सर्वाष् टीकाः ...{Loading}...
०१ अमुष्माद् अधि पर्वताद्
विश्वास-प्रस्तुतिः ...{Loading}...
अमुष्माद् अधि पर्वताद्
अवत्कम् असि भेषजम् ।
भेषजं सुभेषजं
यत् ते कृणोमि भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमुष्माद् अधि पर्वताद्
अवत्कम् असि भेषजम् ।
भेषजं सुभेषजं
यत् ते कृणोमि भेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ आद् अङ्गा कुविद्
विश्वास-प्रस्तुतिः ...{Loading}...
आद् अङ्गा कुविद् अङ्गा
शतं यद् भेषजानि ते
सहस्रं वा घ यानि ते ।
तेषाम् असि त्वम् उत्तमम्
अनास्रावम् अरोगणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आद् अङ्गा कुविद् अङ्गा
शतं यद् भेषजानि ते
सहस्रं वा घ यानि ते ।
तेषाम् असि त्वम् उत्तमम्
अनास्रावम् अरोगणम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अरुस्यानम् इदं महत्
विश्वास-प्रस्तुतिः ...{Loading}...
अरुस्यानम् इदं महत्
पृथिव्या अध्य् उद्भृतम् ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरुस्यानम् इदं महत्
पृथिव्या अध्य् उद्भृतम् ।
तद् आस्रावस्य भेषजं
तद् उ रोगम् अनीनशत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ उपजीका उद् भरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
उपजीका उद् भरन्ति
समुद्राद् अधि भेषजम् ।
अरुस्यानम् अस्य् आथर्वणं
रोगस्थानम् अस्य् आथर्वणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपजीका उद् भरन्ति
समुद्राद् अधि भेषजम् ।
अरुस्यानम् अस्य् आथर्वणं
रोगस्थानम् अस्य् आथर्वणम् ॥