सर्वाष् टीकाः ...{Loading}...
०१ सीसायान्व् आह वरुणः
विश्वास-प्रस्तुतिः ...{Loading}...
सीसायान्व् आह वरुणः
सीसायाग्निर् उपावति ।
सीसं म इन्द्रः प्रायच्छद्
अमीवायास् तु चातनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सीसायान्व् आह वरुणः
सीसायाग्निर् उपावति ।
सीसं म इन्द्रः प्रायच्छद्
अमीवायास् तु चातनम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इदं विष्कन्धं सहत
विश्वास-प्रस्तुतिः ...{Loading}...
इदं विष्कन्धं सहत
इदं बाधते अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अनेन विश्वा सासहै
या जातानि पिशाच्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं विष्कन्धं सहत
इदं बाधते अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अनेन विश्वा सासहै
या जातानि पिशाच्याः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ये ऽमावास्यां रात्रिम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ऽमावास्यां रात्रिम्
उदस्थुर् भ्राजम् अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अग्निस् तुरीयो यातुहा
स उ नः पातु तेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ऽमावास्यां रात्रिम्
उदस्थुर् भ्राजम् अत्रिणः । +++(Bhatt. attriṇaḥ+)+++
अग्निस् तुरीयो यातुहा
स उ नः पातु तेभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यदि हंस्य् अश्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि हंस्य् अश्वं
यदि गां यदि पूरुषम् ।
सीसेन विध्यामस् त्वा
यथा नो ऽसो अवीरहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि हंस्य् अश्वं
यदि गां यदि पूरुषम् ।
सीसेन विध्यामस् त्वा
यथा नो ऽसो अवीरहा ॥