००४

सर्वाष् टीकाः ...{Loading}...

०१ विद्म ते शर

विश्वास-प्रस्तुतिः ...{Loading}...

विद्म ते शर पितरं
पर्जन्यं भूरिरेतसम् ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥

०२ इन्द्रेण वरुणेन चन्द्रेण

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रेण वरुणेन चन्द्रेण सूर्येण च ॥

०३ यद् आन्त्रेषु गवीन्योर्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आन्त्रेषु गवीन्योर्
यद् वस्ताव् अधि संस्रुतम् ।
(…) ॥ (see 1cd)

०४ प्र ते भिनद्मि

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥

०५ यथेषुका परापतद् अवसृष्टाधि

विश्वास-प्रस्तुतिः ...{Loading}...

यथेषुका परापतद्
अवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां
बहिर् बाल् इति सर्वकम् ॥