सर्वाष् टीकाः ...{Loading}...
०१ सं सं स्रवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
सं सं स्रवन्तु सिन्धवः
सं वाता दिव्या उत ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं सं स्रवन्तु सिन्धवः
सं वाता दिव्या उत ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये संस्रावाः संस्रवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ये संस्रावाः संस्रवन्ति
क्षीरस्य चोदकस्य च ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये संस्रावाः संस्रवन्ति
क्षीरस्य चोदकस्य च ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये नदीभ्यः संस्रवन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये नदीभ्यः संस्रवन्त्य्
उत्सासः सदम् अक्षिताः ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नदीभ्यः संस्रवन्त्य्
उत्सासः सदम् अक्षिताः ।
तेभिर् मे सर्वैः संस्रावैर्
धनं सं स्रावयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ इदं हव्या उपेतन
विश्वास-प्रस्तुतिः ...{Loading}...
इदं हव्या उपेतन-
-इदं संस्रावणा उत ।
इहैतु सर्वो यः पशुर्
अस्य वर्धयता रयिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं हव्या उपेतन-
-इदं संस्रावणा उत ।
इहैतु सर्वो यः पशुर्
अस्य वर्धयता रयिम् ॥