सर्वाष् टीकाः ...{Loading}...
०१ ये त्रिषप्ताः परियन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ये त्रिषप्ताः परियन्ति +++(Bhatt. paryanti)+++
विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर् बला तेषां
तन्वम् अद्य दधातु मे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये त्रिषप्ताः परियन्ति +++(Bhatt. paryanti)+++
विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर् बला तेषां
तन्वम् अद्य दधातु मे ॥
सर्वाष् टीकाः ...{Loading}...
०२ उप न एहि
विश्वास-प्रस्तुतिः ...{Loading}...
उप न एहि वाचस्पते
देवेन मनसा सह ।
असोष्पते नि रमय
मय्य् एव तन्वं मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप न एहि वाचस्पते
देवेन मनसा सह ।
असोष्पते नि रमय
मय्य् एव तन्वं मम ॥
सर्वाष् टीकाः ...{Loading}...
०३ इहैवाभि वि तनु
विश्वास-प्रस्तुतिः ...{Loading}...
इहैवाभि वि तनु-
-उभे आर्त्नी इव ज्यया ।
वाचस्पतिर् नि यच्छतु
मय्य् एव तन्वं मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैवाभि वि तनु-
-उभे आर्त्नी इव ज्यया ।
वाचस्पतिर् नि यच्छतु
मय्य् एव तन्वं मम ॥
सर्वाष् टीकाः ...{Loading}...
०४ उपहूतो वाचस्पतिर् उपहूतो
विश्वास-प्रस्तुतिः ...{Loading}...
उपहूतो वाचस्पतिर्
उपहूतो ऽहं वचस्पत्युः ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपहूतो वाचस्पतिर्
उपहूतो ऽहं वचस्पत्युः ।
सं श्रुतेन राधिषीय
मा श्रुतेन वि राधिषि ॥