सर्वाष् टीकाः ...{Loading}...
०१ अहं ते भगम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं ते भगम् आ ददे
ऽधि शीर्ष्ण इव स्रजम् ।
महामूल इव पर्वतो
ज्योक् पितृष्व् आसासै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं ते भगम् आ ददे
ऽधि शीर्ष्ण इव स्रजम् ।
महामूल इव पर्वतो
ज्योक् पितृष्व् आसासै ॥
सर्वाष् टीकाः ...{Loading}...
०२ इयं ते राजन्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं ते राजन् कन्या
वधूर् नि धूयते यम । (Bhatt. yamaḥ)
सा मातुर् बध्यतां गृहे
ऽथो भ्रातुर् अथो पितुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं ते राजन् कन्या
वधूर् नि धूयते यम । (Bhatt. yamaḥ)
सा मातुर् बध्यतां गृहे
ऽथो भ्रातुर् अथो पितुः ॥
सर्वाष् टीकाः ...{Loading}...
०३ इयं ते केतपा
विश्वास-प्रस्तुतिः ...{Loading}...
इयं ते केतपा राजन्न्
इमां ते परि दध्मसि ।
ज्योक् पितृष्व् आसाता
आ शीर्ष्णः समोप्यात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं ते केतपा राजन्न्
इमां ते परि दध्मसि ।
ज्योक् पितृष्व् आसाता
आ शीर्ष्णः समोप्यात् ॥
सर्वाष् टीकाः ...{Loading}...
०४ असितस्य ब्रह्मणा कश्यपस्य
विश्वास-प्रस्तुतिः ...{Loading}...
असितस्य ब्रह्मणा
कश्यपस्य गयस्य च ।
अन्तःकोशम् इव जामयो
अपि नह्यामि ते भगम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
असितस्य ब्रह्मणा
कश्यपस्य गयस्य च ।
अन्तःकोशम् इव जामयो
अपि नह्यामि ते भगम् ॥