०२८

सर्वाष् टीकाः ...{Loading}...

०१ अनु सूर्यम् उद्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु सूर्यम् उद् अयतां
हृद्द्योतो हरिमा च ते ।
यो रोहितस्य गोर् वर्णस्
तेन त्वा परि दध्मसि ॥

०२ परि त्वा रोहितैर्

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वा रोहितैर् वर्णैर्
दीर्घायुत्वाय दध्मसि ।
यथा त्वम् अरपा असो
अथो ऽहरितो भव ॥

०३ या रोहिणीर् देवपत्या

विश्वास-प्रस्तुतिः ...{Loading}...

या रोहिणीर् देवपत्या
गावो या रोहिणीर् उत ।
रूपंरूपं वयोवयस्
तेन त्वा परि दध्मसि ॥

०४ शुकेषु ते हरिमाणम्

विश्वास-प्रस्तुतिः ...{Loading}...

शुकेषु ते हरिमाणं
प्रपणाकासु दध्मसि ।
अथो हारिद्रवेषु ते
हरिमाणं नि दध्मसि ॥