सर्वाष् टीकाः ...{Loading}...
०१ विद्म ते शर
विश्वास-प्रस्तुतिः ...{Loading}...
विद्म ते शर पितरं
पर्जन्यं भूरिरेतसम् ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
विद्म ते शर पितरं
पर्जन्यं भूरिरेतसम् ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रेण वरुणेन चन्द्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेण वरुणेन चन्द्रेण सूर्येण च ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रेण वरुणेन चन्द्रेण सूर्येण च ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् आन्त्रेषु गवीन्योर्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आन्त्रेषु गवीन्योर्
यद् वस्ताव् अधि संस्रुतम् ।
(…) ॥ (see 1cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् आन्त्रेषु गवीन्योर्
यद् वस्ताव् अधि संस्रुतम् ।
(…) ॥ (see 1cd)
सर्वाष् टीकाः ...{Loading}...
०४ प्र ते भिनद्मि
विश्वास-प्रस्तुतिः ...{Loading}...
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
सर्वाष् टीकाः ...{Loading}...
०५ यथेषुका परापतद् अवसृष्टाधि
विश्वास-प्रस्तुतिः ...{Loading}...
यथेषुका परापतद्
अवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां
बहिर् बाल् इति सर्वकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथेषुका परापतद्
अवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां
बहिर् बाल् इति सर्वकम् ॥