सर्वाष् टीकाः ...{Loading}...
०१ याः पुरस्ताद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरस्ताद् आचरन्ति
या वा पश्चात् सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरस्ताद् आचरन्ति
या वा पश्चात् सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ या अधाराद् आचरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या अधाराद् आचरन्त्य्
उत्तराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या अधाराद् आचरन्त्य्
उत्तराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ याः पश्चाद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पश्चाद् आचरन्ति
पुरस्ताद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पश्चाद् आचरन्ति
पुरस्ताद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
सर्वाष् टीकाः ...{Loading}...
०४ या उत्तराद् आचरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या उत्तराद् आचरन्त्य्
अधराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या उत्तराद् आचरन्त्य्
अधराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥