सर्वाष् टीकाः ...{Loading}...
०१ इमं मे कुष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
इमं मे कुष्ठ पूरुषं
तम् आ वह तं निष् कृधि ।
तम् उ मे अगदं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं मे कुष्ठ पूरुषं
तम् आ वह तं निष् कृधि ।
तम् उ मे अगदं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०२ उदङ् जातो हिमवतः
विश्वास-प्रस्तुतिः ...{Loading}...
उदङ् जातो हिमवतः (Bhatt. udag)
स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्य्
उत्तमानि वि भेजिरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदङ् जातो हिमवतः (Bhatt. udag)
स प्राच्यां नीयसे जनम् ।
तत्र कुष्ठस्य नामान्य्
उत्तमानि वि भेजिरे ॥
सर्वाष् टीकाः ...{Loading}...
०३ उत्तमो नामास्य् उत्तमो
विश्वास-प्रस्तुतिः ...{Loading}...
उत्तमो नामास्य्
उत्तमो नाम ते पिता ।
यतः कुष्ठ प्रजायसे
तत एह्य् अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्तमो नामास्य्
उत्तमो नाम ते पिता ।
यतः कुष्ठ प्रजायसे
तत एह्य् अरिष्टतातये ॥
सर्वाष् टीकाः ...{Loading}...
०४ शीर्षहत्याम् उपहत्याम् अक्ष्योस्
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्षहत्याम् उपहत्याम्
अक्ष्योस् तन्वो रपः ।
कुष्ठो नो विश्वतस् पातु
दैवं समह वृष्ण्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शीर्षहत्याम् उपहत्याम्
अक्ष्योस् तन्वो रपः ।
कुष्ठो नो विश्वतस् पातु
दैवं समह वृष्ण्यम् ॥