०३०

सर्वाष् टीकाः ...{Loading}...

०१ कामस् तद् अग्रे

विश्वास-प्रस्तुतिः ...{Loading}...

कामस् तद् अग्रे सम् अवर्तत
मनसो रेतः प्रथमं यद् आसीत् ।
स काम कामेन बृहता सयोनी
रायस्पोषं यजमानाय धेहि ॥

०२ त्वं काम सहसासि

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं काम सहसासि प्रतिष्ठितो
विभुर् विभावा सुषखा सखीयते । (Bhatt. vibhāva)
त्वम् उग्रः पृतनासु सासहिः
सह ओजो यजमानाय धेहि ॥

०३ दूराच् चकमानाय प्रविपाणायाक्षये

विश्वास-प्रस्तुतिः ...{Loading}...

दूराच् चकमानाय
प्रविपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः
कामेनाजनयन् स्वः ॥ (Bhatt. kāmena mājanayat)

०४ कामेन मा काम

विश्वास-प्रस्तुतिः ...{Loading}...

कामेन मा काम आगन्
हृदयाद् धृदयं परि ।
यद् अमीषाम् अदो मनस्
तद् ऐतूप माम् इह ॥

०५ यत् काम कामयमाना

विश्वास-प्रस्तुतिः ...{Loading}...

यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥

०६ क इदं कस्मा

विश्वास-प्रस्तुतिः ...{Loading}...

क इदं कस्मा अदात् कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता
कामः समुद्रम् आ विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत् ते ॥