सर्वाष् टीकाः ...{Loading}...
०१ ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती
विश्वास-प्रस्तुतिः ...{Loading}...
ममोभा मित्रावरुणा
ममोभेन्द्राबृहस्पती ।
मम त्वष्टा च पूषा च
ममैव सविता वशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ममोभा मित्रावरुणा
ममोभेन्द्राबृहस्पती ।
मम त्वष्टा च पूषा च
ममैव सविता वशे ॥
सर्वाष् टीकाः ...{Loading}...
०२ मम विष्णुश् च
विश्वास-प्रस्तुतिः ...{Loading}...
मम विष्णुश् च सोमश् च
ममैव मरुतो भुवन् ।
सरस्वांश् च भगश् च
विश्वे देवा वशे मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
मम विष्णुश् च सोमश् च
ममैव मरुतो भुवन् ।
सरस्वांश् च भगश् च
विश्वे देवा वशे मम ॥
सर्वाष् टीकाः ...{Loading}...
०३ ममोभे द्यावापृथिवी अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
ममोभे द्यावापृथिवी
अन्तरिक्षं स्वर् मम ।
ममेमाः सर्वा ओषधीर्
आपः सर्वा वशे मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
ममोभे द्यावापृथिवी
अन्तरिक्षं स्वर् मम ।
ममेमाः सर्वा ओषधीर्
आपः सर्वा वशे मम ॥
सर्वाष् टीकाः ...{Loading}...
०४ मम गावो ममाश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मम गावो ममाश्वा
ममाजाश् चावयश् च ।
ममैव पुरुषा भुवन्
ममेदं सर्वम् आत्मन्वद्
एजत् प्राणद् वशे मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
मम गावो ममाश्वा
ममाजाश् चावयश् च ।
ममैव पुरुषा भुवन्
ममेदं सर्वम् आत्मन्वद्
एजत् प्राणद् वशे मम ॥