सर्वाष् टीकाः ...{Loading}...
०१ अनु सूर्यम् उद्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु सूर्यम् उद् अयतां
हृद्द्योतो हरिमा च ते ।
यो रोहितस्य गोर् वर्णस्
तेन त्वा परि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनु सूर्यम् उद् अयतां
हृद्द्योतो हरिमा च ते ।
यो रोहितस्य गोर् वर्णस्
तेन त्वा परि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ परि त्वा रोहितैर्
विश्वास-प्रस्तुतिः ...{Loading}...
परि त्वा रोहितैर् वर्णैर्
दीर्घायुत्वाय दध्मसि ।
यथा त्वम् अरपा असो
अथो ऽहरितो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि त्वा रोहितैर् वर्णैर्
दीर्घायुत्वाय दध्मसि ।
यथा त्वम् अरपा असो
अथो ऽहरितो भव ॥
सर्वाष् टीकाः ...{Loading}...
०३ या रोहिणीर् देवपत्या
विश्वास-प्रस्तुतिः ...{Loading}...
या रोहिणीर् देवपत्या
गावो या रोहिणीर् उत ।
रूपंरूपं वयोवयस्
तेन त्वा परि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या रोहिणीर् देवपत्या
गावो या रोहिणीर् उत ।
रूपंरूपं वयोवयस्
तेन त्वा परि दध्मसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ शुकेषु ते हरिमाणम्
विश्वास-प्रस्तुतिः ...{Loading}...
शुकेषु ते हरिमाणं
प्रपणाकासु दध्मसि ।
अथो हारिद्रवेषु ते
हरिमाणं नि दध्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुकेषु ते हरिमाणं
प्रपणाकासु दध्मसि ।
अथो हारिद्रवेषु ते
हरिमाणं नि दध्मसि ॥