सर्वाष् टीकाः ...{Loading}...
०१ आपो अद्यान्व् अचारिषम्
विश्वास-प्रस्तुतिः ...{Loading}...
आपो अद्यान्व् अचारिषं
रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो अद्यान्व् अचारिषं
रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०२ सं माग्ने वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
सं माग्ने वर्चसा सृज
प्रजया च बहुं कृधि ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह र्षीभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं माग्ने वर्चसा सृज
प्रजया च बहुं कृधि ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह र्षीभिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदम् आपः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् आपः प्र वहत-
-अवद्यं च मलं च यत् ।
यच् च दुद्रोहानृतं
यच् च शेपे अभीरुणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् आपः प्र वहत-
-अवद्यं च मलं च यत् ।
यच् च दुद्रोहानृतं
यच् च शेपे अभीरुणम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ शिवेन मा चक्षुषा
विश्वास-प्रस्तुतिः ...{Loading}...
शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
शिवान् अग्नीन् अप्सुषदो हवामहे
मयि क्षत्रं वर्च आ धत्त देवीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
शिवान् अग्नीन् अप्सुषदो हवामहे
मयि क्षत्रं वर्च आ धत्त देवीः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् आपो नक्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आपो नक्तं मिथुनं चचार
यद् वा दुद्रोह दुरितं पुराणम् ।
हिरण्यवर्णास् तत उत् पुनन्तु मा
प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आपो नक्तं मिथुनं चचार
यद् वा दुद्रोह दुरितं पुराणम् ।
हिरण्यवर्णास् तत उत् पुनन्तु मा
प्र मा मुञ्चन्तु वरुणस्य पाशात् ॥