सर्वाष् टीकाः ...{Loading}...
०१ याः पुरस्ताद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरस्ताद् आचरन्ति
नीचैः सूर्याद् अथो दिवः ।
एतम् अप्सरसां व्रातं
ब्रह्मणाच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरस्ताद् आचरन्ति
नीचैः सूर्याद् अथो दिवः ।
एतम् अप्सरसां व्रातं
ब्रह्मणाच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ या अधराद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या अधराद् आचरन्ति
जिह्मा मुखा करिक्रतीः ।
आहता अप ता इतो +++(Bhatt. hato)+++
नश्यन्त्व् अतश् चिन्वतीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या अधराद् आचरन्ति
जिह्मा मुखा करिक्रतीः ।
आहता अप ता इतो +++(Bhatt. hato)+++
नश्यन्त्व् अतश् चिन्वतीः ॥
सर्वाष् टीकाः ...{Loading}...
०३ याः कुल्या या
विश्वास-प्रस्तुतिः ...{Loading}...
याः कुल्या या वन्या
या उ चोन्मादयिष्णवः ।
सर्वास् ता मृश्मशाकरं
दृषदा खल्वाँ इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः कुल्या या वन्या
या उ चोन्मादयिष्णवः ।
सर्वास् ता मृश्मशाकरं
दृषदा खल्वाँ इव ॥
सर्वाष् टीकाः ...{Loading}...
०४ चेतन्तीम् अश्मलां पलाम्
विश्वास-प्रस्तुतिः ...{Loading}...
चेतन्तीम् अश्मलां पलां
तासां वो नमो अर्चिषे ।
आराद् यक्ष्मं नि धत्त-
-अस्मान् नो अधि पूरुषात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चेतन्तीम् अश्मलां पलां
तासां वो नमो अर्चिषे ।
आराद् यक्ष्मं नि धत्त-
-अस्मान् नो अधि पूरुषात् ॥