०४३

सर्वाष् टीकाः ...{Loading}...

०१ आ क्रन्दय धनपत

विश्वास-प्रस्तुतिः ...{Loading}...

आ क्रन्दय धनपत
उद् एनम् अर्दयामुतः ।
अर्वञ्चं पुनर् आ कृधि
यथाहं कामये तथा ॥

०२ परिसर्तः परि धाव

विश्वास-प्रस्तुतिः ...{Loading}...

परिसर्तः परि धाव-
-आकर्तः पुनर् आ कृधि ।
अथो म इन्द्रश् चाग्निश् च-
-अमुम् आ नयताम् इह ॥ (Bhatt. nayatād)

०३ एकार्क एककामाय यस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

एकार्क एककामाय
यस्मै कामाय खायसे ।
तेन मे विश्वधावीर्य-
-अमुम् आ नयताद् इह ॥

०४ यत्रयत्र चरन्तं न्यम्रौग्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रयत्र चरन्तं
न्यम्रौग् अभि सूर्यः । (emend. Hoffmann; Bhatt. nyamraig)
ततो मे पथ्ये रेवत्य्
अमुम् आ नयताद् इह ॥ (Bhatt. nayatād)