सर्वाष् टीकाः ...{Loading}...
०१ इमा यास् तिस्रः
विश्वास-प्रस्तुतिः ...{Loading}...
इमा यास् तिस्रः पृथिवीस्
तासां ह भूमिर् उत्तमा ।
तासाम् अधि त्वचो अहं
सम् उ जग्रभ भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा यास् तिस्रः पृथिवीस्
तासां ह भूमिर् उत्तमा ।
तासाम् अधि त्वचो अहं
सम् उ जग्रभ भेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ श्रेष्ठम् असि वैरुधानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
श्रेष्ठम् असि वैरुधानां
वसिष्ठं भेषजानाम् ।
यज्ञो भग इव यामेषु
देवेषु वरुणो यथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्रेष्ठम् असि वैरुधानां
वसिष्ठं भेषजानाम् ।
यज्ञो भग इव यामेषु
देवेषु वरुणो यथा ॥
सर्वाष् टीकाः ...{Loading}...
०३ रेवतीर् अनाधृष्ठाः सिषासन्तीः
विश्वास-प्रस्तुतिः ...{Loading}...
रेवतीर् अनाधृष्ठाः
सिषासन्तीः सिषासथ ।
एता स्थ केशवर्धनीर्
अथो स्थ केशदृंहणीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रेवतीर् अनाधृष्ठाः
सिषासन्तीः सिषासथ ।
एता स्थ केशवर्धनीर्
अथो स्थ केशदृंहणीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ दृंह मूलम् अग्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
दृंह मूलम् अग्रं यच्छ
वि मध्यं यमयौषधे ।
केशवर्धनम् अस्य् आथर्वणं
केशदृंहणम् अस्य् आथर्वणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृंह मूलम् अग्रं यच्छ
वि मध्यं यमयौषधे ।
केशवर्धनम् अस्य् आथर्वणं
केशदृंहणम् अस्य् आथर्वणम् ॥