सर्वाष् टीकाः ...{Loading}...
०१ वषट् ते पूषन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
वषट् ते पूषन्न् अस्यै सुवृक्तिम्
अर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्य् उतप्रदाता
वि पर्वाणि जिहतां सूतवा उ ॥
मूलम् ...{Loading}...
मूलम् (GR)
वषट् ते पूषन्न् अस्यै सुवृक्तिम्
अर्यमा होता कृणोतु वेधाः ।
सिस्रतां नार्य् उतप्रदाता
वि पर्वाणि जिहतां सूतवा उ ॥
सर्वाष् टीकाः ...{Loading}...
०२ चतस्रो दिशः प्रदिशश्
विश्वास-प्रस्तुतिः ...{Loading}...
चतस्रो दिशः प्रदिशश्
चतस्रो भूम्या उत ।
देवा गर्भं सम् ऐरयन्
ते व्य् ऊर्णुवन्तु सूतवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतस्रो दिशः प्रदिशश्
चतस्रो भूम्या उत ।
देवा गर्भं सम् ऐरयन्
ते व्य् ऊर्णुवन्तु सूतवे ॥
सर्वाष् टीकाः ...{Loading}...
०३ सुष्टा व्य् ऊर्णोतु
विश्वास-प्रस्तुतिः ...{Loading}...
सुष्टा व्य् ऊर्णोतु
वि योनिं हापयामसि ।
श्रथया सूषणे त्वम्
अव त्वं विष्कले सृज ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुष्टा व्य् ऊर्णोतु
वि योनिं हापयामसि ।
श्रथया सूषणे त्वम्
अव त्वं विष्कले सृज ॥
सर्वाष् टीकाः ...{Loading}...
०४ नेव स्नावसु पर्वसु
विश्वास-प्रस्तुतिः ...{Loading}...
नेव स्नावसु पर्वसु (Bhatt. na parvasu)
न केशेषु नखेषु च ।
अवैतु पृश्नि शेवलं
शुने जराय्व् अत्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
नेव स्नावसु पर्वसु (Bhatt. na parvasu)
न केशेषु नखेषु च ।
अवैतु पृश्नि शेवलं
शुने जराय्व् अत्तवे ॥
सर्वाष् टीकाः ...{Loading}...
०५ नेव मांसे न
विश्वास-प्रस्तुतिः ...{Loading}...
नेव मांसे न पीवसि
नेव कस्मिंश् चनायतम् ।
अव जरायु पद्यताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नेव मांसे न पीवसि
नेव कस्मिंश् चनायतम् ।
अव जरायु पद्यताम् ॥