०१५

सर्वाष् टीकाः ...{Loading}...

०१ अहं ते भगम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहं ते भगम् आ ददे
ऽधि शीर्ष्ण इव स्रजम् ।
महामूल इव पर्वतो
ज्योक् पितृष्व् आसासै ॥

०२ इयं ते राजन्

विश्वास-प्रस्तुतिः ...{Loading}...

इयं ते राजन् कन्या
वधूर् नि धूयते यम । (Bhatt. yamaḥ)
सा मातुर् बध्यतां गृहे
ऽथो भ्रातुर् अथो पितुः ॥

०३ इयं ते केतपा

विश्वास-प्रस्तुतिः ...{Loading}...

इयं ते केतपा राजन्न्
इमां ते परि दध्मसि ।
ज्योक् पितृष्व् आसाता
आ शीर्ष्णः समोप्यात् ॥

०४ असितस्य ब्रह्मणा कश्यपस्य

विश्वास-प्रस्तुतिः ...{Loading}...

असितस्य ब्रह्मणा
कश्यपस्य गयस्य च ।
अन्तःकोशम् इव जामयो
अपि नह्यामि ते भगम् ॥