सर्वाष् टीकाः ...{Loading}...
०१ हिरण्यवर्णाः शुचयः पावका
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यवर्णाः शुचयः पावका
यासु जातः कश्यपो यास्व् इन्द्रः ।
या अग्निं गर्भं दधिरे सुवर्णास्
ता न आपः शं स्योना भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यवर्णाः शुचयः पावका
यासु जातः कश्यपो यास्व् इन्द्रः ।
या अग्निं गर्भं दधिरे सुवर्णास्
ता न आपः शं स्योना भवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ यासां राजा वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
यासां राजा वरुणो याति मध्ये
सत्यानृते अवपश्यञ् जनानाम् ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
यासां राजा वरुणो याति मध्ये
सत्यानृते अवपश्यञ् जनानाम् ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०३ यासां देवा दिवि
विश्वास-प्रस्तुतिः ...{Loading}...
यासां देवा दिवि कृण्वन्ति भक्षं
या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णाः
(…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
यासां देवा दिवि कृण्वन्ति भक्षं
या अन्तरिक्षे बहुधा भवन्ति ।
या अग्निं गर्भं दधिरे सुवर्णाः
(…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०४ शिवेन मा चक्षुषा
विश्वास-प्रस्तुतिः ...{Loading}...
शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो याः पावकास्
ता न आपः शं स्योना भवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवेन मा चक्षुषा पश्यतापः
शिवया तन्वोप स्पृशत त्वचं मे ।
घृतश्चुतः शुचयो याः पावकास्
ता न आपः शं स्योना भवन्तु ॥