सर्वाष् टीकाः ...{Loading}...
०१ अग्ने गोभिर् न
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने गोभिर् न आ गहि-
-इन्दो रय्या सचस्व नः ।
इन्द्रो धर्ता गृहेषु नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने गोभिर् न आ गहि-
-इन्दो रय्या सचस्व नः ।
इन्द्रो धर्ता गृहेषु नः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सविता यः सहस्रियः
विश्वास-प्रस्तुतिः ...{Loading}...
सविता यः सहस्रियः
स नो गृहेषु रण्यतु ।
आ पुष्टम् एत्व् आ वसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सविता यः सहस्रियः
स नो गृहेषु रण्यतु ।
आ पुष्टम् एत्व् आ वसु ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वष्टा यो वृषभो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा यो वृषभो युवा
स नो गृहेषु रारणत् ।
सहस्रेण शतेन च ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा यो वृषभो युवा
स नो गृहेषु रारणत् ।
सहस्रेण शतेन च ॥
सर्वाष् टीकाः ...{Loading}...
०४ धाता दधातु नो
विश्वास-प्रस्तुतिः ...{Loading}...
धाता दधातु नो रयिम्
ईशानो जगतस् पतिः ।
स नः पूर्णेन यच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता दधातु नो रयिम्
ईशानो जगतस् पतिः ।
स नः पूर्णेन यच्छतु ॥