सर्वाष् टीकाः ...{Loading}...
०१ आ यातु मित्र
विश्वास-प्रस्तुतिः ...{Loading}...
आ यातु मित्र ऋतुभिः कल्पमानः
संवेशयन् पृथिवीम् उस्रियाभिः ।
तद् अस्मभ्यं वरुणो वायुर् अग्निर्
बृहद् राष्ट्रं संवेश्यं दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ यातु मित्र ऋतुभिः कल्पमानः
संवेशयन् पृथिवीम् उस्रियाभिः ।
तद् अस्मभ्यं वरुणो वायुर् अग्निर्
बृहद् राष्ट्रं संवेश्यं दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०२ धाता मित्रो वरुणो
विश्वास-प्रस्तुतिः ...{Loading}...
धाता मित्रो वरुणो देवो अग्निर्
इन्द्रस् त्वष्टा प्रति गृह्णन्तु मे वचः ।
हुवे देवीम् अदितिं शूरपुत्रां
सजातानां मध्यमेष्ठाः स्याम् अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता मित्रो वरुणो देवो अग्निर्
इन्द्रस् त्वष्टा प्रति गृह्णन्तु मे वचः ।
हुवे देवीम् अदितिं शूरपुत्रां
सजातानां मध्यमेष्ठाः स्याम् अहम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ हुवे सोमं सवितारम्
विश्वास-प्रस्तुतिः ...{Loading}...
हुवे सोमं सवितारं नमोभिर्
विश्वान् देवाꣳ अहमुत्तरत्वे ।
अयम् अग्निर् दीदायद् आह्नम् एव
सजातैर् इद्धो अप्रतिब्रुवद्भिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हुवे सोमं सवितारं नमोभिर्
विश्वान् देवाꣳ अहमुत्तरत्वे ।
अयम् अग्निर् दीदायद् आह्नम् एव
सजातैर् इद्धो अप्रतिब्रुवद्भिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इहेद् असाथ न
विश्वास-प्रस्तुतिः ...{Loading}...
इहेद् असाथ न पुरो गमाथ-
-इर्यो गोपाः पुष्टपतिर् व आजत् ।
अस्मै वः कामायोप कामिनीर्
विश्वे वो देवा उप सं द्याम् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहेद् असाथ न पुरो गमाथ-
-इर्यो गोपाः पुष्टपतिर् व आजत् ।
अस्मै वः कामायोप कामिनीर्
विश्वे वो देवा उप सं द्याम् इह ॥