सर्वाष् टीकाः ...{Loading}...
०१ आ क्रन्दय धनपत
विश्वास-प्रस्तुतिः ...{Loading}...
आ क्रन्दय धनपत
उद् एनम् अर्दयामुतः ।
अर्वञ्चं पुनर् आ कृधि
यथाहं कामये तथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ क्रन्दय धनपत
उद् एनम् अर्दयामुतः ।
अर्वञ्चं पुनर् आ कृधि
यथाहं कामये तथा ॥
सर्वाष् टीकाः ...{Loading}...
०२ परिसर्तः परि धाव
विश्वास-प्रस्तुतिः ...{Loading}...
परिसर्तः परि धाव-
-आकर्तः पुनर् आ कृधि ।
अथो म इन्द्रश् चाग्निश् च-
-अमुम् आ नयताम् इह ॥ +++(Bhatt. nayatād)+++
मूलम् ...{Loading}...
मूलम् (GR)
परिसर्तः परि धाव-
-आकर्तः पुनर् आ कृधि ।
अथो म इन्द्रश् चाग्निश् च-
-अमुम् आ नयताम् इह ॥ +++(Bhatt. nayatād)+++
सर्वाष् टीकाः ...{Loading}...
०३ एकार्क एककामाय यस्मै
विश्वास-प्रस्तुतिः ...{Loading}...
एकार्क एककामाय
यस्मै कामाय खायसे ।
तेन मे विश्वधावीर्य-
-अमुम् आ नयताद् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकार्क एककामाय
यस्मै कामाय खायसे ।
तेन मे विश्वधावीर्य-
-अमुम् आ नयताद् इह ॥
सर्वाष् टीकाः ...{Loading}...
०४ यत्रयत्र चरन्तं न्यम्रौग्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रयत्र चरन्तं
न्यम्रौग् अभि सूर्यः । +++(emend. Hoffmann; Bhatt. nyamraig)+++
ततो मे पथ्ये रेवत्य्
अमुम् आ नयताद् इह ॥ +++(Bhatt. nayatād)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत्रयत्र चरन्तं
न्यम्रौग् अभि सूर्यः । +++(emend. Hoffmann; Bhatt. nyamraig)+++
ततो मे पथ्ये रेवत्य्
अमुम् आ नयताद् इह ॥ +++(Bhatt. nayatād)+++