सर्वाष् टीकाः ...{Loading}...
०१ अभयं सोमः सविता
विश्वास-प्रस्तुतिः ...{Loading}...
अभयं सोमः सविता कृणोत्व्
अभयं द्यावापृथिवी उभे ।
अभयं स्वर् अन्तरिक्षं नो अस्तु
सप्तऋषीणां हविषाभयं नो ऽस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभयं सोमः सविता कृणोत्व्
अभयं द्यावापृथिवी उभे ।
अभयं स्वर् अन्तरिक्षं नो अस्तु
सप्तऋषीणां हविषाभयं नो ऽस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ अभयं द्यावापृथिवी इहास्तु
विश्वास-प्रस्तुतिः ...{Loading}...
अभयं द्यावापृथिवी इहास्तु नो
अग्निनामित्रान् प्रत्य् ओषतं प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो विघ्नाना उप यन्तु मृत्युम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभयं द्यावापृथिवी इहास्तु नो
अग्निनामित्रान् प्रत्य् ओषतं प्रतीचः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त
मिथो विघ्नाना उप यन्तु मृत्युम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ पञ्च देवा अभयस्येशत
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च देवा अभयस्येशत
इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः ।
मायं ग्रामो दुरितम् एन आरद्
अन्यत्र राज्ञाम् अभि यातु मन्युः ॥ (Bhatt. yāta)
मूलम् ...{Loading}...
मूलम् (GR)
पञ्च देवा अभयस्येशत
इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः ।
मायं ग्रामो दुरितम् एन आरद्
अन्यत्र राज्ञाम् अभि यातु मन्युः ॥ (Bhatt. yāta)
सर्वाष् टीकाः ...{Loading}...
०४ अस्मै ग्रामाय प्रदिशश्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मै ग्रामाय प्रदिशश् चतस्र
ऊर्जं सुभूतं सविता दधातु ।
अशत्रुम् इन्द्रो अभयं कृणोतु
मध्ये च विशां सुकृते स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मै ग्रामाय प्रदिशश् चतस्र
ऊर्जं सुभूतं सविता दधातु ।
अशत्रुम् इन्द्रो अभयं कृणोतु
मध्ये च विशां सुकृते स्याम ॥