सर्वाष् टीकाः ...{Loading}...
०१ कामस् तद् अग्रे
विश्वास-प्रस्तुतिः ...{Loading}...
कामस् तद् अग्रे सम् अवर्तत
मनसो रेतः प्रथमं यद् आसीत् ।
स काम कामेन बृहता सयोनी
रायस्पोषं यजमानाय धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
कामस् तद् अग्रे सम् अवर्तत
मनसो रेतः प्रथमं यद् आसीत् ।
स काम कामेन बृहता सयोनी
रायस्पोषं यजमानाय धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्वं काम सहसासि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं काम सहसासि प्रतिष्ठितो
विभुर् विभावा सुषखा सखीयते । (Bhatt. vibhāva)
त्वम् उग्रः पृतनासु सासहिः
सह ओजो यजमानाय धेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं काम सहसासि प्रतिष्ठितो
विभुर् विभावा सुषखा सखीयते । (Bhatt. vibhāva)
त्वम् उग्रः पृतनासु सासहिः
सह ओजो यजमानाय धेहि ॥
सर्वाष् टीकाः ...{Loading}...
०३ दूराच् चकमानाय प्रविपाणायाक्षये
विश्वास-प्रस्तुतिः ...{Loading}...
दूराच् चकमानाय
प्रविपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः
कामेनाजनयन् स्वः ॥ (Bhatt. kāmena mājanayat)
मूलम् ...{Loading}...
मूलम् (GR)
दूराच् चकमानाय
प्रविपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः
कामेनाजनयन् स्वः ॥ (Bhatt. kāmena mājanayat)
सर्वाष् टीकाः ...{Loading}...
०४ कामेन मा काम
विश्वास-प्रस्तुतिः ...{Loading}...
कामेन मा काम आगन्
हृदयाद् धृदयं परि ।
यद् अमीषाम् अदो मनस्
तद् ऐतूप माम् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
कामेन मा काम आगन्
हृदयाद् धृदयं परि ।
यद् अमीषाम् अदो मनस्
तद् ऐतूप माम् इह ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत् काम कामयमाना
विश्वास-प्रस्तुतिः ...{Loading}...
यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् काम कामयमाना
इदं कृण्मसि ते हविः ।
तन् नः सर्वं सम् ऋध्यताम्
अथैतस्य हविषो वीहि स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०६ क इदं कस्मा
विश्वास-प्रस्तुतिः ...{Loading}...
क इदं कस्मा अदात् कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता
कामः समुद्रम् आ विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत् ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
क इदं कस्मा अदात् कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता
कामः समुद्रम् आ विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत् ते ॥