सर्वाष् टीकाः ...{Loading}...
०१ मा नो विदन्
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो विदन् विव्याधिनो
मो अभिव्याधिनो विदन् ।
आराच् छरव्या अस्मद्
विषूचीर् इन्द्र पातय ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो विदन् विव्याधिनो
मो अभिव्याधिनो विदन् ।
आराच् छरव्या अस्मद्
विषूचीर् इन्द्र पातय ॥
सर्वाष् टीकाः ...{Loading}...
०२ विष्वञ्चो अस्मच् छरवः
विश्वास-प्रस्तुतिः ...{Loading}...
विष्वञ्चो अस्मच् छरवः पतन्तु
ये अस्ता ये चास्याः ।
देवा मनुष्या ऋषयो
ऽमित्रान् नो वि विध्यतु ॥ (Bhatt. vidhyata*)
मूलम् ...{Loading}...
मूलम् (GR)
विष्वञ्चो अस्मच् छरवः पतन्तु
ये अस्ता ये चास्याः ।
देवा मनुष्या ऋषयो
ऽमित्रान् नो वि विध्यतु ॥ (Bhatt. vidhyata*)
सर्वाष् टीकाः ...{Loading}...
०३ यः समानो यो
विश्वास-प्रस्तुतिः ...{Loading}...
यः समानो यो ऽसमानो
ऽमित्रो नो जिघांसति ।
रुद्रः शरव्यया तान्
अमित्रान् नो वि विध्यतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः समानो यो ऽसमानो
ऽमित्रो नो जिघांसति ।
रुद्रः शरव्यया तान्
अमित्रान् नो वि विध्यतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ सबन्धुश् चासबन्धुश् च
विश्वास-प्रस्तुतिः ...{Loading}...
सबन्धुश् चासबन्धुश् च
यो न इन्द्राभिदासति ।
देवास् तं सर्वे धूर्वन्तु
ब्रह्म वर्म ममान्तरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सबन्धुश् चासबन्धुश् च
यो न इन्द्राभिदासति ।
देवास् तं सर्वे धूर्वन्तु
ब्रह्म वर्म ममान्तरम् ॥