TODO: footnote and other formatting
RECITATIONAL PERMUTATIONS OF
THE ŚAUNAKĪYA ATHARVAVEDA
Critically edited with an Introduction
by
Madhav M. Deshpande
2001
Dedicated
with
Respect and Affection to my
Veda-Vidyā-Guru
Late Professor R.N. Dandekar
Preface
While I was working on my edition of the Śaunakīyā Caturādhyāyikā, later published in 1997 as HOS, vol. 52, I felt the accute need to consult Atharvavedic reciters on the formation of Kramapāṭha, which is elaborately described in the rules of the Śaunakīyā Caturādhyāyikā. At first glance, one may feel that such recitational varieties are fairly mechanical, and hence there would be no difference between the rules of the Śaunakīyā Caturādhyāyikā and the actually recited Kramapāṭha. However, there is sufficient evidence available to let us recognize that there were differences of opinion on all such matters going back to ancient times, and hence I felt it necessary to get hold of an actual performance of the Kramapāṭha. Vedic reciters who could recite the Kramapāṭha were known to S.P. Pandit when he published his magnificent edition of the Atharvaveda Saṃhitā in 1895-98. However, no such living reciters are to be found today. I was fortunate to find three manuscripts at the Bhandarkar Oriental Research Institute and two at the Vaidika Samshodhana Mandala in Pune that contained the Jaṭāpāṭha for the 15th and the 17th Kāṇḍa and the Kramapāṭha for the 20th Kāṇḍa. Here I wish to thank Professor M.G. Dhadphale and Professor A.M. Ghatage of the BORI and Dr. Bhagyalata Pataskar of the VSM to have allowed me to photocopy these manuscripts and use them for the present edition. During my several visits to Pune, especially in 1995 and 1999, I worked on these manuscripts at the BORI. I particularly want to thank the library staff at the BORI, who facilitated my work at the Institute. This book represents the first critical edition of such texts, and I hope that it will allow us to move beyond the merely schematic understanding of these recitational permutations, and place them within their own evolving history. I would like to dedicate this book to my Veda-Vidyā-Guru, Late Professor R.N. Dandekar, who introduced me to the mysteries of the Śaunakīya Atharvaveda when I was his student at the University of Pune. He was not only my teacher, he taught Shakespeare to my father when he was a student at the New English School in Pune. This volume is a result of the love for Vedic studies he inspired in me. I was hoping to personally present a copy of this volume to him. However, he passed away on December 11, 2001 at the age of 93. May his Ātman rest in peace!
December 12, 2001 Madhav M. Deshpande, Ann Arbor
Contents
Preface
Introduction i-lxv
Jaṭāpāṭha for the 15th Kāṇḍa of the ŚAV 1-101
Jaṭāpāṭha for the 17th Kāṇḍa of the ŚAV 102-127
Kramapāṭha for the 20th Kāṇḍa of the ŚAV 128-456
Two Fragments of AV Jaṭāpāṭha 457-460
INTRODUCTION
Introduction
From the very beginning of the Vedic period (1500 - 500 BC), language used in religious texts appeared to possess a mysterious aura. Common folks (manuṣyāḥ) were said to have access only to a quarter of the true
extent of this divine language, while only the wise and thoughtful priests
(brāhmaṇā́ yé manīṣíṇaḥ) were said to have access to its entire mystery
(RV.1.164.45). It was the responsibility of these wise Brahmans to
comprehend the mystery of language and explain it in appropriate ways to
those who had no access to it. The linguistic sciences in ancient India originated in this religious obligation felt by the Brahman priests. There were also
a number of practical considerations. Vedic literature was produced in
different geographical areas and was orally transmitted both from one generation to the next, as well as from one region to another. There were also the
shifting mother tongues of the transmitters and interpreters. The priests believed that a ritual is truly perfect in form (rūpasamr̥ddha) if the recited
sacred texts matched the action being carried out. Thus one had to know
what these texts meant. On account of the factors described earlier, neither
the understanding nor a perfect pronunciation of the sacred texts could be
taken for granted as the inherited oral texts became more and more archaic.
This anxiety gave rise to the early efforts by the priestly scholars to find ways
to overcome these difficulties.
Different Recitational Versions of Vedic Texts1
The orally preserved Vedic texts underwent a great deal of consolidation during the Brāhmaṇa period, and scholars like Māṇḍūkeya and Śākalya
prepared the Saṃhitās and their Padapāṭhas. The Aitareya-Āraṇyaka explicitly refers to the activity of the redactors, but it is not clear how far before the
Aitareya Āraṇyaka the activity of dividing the Saṃhitā into Padas ‘words’
and Pādas ‘metrical feet’ actually began. The words pada, pāda and the
related stems pad- and pād- appear in Vedic texts. During the R̥gvedic
1 I would like to thank Professor George Cardona, Professor Michael Witzel and Dr. Arlo
Griffiths for their constructive suggestions. I have adopted many of their suggestions in the
following narrative, though I alone remain responsible for my final presentation in this
volume. Many topics that are briefly introduced and discussed in this Introduction are
worthy of longer treatment. I hope to return to these topics in the future.
ii RECITATIONAL PERMUTATIONS
period, the word pada was occasionally used to refer to ‘word.’ Louis Renou
(1958: 21-22) points to a few passages in the RV where, according to him,
the word pada does not mean a step or place, but is more like an equivalent
of the term nāman ‘name,’ or perhaps ‘word’ in a non-technical sense [RV
7.87.4: tríḥ saptá nā́mā́ghnyā bibharti; RV 1.72.6: tríḥ saptá yád gúhyāni
tvé ít padā́vidan níhitā yajñíyāsaḥ; and RV 10.53.10: padā́ gúhyāni kartana
yéna devā́so amr̥tatvám ānaśúḥ]. Whether such early usages of pada
metaphorically suggest the meaning ‘word’ or whether one can actually assert
that they refer to ‘word’ may be debatable2, and yet it seems clear to me that
a sense of ‘word’ for the term pada is beginning to emerge. According Roth
and Böhtlingk (PW), the word pada in the Śatapatha-Brāhmaṇa (10.2.2.13:
r̥gbhir yajurbhiḥ padair akṣaraiḥ) refers to ‘word,’ where it occurs in the
context of reciting a hundred R̥ks, Yajus, Padas, or Akṣaras. A clearer
instance is perhaps found in the Śatapatha-Brāhmaṇa (11.3.8.9, devapadam)
where the word pada seems to have been used in the sense of a ‘word.’ The
Aitareya-Brāhmaṇa (6.33, Ānandāśrama edn., Vol. II, p. 788), referring to a
passage called Aitaśa-Pralāpa says that this passage is to be recited
padāvagraham. Sāyaṇa renders this archaic gerund by pade pade avagr̥hya
‘separating each pada’ or pausing after each pada. If we are to believe
Sāyaṇa (ibid., p. 785), the word pada here refers to a metrical foot.3 While
the term avagraha is used in later grammatical treatises to refer to a pause
between the constituents of a word, such as the members of a compound, and
is not used to refer to the pause between the separated metrical feet, this
passage makes it likely that the procedure of breaking down a continuous text
into its constituent units, and reciting these units with separating pauses had
begun before the formation of the Padapāṭhas or ‘word-by-word’ versions of
the Vedic Saṃhitās. Thus, one can conceive of a stage of development when
the textual wholes were broken down into their constituent units such as
metrical feet, but that these units were not yet further analysed into their own
constituents. This next stage is found in the available Padapāṭhas for the
various Vedic Saṃhitās. It seems likely that the terms avagraha and pada
were inherited by the later tradition, which used them in a somewhat different
meaning of ‘a short pause between the constituents of a word’ (avagraha)
and a word (pada). The words pad- and pād- referring to a foot, including a
2 Professor Cardona has drawn my attention to the difference of opinion between Geldner
and Renou on this question. While Geldner thinks of ‘word’ as a metaphorical meaning of
pada, Renou is more assertive in claiming that the term refers to ‘word’ in several RV
passages. For a recent exhaustive treatment of pada in Vedic, see: G. Thompson (1995).
3 Falk (2001:196): “We know from several Gr̥hyasūtras that the Sāvitrī at least was taught
first quarter by quarter, then in half-stanzas and finally in total, e.g. Āpastambagr̥hyasūtra
4.11, 8-10.”
OF THE ŚAUNAKĪYA ATHARVAVEDA iii
metrical foot, also appear in early Vedic texts (eg. RV 1.114.1c, 1.164.24,
and 8.27.12cd) and are related to the term pāda for the foot, appearing
already in RV 10.90.3cd. Gradually a stable terminological distinction
emerges between pada ‘word’ versus pāda ‘metrical foot.’ Such a
distinction, which is maintained in all the later technical literature including
the Nirukta and the Prātiśākhyas, is already evident in the ŚāṅkhāyanaBrāhmaṇa (26.5). This passage is particularly significant in our
understanding of how the need for various kinds of segmentation may have
arisen and how it may have formed a part of the recitational and ritual
practice:
daivodāsiḥ pratardano naimiṣīyāṇāṃ satram upagamyopāsyadya vicikitsāṃ papraccha yady atikrāntam ulbaṇaṃ
sadasyo bodhayetartvijāṃ vānyatamo budhyeta kathaṃ vo
’nulbaṇaṃ syād iti ta u ha tūṣṇīm āsus teṣām alīkayur
vācaspatyo brahmā sa hovāca nāham etad veda hanta
pūrveṣām ācāryaṃ sthaviraṃ jātūkarṇyaṃ pr̥cchānīti taṃ ha
papraccha yady atikrāntam ulbaṇaṃ kartā vā svayaṃ
budhyetānyo vā bodhayeta kathaṃ tad ulbaṇam anulbaṇaṃ
bhavet punarvacanena vā mantrasya homena veti punar vācyo
mantra iti ha smāha jātūkarṇyas tam alīkayuḥ punaḥ
papraccha śastraṃ vā anuvacanaṃ vā nigadaṃ vā yājyāṃ vā
yad vānyat sarvaṃ tat punar brūyād iti yāvanmātram
ulbaṇaṃ tāvad brūyād r̥caṃ vārdharcaṃ vā pādaṃ vā padaṃ
vā varṇaṃ veti ha smāha jātūkarṇyaḥ |
“Daivodāsi Pratardana having gone to a sacrificial season of
the Naimiṣīyas and having glided up asked a question on this
point of doubt, ‘If the priest in the Sadas should call attention
to a flaw passed over or any one of the priests should note it,
how would you remove the flaw?’ They were silent; Alīkayu
Vācaspatya was their Brahman priest; he said ‘I know that not;
but will ask Jātūkarṇya, the aged teacher of those formerly.’
Him he asked, ‘If the performer himself should note a flaw
passed over or another should call attention to it, how is that
flaw to be made flawless? By repetition of the Mantra or by
an oblation?’ ‘The Mantra should be recited again,’ Jātū-
karṇya said. Him Alīkayu again asked, ‘Should one recite in
full the Śastra or recitation or Nigada or offering verse or
iv RECITATIONAL PERMUTATIONS
whatever else it be?’ ‘So much as is erroneous only need be
repeated, a verse (r̥cam), or half verse (ardharcam), or quarter
verse (pādam), or word (p a d a m), or letter (v a r ṇ a m),’
Jātūkarṇya replied.” (A.B. Keith, 1920: 498).
This is an extremely important passage which provides a valid pretheoretical practical rationale for recognizing the constituents of speech units.
Not only do we find here a clear distinction between a pāda ‘metrical foot’
and pada ‘word,’ we also find one of the early uses of the term varṇa to refer
to ‘sound,’ in contrast with the older term akṣara ‘syllable.’ Thus, there is
clear conceptual and terminological range from metrical feet to words, and
from syllables to individual sounds. Perhaps, the ritual necessity of making
minimum corrections in the recited Mantras may have led to the early efforts
in recognizing the constituents in the metrical or non-metrical Vedic compositions. Such efforts on large scale may have eventually led to the formation
of what we know as the Padapāṭhas or ‘word-by-word’ versions of the Vedic
texts. Such texts have already come into existence by the time of the
Āraṇyakas, where one finds some explicit discussion about their formation.
Another interesting feature of the above passage is the order in which
the successively smaller segmentations are listed: a verse (r̥cam), half verse
(ardharcam), quarter verse (pādam), word (padam), letter (varṇam). This
would seem to imply the sequence of segmentation into successively smaller
units, as well as a recognition that first there were the unsegmented texts and
then came the various segmentations. Such an implication, if we can accept
it, would lead us to some very ancient ideas concerning the relationship
between what came to be later called the Saṃhitās and their Padapāṭhas.
The debate regarding the relationship between the Saṃhitās and their
Padapāṭhas as seen in the various texts is indeed confusing at first sight. The
oldest complex debate regarding these two sets of texts is found in the Aitareya-Āraṇyaka. In this debate, we find the use of two sets of terms. The
first set of terms includes nirbhuja and pratr̥ṇṇa.4 The second set is represented primarily by the term saṃhitā. Of these two sets of terms, the first set
is not only seen here for the first time, it is, strangely enough, a set of terms
which appear to be on their way out, and which are explained not intrinsically, but in terms of the emerging term, i.e. saṃhitā. It is this term, saṃhitā,
and its later comrade, pada, which appear to be the current paradigm for the
4 The text also uses a third term ubhayam antareṇa which refers to what is conventionally
known as the Kramapāṭha. This characterizes the Kramapāṭha as standing between the
Saṃhitāpāṭha and the Padapāṭha, and sharing features of both.
OF THE ŚAUNAKĪYA ATHARVAVEDA v
author of the Aitareya-Āraṇyaka. The term saṃhitā, a term related to the
more familiar term sandhi, suggests a text-form in which constituents are
joined or fused together. This contrasts with the text given in the Padapaṭha,
where one finds words given in isolation from each other. The text-form
which is known commonly as the Saṃhitā is referred to by the term nirbhuja
in the Aitareya-Āraṇyaka (3.1.3), while the text-form which is known commonly as the Padapāṭha is called pratr̥ṇṇa. Under the weight and currency of
the more common terms saṃhitā and pada, the older terms nirbhuja and
pratr̥ṇṇa are misunderstood not only by the traditional commentators, but
perhaps by the author of the Aitareya-Āraṇyaka himself. Sāyaṇa takes the
word nirbhuja to mean that form in which the preceding and the following
words are mentioned (nirdiṣṭau bhujasadr̥śau pūrvottaraśabdau yasmin
saṃhitārūpa uccāraṇe tad uccāraṇaṃ nirbhujam, AĀ, Ānandāśrama edn., p.
225). Sāyaṇa says that the Aitareya Āraṇyaka itself explains the meaning of
these terms, because they are not well known in the world (nirbhujādi-
śabdānāṃ vivakṣitārthe lokaprasiddhyabhāvāc chrutir eva tam arthaṃ
darśayati). The Aitareya Āraṇyaka itself explains the term nirbhuja as: atha
yat sandhiṃ vivartayati tan nirbhujasya rūpaṃ, ‘that which carries out the
euphonic combination is the form of nirbhuja.’ While the term tribhuja in
the sense of ‘threefold’ occurs in the AV(Ś) (8.9.2), the term nirbhuja would
seem to refer to ‘without parts or uncut,’ and Sāyaṇa’s interpretation of nir as
reminding of nirdiṣṭa ‘pointed out’ does not seem appropriate.5 The meaning
‘partless, uncut’ for the term nirbhuja seems all the more likely in view of the
other term pratr̥ṇṇa. The terms pratardana (MS 3.3.7, and KS 21.10) and
pratr̥d (RV 7.33.14) refer to someone who smashes something to pieces, and
the gerund pratr̥dya is explained by Sāyaṇa as praviddhaṃ kr̥tvā ‘having split
up’ (on ŚB 11.7.4.3). Thus, if the term pratr̥ṇṇa refers to something which is
‘split up,’ the term nirbhuja most likely refers to something that is not split
up. The Aitareya Āraṇyaka says that the form of pratr̥ṇṇa is that in which
one utters ‘pure’ (= euphonically untransformed) sounds (yac chuddhe akṣare
abhivyāharati tat pratr̥ṇṇasya). This explanation clearly does not look upon
the Padapāṭha as a derived or ‘split up’ secondary product, but as reflecting a
primary or ‘original, pure, uncontaminated’ (śuddha) state of affairs. The
5 For another possible interpretation, one may look at the rare verb nirbhujati occurring in
two passages of the Satyāṣāḍhaśrautasūtra. The first passage (4.4, pt.2, p. 433) says: na
gudaṃ nirvliṣati na vaniṣṭhuṃ nirbhujati “(The sacrificial slaughterer) does not turn over
(the inner side of) the rectum, and he does not turn over (the inner side of) the large
intestine.” The second passage (10.2, pt. 4, p. 1038) says: dve aṅgulī nirbhujati “(He) bends
two fingers.” This finally leads to making fists (muṣṭikaraṇa). The commentary Jyotsnā
renders nirbhujati with sambhugne karoti. Perhaps this may have some analogy to the notion
of saṃhitā. I would like to thank Professor Frederick Smith for his help on these passages.
vi RECITATIONAL PERMUTATIONS
R̥gvedaprātiśākhya (2.1) repeats the same explanation (śauddhoccāraṇaṃ ca
pratr̥ṇṇam). It is thus clear that the Aitareya Āraṇyaka and the
R̥gvedaprātiśākhya are describing the notions of saṃhitā and pada, while
ostensibly trying to explain the older terms nirbhuja and pratr̥ṇṇa. One can
thus say with some justification that the terms nirbhuja and pratr̥ṇṇa express
an older view regarding the perceived relationship between Vedic texts and
their Padapāṭhas. In this view, the uncut original Vedic texts were
subsequently broken down into their constituent words. This is the
historically earlier view.
Already by the time of the Aitareya Āraṇyaka, this old view was no
longer held. While the old terms lingered on the horizon, they could be
explained only in the context of the new paradigm. In this new paradigm, the
Padapāṭha, the word-by-word text, represented the given or the original
starting point. It was not to be derived by breaking down anything. On the
contrary, it was the starting point for producing the saṃhitā through the
application of appropriate sandhi rules. Thus the so-called saṃhitās were
viewed as derived products, rather than as the pre-analysis originals. Thus, if
the terms nirbhuja and pratr̥ṇṇa represent a view where the original uncut
texts are subsequently subjected to analysis and segmentation, the terms
saṃhitā (and pada) now represent a newly emergent view where the
segments are taken for granted, and wholes are built by combing the given
segments. It is an atomistic view of language and text. If the earlier set of
terms suggests that a science of segmentation has come into being, the term
saṃhitā suggests a further stage. It suggests that the segments are now so
thoroughly understood and so deeply entrenched or reified in the psyche that
they can no longer be viewed as being products of a process of segmentation,
but must be viewed as the given starting points or building blocks for a new
process, the process of combination (sandhi). The Aitareya-Āraṇyaka is still
at some sort of a transitional stage, where a new paradigm has come into
vogue, but the old terms are not yet completely dead.
These two views regarding the relationship between the Vedic texts
and the corresponding “word-by-word” versions persist in the later literature
and cause untold problems in our comprehension of specific texts. For example, the well known phrase padaprakr̥tiḥ saṃhitā which is used by both
Yāska (Nirukta, 1.17) and by the R̥gvedaprātiśākhya (2.1) is interpreted in the
later traditions in at least two opposite ways:
a) The Saṃhitā is the basis (prakr̥ti) of the Padapāṭha.
b) The Saṃhitā has the Padapāṭha as its basis (prakr̥ti).
OF THE ŚAUNAKĪYA ATHARVAVEDA vii
The Prātiśākhyas are primarily involved in rebuilding the Saṃhitā by
combining the given text of the Padapāṭha, and, to this extent, follow the
view (b), although not exclusively. Thus, the general Prātiśākhya tendency
is:
PADAs [SANDHI RULES] SA˝HITĀ
The Prātiśākhyas offer Sandhi rules to combine the given separated
words in the Padapāṭha. They also use terminology analogous to that found
in the Aitareya Āraṇyaka. In their representation, the separated words of the
Padapāṭha represent the śuddha ‘pure, uncontaminated, original’ shapes of
the words, and that the Sandhi rules applied to these words bring about vikāra
‘transformation.’ When the word-final visarga does not change into anything
else before ś, ṣ, and s, in the opinion of Śākalya, the Vājasaneyiprātiśākhya
(3.10, avikāraṃ śākalyaḥ śaṣaseṣu) says that no transformation or vikāra
takes place in this instance. For the unchanged original form, the
Prātiśākhyas use the term prakr̥ti (cf. VPr 3.11, prakr̥tyā kakhayoḥ paphayoś
ca). Thus, the dominant mode in the Prātiśākhyas is that of building the
Saṃhitā by combining the Padas, though the Prātiśākhya tradition is not
completely unaware of the derivation of the Padas from the Saṃhitā by
separation, and occasionally resorts to rules for the derivation of certain
features of the Padapāṭha.
First we should note that there is a transition from what modern
scholars may call the UR-texts of the Vedic hymns to the Saṃhitās as they
were received, collected, and edited by scholars like Śākalya.
UR-Texts of
Hymns
Received
Saṃhitās
During this initial transition and transmission, many significant
changes may have come about over a period of centuries, and some of these
can be detected through modern efforts at reconstruction of the UR-texts,
understanding of the process of oral transmission, diversity of received
viii RECITATIONAL PERMUTATIONS
readings etc. However, we are less concerned about this transition at this
point. We are concerned more directly with the relationship between the
received texts, the Saṃhitās, and their analytical recitational permutations (=
vikr̥tis) which began with the production of the Padapāṭha.6
Received Saṃhitās
Padapāṭha ‘Word-byword Text’
In the traditional conceptions about these two versions, we see some
interesting differences. While the received Saṃhitās are generally called
ārṣa ‘product of the R̥ṣis,’ the Padapāṭha, or more specifically the altered and
added element in the Padapāṭha, is often referred to as anārṣa ‘not belonging
to the R̥ṣis.’ This terminological distinction is seen in Pāṇini’s rules like
sambuddhau śākalyasyetāv anārṣe (P. 1.1.16), as well as in the Prātiśākhyas.
Śākalya, as is well known, adds the word iti after certain words in the
Padapāṭha, such as pragr̥hya words and certain vocatives, and this iti added
by Śākalya is treated as anārṣa by Pāṇini and the Prātiśākhyas. It undergoes
a different Sandhi treatment from what happens to the word iti as it appears in
the Saṃhitās themselves. This is an indication that there are certain
grammatical differences attached to segments which may be classified as
ārṣa versus those which may be classified as anārṣa, and that in the same
recitation, such as that of the Padapāṭha, one may be switching back and forth
between ārṣa and anārṣa items and grammars.
It is commonly believed that the Padapāṭha, to a certain extent,
represents a transformation of the language of the Saṃhitā to the norm of the
language contemporary with Śākalya and others. One could suggest, for
instance, that when Śākalya replaces the Saṃhitā form dakṣi by dhakṣi in
the Padapāṭha, he is replacing an archaic word to the norm of his
contemporary Sanskrit, expecting to derive the archaic dakṣi from dhakṣi by
using rules of changes to be made in formulating the Saṃhitā on the basis of
the Padapāṭha. For a discussion, see: Cardona (1991: 126-130). Devasthali
(Introduction, p. xviii, Vedavikr̥tilakṣaṇasaṃgraha) further points out:
6 Harry Falk (2001) suggests that a sort of premitive Kramapāṭha form of recitation predates
the formation of the Saṃhitās, Padapāṭhas, and Kramapāṭhas available to us. While such a
possibility does exist, no such actual pre-Saṃhitā Kramapāṭhas have come down to us, and
hence I have decided not to discuss this question here.
OF THE ŚAUNAKĪYA ATHARVAVEDA ix
Particularly when we look to the PP. (= Padapāṭha) of the
anānupūrvyasaṃhitā passages7, or to the irregular dropping of
initial consonants of some padas (in the Saṃhitā), or loss of
aspiration (of gh or dh), accretion of augments such as ṣ or r
(in pariṣkr̥ta, vanargu etc.), and such other phenomena observable in the Saṃhitā), we find that the irregularities are removed in the PP. Such cases would indicate that the PP is
more a sort of regularization of the Saṃhitā with a view to
make it simpler and easier to understand by bringing it into a
line with the understandably current or standard language.
In certain cases, the transformation of a Saṃhitā form shows not a
change to another norm, but to a derivationally prior state, e.g. rakṣohā >
rakṣaḥ+hā. For some reason, however, the Padapāṭha desists from touching
the accents of the isolated words, except for making euphonic changes
required by the process of isolation. Consider, for example, the passage:
दे॒वं
व॑हन्ति के॒तवः॑ (ऋग्वेद १.५०.१)
Here, in the Saṃhitā form, the verb vahanti comes after the nominal
word devám, and, hence, by the process later formalized by Pāṇini in his rule
tiṅ atiṅaḥ (P.8.2.28), it loses its accent. The Saṃhitā text not only incorporates this process, but also shows the further euphonic rules which turn the
initial anudātta syllable of the verb vahanti into a svarita after the preceding
udātta syllable, cf. udāttād anudāttasya svaritaḥ (P.8.4.66). In the Padapāṭha, where each word is isolated completely from its context, the passage
shows up as:
दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ । (ऋग्वेद १.५०.१)
Here, we find that even in the isolated state, the verb vahanti shows
up as sarvānudātta, as it is originally in the Saṃhitā before applying
euphonic rules. It is clear that euphonic rules for reconfiguring word accents
based on the position of the verb in the sentence do not apply to the
7This term refers to ‘out of normal order’ sequences such as śunaś cit śepam in the
Saṃhitāpāṭha (RV 5.2.7) which is reduced to the normal order śunaḥ-śepaṃ cit in the Padapāṭha.
x RECITATIONAL PERMUTATIONS
Padapāṭha, and that for the purpose of the basic word-accent, the Padapāṭha is
simply a reiteration of the accents of the Saṃhitā-pāṭha. The only accent
differences between the Saṃhitā and the Padapāṭha are due to the differences
of euphonic adjustments. Thus, the word vàhanti in the Saṃhitāpāṭha has its
first syllable euphonically svarita due to the preceding udātta, while the
same syllable remains anudātta in the Padapāṭha, because there is no
preceding syllable at all.
One may speculate on why procedures like the Pāṇinian tiṅ atiṅaḥ
(8.2.28) have not applied in the Padapāṭha. The rule says that a finite verb
form, preceded by a non-verb form [within the same sentence], becomes
sarvānudātta. It is clear that such principles are seen functioning in the
Saṃhitāpāṭha, but it is also clear that they have not been externally imposed
on the Saṃhitāpāṭha, but are built into the fabric of the natural accent of the
received Saṃhitāpāṭha. As for the Padapāṭha, one may suspect that either the
analytical comprehension of such processes has not yet fully developed, or
that there is some hesitation in tampering with the accents provided by the
Saṃhitā and this hesitation results in using the yathāśruta “exactly as heard
[in the Saṃhitā]” accent even for the Padapāṭha. Thus, in terms of accents,
the Padapāṭha is not a reflection of any changed form of Sanskrit,
contemporary with the time of the redactor, but a continuation of the received
Saṃhitā accent. Such hesitation in tampering with the accents may perhaps
be due to the fact that the redactorial activity of Māṇḍūkeya and Śākalya
occurred in the eastern regions of Magadha-Videha (cf. Deshpande 1979:
253; Witzel 1989: 137-138). The two-accent system of the eastern Śatapatha-Brāhmaṇa and its story about mispronunciation of indraśatru (ŚB,
1.6.3.8) by the demons are an indication of the local eastern accent system
being substantially different and unstable as compared to the three-accent
system of the R̥gveda and of the Northwestern bhāṣā of Pāṇini. Pāṇini himself indicates that Vedic hymns could be recited in monotone (ekaśruti)
during sacrificial performances (yajñakarmaṇi, cf. P.1.2.34). Instability and
variation of accent in the local varieties of Sanskrit may have thus partially
contributed to the hesitation on the part of the Padapāṭhakāras in tampering
with the inherited accent. This is only a speculation.
This hesitation in tampering with the word-accent provided by the
Saṃhitā is also manifest in the Kramapāṭha, where each sequence of two
successive padas combined into a single Kramapada retains the original
word-order and Sandhis of the Saṃhitāpāṭha. Here too, the verb-form which
is unaccented in the Saṃhitā due to the process described by tiṅ atiṅaḥ
(P.8.2.28) remains unaccented in a Kramapada, even where it occurs in the
OF THE ŚAUNAKĪYA ATHARVAVEDA xi
beginning of that Kramapada. Consider the Kramapāṭha of the first line of
the R̥gveda:
संहिता - अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमफल॒त्विज॑म् ।
पदपाठ - अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । …
क्रमपाठ - अ॒ग्निमी॑ळे । ई॒ळे॒ पु॒रोहि॑तम् । पु॒रोहि॑तं य॒ज्ञस्य॑ । …
Here, in the first Kramapada, one may perhaps think that the rule tiṅ
atiṅaḥ has been actively applied. However, the fact is that this is simply a
copy of the Saṃhitāpāṭha accent and not an active application of a rule like
tiṅ atiṅaḥ. This is abundantly manifest from the second Kramapada, where
there is indeed no application of a rule like tiṅ atiṅaḥ, but again we have a
mere copy of the yathāśruta accent of the Saṃhitāpāṭha. All these three
varieties, i.e. Saṃhitā, Pada, and Krama, are fairly ancient and are known
from the Aitareya-Āraṇyaka (3.1.3) by the names nirbhuja, pratr̥ṇṇa, and
ubhayam antareṇa, and are indeed widely known to all the Prātiśākhyas8.
To repeat my suspicion once again, it is perhaps possible that an analytical
comprehension of the processes involved in the Pāṇinian rule tiṅ atiṅaḥ may
not have developed so early as the period of the Padapāṭha and that of the
Aitareya-Āraṇyaka. But what is the chronology of the Kramapāṭha, Pāṇini
and the Aitareya Āraṇyaka?
While discussing the early history of the Kramapāṭha of the R̥gveda,
Devasthali (1978: 573) makes some important observations: “But the Krama
appears to be much younger than the other two [i.e. Pada and Saṃhitā],
because while they are almost free from variants, the same does not appear to
be the case with Krama. The earliest work dealing with the formation of the
Krama, the R̥k-prātiśākhya, not only has two chapters differing from each
other in several respects, but has also noted several divergent views on
various points concerning the formation of the Krama. This shows that, in
the days of the R̥V. Prā., there was no unanimity of views among the
authorities; and this in its turn, would seem to indicate that the Krama did not
8It is historically important to consider whether the Kramapāṭha is a fresh two-by-two
segmentation of the Saṃhitāpāṭha or a two-by-two combination based on the Padapāṭha. In a
way, it incorporates the features of both, union as well as segmentation of the words.
However, we should note that the tradition generally considers even the Saṃhitāpāṭha as
being generated by combining the words given in the Padapāṭha, and hence the traditional
view of the Kramapāṭha could hardly be different. This is the view of Krama, for instance, in
the Śaunakīyā Caturādhyāyikā (4.4.11-12, Whitney: 4.110-111).
xii RECITATIONAL PERMUTATIONS
hold the same inviolable sanctity as the Saṃhitā and even the Pada, which
appear to have been handed down almost free from variants.” Continuing
this line of argument further, Bronkhorst (1985) also points out that Chapters
10 and 11 of the R̥k-Prātiśākhya seem to point to divergent ideas on the
nature of the Kramapāṭha. While chapter 10 seems to describe the
Kramapāṭha as it had been traditionally handed down, chapter 11 discusses
modifications proposed by some authorities. The R̥kprātiśākhya (11.63-65)
says (in Bronkhorst’s [1985: 185-6] translation): “But one should not go
beyond what is customary. While saying that both tradition and reasoning
are the way of the Kramapāṭha, one should praise other [rules regarding the
formation of the Kramapāṭha only in as far as they are] in agreement with its
(i.e., of the Kramapāṭha) completion. The rules of the Kramapāṭha are
correct as they were taught in the beginning, but not with all kinds of
deviations [therefrom]. Thus Bābhravya, the propounder of the Kramapāṭha,
pro-pounded and praised the Kramapāṭha.” After offering some arguments to
show that some features of the Krama and the Krama itself may be postPāṇinian, Bronkhorst (1985: 189-190) adds: “The above arguments do not
prove beyond doubt that Pāṇini preceded the Kramapāṭha of the R̥gveda.
They do however show that this is possible or even probable. … If we accept
that Pāṇini preceded the Kramapāṭha of the R̥gveda, we must also accept that
he preceded the portion of the Aitareya-Āraṇyaka which refers to it. This
would be a welcome addition to our knowledge of late-Vedic chronology.
However, the evidence discussed above makes Pāṇini’s priority in time to the
Aitareya Āraṇyaka no more than a probability.” Important as Bronkhorst’s
discussion is to an understanding of the likely chronology of the Kramapāṭha,
it is rather inconclusive by his own admission. While I do agree with Bronkhorst in his recognition that the Vedic tradition has been rather variable and
divergent, the dating of the Kramapāṭha as a tradition may be fairly old. In
his commentary Vikr̥tikaumudī on Vyāḍi’s Vikr̥tivallī, Gaṅgādharabhaṭṭa remarks that according to the opinion of Śaunaka, only the definitions of vikr̥tis
given by Vyāḍi are desirable, but not the definitions of Jaṭā (Jaṭālakṣaṇa) by
Māṇḍūkeya (Vedavikr̥tilakṣaṇasaṃgraha, p. 7). This raises the possibility
that Māṇḍūkeya produced a work describing the Jaṭāpāṭha, a more advanced
mode of recitation based on the Kramapāṭha. According to the testimony of
the Āitareya Āraṇyaka (3.2.6), Śākalya followed the Māṇḍūkeya tradition in
certain respects in his redaction of the R̥gveda (Deshpande 1979: 247-248).
The Aitareya Āraṇyaka (3.2.6) says:
OF THE ŚAUNAKĪYA ATHARVAVEDA xiii
Hrasva Māṇḍūkeya says: “If we repeat the verses according
to the Saṃhitā, and if we recite (according to) the teaching of
Māṇḍūkeya, then the sounds ṇ and ṣ are obtained for us.”
Sthavira Śākalya says: “If we repeat the verses according to
the Saṃhitā, and if we recite (according to) the teaching of
Māṇḍūkeya, then the sounds ṇ and ṣ are obtained for us.”
It seems clear that Sthavira Śākalya is earlier than Śākalya whose
redaction of the R̥gveda has survived for us. Thus, there is a possibility that
some ancient form of Jaṭāpāṭha, and hence some form of Kramapāṭha, existed
in the Māṇḍūkeya school, which was a predecessor of the Śākalya school.
This does not however mean that ideas about the formation of Kramapāṭha
and Jaṭāpāṭha were completely settled at this early time. In fact there is
sufficient evidence to indicate the existence of significant differences of
opinion in commentaries, manuscripts of the various permutations, and
among the present day reciters. Another important thing to keep in mind is
that many of the currently available recitational treatments of Vedic texts,
including the Padapāṭha, the Kramapāṭha, and the Jaṭāpāṭha, are products of
relatively late origin, produced in local imitation of other Vedic traditions in a
given area. Such is indeed the case with the divergent traditions of the
Maitrāyaṇī Padapāṭha, some manuscripts of which seem to follow the
Taittirīya tradition, while others seem to follow the tradition of the
Mādhyandina Śukla Yajurveda (see: Bhagyashree Bhagwat, 1995). More
about this late variability later.
Distinctive Features of the Kramapāṭha
Here I would like to briefly mention the distinctive features of the
Kramapāṭha as compared to the Saṃhitāpāṭha and the Padapāṭha. The
Saṃhitāpāṭha shows a contiguous phonetic stream ending with the half-verse
(ardharca) point, in which all the words are uttered in an unbroken chain of
euphonic combination (sandhi, saṃhitā). Except for the first and the last
word of the half-verse sequence, the initials and finals of all other words are
intertwined and euphonically affect each other. However, the Saṃhitāpāṭha
shows this euphonic end-product as a fait-accompli, rather than as a
demonstration of an analytical process. The Padapāṭha in contrast presents
all the Padas ‘words’ in their phonetic isolation from each other. In many
cases, the Padapāṭha shows derivationally prior states of many words, breaks
in compounds, and a form of words which is not euphonically impacted by
xiv RECITATIONAL PERMUTATIONS
preceding or following words. Again, while the Padapāṭha is thus extremely
valuable as an ancient analytical statement, the Kramapāṭha gives a deeper
recognition of the euphonic process and the linear causalities built into the
word order. Consider the following examples:
AV 20.6.3:
संहिता - इन्द्र॒ प्र णो॒ धि॒तावा॑नं य॒ज्ञं…
पद - इन्द्र॑ । प्र । नः॒ । धि॒तऽवा॑नम् । य॒ज्ञं…
क्रम - इन्द्र॒प्र । प्रणः॑ । नो॒धि॒तावा॑नं । धि॒तावा॑नंय॒ज्ञं । …
In this example, the Padapāṭha shows naḥ as the original form, which
is contextually changed in the Saṃhitā to ṇaḥ. However, neither the
Saṃhitāpāṭha, nor the Padapāṭha tell us what it is that causes this change. Is
it the combination of naḥ with the preceding prá, or is it the combination with
the following dhitā́vānam? This question is put to rest by the Kramapāṭha
sequence प्रणः॑ । नो॒धि॒तावा॑नं । where the causality is made explicit. It is the
combination of naḥ with the preceding prá that causes the retroflexion.
There is no reason for such change in नो॒धि॒तावा॑नं । . This is how the
understanding of linguistic causality began in ancient India, though it may not
appear as a big news to linguists today.
AV 20.17.1:
संहिता - परि॑ ष्वजन्ते॒ जन॑यो॒ …
पद - परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । …
क्रम - परि॑ष्वजन्ते । स्व॒ज॒न्ते॒जन॑यः । …
Here the Kramapāṭha alone makes it clear that it is the combination of
svajante with the preceding pari that leads to the cerebralization of the initial
s of svajante. No such change needs to take plase when svajante is combined
with the following janayaḥ.
AV 20.20.5:
संहिता - … भ॒यम॒भी षदप॑ …
पद - … भ॒यम् । अ॒भि । सत् । अप॑ । …
क्रम - … भ॒यम॒भि । अ॒भीषत् । सदप॑ । …
In this instance, the Kramapāṭha shows that the lengthening of i in
abhi occurs only when it is combined with the following and not with the
preceding word. Similarly, the cerebralization of s in sat occurs only in
combination with the preceding and not with the following word. In this
OF THE ŚAUNAKĪYA ATHARVAVEDA xv
way, the Kramapāṭha developed greater explanatory power as compared to
the Saṃhitā and the Padapāṭha versions.
The next significant feature of the Kramapāṭha in contrast with the
Saṃhitā and the Padapāṭha is that the Kramapāṭha marks the end of each halfverse (ardharca) by a repetition of the last word in the form x iti x. This
clearly marks the so-called avasānas, or the ends of contiguously accented
and recited segments of the Saṃhitā passages. These breaks are important
particularly for the purposes of accentuation. Observe the pattern in the
following example:
AV 20.5.3:
संहिता - इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा । वफल॒त्राणि॑ वफलत्रहं जहि
॥ ३ ॥
पद - इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।
व॒फल
त्राणि॑ । वफल॒त्र॒ऽह॒न् । ज॒हि॒ ॥ ३ ॥
क्रम - इन्द्र॒प्र । प्रेहि॑ । इ॒हि॒पु॒रः । पु॒रस्त्वं । त्वंविश्व॑स्य । विश्व॒स्येशा॑नः ।
ईशा॑न॒ओज॑सा । ओज॒सेत्योज॑सा ॥ वफल॒त्राणि॑वफलत्रहन् । वफल॒त्र॒ह॒ञ्ज॒हि॒ ।
वफल॒त्र॒ह॒
न्निति॑वफलत्र०हन् । ज॒हीति॑जहि ॥ ३ ॥
In this verse, the first half-verse segment ends with the word ójasā,
and the second half-verse segment ends with the word jahi. This fact is not
clearly marked either in the Saṃhitāpāṭha or the Padapāṭha in their oral form.
The repetitions mark these avasānas in an unambiguous way. Such markings
are particularly important for the prose parts of the Atharvaveda Saṃhitā,
where different editions mark these avasānas differently, since they have not
been able to take the Kramapāṭha into consideration. Such is the case for the
15th and the 17th Kāṇḍas of the Śaunakīya Saṃhitā. Now we have the
Jaṭāpāṭha available for these Kāṇḍas. The Jaṭāpāṭha also retains this feature
of the Kramapāṭha to mark the avasānas. I have marked all such cases in the
footnotes. Here I will cite only one example:
AV 15.2.4:
संहिता - बफल॒ह॒तश्च॒ वै स र॑थन्त॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च
दे॒वानां॑
प्रि॒यं
धाम॑ भवति॒ [य ए॒वं वेद॑] तस्य॒ प्राच्यां॑ दि॒शि
॥ ४ ॥
पद - बफल॒ह॒तः । च॒ । वै । सः । र॒थ॒म्ऽत॒रस्य॑ । च॒ । आ॒दि॒त्याना॑म् ।
च॒
। विश्वे॑षाम् । च॒ । दे॒वाना॑म् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ ।
[यः । ए॒वम् । वेद॑ । ] तस्य॑ । प्राच्या॑म् । दि॒शि ॥ ४ ॥
xvi RECITATIONAL PERMUTATIONS
जटा - बफल॒ह॒तश्च॑चबफलह॒तोबफल॑ह॒तश्च॑ । च॒वैवैच॑च॒वै । वैससवैवैसः ।
सर॑थन्त॒रस्य॑रथन्त॒रस्य॒ससर॑थन्त॒रस्य॑ । र॒थ॒न्त॒रस्य॑चचरथ-
न्त॒रस्य॑रथन्त॒रस्य॑च । र॒थ॒न्त॒रस्येति॑र॒थ॒म्०त॒रस्य॑ । चा॒दि॒-
त्याना॑मादि॒त्यानां॑चचादि॒त्यानां॑ । आ॒दि॒त्यानां॑चचादि॒त्याना॑-
मादि॒त्यानां॑च । च॒विश्वे॑षां॒विश्वे॑षांचच॒विश्वे॑षां । विश्वे॑षांचच॒-
विश्वे॑षां॒विश्वे॑षांच । च॒दे॒वानां॑दे॒वानां॑चचदे॒वानां॑ । दे॒वानां॑प्रि॒यं-
प्रि॒यंदे॒वानां॑दे॒वानां॑प्रि॒यं
। प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑-
भवतिभवति॒धाम॒धाम॑भवति । भ॒व॒ति॒तस्य॒तस्य॑भवतिभवति॒तस्य॑ । तस्य॒प्राच्यां॒प्राच्यां॒तस्य॒तस्य॒प्राच्यां॑ । प्राच्यां॑दि॒शिदि॒शिप्राच्यां॒प्राच्यां॑दि॒शि । दि॒शीति॑दि॒शि ॥ ४ ॥
The final repetition दि॒शीति॑दि॒शि in our Jaṭāpāṭha is extremely important
in settling the traditional form of the text of the Saṃhitā for the mantras 4-5
of this hymn. The VVRI edition and the Whitney-Roth edition add the words
य ए॒वं वेद॑ at the end of mantra 4, and the words तस्य॑ । प्राच्या॑म् । दि॒शि are
placed at the beginning of mantra 5. The VVRI edition notes in the footnote
that the first phrase does not appear in Pandit’s edition, and that Pandit places
the second phrase at the end of mantra 4, rather than at the beginning of
mantra 5. Such is also the case with the Satavalekar edition. Now the text of
the Jaṭāpāṭha conclusively settles the traditional Saṃhitā text. However, note
Whitney’s comments (AV Translation, part.II., HOS VIII, p. 774): “The
natural division of the matter of this and the following verses is in the latter
half strangely violated by the tradition. Division d should most certainly
have as its end yá eváṃ véda, as is shown by the requirements of the sense
and by the occurrence of these words in the same connection in 6.1-9, 8.3,
and 9.3; but the phrase is wanting in all the mss.; we have introduced it in
our text, and the translation gives it (in brackets). Then the mss. most
senselessly reckon to d the words which really introduce e-h, or the second
half of the verse; i.e., they set no avasāna before tásya, but have one after
diśí; and the Anukr. follows the same method; it is corrected in our text
although the division by letters in the translation follows the mss.; the
analogy of the verses of hymns 4 and 5 is sufficient justification for so
doing.” Our Jaṭāpāṭha follows the Anukramaṇī. In citations from Whitney’s
AV Translation, the text enclosed by ‘’ and ‘’ belongs to Lanman, the editor
of Whitney’s volumes. While I am indeed sympathetic to Whitney’s
concerns about the appropriateness of the traditional text-segmentation, it is
at the same time of utmost importance for us to know exactly how the
OF THE ŚAUNAKĪYA ATHARVAVEDA xvii
tradition segmented the text of the Atharvaveda Saṃhitā. We are free to
disagree with the tradition, but we cannot ignore it.
Another important feature of the Kramapāṭha and the further
advanced permutations based on the Kramapāṭha is the iti-centered repetitions of a large number of words which are segmented compounds, and words
which have been altered euphonically or otherwise in the Saṃhitāpāṭha and
restored to their derivational original state in the Padapāṭha. While the
regular Kramapada or Krama-unit of the combined sequence of two padas
uses the form as seen in the Saṃhitāpāṭha, such Kramapadas are followed by
the iti-centered repetition which highlights the restoration to the derivational
original as indicated in the Padapāṭha. By placing the altered form of the
Saṃhitāpāṭha next to its restored and highlighted derivationally original form,
the Kramapāṭha again seems to emphasize the aspect of euphonic process and
the conditions under which the euphonic processes take place.
The New Challenge posed by the Jaṭāpāṭha.
Now I would like to discuss specific challenges posed by a type of
recitational permutation called Jaṭāpāṭha. The hesitation about changing the
basic accents of the words as they are given in the Saṃhitāpāṭha is observed
not only in the Padapāṭha and Kramapāṭha, but also in other more complex
Vikr̥tis. For example, the Jaṭāpāṭha9, which is not as old as Krama10, but old
enough to have been possibly presupposed by the Taittirīya-Prātiśākhya
(Whitney on TPR, pp. 429ff), also shows the same hesitation about accents.
However, the Jaṭā recitation brings out some previously unforeseen problems
9K.V. Abhyankar and G.V. Devasthali have performed a very important task of bringing to
light a number of rare Vikr̥tilakṣaṇa texts which were difficult to consult before, see:
Vedavikr̥tilakṣaṇasaṃgraha. Most of the discussion in in this introduction is based on texts
and commentaries in this collection.
10The question of how old the Jaṭāpāṭha is is a somewhat difficult question. The
commentary Vikr̥tikaumudī (Vedavikr̥tilakṣaṇasaṃgraha, p. 6) on Vyāḍi’s Vikr̥tivallī refers
to an ancient Jaṭālakṣaṇa composed by Māṇḍūkeya, which is said to have been superseded by
Vyāḍi’s work. If this is the same Māṇḍūkeya who was followed by Śākalya, the tradition of
Jaṭā would seem to be extremely ancient. This would also seem to suggest that there may
have been pre-Śākalya Padapāṭhas of traditions like those of Māṇḍūkeyas. Hans H. Hock
(1993: 230) has also hinted at the existence of a Māṇḍukeya Padapāṭha. The commentary
Jaṭāpaṭalakārikāvyākhyāalso refers to the views of Gārgya relating to Jaṭā, and to the
practice of the Āpastamba and Āśvalāyana schools. If the Vyāḍi of the Vikr̥tivallī, by
chance, is identical with Vyāḍi whose views are cited by the R̥gveda-Prātiśākhya, then the
practice of Jaṭāpāṭha may be very old.
xviii RECITATIONAL PERMUTATIONS
and the efforts of the tradition to deal with these problems. If the original
Saṃhitā is abcd, then the Padapāṭha reads ‘a, b, c, d ….’ The Kramapāṭha
reads ‘ab, bc, cd, de ….’ In all these three, at least the order of the words in
the Saṃhitā is not disturbed. Thus, one can clearly look at the Kramapāṭha
as a two-by-two segmentation of the Saṃhitāpāṭha, and hence the new
Kramapadas such as ab, bc, cd etc. may also be looked at as ārṣa segments of
a certain kind. The Jaṭāpāṭha on the other hand presents a wholly new
challenge in its incorporation of reverse orders of words: abbaab, bccbbc,
cddccd.
In the Jaṭāpada abbaab, the tradition sees a fusion of essentially three
sub-sequences: ab+ba+ab. Among these three sub-sequences, the initial
sequence ab and the final sequence ab are called Abhikrama, and are
essentially copies of Kramapadas. The middle sequence ba on the other hand
represents a reversal of the order of the Padas, and hence is an entirely new
creation. It is called Viloma or Vyutkrama. While the two Abhikramas, i.e.
ab and ab are Kramapadas, and therefore are ārṣa in some sense, the middle
Pada, i.e. ba is clearly not ārṣa. Thus, the sequence abbaab becomes a
unique combination of ārṣa and anārṣa utterances. If the ārṣa sequences
such as ab are to be governed by the ārṣa grammar as it applies to the
Saṃhitā, the tradition as recorded in the Vikr̥tilakṣaṇa texts generally agrees
that the anārṣa sequence ba should be governed by the non-ārṣa rules of
general grammar or Vyākaraṇa. Thus, the Jaṭā recitation, and the further
complicated varieties such as the Ghana recitation, present a peculiar form of
continuous switching between ārṣa and anārṣa grammars.11
11It must be noted that while the early tradition feels free to call such segments anārṣa, and
therefore as not belonging to the eternal Veda, the later commentators show a more
conservative approach, and claim that Jaṭā is also apauruṣeya. The commentary Prakāśa of
Purogamācārya on Madhusūdana-maskarin’s Aṣṭavikr̥tivivr̥ti (Vedavikr̥tilakṣaṇasaṃgraha,
p. 85) says: तर्हि जटायां व्युत्क्रमसन्धौ तस्या अपि सादित्वं स्यात् । न ह्यस्याः सादित्वं दफलष्टम् । अतो
जटायामपौरुषेयत्वं दुर्घटमेवेति चेन्न । अनादेरपि जटाया अनादिव्याकरणप्रवाहप्रविष्टपाणिनिव्याकरण-
सापेक्षत्वमात्रेणापि पौरुषेयत्वाभावात् । अन्यथा सादिप्रातिशाख्यलक्षणग्रन्थसापेक्षत्वेन संहितापदक्रमाणामपि
पौरुषेय(त्व)प्रसङ्गात् ।
OF THE ŚAUNAKĪYA ATHARVAVEDA xix
Jaṭāpāṭha for RV 1.1.1: अ॒ग्निमी॑ळे
Jaṭā : [ab] + [ba] + [ab]
ārṣa anārṣa ārṣa
abhikrama vyutkrama abhikrama
अ॒ग्नि
मी॑ळे + ई॒ळे॒ग्निम् + अ॒ग्निमी॑ळे
अ॒ग्निमी॑ळईळे॒ग्निम॒ग्निमी॑ळे
This practice has been noticed by many texts dealing with Vikr̥tipāṭhas. For instance, the Jatāpaṭala of Hayagrīva (verse 3, Vedavikr̥tilakṣaṇasaṃgraha, p. 50) says:12
In the Abhikrama segments, the rules of Krama are preeminent, while in the Vyutkrama segments the rules of
Vyākaraṇa are preeminent. The difference between Krama
and Vyutkrama has been indicated. However, in both types of
segments the accents remain the same.
Hayagrīva (Jatāpaṭala, verse 6)13 also makes it clear that the Jaṭā
recitation follows the accents as they are given in the Kramapāṭha, and hence
there is no actual violation of the procedure prescribed by Pāṇini in his rule
tiṅ atiṅaḥ (P.8.2.28). One is advised to continue the accents as one hears
them (yathāśruta) in the Saṃhitāpāṭha.
This switching between ārṣa or Saṃhitā type grammar and anārṣa
or Padapāṭha/Standard type grammar results in sequences which show a
number of interesting patterns of oscillation. The Aṣṭavikr̥tivivr̥ti of Madhusūdanamaskarin (verse 5, Vedavikr̥tilakṣaṇasaṃgraha, p. 79) gives an even
finer analysis of the junctures involved in the Jaṭāpāṭha:14
12अभिक्रमे क्रमशास्त्रं प्रधानं स्याद् व्युत्क्रमे व्याकरणं प्रधानम् ।
उक्तः क्रमे व्युत्क्रमणे विशेषः स्वराः प्रकारद्वितयेऽप्यभिन्नाः ॥
13क्रमस्वरेणैव जटासु भूयते न भज्यतेऽतोऽत्र न तिङ्ङतिङ्विधिः ।
स्वरा विधेया हि यथाश्रुतैः स्वरैः पदेष्वथामन्त्रितजादिकेष्वपि ॥
14From the commentary of Purogamācārya on Aṣṭavikr̥tivivr̥ti (Vedavikr̥tilakṣaṇasaṃgraha,
p. 79), it is clear that the intention is not to produce a sequence of five units such as
ab+bb+ba+aa+ab, with five distinct names, but the different names refer to different phases
of Jaṭā. This is clear from the following commentary: अग्निमीळ इत्यनुक्रमः । ईळ ईळ इत्युत्क्रमः ।
ईळेग्निमिति व्युत्क्रमः । अग्निमग्निमित्यभिक्रमः । अग्निमीळ इति संक्रमः । … एवमनुक्रमादिनामकपञ्चक्रमाः
बुधै
ः जटायाम् ‘अग्निमीळईळेग्निमग्निमीळ’ इत्यादिजटोच्चारणदशायां कथिताः । . In his Introduction to
xx RECITATIONAL PERMUTATIONS
anukrama utkrama vyutkrama abhikrama saṃkrama
a+b b+b b+a a+a a+b
It is clear that not only the Vyutkrama segment is anārṣa, the sandhis
between the ārṣa and anārṣa sequences such as ab+ba and ba+ab are also
anārṣa, and follow the general rules of grammar.
There are differences of opinion on some issues concerning the
construction of Jaṭāpāṭha between Vyāḍi and Hayagrīva (cf. Vedavikr̥tilakṣaṇasaṃgraha, Introduction, p. xxii). Hayagrīva did not believe that the
shape of words in the Vyutkrama for certain trikrama sequences should be
different from that of the Saṃhitā and thus seems to have rejected the notion
of grammar-switching at least for these sequences. However, Vyāḍi
supported the notion of grammar-switching even for these sequences (see:
footnote 17 for further details). The following examples illustrate some of
the features manifested in grammar-switching in the Jaṭāpāṭha:
Vedavikr̥tilakṣaṇasaṃgraha (p. xx, note 3), G.V. Devasthali says: “Generally every
kramavarga is thus repeated thrice. But there is also a more elaborate form in which the
padas in all the Kramavargas are repeated five times as : ab, bb, ba, aa, ab. Here instead of
three we get five sections which are generally named anukrama, utkrama, vyutkrama,
abhikrama, and saṃkrama respectively; and are collectively known by the name
pañcakrama or pañcasandhi.” Such an interpretation of Jaṭā is clearly contradicted by the
commentary cited above. However, there is indeed a variety of Ghanapāṭha which begins
with the pattern mentioned by Devasthali and is called Pañcasandhighana, see:
Introduction, Vedavikr̥tilakṣaṇasaṃgraha, p. xlviii: अग्निमीळे । ईळ ईळे । ईळेग्निम् । अग्निमग्निम् ।
अग्निमीळे । . Note, however, that the five segments are not combined with each other. Also
note that there is a vikr̥ti called Puṣpamālā, where the segments appear in the order ab, ba,
ab, but they are not combined with each other, cf. ibid. p. xlii. This variety is most probably
a later version, and not to be confused with Jaṭā.
It is also to be noted that the terms abhikrama etc. are used differently by other
authors. For example, from a discussion in the Jaṭāpaṭalakārikāvyākhyā (Vedavikr̥tilakṣaṇasaṃgraha, p. 43), it seems that Gārgya used the term abhikrama for the sequence ab,
the term vyutkrama for the sequence ba, and the term saṃkrama for the final sequence ab.
Additionally, this school treated the first sequence ab as ārṣa, but treated the final sequence
ab to be anārṣa, and these two sequences followed different sandhi rules: यत्त्वत्र संक्रमं
व्युत्क्रमवद् ब्रूयादिति गार्ग्यवचनं ‘संक्रमेऽपि व्युत्क्रमवत् संधिं विदधति’ तदापस्तम्बादिविषयम् । … तथा
चाभिक्रमस्यार्षत्वान्न संधिः । संक्रमस्यानार्षत्वात्संधिरिति भावः । जटायां विशेषाभिधानात् । तदुदाहरणम् ।
यथा - ज्या इयमियं ज्या ज्येयम् । स्वधा अस्यसि स्वधा स्वधासि इत्यादि । अन्यशाखिनां तु अभिक्रमे
यथाक्रममेव पाठो भवति ।
OF THE ŚAUNAKĪYA ATHARVAVEDA xxi
- संहिता - गा अ॑दुक्षत् (ऋग्वेद १.३३.१०)
जटा - गा अ॑दुक्षदधुक्ष॒द् गा गा अ॑दुक्षत् ।
- संहिता - व॒दा॒ तना॑ (ऋग्वेद १.३८.१३)
जटा - व॒दा॒ तना॒ तना॑ वद वदा॒ तना॑ ।
- संहिता - कृ॒ष्णासो॑ दक्षि (ऋग्वेद १.१४१.८)
जटा - कृ॒ष्णासो॑ दक्षि धक्षि कृ॒ष्णासः॑ कृ॒ष्णासो॑ दक्षि ।
- संहिता - दू॒ळभो॒ रथः॑ (ऋग्वेद ४.९.८)
जटा - दू॒ळभो॒ रथो॒ रथो॑ दु॒र्दभो॑ दू॒ळभो॒ रथः॑ ।
- संहिता - शुन॑श्चि॒च्छेपं॒ निदि॑तम् (ऋग्वेद ५.२.७)
जटा - शुन॑श्चि॒च्छेपं॒ निदि॑तं॒ निदि॑तं चि॒च्छुनः॒शेपं॒ शुन॑श्चि॒च्छेपं॒ निदि॑तम् ।
- संहिता - व॒रु॒ण॒ क्ष॒त्रम् (ऋग्वेद ५.६४.६)
जटा - व॒रु॒ण॒ क्ष॒त्रं क्ष॒त्रं व॑रुणा वरुण क्ष॒त्रम् ।
- संहिता - मित्र॑ व॒यम् (ऋग्वेद ५.६६.६)
जटा - मित्र॑ व॒यं व॒यं मित्रा॒ मित्र॑ व॒यम् ।
- संहिता - न जु॑गुक्षतः (ऋग्वेद ६.३१.७)
जटा - न जु॑गुक्षतो जुघुक्षतो॒ न न जु॑गुक्षतः ।
- संहिता - दू॒णाशं॑ स॒ख्यम् (ऋग्वेद ६.४५.२६)
जटा - दू॒णाशं॑ स॒ख्यं स॒ख्यं दु॒र्नशं॑ दू॒णाशं॑ स॒ख्यम् ।
- संहिता - गो॒षा इ॑न्दो नफल॒षा अ॑सि (ऋग्वेद ९.२.१०)
जटा - गो॒षा इ॑न्दविन्दो गो॒सा गो॒षा इ॑न्दो ।
- संहिता - व॒न॒र्षदो॑ वा॒यवः॑ (ऋग्वेद १०.४६.७)
जटा - व॒न॒र्षदो॑ वा॒यवो॑ वा॒यवो॑ वन॒सदो॑ वन॒र्षदो॑ वा॒यवः॑ ।
- संहिता - नफल॒मणा॒ अधा॑ (ऋग्वेद १०.९२.४)
जटा - नफल॒मणा॒ अधाध॑ नफल॒मना॑ नफल॒मणा॒ अधा॑ ।
xxii RECITATIONAL PERMUTATIONS
G.V. Devasthali in his introduction to the Vedavikr̥tilakṣaṇasaṃgra
(p. xxxi) sums up the new dilemmas posed by the Jaṭāpāṭha:
It may be observed that the formation of jaṭā has become
quite complicated because of the new element, the element of
the reverse (pratiloma), introduced in Vedic recitation for the
first time. This element naturally gave rise to observance of
saṃdhis other than those already existing in the original three
pāṭhas.
Original versus Deviant Grammar?
To Devasthali’s observations, I would like to add a footnote. It is
clear that from Abhikrama
1 to Vyutkrama to Abhikrama2 there is a sort of
grammar-switching or code-switching. However, in this code switching,
there may be an important question as regards what is the original and what is
the switched grammar. From a historical perspective, we may feel that the
Abhikrama grammar, being the grammar of the Saṃhitāpāṭha, is the basic
grammar, while the grammar of the Vyutkrama is the deviant grammar. The
Vyutkrama poses a specific complication in that the reversal of the word
order is indeed entirely new and is a deviation, and this is probably the sense
conveyed by the preverb vi which occurs in the terms Vyutkrama, Viloma,
and the generic term Vikr̥ti. On the other hand, the kind of changes in the
sounds of the cited words seen in the Vyutkrama are traditionally viewed as
samāpatti “restoration” of the original forms. This word occurs in this sense
in many Prātiśākhyas. For instance, the Śaunakīyā-Caturādhyāyikā (4.3.1)
prakr̥tidarśanaṃ samāpattiḥ says: “The term ‘reinstatement’ refers to the
display of the original form.” With reference to the Padapāṭha and the
Kramapāṭha, the Śaunakīyā Caturādhyāyikā (4.3.2) reads: ṣatvaṇatvopācāradīrghaṭutvalopānpadānāṃ carcāparihārayoḥ samāpattiḥ : “In the repetition
of a word in the Padapāṭha (= carcā) and in the repetition of a word in the
Kramapāṭha (= parihāra), there is reinstatement of the original form in the
cases involving the change of s to ṣ, of n to ṇ, of ḥ to s before k and p,
lengthening of a vowel, change of a dental stop to a retroflex stop, deletion of
an element, and the change of a final ān to āँ.” The commentary
Caturādhyāyībhāṣya cites the following examples which are reminiscent of
the “restorations” occurring in the Vyutkrama of the Jaṭāpāṭha:
OF THE ŚAUNAKĪYA ATHARVAVEDA xxiii
चतुराध्यायीभाष्य - षत्वणत्वोपाचारदीर्घटुत्वलोपान्पदानां चर्चापरिहारयोः
समापत्तिर्भवति । षत्व । ‘नि॒षेच॑नम् । नि॒सेच॑न॒मिति॑ नि॒ऽसेच॑नम्’ (क्रम,
अ.वे. १.३.१) । षत्व । णत्व । ‘प॒राय॑णम् । प॒राय॑न॒मिति॑ परा॒ऽअय॑नम्’
(क्रम, अ.वे. १.३४.३) । णत्व । उपाचार । ‘अ॒ध॒स्प॒दम् । अ॒धः॒प॒दमिति॑
अधःऽप॒दम्’ (क्रम, अ.वे. २.७. २) । उपाचार । दीर्घ । ‘अ॒भी॒व॒र्तेन॑ ।
अ॒
भि॒व॒र्तेनेत्य॑भिऽ
वर्ते॒न’ (क्रम, अ.वे. १.२९.१) । दीर्घ । टुत्व । ‘यो
वि॑ष्ट॒भ्नाति॑ । वि॒स्त॒भ्नातीति॑ विऽस्त॒भ्नाति॑’ (क्रम, अ.वे. १३.१.२५) । टुत्व ।
लोप । ‘शे॒प॒हर्ष॑णीम् । शे॒पो॒हर्ष॑णी॒मिति॑ शेपः॒ऽहर्ष॑णीम्’ (क्रम, अ.वे.
४.४.१) । लोप । आन्पद । ‘सा॒ला॒वफल॒काँ इ॑व । सा॒ला॒वफल॒कानि॒वेति॑
सा॒ला॒वफल॒कान्ऽइ॑व’ (क्रम, अ.वे. २.२७.५) ।
In view of the doctrine padaprakr̥tiḥ saṃhitā, understood in the sense
that the Padapāṭha forms the basis of the Saṃhitāpāṭha, the procedure of
samāpatti restores the form of expressions to their analytical starting point, or
the original form (prakr̥ti). While this restored original form is not ascribed
to Vyākaraṇa by the Prātiśākhyas, the Vikr̥tilakṣaṇas ascribe it to Vyākaraṇa.
Here we perhaps see where the analytical tradition of Sanskrit grammar may
have originally received its conception of grammatical prakriyā. On the
other hand, the Vikr̥tilakṣaṇa texts are generally late texts, and they find it
convenient to link such restorations more directly to the tradition of
Vyākaraṇa.
From Jaṭāpāṭha to Ghanapāṭha: More Anārṣa Sequences
The element of reverse order and recourse to the grammar of the
standard Sanskrit for the anārṣa segments is continued into further advanced
Vikr̥tis such as the Ghanapāṭha. This complicated Vikr̥ti has several
different varieties. Here, I shall mention only one type of Ghanapāṭha:
Saṃhitā: abcdefg…..
Ghana: ab+ba+abc+cba+abc / bc+cb+bcd+dcb+bcd
संहिता - अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमफल॒त्विज॑म् । (ऋग्वेद
१.१.१)
पदपाठ - अ॒ग्निम् । ई॒ळे॒ । पु॒रःऽहि॑तम् । …
क्रमपाठ - अ॒ग्निमी॑ळे । ई॒ळे॒ पु॒रोहि॑तम् । पु॒रोहि॑तं य॒ज्ञस्य॑ । …
घनपाठ - अ॒ग्निमी॑ळईळे॒ग्निम॒ग्निमी॑ळेपु॒रोहि॑तंपु॒रोहि॑तमीळे॒ग्निम॒ग्निमी॑ळेपु॒रोहि॑तम् । …
xxiv RECITATIONAL PERMUTATIONS
In the formation of Ghanapāṭha, generally the same rules are
followed. The reverse segments demonstrate the same switching as seen in
the Jaṭāpāṭha. Consider the treatment of the nasalized vowel of the
Saṃhitāpāṭha in the Ghanapāṭha:
संहिता - भु॒र॒ण्यन्तं॒ जनाँ॒ अनु॑ (ऋग्वेद १.५०.६)
घनपाठ - भु॒रण्यन्तं॒ जना॒ञ्जना॑न्भुर॒ण्यन्तं॑ भुर॒ण्यन्तं॒ जनाँ॒ अन्वनु॒ जना॑न्भुर॒ण्यन्तं॑
भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । (ऋङ्मन्त्राणां घनपाठः, 1984 : 4)
In this Ghanapāṭha segment, we see the same kind of grammarswitching as seen in the Jaṭāpāṭha. However, it is not clear to me how
rigorously this grammar-switching was applied in practice. The
Vikr̥tilakṣaṇa texts themselves make many exceptions.15 For example, the
text called Aṣṭavikr̥tilakṣaṇāni (verse 5, p. 25) says that the irregular
combination of viśpatī+iva into viśpatīva is not broken up even in the
Vyutkrama segments. This gives the following Jaṭāpāṭha:
संहिता - वि॒श्पती॑व॒ बीरि॑टे (ऋग्वेद ७.३९.२)
जटापाठ - वि॒श्पती॑व॒ बीरि॑टे॒ बीरि॑टे वि॒श्पती॑व वि॒श्पती॑व॒ बीरि॑टे ।
While consulting the printed versions of the Ghanapāṭhas of several
R̥gveda hymns, I have detected a number of exceptions to the rule of
expected grammar switching in the anārṣa segments. I have noted them
below. At this stage, I can simply say that more field work with Vedic
reciters is needed to make sure whether these are errors in printing, notation,
etc. or whether these are traditionally recognized exceptions. These are all
cited from the booklet R̥ṅmantrāṇāṃ Ghanapāṭhaḥ, ed. by W.R. Antarkar,
Bombay, 1984:
15The commentary on Aṣṭavikr̥tilakṣaṇāni (Vedavikr̥tilakṣaṇasaṃgraha, pp. 25-26) offers a
detailed discussion of a number of exceptions to the general rule that the Vyutkrama
sequences follow the generic rules of grammar. In these exceptions, we are told that the rules
of the Prātiśākhya prevail: मध्यगतक्रमे संधौ उत्क्रमव्युत्क्रमाभिक्रमेषु संधिषु विषये व्याकरणे
वैकल्पिकान् जिह्वामूलीयोपध्मानीयादीन् प्रातिशाख्ये विशेषविषयान् प्रकृत्या कखयोः पफयोश्चेत्यादिविशेषविहितान् त्यक्त्वा अन्यत्र व्याकरणं प्रमाणम् । पूर्वोक्तेषु तु प्रातिशाख्यमेव । The discussion in the
commentary suggests that wherever the generic grammar offers an option, and the
Prātiśākhya offers a specific non-optional procedure, we are asked to go by the Prātiśākhya
procedure. In these cases, the choice is not against the generic grammar as such, but more in
favor of the choices made by the Prātiśākhya. Thus, the Vyutkrama grammar, though in
accordance with the generic grammar, is still closer to the specific Vedic branch.
OF THE ŚAUNAKĪYA ATHARVAVEDA xxv
(p. 2) संहिता - सी॒द॒ साद॑नम् (ऋग्वेद २.२३.१)
पदपाठ - सी॒द॒ । सद॑नम् ।
घनपाठ - सी॒द॒ साद॑नं॒ साद॑नं सीद सीद॒ साद॑नम् । सद॑न॒मिति॒
सद॑नम् ।
(p. 14) संहिता - नफल॒षद्व॑र॒सदफल॑त॒सद् (ऋग्वेद ४.४०.५)
पदपाठ - न॒फलऽसत् । व॒र॒ऽसत् । ऋ॒त॒ऽसत् ।
घनपाठ - न॒फलषद्व॑र॒सद्व॑र॒सन्न॒फलषन्न॒फलषद्व॑र॒सद॑फलत॒सद॑फलत॒सद्व॑र॒सन्न॒फलषन्नफल॒षद्व॑र॒सद॑फलत॒सत् । नफल॒सदिति॑ नफल॒ऽसत् ।
(p. 20) संहिता - प्र॒स॒वी॒ता जना॑नां म॒हान् (ऋग्वेद ७.६३.२)
पदपाठ - प्र॒ऽस॒वि॒ता । जना॑नाम् । म॒हान् ।
घनपाठ - प्र॒स॒वी॒ता जना॑नां॒ जना॑नां प्रसवी॒ता प्र॑सवी॒ता जना॑नां
म॒हान्म॒हाञ्जना॑नां प्रसवी॒ता प्र॑सवी॒ता जना॑नां म॒हान्
प्र॒स॒
वि॒तेति॑ प्र॒ऽस॒वि॒ता ।
Just to mention a few other cases, I should refer to the word
duṣṣvapnyam in RV (10.37.4) which is reduced by the Padapāṭha to duḥ +
svapnyam. The Ghanapāṭha (p. 29) continues to use duṣṣvapnyam even in the
reverse segments, though it has the repetition: duḥsvapnyam iti duḥ +
svapnyam. This is also true of the word pūruṣaḥ in RV (10.90.3) which is
reduced to puruṣaḥ in the Padapāṭha. The Jaṭāpāṭha and the Ghanapāṭha do
not seem to reduce it to puruṣaḥ in the Vyutkrama sequences, but do so in the
repetition.16 The Ghanapāṭha continues to manifest the change of
intervocalic ḍ to ḷ even in the so-called anārṣa segments17 like viśvabhrāḷ iti
viśva-bhrāṭ (p. 40), and seems to offer phonetically difficult sequences like
virāḍ tasmāt (p. 46). Some of these differences are probably to be accounted
for by referring to differences of opinion, such as those between Vyāḍi and
Hayagrīva, on the formation of the Vyutkrama sequences. While, for certain
trikramas or three-word sequences, Hayagrīva likes to have even the
Vyutkrama sequences retain the form of the words they have in the Saṃhitā,
Vyāḍi likes to have them follow the Padapāṭha, and also follow the standard
Vyākaraṇa, cf. Devasthali, Introduction, Vedavikr̥tilakṣaṇasaṃgraha, p .
16This is confirmed also by the recitation of Jaṭā and Ghana of this hymn by Pt. Dattātreya-
śāstrī Kinjawaḍekar of Pune which I recorded on July 15, 1974.
17Verse 10 of Vikr̥tikaumudī (Vedavikr̥tilakṣaṇasaṃgraha, p. 11) and the commentary say
that the change of intervocalic ḍ and ḍh to ḷ and ḷh does not occur in the reverse segments:
समूळ्हमस्यास्य समूढं समूळ्हमस्य.
xxvi RECITATIONAL PERMUTATIONS
xxii.18 However, it is possible that the practice as recorded in the printed and
recited Jaṭāpāṭha and Ghanapāṭha may represent a mixture of different
traditions and seriously needs to be investigated by a close inspection of the
actual recitation in different parts of India.
Recitational Permutations of the Śaunakīya Atharvaveda
The Saṃhitā and the Padapāṭha of the Śaunakīya Saṃhitā have been
available in several different editions, beginning with the edition by Roth and
Whitney published from Berlin in 1856. While the principal editions by Roth
and Whitney, Pandit, Vishva Bandhu, and Satavalekar have used various
manuscripts of the Saṃhitā and the Padapāṭha, only Pandit seriously used
recitation from several Vaidikas as an important resource. Among
Satavalekar’s editorial support staff for the edition of the Śaunakīya Atharvaveda was Pandit Ramachandra Shastri Ratate, who was a famous Atharvaveda reciter from Banaras. Among the Atharvaveda reciters used especially
by Pandit, we have a number of reciters who could recite the Saṃhitā and the
Padapāṭha for the whole of the Śaunakīya Atharvaveda. Some could recite
the Kramapāṭha for some of the Kāṇḍas. Bāpujī Jīvaṇrām knew most of the
Saṃhitā by heart (Pandit, AV, vol. I, Introduction, p. 2): “…. He also knows
the pada text and the krama text of the first four Kāṇḍas,” (Ibid, p. 2). Keśava
Bhaṭ bin Dājī Bhaṭ from Mahuli “knew the Saṃhitā and the Pada texts by
heart, as also the Krama of the first four Kāṇḍas. He knew the whole Saṃhitā
18The dichotomy between the views of Hayagrīva and Vyāḍi is based on the discussions
found in the commentaries on Hayagrīva’s work. Hayagrīva’s verse 7 (Vedavikr̥tilakṣaṇasaṃgraha, p. 65) seems to suggest that only in certain trikrama segments there was a
diffrence between Vyāḍi and Hayagrīva. For instance, the example discussed by the
commentary deals with the trikrama: निरा॑विध्यद्गि॒रिभ्यः॑. The Hayagrīva school would have the
Jaṭā: निरा॑विध्यद्गि॒रिभ्यो॑ गि॒रिभ्य॑ आविध्य॒न्निर्निरा॑विध्यद्गि॒रिभ्यः. The discussion concerns the recitation
of the word āvidhyat, which is given as avidhyat in the Padapāṭha. Hayagrīva proposed to
maintain āvidhyat even in the Vyutkrama section, and then have the repetition: अ॒वि॒ध्य॒दित्य॑विध्यत्. Vyāḍi proposed to read avidhyat in the Vyutkrama section, following the reading
of the Padapāṭha, cf. commentary Dīpikā (p. 66): अत्र व्याडिमते व्युत्क्रमे पदवदुच्चारणम्. In verse
7, Hayagrīva seems to rebuke this mode by saying that if we read avidhyat in the Vyutkrama
section, then what is the point of providing the Veṣṭana: अ॒वि॒ध्य॒दित्य॑विध्यत्. What is not clear
to us is the total extent of disagreement between these schools. Was their disagreement
restricted to the recitation of trikramas, or did it extend to the recitation of all Vyutkrama
sequences? Devasthali’s description (Vedavikr̥tilakṣaṇasaṃgraha, Introduction, p. xxii) of
the difference between Vyāḍi and Hayagrīva seems to suggest a more generic difference
regarding Vyutkrama sequences, and not something restricted to trikramas. This is
supported by the commentary on Hayagrīva’s work (Vedavikr̥tilakṣaṇasaṃgraha, p. 61).
OF THE ŚAUNAKĪYA ATHARVAVEDA xxvii
except the inauspicious XVIIIth Kāṇḍa,” (Ibid, p. 5). Veṅkaṇ Bhaṭjī, who
evidently was the most celebrated Atharva Vaidika in the Deccan at that time,
“knew the whole of the Saṃhitā and the Pada text by heart and a considerable
portion in the form of Krama and Jaṭā,” (Ibid, p. 8). Now, after more than a
hundred years since Pandit published his edition, there are hardly any living
reciters for the Śaunakīya Atharvaveda, and certainly none for the
Kramapāṭha and Jaṭāpāṭha for this Veda. Wayne Howard, in his Veda
Recitation in Varanasi, provides recordings of Vikr̥tis for other Vedic
traditions, but nothing beyond Saṃhitā recording for the Śaunakīya
Atharvaveda. My search for reciters in India also resulted in the same
conclusion that there were no living reciters of Vikr̥tis for the Śaunakīya
Atharvaveda. While I was preparing my edition of the Śaunakīyā
Caturādhyāyikā, later published in 1997 as HOS, vol. 52, I was looking for
confirmatory evidence to explain the rules of the Śaunakīyā Caturādhyāyikā
dealing with the formation of the Kramapāṭha. Though I could not find any
living reciters, I was happy to find several rare manuscripts in the collections
of the Bhandarkar Oriental Research Institute and the Vaidika Samshodhana
Mandala in Pune. These manuscripts now provide a complete Jaṭāpāṭha for
the 15th and the 17 Kāṇḍa, Jaṭāpāṭha for some stray verses elsewhere, and a
complete Kramapāṭha for the 20th Kāṇḍa. These manuscripts provide not
only the basis for the edition of these materials contained in the present
volume, they provide a rich source of detailed evidence to reconstruct a
diversified tradition of Atharvavedic recitation. The actual record of these
recitational varieties can be studied both in relation to the variation of
practice reflected in different manuscripts, in relation to the normative
description of the Kramapāṭha in the Śaunakīyā Caturādhyāyikā, and to the
available record of similar recitational varieties for other Vedic traditions
contained in the published work of Staal and Howard, as well as in the
printed editions and audio-recordings of the Kramapāṭhas etc. Before
presenting information about the manuscripts used for this edition and noting
certain peculiarities about the recitational traditions reflected in them, I would
like to present a translation of the last two Pādas of the Śaunakīyā
Caturādhyāyikā that deal with the formation of the Kramapāṭha. The text and
the translation presented here are identical with my edition of this text (HOS,
vol. 52). However, I have omitted all the explanatory discussions.
xxviii RECITATIONAL PERMUTATIONS
Śaunakīyā Caturādhyāyikā, Adhyāya 4, Pāda 3
4.3.1. प्रकृतिदर्शनं समापत्तिः ।
Translation: The term ‘reinstatement’ (samāpatti) refers to the display of
the original form.
4.3.2. षत्वणत्वोपाचारदीर्घटुत्वलोपान्पदानां चर्चापरिहारयोः समापत्तिः ।
Translation: In the repetition of a word in the Padapāṭha (= carcā) and in
the repetition of a word in the Kramapāṭha (= parihāra), there is
reinstatement of the original form in the cases involving the change of
s to ṣ, of n to ṇ, of ḥ to s before k and p, lengthening of a vowel,
change of a dental stop to a cerebral stop, deletion of an element, and
the change of a final ān to āँ.
4.3.3. पूर्वपदनिमित्तानाम् ।
Translation: [In the repetitions of the Padapāṭha and Kramapāṭha, there is
reinstatement of the originals of also those transformations] which are
caused by [conditioning elements residing in] the preceding words
[i.e. preceding components of compounds].
4.3.4. इङ्ग्यानाम् ।
Translation: [There is also reinstatement in the repetitions in the Padapāṭha
and Kramapāṭha of the original forms for transformations of the
words] which are divisible [with an avagraha in the repetitions].
4.3.5. अन्येनापि पर्वणा ।
Translation: [There is also reinstatement in the in the Padapāṭha and Kramapāṭha of the original forms for transformations of the words], even
when a separation [with an avagraha] occurs at a different joint [than
the one which led to the transformation in the first place].
4.3.6. क्रमे परेण विगफलह्यात् ।
Translation: In the Kramapāṭha, [reinstatement of a given word to its original form, away from its transformations] caused by the disjoinable
[previous or the following word, is made when that given word is]
joined together with another word [and disjoined from the word which
caused that transformation].
OF THE ŚAUNAKĪYA ATHARVAVEDA xxix
4.3.7. दीर्घस्य विरामे ।
Translation: [There is reinstatement] of a long vowel [appearing in the
Saṃhitāpāṭha to the original short vowel] before pause [in the Padapāṭha and Kramapāṭha].
4.3.8. चतूरात्रोऽवग्रह एव ।
Translation: In the expression catūrātráḥ (AV 11.7.11), [reinstatement of ū
in catū to original short u] takes place only when [the component catū
is] separated with an avagraha [from the following component rātráḥ
in the Padapāṭha and Kramapāṭha].
4.3.9. पदान्तविकृतानाम् ।
Translation: [There is reinstatement of the original forms] of [transformations such as] the change of word-final [i before dissimilar vowels to
y, when the word comes to stand before a pause in the Padapāṭha and
Kramapāṭha].
4.3.10. अभ्यासविनतानां च ।
Translation: [There is reinstatement of the original form] of cerebralization
caused by [the preceding] reduplicated syllable [in the Padapāṭha and
Kramapāṭha].
4.3.11. स्त्रैषूयं नार्षदेन दुष्टरं त्रैष्टुभं त्रैहायणाज्जास्पत्यम् ।
Translation: [There is reinstatement, in the Padapāṭha and Kramapāṭha, of
the originals of the various transformations in the expressions]
straiṣūyam, nārṣadena, duṣṭaram, traihāyaṇāt, and jāspatyam.
4.3.12. अभ्यासस्य परोक्षायाम् ।
Translation: [There is reinstatement, in the Padapāṭha and Kramapāṭha, of
the original shape] of the reduplication in a perfect form.
4.3.13. वावफलधानप्रभफलतीनां च ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original shapes of reduplications] also in forms such as vāvr̥dhāna.
4.3.14. कृपिरुपिरिषीणामनह्वानाम् ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowel for the long vowel appearing in the
xxx RECITATIONAL PERMUTATIONS
reduplications of the roots] kr̥p, rup, and riṣ, in the augmentless [aorist
injunctive, anahva = anaṭka?, forms].
4.3.15. जीहीडाहम् ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowel for the long vowel appearing in the
reduplication in the form] jīhīḍa [in jīhīḍāham, AV 4.32.5].
4.3.16. साह्याम ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowel of the root in the form] sāhyāma.
4.3.17. दीदायत् ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowels in the second syllable of words like] dīdāyat.
4.3.18. नारकादीनाम् ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowels for the first syllables] of words such as
nāraka.
4.3.19. च्यावयतेः कारितान्तस्य ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowel] of the root cyu ending in a causative affix.
4.3.20. यावयतेराख्याते ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowel] in the finite verb forms of the root yu.
4.3.21. वनियमिश्रथिग्लपीनाम् ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original short vowels in the forms] of the roots van, yam, śrath,
and glap.
4.3.22. इङ्ग्यवच्च ।
Translation: [There is reinstatement in the Padapāṭha and Kramapāṭha of
the original forms for compound-expressions] which contain
components separable with an avagraha (iṅgya = avagr̥hyamāṇa).
OF THE ŚAUNAKĪYA ATHARVAVEDA xxxi
4.3.23. नाष्टनः ।
Translation: [There is] no [reinstatement] of aṣṭan [i.e. of aṣṭā to aṣṭa, in
the Padapāṭha and Kramapāṭha].
4.3.24. हिनोतेः ।
Translation: [There is no reinstatement in the Padapāṭha and Kramapāṭha of
ṇ to n in the forms] of the root hi.
4.3.25. बोधप्रतीबोधौ-केसरप्राबन्धाया-अभ्यघायन्ति-पनिष्पदातिष्ठिपं-दाधार-जागार-मीमायेति ।
Translation: [There is no reinstatement in the Padapāṭha and Kramapāṭha of
the original forms of the following words]: bodhapratībodhau,
kesaraprābandhāyāḥ, abhyaghāyanti, paniṣpadā, atiṣṭhipam,
dādhāra, jāgāra, and mīmāya.
4.3.26. प्रपणः पणतेरेव ।
Translation: [There is no reinstatement in the Padapāṭha and Kramapāṭha
of ṇ by n in the form] prapaṇa, only if it is derived from the root paṇ.
4.3.27. इदमूष्वादिषु त्रिपदत्वात् ।
Translation: [There is no reinstatement of in the Kramapāṭha of the original
words in sequences such as] idam ū ṣu, because [in the Kramapāṭha]
these three words are combined into a single unit [= tripada].
4.3.28. ब्रह्मण्वत्यादीनाम् ।
Translation: [There is no reinstatement in the Padapāṭha and Kramapāṭha of
the original n for ṇ in forms] such as bráhmaṇvatī.
4.3.29. दीर्घायुत्वायादीनां च ।
Translation: [There is no reinstatement in the Padapāṭha and Kramapāṭha of
the original forms in expressions] such as dīrghāyutva.
Śaunakīyā Caturādhyāyikā, Adhyāya 4, Pāda 4
4.4.1. वेदाध्ययनं धर्मः ।
Translation: Study of the Veda is a merit-producing act.
xxxii RECITATIONAL PERMUTATIONS
4.4.2. प्रेत्य ज्योतिष्ट्वं कामयमानस्य ।
Translation: [Study of the Veda is a merit-producing act] for [a person]
desiring to become a luminescent heavenly body after having gone
forth [from this world after death to the world beyond].
4.4.3. याज्ञिकैर्यथा समाम्नातम् ।
Translation: This is so, [in accordance with the textual authority] as it has
been traditionally recited by the ritualists.
4.4.4. यज्ञततिर्न पफलथग्वेदेभ्यः ।
Translation: There can be no continuity of the sacrificial performances
apart from [the understanding and maintenance of] the Vedas.
4.4.5. यज्ञे पुनर्लोकाः प्रतिष्ठिताः ।
Translation: [All the three] worlds are in turn firmly established in the
sacrifice.
4.4.6. पञ्चजना लोकेषु ।
Translation: The five communities of men [are firmly established] in the
worlds.
4.4.7. पदाध्ययनमन्तादिशब्दस्वरार्थज्ञानार्थम् ।
Translation: The study of the Padapāṭha is for the purpose of gaining understanding of the ends and initials of words, their accents and their
meaning.
4.4.8. संहितादार्ढ्यार्थम् ।
Translation: [The study of the Padapāṭha is] for the purpose of firmly grasping the text of the Vedic Saṃhitās.
4.4.9. क्रमाध्ययनं संहितापददार्ढ्यार्थम् ।
Translation: The study of the Kramapāṭha is for the purpose of firmly
grasping the Saṃhitāpāṭha and the Padapāṭha.
4.4.10. स्वरोपजनश्चादफलष्टः पदेषु संहितायां च ।
Translation: There is emergence of accents [in the Kramapāṭha] which is
not seen in the Padapāṭha or in the Saṃhitāpāṭha.
OF THE ŚAUNAKĪYA ATHARVAVEDA xxxiii
4.4.11. द्वे पदे क्रमपदम् ।
Translation: Two [consecutive] words [combined together] form a kramaword.
4.4.12. तस्यान्तेन परस्य प्रसन्धानम् ।
Translation: With the final [or rather the second member of a Krama-word],
the combination of the next word is made [to form the next Kramaword].
4.4.13. नान्तगतं परेण ।
Translation: A word occurring at the end [of a half-verse, i.e. first two
metrical feet, or at the end of a verse] is not [combined] with the
following [i.e. the initial word of the next half-verse, or the initial
word of the next verse].
4.4.14. त्रीणि पदान्यपफलक्तमध्यानि ।
Translation: Three [consecutive] words, with the middle word being a
single vowel, [are combined to form a single Krama-word].
4.4.15. एकादेशस्वरसन्धिदीर्घविनामाः प्रयोजनम् ।
Translation: The reasons [for considering three words combined together as
a single Krama-word as described above] are the fusion of two vowels
into one, combination of vowels, lengthening of a vowel, and the
change of s to ṣ [after vowels other than a and ā].
4.4.16. आकारौकारादि पुनः ।
Translation: The ā and o [which are first treated as the middle members
included in a triple Krama-word] are again taken as the initial
[members of a subsequent Krama-word].
4.4.17. उकारः परिहार्य एव ।
Translation: The [monophonic particle] u must indeed be repeated (parihāra).
4.4.18. प्रगफलह्यावगफलह्यसमापाद्यान्तगतानां द्विर्वचनं परिहार इतिमध्ये ।
Translation: Repetition with iti interposed [i.e. ‘x iti x’] is applied to
pragr̥hyas, compound-words divisible with an avagraha, of those
xxxiv RECITATIONAL PERMUTATIONS
requiring reinstatement of the original form, and those which occur at
the end [of a half-verse, or at the end of the verse].
4.4.19. द्वाभ्यामुकारः ।
Translation: [The parihāra repetition for] u [is carried out] by [placing] two
[iti-s, namely one after each occurrence of u].
4.4.20. अनुनासिकदीर्घत्वं प्रयोजनम् ।
Translation: [The use of iti after each of the repeated occurrences of u is]
for the purpose of [maintaining] nasalization and lengthening [of u].
4.4.21. प्लुतश्चाप्लुतवत् ।
Translation: A prolated vowel, [in parihāra repetition], is treated like a
non-prolated one.
4.4.22. अनुनासिकः पूर्वश्च शुद्धः ।
Translation: [The vowel, which is seen] previously [i.e. in the Saṃhitā and
Pada] as a nasal [vowel], is [restored to] a pure [i.e. non-nasal, vowel
before the iti of a parihāra repetition].
4.4.23. यथाशास्त्रं प्रसन्धानम् ।
Translation: The combination [of two successive words into a Krama-word]
is made in accordance with the [general] rules [of sandhi].
4.4.24. प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः ।
Translation: In the carcā repetition of pragr̥hya words whose members are
separable with an avagraha (in the Padapāṭha), [the carcā repetition is
to be made] in a manner like the krama-[-parihāra] repetition, [with
separation of the divisible members] with an avagraha in the second
occurrence [of the repetition].
4.4.25. समापाद्यानामन्ते संहितावद्वचनम् ।
Translation: Words which require reinstatement of the original form, if they
occur at the end [of half-verse or verse], should be [first] recited
[without such reinstatement] as in the saṃhitā [and then should be
subjected to the parihāra repetition].
OF THE ŚAUNAKĪYA ATHARVAVEDA xxxv
4.4.26. तस्य पुनरास्थापितं नाम ।
Translation: This [Saṃhitā-like recitation of a word which needs reinstatement of its original form] is given the designation āsthāpita.
4.4.27. स एकपदः परिहार्यश्च परिहार्यश्च ।
Translation: The word [thus defined as an āsthāpita in the preceding rule] is
a single-word [unit in the Kramapāṭha] and it is to be repeated [with
an iti interposed in parihāra].
Phenomena of Repetition and Restoration in the AV Kramapāṭha
The Śaunakīyā Caturādhyāyikā makes it clear that certain features are
more prominently displayed in the Kramapāṭha, rather than in the Padapāṭha,
and that their appearance in the Kramapāṭha sets a standard for how they
should be carried out in the Padapāṭha (cf. 4.4.24. प्रगफलह्यावगफलह्यचर्चायां
क्रमवदुत्तरस्मिन्नवग्रहः). The rule says that in the carcā repetition of pragr̥hya
words whose members are separable with an avagraha in the Padapāṭha, the
carcā repetition is to be made in a manner like the Krama-parihāra repetition,
with separation of the divisible members with an avagraha in the second
occurrence of the repetition. This rule takes into account the fact that such
repetitions are far more common in the Kramapāṭha, as compared to the
Padapāṭha.
On CA 4.3.2. (षत्वणत्वोपाचारदीर्घटुत्वलोपान्पदानां चर्चापरिहारयोः समापत्तिः),
Whitney notes some important points concerning the relationship between the
Padapāṭha and the Kramapāṭha of the Atharvaveda. Whitney (1862: pp. 220-
- notes some major problems, for which I must quote him at length:
A quite embarrassing question now presents itself, in
connection with the part of the text contained in this and the
following rules; namely, with reference to the constitution of
the pada-text which they imply. The actual pada-text of our
manuscripts is very sparing in its use of carcā, or repetition
with iti interposed : it avails itself of that expedient only in the
case already referred to as prescribed by iv.123 (= CA 4.4.24)
or when a pragr̥hya is likewise avagr̥hya. … Now when we
find put forth in our treatise, as its leading and principal
direction for the restoration of the natural form in pada, a rule
like the one here given, which classes pada repetitions and
krama repetitions together, and corresponds, as regards the
xxxvi RECITATIONAL PERMUTATIONS
pada, so nearly with the Vāj. Pr., we cannot help suspecting
that it contemplates a pada-text in which, as in that of the Vāj.
Saṃhitā, the repetitions of krama and pada extend over nearly
the same classes of cases. It is actually the fact that, if we
allow the pada-text to be of the form in which our manuscripts
give it, there are but about half a dozen words in the whole
Atharvan text to which this rule and the two following, all
together, have any application : while on the other hand, the
Prātiśākhya is found to give no direction at all for the use of iti
alone in pada after a pragr̥hya, or for the innumerable
restitutions of natural form which are made in words not repeated. I find myself, I must acknowledge, hardly able to
avoid the conclusion that this part of our Prātiśākhya was
framed to suit a pada-text in which all pragr̥hyas, divisible
words, and words requiring restoration to normal form, were
alike repeated, or suffered carcā : such seems to me to be the
only intelligible and consistent interpretation of its rules. That
the fourth section of the chapter contains a direction for carcā
agreeing with the nature of our extant pada-text, would find its
explanation in the evident character of that section as a foreign
addition to the main body of the work; we should have to
assume that the school to which the treatise as a whole
belonged, in its present form, framed its pada-text in the
manner there taught, and probably suffered that rule to take the
place of one of another character formerly contained in this
section, and now omitted from it; while yet they did not so
recast the section as to adapt it fully to their new method of
construction of the pada. This may seem like a violent and
improbable supposition; but it appears to me, after making
every possible attempt to avoid it, to involve less difficulty that
the interpretation of the rules of this section in such a manner
as to make them suit the pada-text of the manuscripts. … One
other solution of our difficulties, less satisfactory, but also less
violent, deserves to be suggested. If we could omit the words
carcāparihārayoḥ from the rule altogether, leaving the latter to
authorize a restoration of normal form in the pada generally,
we could perhaps make shift to get along with such
inconcinnities and omissions as would still remain – of which
the principal would be that the treatise made no provision for
OF THE ŚAUNAKĪYA ATHARVAVEDA xxxvii
the use of iti after a pragr̥hya word, and that it did not direct
what form words should have in the numerous repetitions of
the krama-text.
In response to Whitney’s proposals, we must make the following observations. The text of the CA as reconstructed on the basis of all the
available manuscripts does not support Whitney’s second solution of
omitting the words carcāparihārayoḥ from the present rule. Secondly, the
rules do not specify where carcā occurs in the Padapāṭha, but what to do
when it occurs, thus giving us no direct clue to the extent of carcā to be
carried out in the Padapāṭha. Thus, there is really no reason to claim that the
CA assumes a different Padapāṭha in which carcā was carried out more
massively, as compared to the Padapāṭha available in the manuscripts.
Actually, the fact that the existing Padapāṭha for the AV(Ś) deviates from the
Padapāṭha of the RV and VS, would itself be an indication of its independent
transmission. As Whitney himself observes elsewhere, the Padapāṭha for the
19th Kāṇḍa considerably deviates from the rest of the earlier Kāṇḍas, and the
fact that this deviation is in the direction of the RV Padapāṭha would suggest
that the Padapāṭha that we have for the first 18 Kāṇḍas is fairly authentic.
Finally, we should note that in citing examples of repetitions, the commentary nowhere specifies whether it is citing from the Padapāṭha, or from
the Kramapāṭha. Whitney (1862: 222) remarks: “The commentator does not
state whether he takes his instances from the pada or from the krama text :
according to the construction of our present pada, they could only come from
krama, if the conclusion drawn above as to the original pada contemplated
by our text is correct, they may illustrate both.” Now, it is safer to assume
that most of the instances of repetitions are from the Kramapāṭha, where they
occur on a vastly larger scale, than to assume that all these examples are
equally representative of a now-lost original Padapāṭha. It seems to me that
the CA (4.4.24: प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः) provides some clue that
the scope of carcā and parihāra was different. The repetitions were carried
out on a much larger scale in the Kramapāṭha as compared to the Padapāṭha,
and that is why the rule says kramavat, namely that the rules of restoration in
repetitions were primarily meant to apply to the Kramapāṭha, and were to be
extended by analogy to the smaller corpus of repetitions in the Padapāṭha.
Such is my conclusion based on the CA rule, and this agrees with Whitney’s
observation that “the actual pada-text of our manuscripts is very sparing in its
use of carcā, or repetition with iti interposed : it avails itself of that expedient
only in the case already referred to as prescribed by iv.123 (= CA 4.4.24), or
xxxviii RECITATIONAL PERMUTATIONS
when a pragr̥hya is likewise avagr̥hya.” This is supported by the CAB on
CA (4.4.24).
यस्मिन्नवगफलह्यत्वं [प्रगफलह्यत्वं च] एकस्मिन्नेव युगपद्भवति तत्प्रगफलह्यावगफलह्यम् ।
तत्र चर्चायां क्रमवद्भवति । चर्चा द्विर्वचनमित्युक्तम् । पदकालेऽपि तच्च
क्रमकाले इव भवति । तस्य क्रमकालस्य रूपं परिहरेत् । प्रगफलह्याणि चावगफलह्याणि
च परे क्रमे परिक्रि(ह्रि?)यन्ते । प्रगफलह्यावगफलह्यं पुनः पदेष्वेव परिक्रि(ह्रि?)यते । तत्र चावग्रहः कथम् । उत्तरस्मिन्नवग्रहः । उत्तरस्मिन्नेव
द्वितीयेऽवग्रहः कार्यः । न प्रथमे । ‘विरू॑पे॒ इति॒ विऽरू॑पे’ (अ.वे. १०.७.६,
४२) ।
Comparable to the use of the expression kramavat in CA (4.4.24) is
the use of the expression padavat in the Upalekhasūtras (5.1, 5.3, 6.6, 6.7, 7.9
etc.), where the basic rules describe what happens in the Padapāṭha, and the
description of what happens in the Kramapāṭha takes place by simply
referring to padavat. S.S. Pandit (AV edition, Vol.I., p. 5) refers to “a
Vaidika of the Atharvaveda from Māhulī; his full name is Keśava Bhaṭ bin
Dājī Bhaṭ. He knew the Saṃhitā and Pada texts by heart as also the Krama of
the first four Kāṇḍas.” Later (ibid., p. 8), Pandit refers to another reciter:
“This is Venkaṇ Bhaṭjī otherwise known as Venku Dājī. … He knew the
whole of the Saṃhitā and the Pada text by heart and a considerable portion in
the form of Krama and Jaṭā.” Unfortunately, Pandit did not make any record
of the Krama and the Jaṭāpāṭha recitations, and that information is now
mostly lost to us, since none of the present day AV reciters are capable of
reciting these versions. Whitney too was merely theorizing about the
Kramapāṭha, and had, as far as I can tell, no access to a manuscript of Krama.
Now we can compare the AV Padapāṭha with the Kramapāṭha for the 20th
Kāṇḍa found in the BORI manuscript 133/1879-80. The examples of
samāpatti cited in the CAB typically read like: ‘नि॒षेच॑नम् । नि॒सेच॑न॒मिति॑
नि॒ऽ
सेच॑नम्’ (क्रम, अ.वे. १.३.१). This gives an impression that the reinstatement phrase like nisecanam iti ni ’secanam immediately follows after the
original Pada: niṣecanam. In the Kramapāṭha, if we have a sequence of three
Padas, e.g. a, b, and c, with the Pada b undergoing reinstatement, we get the
following sequence: ab / bc / b iti b. For example, notice the reinstatement
for the word puruṣṭuta (AV 20.15.4, BORI ms 133/1879-80, folio 12):
व॒
यंपु॑रुष्टुत । पु॒रु॒ष्टु॒त॒ये । पु॒रु॒स्तु॒तेति॑ पुरुस्तुत. A similar general pattern for
reinstatement is noticed in the manuscript for the Jaṭāpāṭha. In a sequence of
Padas, such as a, b, and c, if the Pada b requires reinstatement, we get the
following recitational sequence: abbaab / bccbbc / b iti b. To illustrate this
OF THE ŚAUNAKĪYA ATHARVAVEDA xxxix
pattern, I can offer the following example from AV (15.2.6, BORI ms
128/1879-80, folio 11): च॒ प॒रि॒ष्क॒न्दौ प॑रिष्क॒न्दौ च॑ च परिष्क॒न्दौ । प॒रि॒ष्क॒न्दौ मनो॒ मनः॑
परिष्क॒न्दौ प॑रिष्क॒न्दौ मनः॑ । प॒रि॒स्क॒न्दाविति॑ प॒रि॒स्क॒न्दौ. The general features of
reinstatement as described by the CA and the CAB are confirmed by the
newly found manuscripts of Kramapāṭha and Jaṭāpāṭha.
Fragments of an unknown treatise on Kramapāṭha and Jaṭāpāṭha
While we do have clear instructions in the CA on the formation of the
Kramapāṭha for the ŚAV, no other text giving detailed instructions on how to
formulate the Jaṭāpāṭha for the ŚAV has yet been found. However, folios 14b
and 15a of manuscript 4130 from the Vaidika Samshodhana Mandala in Pune
have preserved fragments of a treatise on Krama and Jaṭā:
…-स्ति ॥ आ॒व॒रित्या॑वः । करितिकः । अकरित्यकः । विवरितिविवः । अबिभरित्यबिभः । द्वारितिद्वाः । वा[त]रितिवा[त]ः । अहारित्यहाः । अंतरित्यंतः । पुनरितिपुनः । प्रातरितिप्रातः । सनुतरितिसनुतः ।
स्व१रितिस्वः । अहरित्यहः । क्रमकाले इ[रि]त्युक्तं ॥ शुभंभवतु ॥
अथजटायाः उदाहरण । ॥ अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्
क्रमं ॥ जटायाः विकृतिं धीमान् ॥ विज्ञाय[ा]क्रमलक्षणं ॥ १ ॥ तत्रोदाहरणं
॥ ऊर्ज॒एहीह्योर्ज॒ऊर्ज॒एहि॑ । एहि॑ । इ॒हि॒स्वधे॒स्वध॑इहीहि॒स्वधे॑ । स्वध॒एही॒ह्यास्वधे॒-
स्वध॒एहि॑ । इ॒हि॒सूनफल॑ते॒सूनफल॑तइहीहि॒सूनफल॑ते । सूनफल॑त॒एही॒ह्यासूनफल॑ते॒सूनफल॑त॒एहि॑ । एहि॑ ।
इ॒हीरा॑व॒तीरा॑व॒तीहीहीरा॑व॒ति । इरा॑व॒त्येहीह्येरा॑व॒तीरा॑व॒त्येहि॑ । इरा॑व॒तीतीरा॑ऽ-
वति । एहि॑ । इ॒हीतीती॑ही॒हीति॑ । इतीतीति॑ ॥ १ ॥ ॥ ॥
The first portion of this passage seems to be a description of how to
produce repetitions of certain items in the Kramapāṭha. The items treated
here are referred to in CA 2.2.5 (आवः करकश्च वि वरबिभरसर्वनाम्नः), CA 2.2.6
(द्वार्वारिति), CA 2.2.7 (अजहातेरहाः), CA 2.2.9 (अन्तःपुनःप्रातःसनुतःस्वरव्ययानाम्) and
CA 2.2.11 (अहर्नपुंसकम्). The order of instances in the above passage matches
the order of items in several CA rules so closely as to allow us to infer that
the Krama rules intended by the auther of this treatise closely follow the rules
laid down in the CA. The instance वातरितिवातः in the above passage is simply
a garbled version for वारितिवाः cited in the CAB on CA 2.2.6. It is important
to note that this treatise explicitly says that these repetitions take place in the
Kramapāṭha (क्रमकाले इत्युक्तं). The significance of this statement cannot be left
without comment. Commenting on CA 2.2.5 (Whitney 2.44: आवः करकश्च वि
वरबिभरसर्वनाम्नः), Whitney says: “It will be observed that the commentator
repeats each word to which the rule applies with iti interposed, except in the
xl RECITATIONAL PERMUTATIONS
last case, where the r appears in saṃhitā. This is in accordance with the
pada-text of the Rigveda, but not with that of the Atharvan, which in no
single instance performs parihāra of a word ending in a riphita visarjanīya;
and we must accordingly regard the repetitions as taken from the krama-text,
which would give such a form to the words in question, as standing at the end
of a line.” Now our fragmentary treatise confirms that such repetitions are
indeed part of the Kramapāṭha. This is now also supported by the Jaṭā and
Krama texts included in this volume.
The Kramapāṭha of the 20th Kāṇḍa that is now edited here for the first
time on the basis of a single manuscript provides some valuable information
regarding the formation of such permutations in the Atharvavedic tradition.
The Kramapāṭha provides the following examples of repetitions:
अक॒रित्यकः॑ (AV 20.34.4, also in the Padapāṭha)
स्वरिति॑स्वः (AV 20.72.1, also in the Padapāṭha)
अ॒
जी॒ग॒रित्य॑जीगः (AV 20.76.1, Padapāṭha reads: अ॒जी॒ग॒रिति॑)
आव॒रित्यावः॑ (AV 20.91.4, also in the Padapāṭha)
अ॒द॒र्द॒
रित्य॑दर्दः (AV 20.91.7, also in the Padapāṭha)
The fact that such repetitions occur in the Kramapāṭha may go in the
direction of supporting Whitney’s expectation. However, while Whitney
does not find any such repetitions in the Padapāṭha of the first 18 Kāṇḍas, we
do see the same repetitions in the Padapāṭha of the 20th Kāṇḍa. This means
that the Padapāṭha of the 20th Kāṇḍa is more like the Padapāṭha of the RV,
rather than like the rest of the Atharvaveda. This is also true for the
Kramapāṭha, because the Kramapāṭha of the 20th Kāṇḍa exhibits instances
like अ॒जी॒ग॒रित्य॑जीगः and अ॒द॒र्द॒रित्य॑दर्दः which are not accounted for by the
Śaunakīyā Caturādhyāyikā. What this means is that not only the Padapāṭha
of the 20th Kāṇḍa is a relatively new development in imitation of the RV
tradition, the Kramapāṭha of the 20th Kāṇḍa is also a new development in
imitation of the RV tradition. This is natural when one realizes that the 20th
Kāṇḍa is itself incorporated into the AV tradition from the RV mantras after
the composition of the Śaunakīyā Caturādhyāyikā. Now we get a better
picture of how the AV reciters extended their traditions into newer varieties
of recitation.
The second passage deals with the formation of the Jaṭāpāṭha for the
ŚAV. It cites the verse अनुलोमविलोमाभ्यां त्रिवारं हि पठेत् क्रमं ॥ जटायाः विकृतिं
धीमान् ॥ विज्ञाय[ा]क्रमलक्षणं ॥ १ ॥ as a definition of Jaṭā. The first line of this
verse matches the first line of verse 7 of Vyāḍi’s Vikr̥tivallī. The second line
OF THE ŚAUNAKĪYA ATHARVAVEDA xli
of the cited verse is the second line of verse 6 of the same text: जटाख्यां विकृतिं
धीमान् विज्ञाय क्रमलक्षणम् । , (cf. Vedavikr̥tilakṣaṇasaṃgraha, p. 1). This is most
fascinating, because it shows that while the ideas about the formation of
Krama were derived mostly from the Śaunakīyā Caturādhyāyikā, the ideas
about the formation of Jaṭā were derived from the R̥gvedic recitational
tradition represented by the text of Vyāḍi’s Vikr̥tivallī. This does not seem to
be a unique situation. Vyāḍi’s Vikr̥tivallī has been followed by Vaidikas of
other Vedic traditions as well to formulate their ideas about the structure of
the Jaṭāpāṭha and other Vikr̥tis. For instance, the Vedavikr̥tilakṣaṇasaṃgraha
edited by Abhyankar and Devasthali contains a commentary by a
Vājasaneyin on the Jaṭā definitions from Vyāḍi’s Vikr̥tivallī. The commentary explicitly says:
आद्यशाखी स्वशाखायां जटाद्यष्टसुलक्षणम् ।
ब्रूते
विचार्य बहुशो मतं व्याडेः समाश्रयन् ॥ २ ॥
स्वप्रातिशाख्यग्रन्थस्थाज्जटालक्षणवर्जनात् ।
पारक्यमपि तद् ग्राह्यं यन्नाम्नातमिति श्रुतेः ॥ ३ ॥
Vedavikr̥tilakṣaṇasaṃgraha, p. 33.
The author says that the definitions of Jaṭā were omitted by the
Prātiśākhya of his own Vājasaneyin branch, and hence he decided to adopt
the definitions of Jaṭā and other Vikr̥tis provided by Vyāḍi, though they are
outside of his own tradition (pārakyam api). A verse cited from the
Brahmāṇḍa-Purāṇa in the commentary Prakāśa by Purogamācārya on the
Aṣṭavikr̥tivivr̥ti of Madhusūdanamaskarin reads: मुनिर्व्याडिस्तु भगवान् सर्वशाखीयलक्ष्मकृत्, (Vedavikr̥tilakṣaṇasaṃgraha, p. 83). This characterization of Vyāḍi
as the author of definitions [of Vikr̥tis] to be followed by all Vedic branches
hints at an important possibility that the practice of Jaṭā and other Vikr̥tis did
indeed begin with Vyāḍi in the R̥gvedic tradition and was subsequently
adopted by other Vedic schools. On the other hand, most Prātiśākhyas do
deal with the formation of the Padapāṭha and the Kramapāṭha in their own
Vedic branches. Thus, the practice of Jaṭā and other Vikr̥tis, especially in
non-R̥gvedic traditions, is an interesting confluence of ideas from within their
own traditions and ideas from the R̥gvedic tradition. Within the R̥gvedic
tradition itself, there were divergent ideas regarding the Kramapāṭha as
recorded in the 10th and the 11th Paṭala of the R̥k-prātiśākhya, and there were
important differences on the formation of Jaṭā between Vyāḍi and Hayagrīva
as noted by Devasthali.
xlii RECITATIONAL PERMUTATIONS
I would like to note that the actual text of the AV Jaṭāpāṭha found in
our manuscripts seems to follow a mixture of instructions contained in the
CA and in the tradition of Hayagrīva and Vyāḍi. More about this later.
Manuscripts for the AV Kramapāṭha and Jaṭāpāṭha
As I have mentioned before, Pandit had consulted Vaidikas who could
recite the Kramapāṭha and Jaṭāpāṭha for parts of the Śaunakīya Atharvaveda.
I have not been able to locate any living AV reciters who can recite these
varieties. However, I was able to locate a number of manuscripts in Pune,
and the present edition is based on these manuscripts. Here is a brief
description of these manuscripts. I am using BORI and VSM as
abbreviations for the Bhandarkar Oriental Research Institute and the Vaidika
Samshodhana Mandala.
BORI Manuscripts:
128/1879-80. This is a Devanāgarī paper ms. of the Jaṭāpāṭha for the 15th
Kāṇḍa of the AV(Ś). It consists of 58 folios, with seven lines on each folio,
each line about 7 inches long. It starts with श्रीगणेशाय नमः, but has several last
folios missing. Folio 58 ends with the Jaṭāpāṭha for mantra 5 of the 16th
Sūkta. It also contains partial unaccented Jaṭāpāṭha for the 17th Sūkta
inserted, and later crossed out, in the middle of the Jaṭāpāṭha for the 16th
Sūkta. It is probably three or four hundred years old.
83/1880-81. This is a Devanāgarī paper ms. of the Jaṭāpāṭha for the 17th
Kāṇḍa of the AV(Ś). It consists of 12 folios. It starts with श्रीगणेशाय नमः, and
ends with the Colophon: इत्यथर्ववेदे शौनकसंहितायां जटाप्रकारपाठे सप्तदशं काण्डं
समाप्तम् । संवत् १७२७ वर्षे शाके १५९३ ना प्रथमवैशाखवदि ९ रवौ वासरे अद्येह
श्रीमदणहिल्लपुरपत्तनवास्तव्यं आभ्यन्तरनागरज्ञातीय (पं)चोलीन्यान्यासुतगोविन्दजी सू पाठेन
परोपकारार्थे लिखितं । श्रीरस्[unreadable]पाठितः । The colophon refers to the scribe
Govindaji, son of Nyānyā Pañcolī, and says that it was written during Saṃvat
1727 / Śaka 1593, on Sunday, the 9th of the dark fortnight. The same
Govindaji Pancholi is probably referred to in the ms. P of the Śaunakīya
Caturādhyāyikā (dating to Saṃvat 1734), see: Śaunakīya Caturādhyāyikā,
Harvard Oriental Series, 1997, Introduction, p. 8. Also note that the ms. C
used by Pandit containing the Kāṇḍas XI to XX belongs to Govindaji
Pancholi and dates to Saṃat 1738 (cf. Pandit’s AV edn., Vol. I, intro., p. 3).
He is also mentioned in the colophon of the ms. J. This ms. dates to Saṃvat
OF THE ŚAUNAKĪYA ATHARVAVEDA xliii
1706, and contains the Padapāṭha of the entire AV, except Kāṇḍa XVIII (cf.
Pandit, ibid., p. 13).
133/1879-80. This Devanāgarī paper ms. of the Kramapāṭha for the 20th
Kāṇḍa of the AV(Ś) consists of 88 folios with 10 to 13 lines on each folio. It
is a complete manuscript, though it omits the Kramapāṭha for certain Sūktas.
It begins with ॐ नमो गणेशाय, and the partially readable colophon reads: इति
शस्त्रकाण्डं समाप्तं । स्वस्ति संवत् १५९८ वर्षे अश्विनवदि १ मधे(मध्ये?) पंचोली
न्या(?)तीयासुत पंचोलीनारणजीत्यस्य (?) पुत्राणां पौत्राणां च अध्ययनार्थं रंजकेन
लिखितमिदं । शुभं भवतु । कल्याणमस्तु । यादफलशं हृदये दफलष्टं तादफलशं लिखितं मया । यदि
शु
द्धमशुद्धं वा मम दोषो न दीयते ॥
In a different hand, we read: पंचोलीगदाधरनो भाग ?? संवत् १७४० वर्षे
चैत्रशुदी १५ दिने क्रम० । पंचोली अचलजीदेव?? The very first folio of the ms has
the following information:
क्रमनी पोथी कांड २० नी छे ।
१ पंचोली गणेश
१ पंचोलीगणपत्य
१ पंचोलीगंगंधर
१ पंचोलीरावजी
१ पंचोलीगदाधर
१ पंचोलीविद्याधर
१ पंचोलीप्रा(?)गजी
१ पंचोलीगोपीनाथ
१ पंचोलीसंवराम
१ पंचोलीदेवराम
पंचोलीदेवराम
पंचोलीनारणजी
पंचोलीअचलजीनी पोथि
पंचोलीगदाधरनो भाग
It is not clear what this list refers to. It may be that the manuscript
was a common property of these individuals. On the other hand, the last two
lines seem to indicate that the manuscript (pothi) may have been further split
up into portions (bhāga) owned by diferent individuals. It may be mentioned
that the ms E used by Pandit in his AV edition dates to Saṃvat 1541 (A.D.
1485) and mentions Pancholi Gaṇeśa and Pancholi Vidyādhara in its
colophon: पंचोलीगणेशनी पोथी । श्री पंचोलीविद्याधरने भागे …
xliv RECITATIONAL PERMUTATIONS
VSM Manuscripts:19
4129. This Devanāgarī paper manuscript in 54 folios contains a substantial
portion of the Jaṭāpāṭha for the 15th Kāṇḍa of the AV(Ś). It begins with
श्रीगणेशायनमः ॥ ॐ नमो ब्रह्मवेदाय ॥ अथर्ववेदस्य पंचदशकांडस्य जटा लिख्यते ॥ and
ends with इति पंचदशमं कांडजरा(टा)समाप्तं ॥ without providing any date or
information about the scribe. It has nine lines on each folio. Folios 13b to
41a are missing.
4130. This Devanāgarī paper manuscript is incomplete and contains the
Jaṭāpāṭha for some mantras from the 17th Kāṇḍa. Available folios are 9a,
10a-b, 11a, 14b, and 15a as the last folio. It has nine lines on each folio. The
folios 14b and 15a retain portions of a treatise on how to produce certain
kinds of repetitions in the Kramapāṭha and how to produce the Jaṭāpāṭha.
The same bundle also contains two other manuscripts in a different
style of writing. One of these contains the Jaṭāpāṭha for AV 7.81.2, and the
other containing the Jaṭāpāṭha for 19.42.4. I have edited these fragments
separately.
All the VSM manuscripts seem to be three or four hundred years old.
Some Important Features of the Krama and Jaṭā texts edited in this
volume
The Krama and Jaṭā texts presented in this volume are innovative and
relatively newer extensions of the Atharvavedic recitational tradition. As I
have indicated earlier, the Padapāṭha and the Kramapāṭha of the 20th Kāṇḍa
is primarily modeled after the R̥gvedic tradition, though, as I will
demonstrate below, it has been significantly adapted to the AV tradition. The
manuscripts available for the Jaṭāpāṭha for the 15th and the 17th Kāṇḍa show
important systematic variation in accentuation, and this may be a result of the
impact of other Vedic traditions on the Atharvavedic tradition in specific
localities. In order to get a better sense of such impact, consider the
following examples from other traditions.
19 The VSM manuscripts seem to be bundled in a rather confused way. Dr. Bhagyalata
Pataskar, the director of the VSM who kindly photocopied the manuscripts for me, says in
her letter of March 17, 2000: “Our catalogue shows two different manuscripts numbered as
4129 and 4130. However, while checking the photocopies only, I realized that these might
have been 3 different manuscripts (none of them is complete). The manuscript which is
listed as 4130 contains (perhaps) two different manuscripts and also some pages which in
fact seem to be a part of 4021. Thus I have bunched these pages differently.”
OF THE ŚAUNAKĪYA ATHARVAVEDA xlv
Samples of Kramapāṭha from TS (Kr̥ṣṇayajurvede Taittirīyasaṃhitāyām Śrīrudrakramapāṭhaḥ, 1970, Madras: Giri
Trading Agency, p. 1):
ॐ नमॅस्ते । ते॒रु॒द्र॒ । रु॒द्र॒म॒न्यवे॑ । म॒न्यवॅउ॒तो । उ॒तोते॑ । उ॒तोइत्यु॒तो ।
त॒इषॅवे
। इषॅवे॒नमॅः । नम॒इति॒नमॅः ॥ नमॅस्ते । ते॒अ॒स्तु । अ॒स्तु॒धन्वॅने ।
धन्वॅनेबा॒हुभ्यां॑ । बा॒हुभ्यIमु॒त । बा॒हुभ्या॒मितिॅबा॒हुभ्यां॒ । उ॒तते॑ । ते॒नमॅः ।
नम॒इति॒नमॅः ॥
Consider the TS Krama accentuation in segments like:
ग॒
णप॑ति॒मिति॑ग॒णप॒तिं॒ ।
उ॒प॒मश्र॑
वस्तम॒मित्यु॑प॒मश्र॑वःत॒मं॒ ।
शि॒वत॒मेति॑शि॒वत॒मा॒ ।
अपा॑पकाशि॒नीत्यपा॑पका॒शि॒नी॒ ।
विलो॑हित॒इति॒विलो॒हि॒तः॒ ।
This pattern of accentuation is also seen in the Padapāṭha of
TS (1.1.1):
श्रेष्ठ॑तमा॒येति॒ श्रेष्ठ॑-त॒मा॒य॒ ।
प्र॒
जाव॑ती॒रिति॑प्र॒जा-व॒तीः॒ ।
अ॒
घशँ्स॒इत्य॒घ-शँ्सः॒ ।
In all these cases, the portion following the Avagraha (marked with a
“*” or “-”) is treated as an independent Pada for the purposes of accents.
This does not happen in the RV tradition. Compare RV (1.1.7) Padapāṭha
दोषा॑ऽवस्तः (and not दोषा॑ऽव॒स्तः॒) and the RV (1.3.1) Padapāṭha repetition द्रव॑त्पाणी॒-
इति॒द्रव॑त्ऽपाणी (and not द्रव॑त्पाणी॒इति॒द्रव॑त्ऽपा॒णी॒).
The system of marking accents in such repetitions in the Kramapāṭha
of the Mādhyandina Vājasaneyi Saṃhitā, VS(M), is similar to the R̥gvedic
tradition, rather than to that of the Taittirīya Saṃhitā. Here are examples
from the Kramapāṭha of the initial portion of the VS(M) (published by
Yudhishthir Mimamsak) :
श्रेष्ट्ठ॑तमाय॒कर्म्म॑णे । श्रेष्ट्ठ॑तमा॒येति॒श्रेष्ट्ठ॑ तमाय ।
प्र॒
जाव॑तीरनमी॒वाः । प्र॒जाव॑ती॒रिति॑प्र॒जा व्व॑तीः ।
xlvi RECITATIONAL PERMUTATIONS
In these examples, the accentuation in the repetitions continues
beyond the break (avagraha) in the repeated segment as if it is still a continuous segment. On the other hand, the doubling of v in prajā́ vvatīḥ suggests
that v is treated as a word-initial consonant. Thus, the VS(M) tradition sits
halfway between the Taittirīya and the R̥gvedic traditions.
The traditions of the Atharvaveda seem to show diverse patterns.
Consider the following examples:
From Jaṭā for AV 15.1.1: प्र॒जाप॑ति॒मिति॑प्र॒जा०प॑तिं ।
From Jaṭā for AV 15.1.4:म॒हा॒दे॒वइति॑म॒हा॒०दे॒वः ।
From Jaṭā for AV 15.1.8: ब्र॒ह्म॒वा॒दिन॒इति॑ब्र॒ह्म॒०वा॒दिनः॑ ।
These two instances illustrate that the AV Jaṭāpāṭha for the 15th
Kāṇḍa treats the segment after iti as a new beginning in terms of
accentuations. This is the only way we can understand the sannatara
marking of the Anudāttas after iti in the examples म॒हा॒दे॒वइति॑म॒हा॒०दे॒वः and ब्र॒ह्म॒-
वा॒दिन॒इति॑ब्र॒ह्म॒०वा॒दिनः॑. On the other hand, the whole segment after iti including
the parts before and after the Avagraha is treated as a continuous segment for
the purposes of marking accents.20
When iti enters into Sandhi with the following vowels, there seems to
be a systematic difference in accentuation between the two manuscripts we
have for the Jaṭāpāṭha for the 15th Kāṇḍa. Consider the following examples:
इ॒न्द्र॒ध॒नुरिती॒न्द्र॒०ध॒नुः । (BORI ms reading)
इ॒न्द्र॒ध॒नुरिती॑न्द्र॒०ध॒नुः । (VSM ms reading)
अ॒नु॒व्यचल॒न्नित्य॒नु॒
०व्यचलन् । (BORI ms reading)
अ॒नु॒व्यचल॒न्नित्य॑नु॒
०व्यचलन् । (VSM ms reading)
उ॒प॒
वद॒तीत्यु॒प॒०वद॑ति । (BORI ms reading)
उ॒प॒
वद॒तीत्यु॑प॒०वद॑ति । (VSM ms reading)
अ॒
मा॒वा॒स्येत्य॒मा॒०वा॒स्या । (BORI ms reading)
अ॒
मा॒वा॒स्येत्य॑मा॒०वा॒स्या । (VSM ms reading)
20 It should be noted that the treatment of accents in these instances of repetitions closely
matches the views ascribed to Vyāḍi in RPr 3.23: parigrahe tv anārṣāntāt tena vaikākṣarī-
kr̥tāt / pareṣāṃ nyāsam ācāraṃ vyāḷis tau cet svarau parau //, “Vyāḷi, however, maintains
the usage of the Anudātta [or rather sannatara in our notation] accent for those syllables,
which, in the Parigraha (= Parihāra) repetitions, either follow the anārṣa word iti or are
euphonically combined with it, if [such syllables] are followed by either an Udātta or a
Svarita [syllable].” We should note that the currently available traditions of RV and AV(Ś)
seem to adhere to Vyāḍi’s practice.
OF THE ŚAUNAKĪYA ATHARVAVEDA xlvii
This systematic difference between two Jaṭā manuscripts for the same
Kāṇḍa seems to suggest that it is likely that at least some features of these
permutations were locally variable. Because of the systematic nature of the
variation, it is clear that different schools of reciters systematically applied
different rules to produce these permutations. Both the sets of examples seem
to violate normal rules for accentuation, and yet their systematicity requires
an assumption of deliberate application of distinct rules.
On the other hand, consider the following instances from the
Jaṭāpāṭha for AV 17.2.1:
वि॒श्व॒जिदिति॑विश्व॒०जित् । … स॒र्व॒विदिति॑सर्व॒०वित् ।
These two instances behave differently from the pattern seen in the
Jaṭāpāṭha for the 15th Kāṇḍa. Here the entire segment after iti seems to have
been treated as being contiguous with iti for the purposes of accent marking.
This means that the reciter/scribe for the Jaṭāpāṭha for the 15th Kāṇḍa was
following differrent rules as compared to the reciter/scribe for the 17th
Kāṇḍa. The Krama for the 20th Kāṇḍa seems to follow another eclectic
pattern of its own. Consider the following instances:
AV 20.1.1: ह॒वा॒म॒ह॒इति॑हवामहे ।
This instance would seem to be like the pattern seen in the Jaṭā for the
17th Kāṇḍa, where the post-iti segment is considered to be accentually
contiguous with the preceding. However, notice the following:
AV 20.4.1: सु॒स्तु॒तीरिति॑सु॒०स्तु॒तीः ।
In this instance, the segment following iti almost looks like a new
accentual beginning. Otherwise, it is difficult to explain the sannatara
marking under the first stu of the repetition. If this is the case, the pattern
here would seem to go contrary to the one seen in the previous example. But
this is consistent with Vyāḍi’s practice as noted in fn. 15. What is not clear is
the theoretical basis for this practice.
The pattern of samāpatti or restoration of the original Padapāṭha form
after the use of the Saṃhitā form in the Krama and Jaṭā segments needs to be
carefully looked at. A simple example of restoration would be:
AV 15.4.17: अ॒नु॒ष्ठा॒तारौ॑ । अ॒नु॒स्था॒तारा॒वित्य॒नु॒०स्था॒तारौ॑ ।
xlviii RECITATIONAL PERMUTATIONS
Here, after the last occurrence of अ॒नु॒ष्ठा॒तारौ॑ in a Jaṭā segment, there is
a restoration of the ‘original’ form: अ॒नु॒स्था॒तारा॒वित्य॒नु॒०स्था॒तारा.ै॑ The repetition
after iti also shows the break with avagraha. This pattern is followed in our
Krama and Jaṭā texts in all the cases requiring such restorations. Here is a
comprehensive listing of restorations from the 20th Kāṇḍa:
AV 20.3.1: या॒हि॒सु॒षु॒म । सु॒षु॒माहि । सु॒सु॒मेति॑सु॒सु॒म ।
AV 20.3.3: सु॒ताव॑न्तोहवामहे । सु॒तव॑न्त॒इति॑सु॒त०व॑न्तः ।
AV 20.4.1: या॒हि॒सु॒ताव॑तः । सु॒ताव॑तो॒स्माकं॑ । सु॒तव॑त॒इति॑सु॒त०व॑तः ।
अ॒
स्माकं॑सुष्टु॒तीः । सु॒ष्टु॒तीरुप॑ । सु॒स्तु॒तीरिति॑सु॒०स्तु॒तीः ।
AV 20.5.7: प्रण॑पात्कुण्ड॒पाय्यः॑ । प्रन॑पा॒दिति॒ प्रऽन॑पात् ।
AV 20.6.2: वफल॒ष॒स्व॒तातफल॑पिं । ततफल॑पि॒मिति॒ततफल॑पिं ।
AV 20.6.3: धि॒तावा॑नंय॒ज्ञं । धि॒तवा॑न॒मिति॑धि॒त०वा॑नं ।
AV 20.6.7: सोम॑स्यवावफलधे । व॒वफल॒ध॒इति॑ववफलधे ॥
AV 20.7.1: श्रु॒ताम॑घंवफलष॒भं । श्रु॒तम॑घ॒मिति॑श्रु॒त०म॑घं ।
AV 20.7.3: अश्वा॑व॒द्गोम॑त् । अश्व॑व॒दित्यश्व॑०वत् ।
AV 20.8.1: वा॒वफल॒धस्वो॒त । व॒वफल॒धस्वेति॑व॒व॒फलधस्व॑ ।
AV 20.11.1: वा॒वफल॒धा॒नोभूरि॑दात्रः । व॒वफल॒धा॒नइति॑व॒वफल॒धा॒नः ।
AV 20.11.4: इन्द्रः॑स्व॒र्षाः । स्व॒र्षाज॒नय॑न् । स्वः॒साइति॑स्वः॒२साः ।
AV 20.11.8: स॒त्रा॒साहं॒वरे॑ण्यं । स॒त्रा॒सह॒मिति॑स॒त्रा॒०सहं॑ ।
AV 20.13.4: अ॒नु॒ष्व॒धमाव॑ह । अ॒नु॒स्व॒धमित्य॑नु॒०स्व॒धं ।
AV 20.15.4: चरा॑मसिप्रभूवसो । प्र॒भु॒व॒सो॒इति॑प्रभु०वसो ।
AV 20.16.10: अ॒ना॒नु॒कृ॒त्यम॑पु॒नः । अ॒न॒नु॒कृ॒त्यमित्य॑न॒नु॒०कृ॒त्यं ।
AV 20.17.4: म॒न्दिन॑श्चमू॒षदः॑ । च॒मू॒सद॒इति॑च॒मू॒०सदः॑ ।
AV 20.17.7: साद॑ने॒यवं॑ । सद॑न॒इति॒सद॑ने ।
AV 20.19.1: पफल॒त॒ना॒षाह्या॑यच । पफल॒त॒ना॒सह्या॒येति॑पफलतना॒०सह्या॑य ।
AV 20.19.3: इन्द्रा॑भिमाति॒षाह्ये॑ । अ॒भि॒मा॒ति॒सह्य॒इत्य॑भि॒मा॒ति॒ऽसह्ये॑ ।
AV 20.19.4: पु॒रु॒ष्टु॒तस्य॒धाम॑भिः । पु॒रु॒स्तु॒तस्येति॑पुरु०स्तु॒तस्य॑ ।
AV 20.19.4: इन्द्र॑स्यचर्षणी॒धफलतः॑ । च॒र्ष॒णि॒धफलत॒इति॑च॒र्ष॒णि॒०धफलतः॑ ।
AV 20.19.6: सा॒स॒हिर्भ॑व । स॒स॒हिरिति॑स॒स॒हिः ।
AV 20.20.3: द॒धि॒ष्व॒दु॒ष्टरं॑ । दु॒स्तर॒मिति॑दु॒स्तरं॑ ।
AV 20.21.1: दु॒ष्टु॒तिर्द्र॑विणो॒देषु॑ । दुः॒स्तु॒तिरिति॑दुः॒२स्तु॒तिः ।
AV 20.21.5: अश्वा॑वत्यारभेमहि । अश्व॑व॒त्येत्यश्व॑०वत्या ।
AV 20.21.8: अ॒ना॒नु॒दःपरि॑षूताः । अ॒न॒नु॒दइत्य॑न॒नु॒०दः ।
AV 20.21.8: परि॑षूताऋ॒जिश्व॑ना । परि॑सूता॒इति॒परि॑०सूताः ।
AV 20.23.4: रा॒र॒न्धिसव॑नेषु । र॒र॒न्धीति॑र॒र॒न्धि ।
AV 20.24.2: ब॒र्हिः॒ष्ठांग्राव॑भिः । ब॒र्हिः॒स्थामिति॑ब॒र्हिः॒२स्थां ।
OF THE ŚAUNAKĪYA ATHARVAVEDA xlix
AV 20.25.1: अश्वा॑वतिप्रथ॒मः । अश्व॑व॒तीत्यश्व॑०वति ।
AV 20.25.1: अश्वा॑वन्तं॒गोम॑न्तं । अश्व॑वन्त॒मित्यश्व॑०वन्तं ।
AV 20.27.1: मे॒गोष॑खा । गोष॑खास्यात् । गोस॒खेति॒गो०स॑खा ।
AV 20.28.3: नप॑रा॒णुदे॑ । प॒रा॒नुदे॒इति॑प॒रा॒०नुदे॑ ।
AV 20.28.4: इ॒न्द्रा॒जि॒रा॒य॒ते॒ । अ॒जि॒र॒य॒त॒इत्य॑जिर०यते ॥
AV 20.35.3: स्व॒र्षांभरा॑मि । स्वः॒सामिति॑स्वः॒२सां ।
AV 20.35.3: सू॒रिंवा॑वफल॒धध्यै॑ । व॒वफल॒धध्य॒इति॑व॒वफल॒धध्यै॑ ।
AV 20.35.8: म॒हि॒मानं॒परि॑ । परि॑ष्टः । स्त॒इति॑स्तः ।
AV 20.35.15: सुष्वि॑मावत् । सुस्वि॒मिति॒सुस्विं॑ ।
AV 20.36.2: प॒र्व॒ते॒ष्ठामद्रो॑घवाचं । प॒र्व॒ते॒स्थामिति॑प॒र्व॒ते॒०स्थां ।
AV 20.36.5: र॒थे॒ष्ठामिन्द्रं॑ । र॒थे॒स्थामिति॑र॒थे॒०स्थां ।
AV 20.36.6: वा॒वफल॒धा॒नंम॑नो॒जुवा॑ । व॒वफल॒धा॒नमिति॑व॒वफल॒धा॒नं ।
AV 20.36.7: अति॑दु॒र्गहा॑णि । दु॒र्गहा॒नीति॑दुः॒२गहा॑नि ।
AV 20.37.1: च्या॒वय॑ति॒प्र । च्य॒वय॒तीति॑च्य॒वय॑ति ।
AV 20.37.1: सुष्वि॑तराय॒वेदः॑ । सुस्वि॑तरा॒येति॒सुस्वि॑०तराय ।
AV 20.37.4: नफल॒म॒णो॒दे॒ववी॑तौ । नफल॒म॒न॒इति॑नफल०मनः ।
AV 20.37.9: उ॒क्थ॒शास॑उ॒क्था । उ॒क्थ॒शस॒इत्यु॑क्थ॒०शसः॑ ।
AV 20.37.11: त॒न्वा॑वावफलधस्व । व॒वफल॒ध॒स्वेति॑ववफलधस्व ।
AV 20.41.1: वफल॒त्राण्यप्र॑तिष्कुतः । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ।
AV 20.44.1: नफल॒षाहं॒मंहि॑ष्ठं । नफल॒सह॒मिति॑नफल॒०सहं॑ ।
AV 20.44.3: सु॒ष्टु॒त्यावि॑वासे । सु॒स्तु॒त्येति॑सु॒०स्तु॒त्या ।
AV 20.46.1: प्र॒णे॒तारं॒वस्यः॑ । प्र॒ने॒तार॒मिति॑प्र॒०ने॒तारं॑ ।
AV 20.46.1: सा॒स॒ह्वांसं॑यु॒धा । स॒स॒ह्वांस॒मिति॑स॒स॒ह्वांसं॑ ।
AV 20.51.1: पु॒रू॒वसुः॑स॒हस्रे॑णेव । पु॒रु॒वसु॒रिति॑पु॒रु॒०वसुः॑ ।
AV 20.51.4: दु॒ष्टरा॒इन्द्र॑स्य । दु॒स्तरा॒इति॑दु॒स्तराः॑ ।
AV 20.52.1: सु॒ताव॑न्त॒आपः॑ । सु॒तव॑न्त॒इति॑सु॒त०व॑न्तः ।
AV 20.53.3: अनिः॑ष्टफलतःस्थिरः । अनिः॑स्तफलत॒इत्यनिः॑२स्तफलतः ।
AV 20.54.2: स्व॑र्पतिं॒यत् । स्वः॑पति॒मिति॒स्वः॑२पतिं ।
AV 20.55.1: अप्र॑तिष्कुतं॒शवां॑सि । अप्र॑तिस्कुत॒मित्यप्र॑ति०स्कुतं ।
AV 20.56.1: वा॒वफल॒धे॒शव॑से । व॒वफल॒ध॒इति॑ववफलधे ।
AV 20.56.5: पु॒रू॒वसु॒मुप॑ । पु॒रु॒वसु॒मिति॑पु॒रु॒०वसुं॑ ।
AV 20.60.2: तु॒वी॒म॒घ॒विश्वे॑भिः । तु॒वि॒म॒घेति॑तुवि०मघ ।
AV 20.61.1: पफल॒त्सुसा॑स॒हिं । … स॒स॒हिमिति॑स॒स॒हिं ।
AV 20.61.4: पु॒रु॒हू॒तंपु॑रुष्टु॒तं । … पु॒रु॒स्तु॒तमिति॑पु॒रु॒०स्तु॒तं ।
AV 20.63.1: सी॒ष॒धा॒मेन्द्रः॑ । सी॒स॒धा॒मेति॑सीसधाम ।
AV 20.63.4: अप्र॑तिष्कुत॒इन्द्रः॑ । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ।
AV 20.63.6: सु॒तावां॑आ॒विवा॑सति । सु॒तवा॒निति॑सु॒त०वा॑न् ।
l RECITATIONAL PERMUTATIONS
AV 20.63.8: वे॒पय॑न्तं॒स्व॑र्णरं । स्व॑र्नर॒मिति॒स्वः॑२नरं ।
AV 20.64.6: य॒ज्ञेभि॑र्वावफल॒धेन्यं॑ । व॒वफल॒धेन्य॒मिति॑व॒वफल॒धेन्यं॑ ।
AV 20.67.1: सि॒षा॒स॒ति॒स॒हस्रा॑ । सि॒सा॒स॒तीति॑सिसासति ।
AV 20.67.2: दु॒ष्टरं॑दिधफल॒त । दु॒स्तर॒मिति॑दु॒स्तरं॑ ।
AV 20.67.2: च॒दु॒ष्टरं॑ । दु॒स्तर॒मिति॑दु॒स्तरं॑ ।
AV 20.70.12: अ॒स्मभ्य॒मप्र॑तिष्कुतः । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ।
AV 20.70.13: अ॒स्य॒सु॒ष्टु॒तिं । सु॒स्तु॒तिमिति॑सु॒०स्तु॒तिं ।
AV 20.70.14: ईशा॑नो॒अप्र॑तिष्कुतः । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ।
AV 20.70.20: सा॒स॒ह्याम॑पफलतन्य॒तः । स॒स॒ह्यामेति॑स॒स॒ह्याम॑ ।
AV 20.73.6: वा॒वफल॒धे॒शवः॑ । व॒वफल॒ध॒इति॑ववफलधे ।
AV 20.74.1: स॒हस्रे॑षुतुवीमघ । तु॒वि॒म॒घेति॑तुवि०मघ ।
AV 20.74.3: मि॒थू॒दफलशा॑स॒स्तां । मि॒थु॒दफलशेति॑मि॒थु॒०दफलशा॑ ।
AV 20.75.2: सा॒स॒हा॒नोअ॒वाति॑रः । स॒स॒हा॒नइति॑स॒स॒हा॒नः ।
AV 20.75.3: स॒खी॒य॒तोयत् । स॒खि॒य॒तइति॑स॒खि॒०य॒तः ।
AV 20.76.7: वा॒वफल॒धे॒वरि॑मन् । व॒वफल॒ध॒इति॑ववफलधे ।
AV 20.80.2: अ॒मित्रा॑न्सु॒षहा॑न् । सु॒षहा॑न्कृधि । सु॒सहा॒निति॑सु॒०सहा॑न् ।
AV 20.82.1: र॒दा॒व॒सो॒न । र॒द॒व॒सो॒इति॑रद०वसो ।
AV 20.83.1: च॒या॒वय॑ । या॒वया॑दि॒द्युं । य॒वयेति॑य॒वय॑ ।
AV 20.84.2: विप्र॑जूतःसु॒ताव॑तः … । सु॒तव॑त॒इति॑सु॒त०व॑तः ।
AV 20.88.1: त्रि॒ष॒ध॒स्थोरवे॑ण । त्रि॒स॒ध॒स्थइति॑त्रि॒०स॒ध॒स्थः ।
AV 20.88.5: सु॒ष्टुभा॒सः । सु॒स्तुभेति॑सु॒०स्तुभा॑ ।
AV 20.89.1: रा॒म॒य॒ज॒रि॒तः॒ । र॒म॒येति॑रमय ।
AV 20.89.2: च्या॒व॒य॒म॒घ॒देया॑य । च्य॒व॒येति॑च्यवय ।
AV 20.90.2: पफल॒त्सुसाह॑न् । सह॒न्निति॒सह॑न् ।
AV 20.90.3: सिषा॑स॒न्स्वः॑ । सिसा॑स॒न्निति॒सिसा॑सन् ।
AV 20.91.6: परि॑सनिष्वणत् । स॒नि॒स्व॒न॒दिति॑सनिस्वनत् ।
AV 20.91.6: च॒नि॒ष्क॒द॒दिन्द्रा॑य । च॒नि॒स्क॒द॒दिति॑चनिस्कदत् ।
AV 20.91.19: सा॒स॒हिंयस्मि॑न् । स॒स॒हिमिति॑स॒स॒हिं ।
AV 20.94.2: सु॒ष्ठामा॒रथः॑ । सु॒स्थामेति॑सु॒०स्थामा॑ ।
AV 20.94.6: श्र॒व॒स्या॑निदु॒ष्टरा॑ । दु॒स्तरेति॑दु॒स्तरा॑ ।
AV 20.94.7: दू॒ढ्योश्वाः॑ । दु॒र्द्ध्यइति॑दुः॒२ध्यः॑ ।
AV 20.96.4: ह॒न्त्यना॑नुदिष्टः । अन॑नुदिष्ट॒इत्यन॑नु०दिष्टः ।
AV 20.96.5: अ॒श्वा॒यन्तो॑ग॒व्यन्तः॑ । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ ।
AV 20.96.11: दु॒र्णामा॒योनिं॑ । दु॒र्नामेति॑दुः॒२नामा॑ ।
AV 20.96.12: नि॒ष॒त्स्नुंयः । नि॒स॒त्स्नुमिति॑नि॒०स॒त्स्नुं ।
AV 20.99.2: वा॒वफल॒धे॒वफलष्ण्यं॑ । व॒वफल॒ध॒इति॑ववफलधे ।
AV 20.100.2: वा॒वफल॒ध्वांसं॑चित् । व॒वफल॒ध्वांस॒मिति॑व॒वफल॒ध्वांसं॑ ।
OF THE ŚAUNAKĪYA ATHARVAVEDA li
AV 20.105.3: अतू॑र्त्तंतुग्र्या॒वफलधं॑ । तु॒ग्र्य॒वफलध॒मिति॑तु॒ग्र्य॒०वफलधं॑ ।
AV 20.108.1: वी॒रंपफल॑तना॒षहं॑ । पफल॒त॒ना॒सह॒मिति॑पफल॒त॒ना॒०सहं॑ ।
AV 20.109.1: पफल॒श॒ना॒युवः॒सोमं॑ । पफल॒श॒न॒युव॒इति॑पफल॒श॒न॒०युवः॑ ।
AV 20.113.2: धि॒षणे॑निष्टत॒क्षतुः॑ । … नि॒स्त॒त॒क्षतु॒रिति॑निः॒२त॒त॒क्षतुः॑ ।
AV 20.115.3: तु॒ष्टु॒वुर्ऋष॑यः । तु॒स्तु॒वुरिति॑तु॒स्तु॒वुः ।
AV 20.115.3: व॒र्द्ध॒स्व॒सुष्टु॑तः । सुस्तु॑त॒इति॒सु०स्तु॑तः ।
AV 20.117.1: सु॒षाव॑हर्यश्व । सु॒सावेति॑सु॒साव॑ ।
AV 20.120.1: नफलषू॑तोअसि । नफलसू॑त॒इति॒नफल०सू॑तः ।
AV 20.121.2: अ॒श्वा॒यन्तो॑मघवन् । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ ।
AV 20.125.3: अ॒श्वा॒यन्तो॒वफलष॑णं । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ ।
AV 20.126.16: नि॒षे॒दुषो॑वि॒जफलम्भ॑ते । नि॒से॒दुष॒इति॑नि॒०से॒दुषः॑ ।
AV 20.136.2: च्या॒व॒यो॒तये॑ । च्य॒व॒येति॑च्यवय ।
AV 20.137.7: नफल॒मणा॑अधत्त । नफल॒मना॒इति॑नफल॒०मनाः॑ ।
AV 20.139.3: विप्रा॑सःपरिमामफल॒शुः । प॒रि॒म॒मफल॒शुरिति॑प॒रि॒०म॒मफल॒शुः ।
AV 20.140.5: साद॑नेष्वे॒व । सद॑ने॒ष्विति॒सद॑नेषु ।
AV 20.142.5: नफल॒षाह्या॑य॒शर्म॑णे । नफल॒सह्या॒येति॑नफल॒०सह्या॑य ।
AV 20.142.6: योना॑नि॒षीद॑थः । नि॒सीद॑थ॒इति॑नि॒०सीद॑थः ।
AV 20.143.1: व॒न्धु॒रा॒युर्गिर्वा॑हसं । व॒न्धु॒र॒युरिति॑व॒न्धु॒र॒०युः ।
AV 20.143.1: पु॒रु॒तमं॑वसू॒युं । … । व॒सु॒युमिति॑व॒सु॒०युं ।
While all these instances of restoration (samāpatti) follow the general
patterns of restoration laid out in the rules of the Śaunakīyā Caturādhyāyikā, a
large number of instances of restoration from the 20th Kāṇḍa are not
explicitly accounted for in the Śaunakīyā Caturādhyāyikā. It should not come
as a surprise that the Kramapāṭha for the 20th Kāṇḍa, like the incorporation
of the 20th Kāṇḍa itself, is a post-CA development. It is modeled after the
RV Kramapāṭha which is not yet available in a published form.21 The
restorations in the Jaṭāpāṭha for the 15th and the 17th Kāṇḍa basically follow
the rules laid out in the CA.
The noteworthy feature of the Jaṭāpāṭha is its treatment of Vyutkrama.
Here, we do not see the restoration in the Vyutkrama. The Vyutkrama also
21 I would like to note that an institution founded in Pune by Vaidika reciters, the
Vedavikr̥tilekhana Maṇḍala, has the complete Kramapāṭha of the R̥gveda written down.
This was done by Bhalchandrashastri Karambelkar. One can only hope that it will be
published soon for the benefit of scholars. The entire Kramapāṭha of the Vājasaneyi
Mādhyandina Saṃhitā has been published in the form of audio cassettes by the Vaidika
Samshodhana Mandala of Pune, and its manuscript has been photographically reproduced by
Yudhishthir Mimamsak.
lii RECITATIONAL PERMUTATIONS
uses the Saṃhitā forms, only in reverse order, and the restoration occurs
subsequently in the repetition (parihāra). Here are a few examples:
AV 15.10.4: प्रा॒वि॒श॒त्विन्द्र॒मिन्द्रं॑प्राविशतुप्राविश॒त्विन्द्रं॑ ।
प्र॒
वि॒श॒त्विति॑प्र०विशतु ।
AV 17.1.1: वि॒षा॒स॒हिंसह॑मानं॒सह॑मानंविषास॒हिंवि॑षास॒हिंसह॑मानं ।
वि॒स॒स॒हिमिति॑वि०सस॒हिं । सह॑मानंसासहा॒नंसा॑सहा॒नंसह॑मानं॒-
सह॑मानंसासहा॒नं । सा॒स॒हा॒नंसही॑यांसं॒सही॑यांसंसासहा॒नंसा॑सहा॒नं-
सही॑यांसं । स॒स॒हा॒नमिति॑ससहा॒नं ।
AV 17.2.9ः प्रति॑ष्ठितंस॒तिस॒तिप्रति॑ष्ठितं॒प्रति॑ष्ठितंस॒ति । प्रति॑स्थित॒मिति॒-
प्रति॑०स्थितं ।
In this pattern, we may say that the AV Jaṭāpāṭha as recorded in our
manuscripts seems to follow the views of Hayagrīva, and not the views of
Vyāḍi. Switching to the ‘original’ form in the Vyutkrama segments was
advocated by Vyāḍi. Hayagrīva disagreed with Vyāḍi on this point and
argued that if we followed Vyāḍi in this practice, the subsequent restoration
in the repetition would serve no practical purpose.22 It is interesting to note
that the fragmentary treatise on the formation of Krama and Jaṭā found in one
of the VSM manuscripts cites Vyāḍi’s Vikr̥tivallī as the authority on the
formation of Jaṭā. However, the practice of the Jaṭāpāṭha seems to follow the
view of Hayagrīva. One may suspect that this reflects a fact that the
followers of the RV also largely followed the views of Hayagrīva in their
practice of Jaṭāpāṭha.23
22 The commentary Dīpikā on Hayagrīva’s Jaṭāpaṭala cites the following examples to
illustrate Vyāḍi’s idea that the Vyutkrama segments should show ‘original’ Pada forms:
सु॒षु॒माया॑तं
यात॒मा सु॑सु॒मसु॑षु॒माया॑तम् । सु॒सु॒मेति॑ सुसु॒म । पन्था॒मनु॑०प्र॒वि॒द्वान् पि॑तफल॒याणं॑ पितफल॒यानं॑ प्रवि॒द्वान्
प्र॑वि॒द्वान् पि॑तफल॒याण॑म् । प्र॒वि॒द्वानिति॑ प्र॒ऽवि॒द्वान् । पि॒तफल॒याणं॑ द्यु॒मद् द्यु॒मत्पि॑तफल॒यामं॑ पितफल॒याणं॑ द्यु॒मत् । पि॒तफल॒यान॒मिति॑
पितफल॒ऽयान॑म् । अ॒भ्या॒व॒र्ती० द॒दा॒ति॒ दू॒णाशा॑ दु॒र्नशा॑ ददाति ददाति दू॒णाशा॑ । दू॒णाशे॒यमि॒यं दु॒र्नशा॑ दू॒णाशे॒यम् ।
दु॒र्नशेति॑ दुः॒ऽनशा॑ ॥ The com-mentary then offers a counter-argument from Hayagrīva’s
position: अत्र व्याडिमते विलोमे एव पदस्वरूपे ज्ञाते वेष्टनं तु केवलमदफलष्टार्थमेव । स्वमते विलोमे पदस्वरूपज्ञानाभावात् वेष्टनस्य पदस्वरूपप्रदर्शनरूपदफलष्टार्थतेति भावः । युक्तं चैतत् । ‘दफलष्टे सति अदफलष्टकल्पने’ति
न्यायात् । अत एव स्वयमपि वक्ष्यति ‘स्यादन्यथा विग्रहणप्रयोजनं किं वाभिजाते पदनिश्चये तदा’ (हयग्रीवकृ
तजटापटलम् ७) इति । (Vedavikr̥tilakṣaṇasaṃgraha, p. 61).
23 This seems to be the pattern in the treatment of the Vyutkrama sequences recorded in the
Ghanapāṭha of the RV (R̥ṅmantrāṇāṃ ghanapāṭhaḥ, p.15). Here we have an instance from
RV 4.40.4, where we see: वे॒दि॒षदति॑थि॒रति॑थिर्वेदि॒षद्वे॑दि॒षदति॑थिर्दुरोण॒सद्दु॑रोण॒सदति॑थिर्वेदि॒षद्वे॑दि॒षति॑थि-
र्दुरोण॒सत् । वे॒दि॒सदिति॑ वे॒दि॒ऽसत् । Here the Vyutkrama sequences do not show the samāpatti,
which is seen in the repetition. This reflects the opinion of Hayagrīva, rather than that of
Vyāḍi.
OF THE ŚAUNAKĪYA ATHARVAVEDA liii
The next noteworthy feature of the Krama and the Jaṭā texts we now
have is the Krama and Jaṭā units formed with more than two words at a time.
The most common of these are the so-called Tripada Kramas and their Jaṭā
versions. CA 4.4.14-16 deal with formation of the Tripada Krama instances.
A large number of instances of Tripada Krama are found in our Kramapāṭha
for the 20th Kāṇḍa. Though this Kāṇḍa is incorporated into the AV Saṃhitā
after the formulation of the CA, the examples of Tripada Krama in the 20th
Kāṇḍa basically follow the same rules, as these rules are pretty much the
same in the RV tradition. Here is a listing of such Tripada Kramas from the
20th Kāṇḍa:
AV 20.6.2: पिबाव॑फलषस्व । आवफल॑षस्व । वफल॒ष॒स्व॒तातफल॑पिं ।
AV 20.8.2: ज॒ठर॒आवफल॑षस्व । आवफल॑षस्व । वफल॒ष॒स्व॒पि॒तेव॑ ।
AV 20.11.5: ब॒र्हणा॒आवि॑वेश । आवि॑वेश । वि॒वे॒श॒नफल॒वत् ।
AV 20.13.4: अ॒नु॒ष्व॒धमाव॑ह । अ॒नु॒स्व॒धमित्य॑नु॒०स्व॒धं । आव॑ह ।
व॒ह॒
मा॒दय॑स्व ।
AV 20.19.1: त्वाव॑र्त्तयामसि । आव॑र्त्तयामसि । व॒र्त्त॒या॒म॒सी॒ति॑वर्त्तयामसि ।
AV 20.27.6: इ॒न्द्रावफल॑णीमहे । आवफल॑णीमहे । वफल॒णी॒म॒ह॒इति॑वफलणीमहे ।
AV 20.32.3: ज॒ठर॒आवफल॑षस्व । आवफल॑षस्व । वफल॒ष॒स्वेति॑वफलषस्व ।
AV 20.44.3: सु॒ष्टु॒त्यावि॑वासे । सु॒स्तु॒त्येति॑सु॒०स्तु॒त्या । आवि॑वासे ।
वि॒वा॒से॒ज्ये॒ष्ठ॒राजं॑ ।
AV 20.61.4: त॒वि॒षमावि॑वासत । आवि॑वासत । वि॒वा॒स॒तेति॑विवासत ।
AV 20.63.6: ब॒हुभ्य॒आसु॒तावा॑न् । … आसु॒तावा॑न् । सु॒तावां॑आ॒विवा॑सति ।
AV 20.69.1: योग॒आभु॑वत् । आभु॑वत् । भु॒व॒त्सः ।
AV 20.69.1: वाजे॑भि॒रासः । आसः । सनः॑ ।
AV 20.76.8: स्वोजा॒आस्मै॑ … । आस्मै॑ । अ॒स्मै॒य॒त॒न्ते॒ ।
AV 20.77.8: वाज॒माद॑र्षि । आद॑र्षि । द॒र्षि॒भूरिं॑ ।
AV 20.82.2: रा॒यआकु॑हचि॒द्विदे॑ । आकु॑हचि॒द्विदे॑ । कु॒ह॒चि॒द्विद॒इति॑-
कु॒ह॒
चि॒त्०विदे॑ ।
AV 20.89.2: न्यफल॑ष्ट॒माच्या॑वय … । आच्या॑वय । च्या॒व॒य॒म॒घ॒देया॑य ।
AV 20.91.10: वि॒श्वरू॑प॒माद्यां । … आद्यां । द्यामरु॑क्षत् ।
AV 20.93.8: भुव॒आभ॑वः । आभ॑वः । अ॒भ॒व॒इत्य॑भवः ।
AV 20.96.2: श्वात्र्या॒आह्व॑यन्ति । आह्व॑यन्ति । ह्व॒य॒न्तीति॑ह्वयन्ति ।
AV 20.96.24: निर्ऋ॑त्या॒आच॑क्ष्व … । आच॑क्ष्व । च॒क्ष्व॒ब॒हु॒धा ।
AV 20.97.1: भ॒रानू॒नं । आनू॒नं । नू॒नंभू॒षत ।
AV 20.97.2: उ॒रा॒मथि॒राव॒युने॑षु । … आव॒युने॑षु । व॒युने॑षुभूषति ।
AV 20.97.2: जु॒जु॒षा॒णआग॑हि । आग॑हि । ग॒हीन्द्र॑ ।
liv RECITATIONAL PERMUTATIONS
AV 20.113.1: शवि॑ष्ठ॒आग॑मत् । आग॑मत् । ग॒म॒दिति॑गमत् ।
AV 20.118.2: तदाभ॑र । आभ॑र । भ॒रेति॑भर ।
AV 20.120.2: इन्द्राय॑च्छन्ति । आय॑च्छन्ति । य॒च्छ॒न्त्याग॑हि । आग॑हि ।
ग॒
हीति॑गहि ।
AV 20.124.1: चि॒त्रआभु॑वत् । आभु॑वत् । भु॒व॒दू॒ती ।
AV 20.124.3: अ॒भीषुणः॑ । स्विति॒सु । नः॒सखी॑नां ।
AV 20.136.2: पु॒त्रमाच्या॑वय । आच्या॑वय । च्या॒व॒यो॒तये॑ ।
The phenomenon of Jaṭāpāṭha for these Tripada Krama units is
discussed at length in the Vikr̥tilakṣaṇa texts, but not in the CA, and hence
the formulation of Jaṭā in our manuscripts for the 15th and the 17th Kāṇḍas
provides evidence of some innovative activity by the AV reciters, basing
their ideas partly on the rules of the CA and partly on RV texts like the
Vikr̥tivallī of Vyāḍi. The structure of such Jaṭā sequences may be
schematically presented in the following way:
Saṃhitā: abcdefg…, where abc is the Tripada Krama
Jaṭā: abccbaabc / bc / cddccd / deedde / effeef / fggffg /
Here are the instances of Jaṭā for Tripada Krama units:
AV 15.1.7: धनु॒राद॑त्ताद॒त्ताधनु॒र्द्धनु॒राद॑त्त । आद॑त्त । अ॒द॒त्त॒तत्तद॑दत्तादत्त॒तत् ।
AV 15.3.3: दे॒वेभ्य॒आवफल॑श्चतेवफलश्चत॒आदे॒वेभ्यो॑दे॒वेभ्य॒आवफल॑श्चते । आवफल॑श्चते ।
वफल॒श्च॒ते॒
योयोवफल॑श्चतेवफलश्चते॒यः ।
AV 15.2.8: ग॒च्छ॒त्यायशो॒यश॒आग॑च्छतिगच्छ॒त्यायशः॑ । आयशः॑ । यशो॑-
गच्छतिगच्छति॒यशो॒यशो॑गच्छति ।
AV 15.2.11: चावफल॑श्चतेवफलश्चत॒आच॒चावफल॑श्चते । आवफल॑श्चते ।
AV 15.2.17: राज्ञ॒आवफल॑श्चतेवफलश्चत॒आराज्ञे॒राज्ञ॒आवफल॑श्चते । आवफल॑श्चते ।
AV 15.2.23: राज्ञ॒आवफल॑श्चतेवफलश्चत॒आराज्ञे॒राज्ञ॒आवफल॑श्चते । आवफल॑श्चते ।
वफल॒श्च॒ते॒
योयोव॑फलश्चतेवफलश्चते॒यः ।
AV 15.2.28: ग॒च्छ॒त्यायशो॒यश॒आग॑च्छतिगच्छ॒त्यायशः॑ । आयशः॑ ।
यशो॑गच्छतिगच्छति॒यशो॒यशो॒ग॑च्छति ।
AV 15.10.2: नावफल॑श्चतेवफलश्चत॒आननावफल॑श्चते । आवफल॑श्चते ।
वफल॒श्च॒ते॒
तथा॒तथा॑वफलश्चतेवफलश्चते॒तथा॑ ।
AV 15.10.6: वाउ॑अ॒रि॒रिु॒वैवाउ॑अ॒दिः ।
AV 15.12.6:े॒वेष्वावफल॑श्चतेवफलश्चत॒आदे॒वेषु॑दे॒वेष्वावफल॑श्चते । आवफल॑श्चते ।
वफल॒श्च॒ते॒हु॒
तँहु॒तंवफल॑श्चतेवफलश्चतेहु॒तं ।
OF THE ŚAUNAKĪYA ATHARVAVEDA lv
AV 17.1.8: दिव॒मारु॑क्षोरुक्ष॒आदिवं॒दिव॒मारु॑क्षः । आरु॑क्षः ।
अ॒रु॒क्ष॒ए॒
तामे॒ताम॑रुक्षोरुक्षए॒तां ।
AV 17.2.1: स्तोम॒मेर॑यस्वेरय॒स्वस्तोमं॒स्तोम॒मेर॑यस्व । एर॑यस्व ।
ई॒र॒य॒स्व॒ससई॑रयस्वेरयस्व॒सः ।
AV 17.3.6: नाव॒मारु॑क्षोरुक्ष॒आनावं॒नाव॒मारु॑क्षः । आरु॑क्षः ।
अ॒रु॒क्ष॒
ःश॒तारि॑त्रंश॒तारि॑त्रमरुक्षोरुक्षःश॒तारि॑त्रं ।
AV 17.3.10: मय्याय॑तन्तांयतन्ता॒मामयि॒मय्याय॑तन्तां । आय॑तन्तां ।
य॒त॒
न्ता॒मिति॑यतन्तां ।
In the Krama repetition required for u of the Saṃhitā, the CA rule
4.4.19 (द्वाभ्यामुकारः) requires that, unlike the repetitions of other pragr̥hya
words which take the shape x iti x, the repetition for u of the Saṃhitā takes
the shape ũityũiti with two iti-s. No other Vedic tradition prescribes this
procedure and this is peculiarly Atharvavedic. This peculiarity is maintained
in the Jaṭāpāṭha for the 15th Kāṇḍa in our manuscripts:
AV 15.10.6: वाउ॑पफलथि॒वीपफल॑थि॒व्यू॒१वैवाउ॑पफलथि॒वी । ऊँ॒इत्यूँ॒इति॑ ।
AV 15.10.7: वाउ॑अ॒ग्निर॒ग्निरु॒वैवाउ॑अ॒ग्निः । ऊँ॒इत्यूँ॒इति॑ ।
On the other hand, we do not find this practice in the Krama for the
20th Kāṇḍa, which seems to follow the pattern ũityũ as seen in the R̥gvedic
tradition. See the following examples from the Kramapāṭha for the 20th
Kāṇḍa:
AV 20.12.1: उदुब्रह्मा॑णि । ऊं॒इत्यूं॑ ।
AV 20.14.1: व॒यमु॒त्वां । ऊं॒इत्यूं॑ ।
AV 20.14.3: तमु॑वः । ऊं॒इत्यूं॑ ।
As was to be expected, the Kramapāṭha for the 20th Kāṇḍa contains
numerous linguistic phenomena which are either contrary to the instructions
of the CA, or are not included in the enumerations of the CA and CAB. One
such interesting case is the division of the word dhr̥ṣṇu-yā́. The CA rule
4.1.52 (वस्ववस्वप्नसुम्नसाधुभिर्या) and the CAB on this rule make it clear that the
separation of -yā takes place strictly in five instances listed in the rule (cf.
CAB: पञ्चैवावग्रहानाह याशब्दे शाकटायनः). The instances in the 20th Kāṇḍa go
beyond this listing:
AV 20.21.7: धफल॒ष्णु॒यापु॒रा । धफल॒ष्णु॒येति॑धफल॒ष्णु॒०या ।
lvi RECITATIONAL PERMUTATIONS
The Krama and Jaṭā texts edited here also give us interesting
indications of how errors crept into the recitational tradition under the
influence of the later classical usage of Sanskrit or perhaps other causes. The
following cases are just a few such illustrations.
On AV 15.4.15: BORI corrects an original है॒म॒नौमासौ॒मासौ॑हैम॒नौहै॑म॒नौमासौ॑
to है॒मं॒तौमासौ॒मासौ॑हैमंतनौहै॑मं॒तौमासौ॑. The correction goes in the direction of the
classical Sanskrit usage of the word हेमन्त- and lack of हैमन्.
On AV 15.10.2, the Jaṭāpāṭha reads: श्रेयाँ॑समेनमेनँ॒श्रेयाँ॑सँ॒श्रेयाँ॑समेनं । ए॒न॒-
मा॒त्मन॑आ॒त्मन॑एनमेनमा॒त्मनः॑ । आ॒त्मनो॑मानयेमानयआ॒त्मन॑आ॒त्मनो॑मानये । मा॒न॒ये॒तथा॒तथा॑-
मानयेमानये॒तथा॑ । The VVRI, Pandit, W-R, and Satavalekar all read मानये॒त्
तथा॑, but as Pandit notes “All our MSS. and Vaidikas have ये॒ तथा॑ except Cp
which has मा॒न॒ये॒त् । तथा॑ । changed from मानये॒ । तथा॑ । .” Our Jaṭāpāṭha
supports the reading मानये॒ तथा॑. It is most likely that मानये॒ is an ancient error
for मा॒न॒ये॒त्. The Pada, Krama, and Jaṭā traditions have preserved such ancient
errors.
On 20.46.3, note the distinctive reading च॒गा॒तु॒य । गा॒तु॒याच॑ । गा॒तु॒येति॑-
ग॒
ातु॒०य, which suggests the Pada reading गा॒तु॒ऽय, rather than as गा॒तु॒ऽया as seen
in Pandit and VVRI. We know of no other source with the reading agreeing
with our Krama. Thus, our Krama may have preserved an ancient error, or it
may be a simple ms error.
Sometimes there are clear indications of contamination of AV and RV
readings in the Kramapāṭha of the 20th Kāṇḍa. Consider the following
passages (AV 20.125.1):
अपे॑न्द्र॒ प्राचो॑ मघवन्न॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न् मदे॑म ॥ १ ॥
[= RV 10.131.1 with variants]
पद - अप॑ । इ॒न्द्र॒ । प्राचः॑ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः ।
अ॒
भि॒ऽभू॒ते॒ । नु॒द॒स्व॒ । अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ ।
उ॒
रौ । यथा॑ । तव॑ । शर्म॑न् । मदे॑म ॥ १ ॥
क्रम - अप॒प्राचः॑ । प्राच॑इन्द्र । इ॒न्द्र॒विश्वा॑न् । विश्वां॑अमित्रान् । अ॒मित्रा॒नप॑ ।
अपापा॑चः । अपा॑चोअभिभूते । अ॒भि॒भू॒ते॒नु॒द॒स्व॒ । अ॒भि॒भू॒त॒इत्य॑-
भि०भूते । नु॒द॒स्वेति॑नुदस्व ॥ अपोदी॑चः । उदी॑चो॒अप॑ । अप॑शूर ।
शू॒
रा॒ध॒राचः॑ । अ॒ध॒राच॑उ॒रौ । उ॒रौयथा॑ । यथा॒तव॑ । तव॒शर्म॑न् ।
शर्म॒न्मदे॑म । मदे॒मेति॒मदे॑म ॥ १ ॥
Our Krama suggests that the Saṃhitā reading it has in view is: अप॒ प्राच॑
इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒-. This shows a contamination of the AV reading given above
OF THE ŚAUNAKĪYA ATHARVAVEDA lvii
and the RV 1.131.4, where the first Pāda reads: प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒-. No
other known source supports the reading of our Krama. This example also
supports our suspicion that the Kramapāṭha for the 20th Kāṇḍa is heavily
based on the Kramapāṭha of the corresponding RV verses.
Integration of the Kramapāṭha of the 20th Kāṇḍa into the AV Tradition
The 19th and the 20th Kāṇḍas of the Śaunakīya AV Saṃhitā are
regarded by modern scholars to be later additions. It will be useful to review
the general evidence that indicates the gradual incorporation of these Kāṇḍas
into the AV Saṃhitā.
In his Introduction to his edition of the Atharvavedīya-Pañcapaṭalikā,
(ed. with a Hindi translation. Originally published from Lahore in 1920,
reprinted from Delhi in 1985 by Meherchand Lachhmandas Publications, p.
6), Bhagavaddatta cites a passage from the AV Br̥hatsarvānukramaṇī : Om
athātharvaṇe viṃśatitamakāṇḍasya sūktasaṃkhyā saṃpradāyād r̥ṣidaivatacchandāṃsy āśvalāyanānukramānusāreṇānukramiṣyāmaḥ / khilāni varjayitvā /. This passage occurs at the beginning of the 11th Paṭala of the AV
Br̥hatsarvānukramaṇī. This is an interesting passage, which suggests that the
information about the R̥ṣis and meters of verses in the 20th Kāṇḍa had to be
extracted from the Anukramaṇikā for the RV. But this relates only to the
20th Kāṇḍa, and not to the 19th Kāṇḍa. Thus it is likely that the
Br̥hatsarvānukramaṇī indicates only the 20th Kāṇḍa as an addition, and that
the 19th Kāṇḍa was already incorporated into the AV Saṃhitā.
The Pañcapaṭalikā, on the other hand, deals only with the 1st 17
Kāṇḍas. The Śaunakīyā Caturādhyāyikā and the Atharva-Prātiśākhya know
only the first 18 Kāṇḍas. The Br̥hatsarvānukramaṇikā seems to represent a
later phase of the tradition, where the 20th Kāṇḍa has been incorporated, but
information about its R̥ṣis etc. is consciously being borrowed from the RV
tradition.
Whitney (AV Translation, part I, HOS VII, Introduction, p. cxli),
referring to the books XIX and XX, says: “That these are later additions is in
the first place strongly suggested by their character and composition. As for
book XX., that is in the main a pure mass of excerpts from the Rig-Veda; it
stands in no conceivable relation to the rest of the Atharvaveda; and when
and why it was added thereto is a matter for conjecture.” He further remarks:
“Other evidences of the former existence of an Atharvaveda which was
limited to books i-xviii. are not rare. That the prapāṭhaka-division is not
extended beyond book xviii. may be of some consequence, but probably not
lviii RECITATIONAL PERMUTATIONS
much. The Old Anukramaṇī stops at the same point. More significant is it
that the Kauśikasūtra ignores book xx. completely. It is yet more important
that the Prātiśākhya [= CA] and its commentary limit themselves to books i.-
xviii.”
Referring to the Kauśikasūtra, M. Bloomfield (Introduction, The
Kauśikasūtra of the Atharvaveda, p. xl) remarks: “The Kauśika however
omits entirely kāṇḍas xv and xx, the former apparently on account of its
impractical, allegorical nature (the vrātya-book); the latter, either because it
was added after the composition of the sūtra, or, as seems more likely, on
account of its evident connection with śrauta-practices: it is, with few
exceptions, employed in the Vaitāna-sūtra for use at the śastras and stotras of
the soma-sacrifices.”
Regarding the gradual incorporation of the xixth Kāṇḍa, M.
Bloomfield offers the following suggestions (ibid): “It has been pointed out
above that the part of the Kauśika, which is here styled Atharva-sūtra, does
not contain any quotations in pratīka from kāṇḍa xix. Altogether the book
occupies in the sūtra an intermediate position between a collection fully
established within the saṃhitā of the school, and a body of mantras, distinctly
recognized as hailing from a different school. According to Roth, the
materials of kāṇḍa xix occur scattered throughout the paippalāda-śākhā : we
may assume that they were known in the tradition of all the Atharvan schools,
that they were left out during a first diaskeuasis, but were afterwards thought
worthy of being collected and added. While the Ath. Prātiś. according to
Whitney, J.A.O.S. vii. 334, 581, does not as yet recognize the kāṇḍa in
question at all, the Kauśika seems to be in an attitude of hesitance: some
mantras are so familiar to its school-fraternity, as to need indication only by
pratīka; other it is still thought advisable to present in full. The familiarity
with these mantras evidently increases in the later Atharvan literature : in the
pariśiṣṭas kāṇḍa xix is on a level with the preceding books, and quotations
from it are especially frequent.” Regarding the specific need for adding the
xxth kāṇḍa to the AV Saṃhitā, Bloomfield (The AV and the GB, p. 96)
remarks: “It was compiled for the use of the Brahman-priest, or more
particularly his Atharvanic assistent, the Brāhmaṇācchaṃsin, at the śastras
and stotras of the soma-sacrifices, at a time when the Atharvans had adopted
systematic and extensive Śrauta-rites in imitation of the other Vedic schools;
its ritualistic character may be observed especially in connection with the
kuntāpa-hymns which are preceded and followed by the RV. hymns in the
order in which they are called for by the ritual as described in the Brāhmaṇas
and Sūtras. The AV. Prātiśākhya (= CA) does not take it into account; it
OF THE ŚAUNAKĪYA ATHARVAVEDA lix
would seem therefore that these books (i.e. xix and xx) did not at that time
form part of the Śaunakīya-Saṃhitā, although, of course, this may be due to
conscious neglect, induced on the one hand by the exceeding corruption of
the Atharvanic parts of these books; on the other by the knowledge that the
Rig-Vedic parts of book 20 belong to another Śākhā, were therefore not
prātiśākhya.”
In any case, we need to recognize that gradually the 19th and the 20th
Kāṇḍas were made integral parts of the AV Saṃhitā. Evidence for this
integration comes from the manuscripts and the reciters of the AV. All the
Saṃhitā and Pada manuscripts used by Whitney and Roth for their edition
contain the 20th Kāṇḍa (Whitney’s AV Translation, part I, HOS VII,
Introduction, p. cx). A large number of mss. of the Saṃhitā and the Pada
used by Pandit also contain the 20th Kāṇḍa, though many of them omit the
“unlucky XVIIIth Kāṇḍa.” Pandit also consulted several Atharvavedic
reciters while preparing his edition. Bāpujī Jīvaṇrām knew most of the
Saṃhitā by heart (p. 2): “…. He also knows the pada text and the krama text
of the first four Kāṇḍas,” (Pandit, AV, vol. I, Introduction, p. 2). Keśava
Bhaṭ bin Dājī Bhaṭ from Mahuli “knew the Saṃhitā and the Pada texts by
heart, as also the Krama of the first four Kāṇḍas. He knew the whole Saṃhitā
except the inauspicious XVIIIth Kāṇḍa,” (Pandit, AV, vol. I, Introduction, p.
5). Veṅkaṇ Bhaṭjī, who evidently was the most celebrated Atharva Vaidika
in the Deccan at that time, “knew the whole of the Saṃhitā and the Pada text
by heart and a considerable portion in the form of Krama and Jaṭā,” (Pandit,
AV, vol. I, Introduction, p. 8). Thus, there does not seem to have been any
notion of inauthenticity regarding the 20th Kāṇḍa.
As regards the Pada-text for the 20th Kāṇḍa, however, we have an
indirect hint of possible lateness. Pandit (AV, vol. I, Introduction, p. 15)
says: “I have occasionally consulted Hiralal Parikshita of Karnali near
Baroda, who told me that he had a ms. of the Pada text, at the beginning of
the XIXth Kāṇḍa of which there is a remark made by his 9th ancestor Nāgjī,
who lived more than two hundred years ago, to the effect that he accented the
Padas of that Kāṇḍa after seeing the Svara Śāstra.” One does not know if this
was also true of the Pada-text of the 20th Kāṇḍa, but such a possibility cannot
be overruled. If the Pada-text for the 20th Kāṇḍa is a relatively late
development, and may have been helped by the RV Pada texts, it also stands
to reason to consider the possibility that the Krama text of the 20th Kāṇḍa as
we have it is also a relatively late development, and may have been
influenced by the R̥gvedic traditions. In my earlier discussion, I have
indicated reasons for a strong RV influence on the AV tradition. This is also
lx RECITATIONAL PERMUTATIONS
supported by the fact that there is often neither a Padapāṭha nor a Kramapāṭha
for those few mantras of the 20th Kāṇḍa that have no corresponding mantras
in the RV, cf. AV 20.34.12, 2.34.16-17, 20.48.1-3, and 20.49.1-3.
However, in spite of the fact of the RV influence on the recitational
tradition for the 20th Kāṇḍa, one must not at the same time overlook the clear
signs of the integration of the Kramapāṭha of the 20th Kāṇḍa with the rest of
the AV. Such indications are preserved in the manuscript for the Kramapāṭha
of the 20th Kāṇḍa.
There is no Kramapāṭha for AV 20.47.4-21, because these mantras are
repetitions of earlier mantras. It is interesting to note that many of these
mantras occur in the 13th Kāṇḍa, and the Krama of the 20th Kāṇḍa seems to
presuppose their prior occurrence in the 13th Kāṇḍa.
On AV 20.89.9-11: There is no Krama in our ms for these three
mantras, which are repetitions. They have also been transmitted with variant
readings, as noted by Pandit and VVRI. Our ms says: उ॒तप्र॒हामिति द्वे । बफलह॒-
स्पतिर्नः परिपात्वेका । Here 20.89.9-10 are identical with AV 7.52.6-7, and are
therefore grouped together. AV 20.89.11 is identical with AV 7.53.1. This is
treated separately. This shows the close connection of the Krama of the 20th
Kāṇḍa with the earlier Kāṇḍas of AV. The reciters are now treating the
whole AV Saṃhitā as a single collection.
The five mantras AV 20.96.6-10 are repetitions and do not have their
Krama given in our ms. It says: मुञ्चामित्वेति चतस्रः । अहार्षमविदंत्वेत्येका । . Both
groups are from “older” Kāṇḍas of the AV. AV 20.96.6-9 are identical with
AV 3.11.1-4, and AV 20.96.10 is identical with AV 8.1.20. This treatment of
Galitas “omissions of previously occurring passages/phrases” shows the
integration of the 20th Kāṇḍa into the rest of the AV tradition. For the notion
of Galita, see: Kashikar 1947 and 1951, and Harry Falk 2001.
There is no Krama for mantras AV 20.96.17-23 in our ms. It says:
अक्षीभ्यांत इत्युक्तः । These mantras are identical with AV 2.33.1-7, and are
therefore omitted as Galitas in the Krama for the 20th Kāṇḍa.
There is no Krama in our ms for the 11 mantras AV 20.107.4-14
which are repetitions. The ms says: तदिदासभुवनेषुज्येष्ठमित्युक्तः । १२ । चित्रंदेवानांकेतुरनीकमिति द्वे । १४ । . AV 20.107.4-12 are identical with AV 5.2.1-9, and AV
20.107.13-14 are identical with AV 13.2.34-35. The manuscript duly notes
these two groups of Galitas.
Our ms does not have Krama for the two mantrasAV 20.125.6-7
which are repetitions. It says: इन्द्रःसुत्रामेति द्वे. These two mantras are identical
with AV 7.96.1 and AV 7.97.1
OF THE ŚAUNAKĪYA ATHARVAVEDA lxi
The above evidence shows conclusively that for the reciters of the
Kramapāṭha of the 20th Kāṇḍa, this Kāṇḍa was very much an integral part of
the Saṃhitā of the Śaunakīya AV. We must reach this conclusion in spite of
our finding that the Kramapāṭha for the 20th Kāṇḍa is heavily indebted to the
Kramapāṭha for the corresponding mantras of the RV. It is important to note
that the Kramapāṭha for the 20th Kāṇḍa contains RV features which go
contrary to the rules of the CA, and which are found in the Jaṭāpāṭha for the
15th and the 17th Kāṇḍa. This indicates the presence of a diversified
recitational tradition for the Śaunakīya AV as a result of localized imitation
and innovation by the AV Vaidikas. Their motivation for developing Vikr̥tis
like the Jaṭāpāṭha may have been to raise the status of their tradition to equal
that of the other Vedic traditions. While I appreciate the arguments offered
by Staal (1986) to demonstrate “the fidelity” of Vedic oral traditions and their
contribution toward the development of “science” in ancient India, much of
his work focuses on the schematics of Vedic recitation. It is now obvious that
many of the Vedic recitational systems available to us today are of late origin
and display a combination of continuity of some traditional elements and
local mutual influence and innovation. The researches of Bhagwat (1995)
have already indicated possibilities of such late developments in Vedic
traditions. I hope that the Krama and the Jaṭā texts made available in this
volume will add substance to our historical understanding of the evolving
nature of the Vedic recitational traditions. Instead of focusing on “fidelity,”
we can now begin to recognize how the various traditions were coping with
changing times, forces of competition, and a strong desire to maintain
continuity. A significant part of this coping is adaptation and innovation,
amply demonstrated by our texts.
Bibliography
AĀ = Aitareya Āraṇyaka.
Abhyankar, K.V. 1974. Vedapadapāṭhacarcā, with Upalekhasūtra. Post
Graduate and Research Department Series. Pune: Bhandarkar
Oriental Research Institute.
Aitareya Āraṇyaka. With parts of the Śāṃkhāyana-Āraṇyaka. Edited and
translated by Arthur B. Keith. 1909. London: Oxford University
Press.
Aitareyabrāhmaṇa. Ānandāśrama Sanskrit Series, No. 31, Pts. I-II. 1896.
Pune: Ānandāśrama.
lxii RECITATIONAL PERMUTATIONS
Aithal, Paramesvara. 1991. Vedalakṣaṇa: Vedic Ancillary Literature. A
Descriptive Bibliography. Stuttgart: Franz Steiner Verlag.
Atharvaprātiśākhya. Edited and translated by Surya Kanta, with critical
introduction and notes. 1939. Lahore: Mehar Chand Lachhman Das.
Reprinted from Delhi in 1968 by Mehar Chand Lachhman Das.
Atharvaprātiśākhya, edited by Vishva Bandhu Vidyarthi Shastri. 1923.
Lahore: Punjab University.
Atharvaveda (Śaunakīya), with Sāyaṇa’s commentary. Edited by S.P. Pandit.
Bombay, 1895-98.
Atharvaveda (Śaunakīya), with the Padapāṭha and the commentary by
Sāyaṇa. Edited by Vishva Bandhu. In five parts. Vishveshvarananda
Indological Series, Volumes 13-17. 1960-1964.
Atharvavedasaṃhitā (Śaunakīya). Edited by R. Roth and W.D. Whitney.
1856. Berlin: Ferd. DÜmmler’s Verlagsbuchhandlung.
Atharvavedasaṃhitā. Edited by S.D. Satavalekar. 3rd reprint in 1957.
Paradi, Gujarat: Svādhyāyamaṇḍaḷa.
Atharvavedīya-Br̥hatsarvānukramaṇikā. Edited by Vishva Bandhu. 1966.
Woolner Indological Series, vol. 11. Hoshiarpur: Vishveshvaranand
Institute.
Atharvavedīya Pañcapaṭalikā. Edited by Bhagavaddatta. Originally
published from Lahore in 1920. Reprinted from Delhi in 1985 by
Meherchand Lachhmandas Publications.
AV = Atharvaveda. Śaunakīya
AV(Ś) = Atharvaveda. Śaunakīya
Bhagwat, Bhagyashree. 1995. “The Maitrāyaṇī Padapāṭha.” Annals of the
Bhandarkar Oriental Research Institute. Vol. LXXVI, pp. 17-25.
Bloomfield, Maurice. 1899, 1978. The Atharvaveda and the GopathaBrahmana. Originally published by Karl J. TrÜbner in Strassburg in
1899. Reprinted in 1978 by Asian Publication Services,
Delhi.
———-. 1889. The Kauśika-sūtra of the Atharvaveda. New Haven: The
American Oriental Society.
Bronkhorst, Johannes. 1985. “Pāṇini and the Kramapāṭha of the R̥gveda.”
Annals of the Bhandarkar Oriental Research Institute, Vol. LXVI, pp.
185-191.
CA = Śaunakīyā Caturādhyāyikā
CAB = Caturādhyāyībhāṣya
Cardona, George. 1991. “On Pāṇini, Śākalya, Vedic Dialects and Vedic
Exegetical Traditions.” In Pāṇinian Studies, Professor S.D. Joshi
OF THE ŚAUNAKĪYA ATHARVAVEDA lxiii
Felicitation Volume. Edited by Madhav M. Deshpande and Saroja
Bhate, pp. 123-134. Ann Arbor: Center for South and Southeast
Asian Studies, The University of Michigan.
Deshpande, Madhav M. 1979. “Genesis of R̥gvedic Retroflexion: A
Historical and Sociolinguistic Investigation.” In Aryan and NonAryan in India. Michigan Papers on South and Southeast Asia, 14.
Ed. by Madhav M. Deshpande and Peter E. Hook. Pp. 235-315. Ann
Arbor: Center for South and Southeast Asian Studies, The University
of Michigan.
———-. 1994. “Grammars and Grammar-Switching in Vedic Recitational
Variations.” Brahmavidyā, the Adyar Library Bulletin, Volume 58,
pp. 41-63.
Devasthali, G.V. 1978. “Krama-Pāṭha.” Annals of the Bhandarkar Oriental
Research Institute, Diamond Jubilee Volume, Vols. LVIII and LIX,
pp. 573-582.
………. 1981. “Pre-fixation fermentation of the (R̥gveda) Kramapāṭha.”
Indologica Taurinensia 8-9 (1980-81), pp. 123-35.
Falk, Harry. 2001. “The Galitas in the R̥gveda Padapāṭha: On the Origins of
the Saṃhitāpāṭha and the Padapāṭha.” In The Pandit: Traditional
Scholarship in India, edited by Axel Michaels, pp. 181-202. Delhi:
Manohar Publications.
Hock, Hans H. 1993. “A critical examination of some early Sanskrit
passages alleged to indicate dialectal diversity.” In ComparativeHistorical Linguistics: Indo-European and Finno-Ugric, ed. by Bela
Brogyanyi and Reiner Lipp. Pp. 217-232. Amsterdam/Philadelphia:
John Benjamins Publishing Company.
Howard, Wayne. 1977. Sāmavedic Chant. New Haven and London: Yale
University Press.
———-. 1986. Veda Recitation in Vārāṇasī. Delhi: Motilal Banarsidass.
Kashikar, C.G. 1947. “Repetitions in the R̥gvedapadapāṭha.” Annals of the
Bhandarkar Oriental Research Institute, 28, pp. 301-305.
———-. 1951. “The problem of the gaḷantas in the R̥gvedapadapāṭha.”
Proceedings of the All India Oriental Conference (13th Session),
Nagpur, pp. 39-46.
Kāṭhakasaṃhitā. Edited by Leopold v. Schroeder. Four volumes. Leipzig,
1900.
Kr̥ṣṇayajurvede Taittirīyasaṃhitāyāṃ Śrīrudrakramapāṭhaḥ. 1970. Madras:
Giri Trading Agency, Religious Book Sellers / Publishers.
KS = Kāṭhakasaṃhitā.
lxiv RECITATIONAL PERMUTATIONS
Mādhyandinakramapāṭhaḥ. Pt. I. (facsimile edition). Edited by Yudhishthir
Mimamsak. 1993. Delhi: Rāṣṭriya-Veda-Vidyā-Pratiṣṭhāna and
Motilal Banarsidass.
Maitrāyaṇīsaṃhitā. Edited by Leopold v. Schröder. Two volumes in four
parts. Leipzig, 1881, 1886.
MS = Maitrāyaṇīsaṃhitā.
Nirukta. By Yāska, with the commentary by Durgācārya. Edited by V.K.
Rajwade. Ānandāśrama Sanskrit Series, Vol. 88, Pts. I-II. Pune,
1921, 1926.
P = Pāṇini
Pertsch, Guilelmus. 1854. Upalekha: De Kramapāṭha Libellus. Sanskrit
text, edited and translated into Latin, with annotations. Berlin.
Renou, Louis. 1958. Études sur le vocabulaire du R̥gveda. Publications de
l’institut Francais d’indologie. N5. Pondichéry.
R̥gvedaprātiśākhya. Edited by Mangal Deva Shastri. Vol. I, Critical text of
RPR, 1959, Vaidika Svadhyaya Mandira, Banaras; Vol. II, RPR with
Uvaṭa’s commentary, 1931, The Indian Press, Allahabad; Vol. III,
RPR in English translation, Punjab Oriental Series, No 24, 1937,
Lahore.
R̥gvedasaṃhitā, with Sāyaṇa’s commentary. Edited by N.S. Sonatakke and
C.G. Kashikar. Five volumes. 1933-1951. Pune: Vaidika Saṃśodhana Maṇḍaḷa.
RPR = R̥gvedaprātiśākhya.
RV = R̥gveda.
R̥ṅmantrāṇāṃ Ghanapāṭhaḥ. Edited and published by W.R. Antarkar. 1984.
Bombay.
Śāṃkhāyana-Brāhmaṇa (= Kauṣītaki-Brāhmaṇa). Edited by Gulabrao
Vajeshankar. 2nd edition. 1977. Ānandāśrama Sanskrit Series 65.
Pune: Ānandāśrama.
Śatapathabrāhmaṇa. Edited by Albrecht Weber. Berlin, 1849. Reprinted in
Banaras: Chowkhamba Sanskrit Series, vol. 96, 1964.
Satyāṣāḍhaśrautasūtra. Edited by Kashinath Shastri Agashe. Ānandāśrama
Sanskrit Series 53, pts. 2 (1907) and 4 (1908). Pune: Ānandāśrama.
Śaunakīyā-Caturādhyāyikā, critically edited, translated, and annotated with
three commentaries, by Madhav M. Deshpande. Harvard Oriental
Series, vol. 52. 1997. Cambridge, MA: Harvard University Press.
ŚB = Śatapathabrāhmaṇa.
Staal J.F. 1961. Nambudiri Veda Recitation. The Hague: Mouton & Co.
OF THE ŚAUNAKĪYA ATHARVAVEDA lxv
———-. 1986. The Fidelity of Oral Tradition and the Origins of Science.
Medelingen der Koninklijke Nederlandse Akademie van
Wetenschappen, AFD. Letterkunde Nieuwe Reeks, Deel 49 - No. 8.
Amsterdam: North-Holland Publishing Company.
Śukla-Yajurveda-Mādhyandina-Saṃhitā and its Kramapāṭha. 19 audio
cassettes. Pune: Vaidika Samshodhana Maṇḍaḷa.
Taittirīya-Prātiśākhya. Edited and translated by W.D. Whitney. 1871. New
Haven: American Oriental Society.
Taittirīya-Saṃhitā. Edited by Anant Yajñeśvar Dhupkar. 1957. Aundh:
Svādhyāya Maṇḍal.
Thompson, George. 1995. “The Pursuit of Hidden Tracks in Vedic.” IndoIranian Journal, 38: 1-30.
TPR = Taittirīyaprātiśākhya.
TS = Taittirīyasaṃhitā.
Vaitāna-śrauta-sūtra, with the commentary Ākṣepānuvidhi by Somāditya.
Edited by Vishva Bandhu. 1967. Woolner Indological Series, vol.
13. Hoshiarpur: Vishveshvaranand Institute.
Vājasaneyiprātiśākhya, with commentaries by Uvaṭa and Anantabhaṭṭa.
University of Madras Sanskrit Series 5. Madras, 1934.
Vājasaneyisaṃhitā, (VS). Edited by Albrecht Weber. 1852. Berlin.
Vedavikr̥tilakṣaṇasaṃgraha, A collection of twelve tracts on Vedavikr̥tis and
allied topics. Edited by K.V. Abhyankar and G.V. Devasthali. 1978.
Pune: Bhandarkar Oriental Research Institute.
VPr = Vājasaneyiprātiśākhya.
VS(M) = Vājasaneyisaṃhitā, Mādhyandina
Whitney, W.D. 1862. The Atharvaveda Prātiśākhya or Śaunakīyā Caturā-
dhyāyikā. Text, translation, and notes. New Haven: The American
Oriental Society.
———-. 1905. Atharvaveda Saṃhitā, translated, with a critical and exegetical commentary. Revised and brought nearer to completion and
edited by Charles Rockwell Lanman. Harvard Oriental Series, Vols.
VII and VIII.
Witzel, Michael. 1989. “Tracing the Vedic dialects.” In Dialectes dans les
littératures indo-aryennes. Edited by Colette Caillat. Publications de
l’Institut de Civilisation Indienne, Fasc. 55, pp. 97-265. Paris:
Institut de Civilisation Indienne.
शौनकीये अथर्ववेदे
पञ्चदशं काण्डम्
जटापाठः1
सू
क्त १
व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समै॑रयत् ॥ १ ॥
पद - व्रात्यः॑ । आ॒सी॒त् । ईय॑मानः । ए॒व । सः । प्र॒जाऽप॑तिम् । ऐ॒र॒य॒त्
॥ १ ॥
जटा - व्रात्य॑आसीदासी॒द्व्रात्यो॒व्रात्य॑आसीत् । आ॒सी॒दीय॑मान॒ईय॑मानआसीदासी॒दीय॑मानः2 । ईय॑मानए॒वैवेय॑मान॒ईय॑मानए॒व । ए॒वससए॒वैवसः । सप्र॒-
जाप॑तिंप्र॒जाप॑तिं॒ससप्र॒जाप॑तिं3 । प्र॒जाप॑तिं॒सँसंप्र॒जाप॑तिंप्र॒जाप॑तिं॒सं । प्र॒जाप॑ति॒मिति॑प्र॒जा०प॑तिं । समै॑रयदैरय॒त्सँसमै॑रयत् । ऐ॒र॒य॒दित्यै॑रयत् ॥ १ ॥
स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त् तत् प्राज॑नयत् ॥ २ ॥
1
This edition is based on two paper manuscripts: Bhandarkar Oriental Research Institute, No. 128 of
1879-80, and Vaidika Samshodhana Mandala, no. 4129, henceforth referred to simply as BORI and
VSM in the footnotes. The first folio of the BORI ms. refers to the name of the owner as पं.
केशवजी. It has 58 folios and is incomplete. It is carefully written with accents marked in red ink
and corrective deletions marked in yellow. From its condition, it appears to be no more than two
hundred years old. The VSM ms. also seems to belong to the same period. It originally had 54
folios, but folios 11b, 12a, and 13b to 41a are missing. This manuscript begins with श्रीगणेशाय
नमः ॥ ॐ नमो ब्रह्मवेदाय ॥ अथर्ववेदस्य पंचदशकांडस्य जटा लिख्यते ॥ and ends
with इति पंचदशमं कांडजरा(टा)समाप्तं ॥ . This ms. throughout uses only the anusvāra, and
shows no anunāsika sign. Similarly, it does not use a special marking for jātya svarita. Though each
is incomplete, together, these two manuscripts provide a complete text of the Jaṭāpāṭha for the 15th
Kāṇḍa of the ŚAV.
2
BORI reads: दादीसी॒य॑मानः
3 BORI reads: -तिंम्
2 शौनकीये अथर्ववेदे
पद - सः । प्र॒जाऽप॑तिः । सु॒ऽवर्ण॑म् । आ॒त्मन् । अ॒प॒श्य॒त् । तत् । प्र ।
अ॒ज॒न॒य॒त्
॥ २ ॥
जटा - सप्र॒जाप॑तिःप्र॒जाप॑तिः॒ससप्र॒जाप॑तिः । प्र॒जाप॑तिःसु॒वर्णँ॑सु॒वर्णं॑प्र॒जाप॑तिःप्र॒जाप॑तिःसु॒वर्णं॑ । प्र॒जाप॑ति॒रिति॑प्र॒जा०प॑तिः । सु॒वर्ण॑मा॒त्मन्ना॒त्मन्सु॒वर्णँ॑सु॒वर्ण॑मा॒त्मन्4 । सु॒वर्ण॒मिति॑सु॒०वर्णं॑ । आ॒त्मन्न॑पश्यदपश्यदा॒त्म-
न्ना॒त्मन्न॑पश्यत5् । अ॒प॒श्य॒त्तत्तद॑पश्यदपश्य॒त्तत् । तत्प्रप्रतत्तत्प्र । प्राज॑नयदजनय॒त्प्रप्राज॑नयत् । अ॒ज॒न॒य॒दित्य॑जनयत् ॥ २ ॥
तदेक॑मभव॒त् तल्ल॒लाम॑मभव॒त् तन्म॒हद॑भव॒त् तज्ज्ये॒ष्ठम॑भव॒त् तद्
ब्रह्मा॑भव॒त् तत् तपो॑ऽभव॒त् तत् स॒त्यम॑भव॒त् तेन॒ प्राजा॑यत ॥ ३ ॥
पद - तत् । एक॑म् । अ॒भ॒व॒त् । तत् । ल॒लाम॑म् । अ॒भ॒व॒त् । तत् ।
म॒
हत् । अ॒भ॒व॒त् । तत् । ज्ये॒ष्ठम् । अ॒भ॒व॒त् । तत् । ब्रह्म॑ । अ॒भ॒व॒त् ।
तत् । तपः॑ । अ॒भ॒व॒त् । तत् । स॒त्यम् । अ॒भ॒व॒त् । तेन॑ । प्र । अ॒जा॒-
य॒त॒
॥ ३ ॥
जटा - तदेक॒मेकं॒तत्तदेकं॑ । एक॑मभवदभव॒देक॒मेक॑मभवत् । अ॒भ॒व॒त्तत्त-
द॑भवदभव॒त्तत् । तल्ल॒लामं॑ल॒लामं॒तत्तल्ल॒लामं॑ । ल॒लाम॑मभवदभवल्ल॒लामं॑ल॒लाम॑मभवत् । अ॒भ॒व॒त्तत्तद॑भवदभव॒त्तत् । तन्म॒हन्म॒हत्तत्तन्म॒हत् ।
म॒हद॑
भवदभवन्म॒हन्म॒हद॑भवत् । अ॒भ॒व॒त्तत्तद॑भवदभव॒त्तत् । तज्ज्ये॒ष्ठं-
ज्ये॒ष्ठंतत्तज्ज्ये॒ष्ठं । ज्ये॒ष्ठम॑भवदभवज्ज्ये॒ष्ठंज्ये॒ष्ठम॑भवत् । अ॒भ॒व॒त्तत्त-
द॑भवदभव॒त्तत् । तद्ब्रह्म॒ब्रह्म॒तत्तद्ब्रह्म॑ । ब्रह्मा॑भवदभव॒द्ब्रह्म॒ब्रह्मा॑भवत् ।
अ॒
भ॒व॒त्तत्तद॑
भवदभव॒त्तत् । तत्तप॒स्तप॒स्तत्तत्तपः6 । तपो॑भवदभव॒त्तप॒-
स्तपो॑भवत् । अ॒भ॒व॒त्तत्तद॑भवदभव॒त्तत् । तत्स॒त्यँस॒त्यंतत्तत्स॒त्यं । स॒त्य-
4
VSM reads: -मा॒त्मंना॒त्मंत्सु-
5
VSM reads: आ॒त्मंन॑पश्यदपश्यदा॒त्मंना॒त्मंन॑पश्यत् ।
6
BORI reads: तत्तप॒स्तप॒स्तत्तपः
पञ्चदशं काण्डम् 3
म॑भवदभवत्स॒त्यँ7स॒त्यम॑भवत् । अ॒भ॒व॒त्तेन॒तेना॑भवदभव॒त्तेन॑ । तेन॒प्रप्र-
तेन॒तेन॒प्र । प्राजा॑यताजायत॒प्रप्राजा॑यत । अ॒जा॒य॒तेत्य॑जायत ॥ ३ ॥
सोवर्धत॒ स म॒हान॑भव॒त् स म॑हादे॒वोभवत् ॥ ४ ॥
पद - सः । अ॒व॒र्ध॒त॒ । सः । म॒हान् । अ॒भ॒व॒त् । सः । म॒हा॒ऽदे॒वः ।
अ॒भ॒व॒त्
॥ ४ ॥
जटा - सोवर्द्धतावर्द्धत॒ससोवर्द्धत8 । अ॒व॒र्द्ध॒तससोवर्द्धतावर्द्धत॒सः ।
सम॒हान्म॒हांत्ससम॒हान् । म॒हान॑भवदभवन्म॒हान्म॒हान॑भवत् । अ॒भ॒व॒त्ससोभवदभव॒त्सः । सम॑हादे॒वोम॑हादे॒वःससम॑हादे॒वः । म॒हा॒दे॒वोभवदभवन्महादे॒वोम॑हादे॒वोभवत् । म॒हा॒दे॒वइति॑म॒हा॒०दे॒वः । अ॒भ॒व॒दित्य॑भवत्
॥ ४ ॥
स दे॒वाना॑मी॒शां पर्यै॒त् स ईशा॑नोऽभवत् ॥ ५ ॥
पद - सः । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । सः । ईशा॑नः । अ॒भ॒व॒त्
॥ ५ ॥
जटा - सदे॒वानां॑दे॒वानां॒ससदे॒वानां॑ । दे॒वाना॑मी॒शामी॒शांदे॒वानां॑दे॒वाना॑मी॒शां ।
ई॒शांपरि॒परी॒शामी॒शांपरि॑ । पर्यै॑दै॒त्परि॒पर्यै॑त्9 । ऐ॒त्ससऐ॑दै॒त्सः । सईशा॑न॒-
ईशा॑नः॒ससई10शा॑नः । ईशा॑नोभवदभव॒दीशा॑न॒ईशा॑नोभवत् । अ॒भ॒व॒दित्य॑भवत् ॥ ५ ॥
स ए॑कव्रा॒त्योभव॒त् स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ध॒नुः ॥ ६ ॥
पद - सः । ए॒क॒ऽव्रा॒त्यः । अ॒भ॒व॒त् । सः । धनुः॑ । आ । अ॒द॒त्त॒ । तत् ।
ए॒व । इ॒न्द्र॒ऽध॒नुः ॥ ६ ॥
7
BORI does not use the anunāsika signँ here in the sequence -त्यँस-, as in the previous one. Here it
is given as -त्यंस-.
8
VSM does not use this special Svarita sign.
9 In BORI, the final portion appears as पर्यैत् which is an obvious error in marking the accents.
10 BORI has इ.
4 शौनकीये अथर्ववेदे
जटा - सए॑कव्रा॒त्यए॑कव्रा॒त्यःससए॑कव्रा॒त्यः । ए॒क॒व्रा॒त्योभवदभवदेकव्रा॒-
त्यए॑कव्रा1॒ 1त्योभवत् । ए॒क॒व्रा॒त्यइत्ये॒ 12क॒०व्रा1॒ 3त्यः । अ॒भ॒व॒त्ससो-
भवदभव॒त्सः । सधनु॒र्द्धनुः॒ससधनुः॑ । धनु॒राद॑त्ताद॒त्ताधनु॒र्द्धनु॒राद॑त्त14 ।
आद॑त्त । अ॒द॒त्त॒तत्तद॑ 15दत्तादत्त॒तत् । तदे॒वैवतत्त16दे॒व । ए॒वेन्द्र॑ध॒नुरिन्द्र॑ध॒नुरे॒वैवेन्द्र॑ध॒नुः । इ॒न्द्र॒ध॒नुरिती॒न्द्र॒०ध॒नुः17 ॥ ६ ॥
नील॑मस्यो॒दरं॒ लोहि॑तं पफल॒ष्ठम् ॥ ७ ॥
पद - नील॑म् । अ॒स्य॒ । उ॒दर॑म् । लोहि॑तम् । पफल॒ष्ठम् ॥ ६ ॥
जटा - नील॑मस्यास्य॒नीलं॒नील॑मस्य । अ॒स्यो॒दर॑मु॒दर॑मस्यास्यो॒दरं॑ । उ॒दरं॒-
लोहि॑तं॒लोहि॑तमु॒दर॑मु॒दरं॒लोहि॑तं । लोहि॑तंपफल॒ष्ठ1ं 8पफल॒ष्ठंलोहि॑तं॒लोहि॑तंपफल॒ष्ठं ।
पफल॒
ष्ठमिति॑पफल॒ष्ठं ॥ ७ ॥
नीले॑नै॒वाप्रि॑यं॒ भ्रातफल॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑
ब्रह्मवा॒दिनो॑ वदन्ति ॥ ८ ॥
पद - नीले॑न । ए॒व । अप्रि॑यम् । भ्रातफल॑व्यम् । प्र । ऊ॒र्णो॒ति॒ । लोहि॑तेन ।
द्वि॒
षन्त॑म् । वि॒ध्य॒ति॒ । इति॑ । ब्र॒ह्म॒ऽवा॒दिनः॑ । व॒द॒न्ति॒ ॥ ८ ॥
जटा - नीले॑नै॒वैवनीले॑न॒नीले॑नै॒व । ए॒वाप्रि॑य॒मप्रि॑यमे॒वैवाप्रि॑यं । अप्रि॑यं॒भ्रातफल॑-
व्यं॒भ्रातफल॑व्य॒मप्रि॑य॒मप्रि॑यं॒भ्रातफल॑व्यं । भ्रातफल॑व्यं॒प्रप्रभ्रात॑फलव्यं॒भ्रातफल॑व्यं॒प्र । प्रोर्णो॑त्यू-
र्णोति॒प्रप्रोर्णो॑ति । ऊ॒र्णो॒ति॒लोहि॑तेन॒लोहि॑तेनोर्णोत्यूर्णोति॒लोहि॑तेन । लोहि॑तेनद्वि॒षन्तं॑द्वि॒षन्तं॒लोहि॑तेन॒लोहि॑तेनद्वि॒षन्तं॑19 । द्वि॒षन्तं॑विध्यतिविध्यति-
11
BORI omits the accent-mark under व्रा.
12
VSM reads: -त्ये॑क॒-
13 BORI omits the accent-mark under व्रा.
14
Note the Jaṭāpāṭha of a Tripadakrama: abc-cab-abc. VSM does not show consonant doubling involved in instances like द्ध,᐀् which is a common feature of BORI.
15
BORI inverts त्तद॑ here into द॑त्त.
16
BORI inverts तत्त here into त्तत.
17
VSM reads: -ती॑न्द्र॒-
18 BORI omits anusvāra on ष्ठ.
19 BORI reads द्वि॒षतं॑.
पञ्चदशं काण्डम् 5
द्वि॒
षन्तं॑20द्वि॒षन्तं॑विध्यति । वि॒ध्य॒तीतीति॑विध्यतिविध्य॒तीति॑ । इति॑ब्रह्म-
वा॒दिनो॑ब्रह्मवा॒दिन॒इतीति॑ब्रह्मवा॒दिनः॑ । ब्र॒ह्म॒वा॒दिनो॑वदन्तिवदन्तिब्रह्मवा॒दिनो॑ब्रह्मवा॒दिनो॑वदन्ति । ब्र॒ह्म॒वा॒दिन॒इति॑ब्र॒ह्म॒०वा॒दिनः॑ । व॒द॒न्तीति॑वदन्ति
॥ ८ ॥ 21
इति प्रथमेऽनुवाके प्रथमं पर्यायसूक्तम् ।
सू
क्त २
स उद॑तिष्ठत् स प्राचीं॒ दिश॒मनु॒ व्यचलत् ॥ १ ॥
पद - सः । उत् । अ॒ति॒ष्ठ॒त् । सः । प्राची॑म् । दिश॑म् । अनु॑ । वि ।
अ॒च॒ल॒त्
॥ १ ॥
जटा - सउदुत्ससउत् । उद॑ति22ष्ठदतिष्ठ॒दुदुद॑तिष्ठत् । अ॒ति॒ष्ठ॒त्ससो23-
ति॑ष्ठदतिष्ठ॒त्सः । सप्राचीं॒प्राचीँ॒ससप्राचीं॑ । प्राचीं॒दिशं॒दिशं॒प्राचीं॒प्राचीं॒-
दिशं॑ । दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒विव्यन्वनु॒वि । व्यचलदचल॒द्वि-
व्यचलत् । अ॒च॒ल॒दित्य॑चलत् ॥ १ ॥
तं बफल॒हच्च॑ रथन्त॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्यचलन् ॥ २ ॥
पद - तम् । बफल॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । विश्वे॑ । च॒ । दे॒वाः ।
अ॑नु॒ऽव्यचलन् ॥ २ ॥
जटा - तंबफल॒हद्बफल॒हत्तंतंबफल॒हत् । बफल॒हच्च॑चबफल॒हद्बफल॒हच्च॑ । च॒र॒थ॒न्त॒रँर॑थन्त॒रंच॑चरथन्त॒रं । र॒थ॒न्त॒रंच॑चरथन्त॒रँर॑थन्त॒रंच॑ । र॒थ॒न्त॒रमिति॑र॒थं॒ऽत॒रं । चा॒दि॒-
त्याआ॑दि॒त्याश्च॑चादि॒त्याः । आ॒दि॒त्याश्च॑चादि॒त्याआ॑दि॒त्याश्च॑ । च॒विश्वे॒-
20 BORI reads द्वि॒षतं॑.
21
VSM adds: अ. ॥ ऋक् ॥ ८ ॥ अष्टौ पर्यायसूक्त ॥
22
BORI reads त्ति.
23
VSM reads -सो॑तिष्ठ-
6 शौनकीये अथर्ववेदे
विश्वे॑चच2॒ 4विश्वे॑ । विश्वे॑चच॒विश्वे॒विश्वे॑25च । च॒दे॒वादेवाश्च॑चदे॒वाः । दे॒वा-
अ॑नु॒व्यचलन्ननु॒व्यचलन्दे॒वादे॒वाअ॑नु॒व्यचलन् । अ॒नु॒व्यचल॒न्नि26-
त्य॒न2ु॒ 7०व्यचलन् ॥ २ ॥
बफल॒ह॒ते
च॒ वै स र॑थन्त॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वफल॑श्चते॒
य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥ ३ ॥
पद - बफल॒ह॒ते । च॒ । वै । सः । र॒थ॒म्ऽत॒राय॑ । च॒ । आ॒दि॒त्येभ्यः॑ । च॒ ।
विश्वे॑भ्यः । च॒ । दे॒वेभ्यः॑ । आ । वफल॒श्च॒ते॒ । यः । ए॒वम् । वि॒द्वांस॑म् ।
व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥ ३ ॥
जटा - बफल॒ह॒तेच॑चबफलह॒तेबफल॑ह॒तेच॑ । च॒वैवैच॑च॒वै । वैससवैवैसः । सर॑थन्त॒राय॑-
रथन्त॒राय॒ससर॑थन्त॒राय॑ । र॒थ॒न्त॒राय॑चचरथन्त॒राय॑रथन्त॒राय॑च । र॒थ॒न्त॒रायेति॑र॒थ॒म्०त॒राय॑ । चा॒दि॒त्येभ्य॑आदि॒त्येभ्य॑श्चचादि॒त्येभ्यः॑ । आ॒दि॒त्येभ्य॑श्च-
चादि॒त्येभ्य॑आदि॒त्येभ्य॑श्च । च॒विश्वे॑भ्यो॒विश्वे॑भ्यश्चच॒विश्वे॑भ्यः । विश्वे॑भ्यश्च-
च॒
विश्वे॑भ्यो॒विश्वे॑भ्यश्च । च॒दे॒वेभ्यो॑दे॒वेभ्य॑श्चचदे॒वेभ्यः॑ । दे॒वेभ्य॒आवफल॑श्चतेवफलश्च-
त॒
आदे॒वेभ्यो॑दे॒वेभ्य॒आवफल॑श्चत2े 8 । आवफल॑श्चते । वफल॒श्च॒ते॒योयोवफल॑श्चतेवफलश्चते॒यः ।
यए॒वमे॒वंयोयए॒वं । ए॒वंवि॒द्वाँसं॑वि॒द्वाँ29स॑मे॒वमे॒वं30वि॒द्वाँ31सं॑ । वि॒द्वाँसं॒व्रात्यं॒व्रात्यं॑वि॒द्वाँसं॑32वि॒द्वाँस3ं॒ 3व्रात्यं॑ । व्रात्य॑मुप॒वद॑त्युप॒वद॑ति॒व्रात्यं॒व्रात्य॑मुप॒-
वद॑ति । उ॒प॒वद॒तीत्यु॒प3॒ 4०वद॑ति ॥ ३ ॥
24
BORI adds च॒ in a different hand as a correction.
25
BORI adds विश्वे॑ in a different hand as a correction.
26
BORI reads लं॒न्नि.
27
VSM reads -त्य॑नु॒-
28
Note the Jaṭāpāṭha of a Trikramapada: abc+cba +abc.
29 BORI reads द्वा.
30 BORI reads व.
31 BORI reads द्वां.
32 BORI reads साँ॑.
33 BORI reads द्वासँ॒.
34
VSM reads -त्यु॑प॒-
पञ्चदशं काण्डम् 7
बफल॒ह॒
तश्च॒ वै स र॑थन्त॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑
भवति॒ [य ए॒वं वेद]॑ तस्य॒ प्राच्यां॑ दि॒शि35 ॥ ४ ॥
पद - बफल॒ह॒तः । च॒ । वै । सः । र॒थ॒म्ऽत॒रस्य॑ । च॒ । आ॒दि॒त्याना॑म् । च॒ ।
विश्वे॑षाम् । च॒ । दे॒वाना॑म् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । [यः । ए॒वम् ।
वेद॑ । ] तस्य॑ । प्राच्या॑म् । दि॒शि ॥ ४ ॥
जटा - बफल॒ह॒तश्च॑चबफलह॒तोबफल॑ह॒तश्च॑ । च॒वैवैच॑च॒वै । वैससवैवैसः । सर॑थन्त॒रस्य॑रथन्त॒रस्य॒ससर॑थन्त॒रस्य॑ । र॒थ॒न्त॒रस्य॑चचरथन्त॒रस्य॑रथन्त॒रस्य॑च । र॒थ॒-
न्त॒रस्येति॑र॒थ॒म्
०त॒रस्य॑ । चा॒दि॒त्याना॑मादि॒त्यानां॑चचादि॒त्यानां॑ । आ॒दि3॒ 6-
त्यानां॑चचादि॒त्याना॑मादि॒त्यानां॑च । च॒विश्वे॑षां॒विश्वे॑षांचच॒विश्वे॑षां । विश्वे॑-
षांचच॒विश्वे॑षां॒विश्वे॑षांच । च॒दे॒वानां॑दे॒वानां॑चचदे॒वानां॑ । दे॒वानां॑प्रि॒यंप्रि॒यं-
दे॒वानां॑दे॒वानां॑प्रि॒यं
। प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑भवतिभवति॒धाम॒-
35
Our Jaṭāpāṭha is extremely important in settling the text of the Saṃhitā for the mantras 4-5 of this
hymn. The VVRI edition and the Whitney-Roth edition add the words य ए॒वं वेद॑ at the end of
verse 4, and the words तस्य॑ । प्राच्या॑म् । दि॒शि are placed at the beginning of mantra 5. The
VVRI edition notes in the footnote that the first phrase does not appear in Pandit’s edition, and that
Pandit places the second phrase at the end of mantra 4, rather than at the beginning of mantra 5.
Such is also the case with the Satavalekar edition. Now the text of the Jaṭāpāṭha conclusively settles
the Saṃhitā text. However, note Whitney’s comments (AV Translation, part.II., HOS VIII, p. 774):
“The natural division of the matter of this and the following verses is in the latter half strangely violated by the tradition. Division d should most certainly have as its end yá eváṃ véda, as is shown by
the requirements of the sense and by the occurrence of these words in the same connection in 6.1-9,
8.3, and 9.3; but the phrase is wanting in all the mss.; we have introduced it inour text, and the
translation gives it (in brackets). Then the mss. most senselessly reckon to d the words which really
introduce e-h, or the second half of the verse; i.e., they set no avasāna before tásya, but have one
after diśí; and the Anukr. follows the same method; it is corrected in our text although the division
by letters in the translation follows the mss.; the analogy of the verses of hymns 4 and 5 is sufficient
justification for so doing.” Our Jaṭāpāṭha follows the Anukramaṇī. In citations from Whitney’s AV
Translation, the text enclosed by ‘’ and ‘’ belongs to Lanman, the editor of Whitney’s volumes.
36
BORI reads दि without the accent mark below.
8 शौनकीये अथर्ववेदे
धाम॑भवति । भ॒व॒ति॒तस्य॒तस्य॑भवतिभवति॒तस्य॑ । तस्य॒प्राच्यां॒प्राच्यां॒तस्य॒-
तस्य॒प्राच्यां॑ । प्राच्यां॑दि॒शिदि॒शिप्राच्यां॒प्राच्यां॑दि॒शि । दि॒शीति॑दि॒शि ॥ ४ ॥ 37
श्र॒
द्धा पुं॑श्च॒ली मित्रो॑ माग॒धो वि॒ज्ञानं॒ वासोह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ
प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥ ५ ॥
पद - श्र॒द्धा । पुं॒श्च॒ली । मित्रः॑ । मा॒ग॒धः । वि॒ऽज्ञान॑म् । वासः॑ । अहः॑ ।
उ॒ष्णीष॑म्
। रात्री॑ । केशाः॑ । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लिः । म॒णिः
॥ ५ ॥
जटा - श्र॒द्धापूँ॑श्च॒लीपूँ॑श्च॒लीश्र॒द्धाश्र॒द्धापूँ॑श्च॒ली38 । पूँ॒श्च॒लीमित्रो॒मित्रः॑-
पूँ
श्च॒
लीपूँ॑श्च॒लीमित्रः॑ । मित्रो॑माग॒धोमा॑ग॒धोमित्रो॒मित्रो॑माग॒धः39 ।
मा॒ग॒धोवि॒ज्ञानं॑वि॒ज्ञानं॑माग॒धोमा॑ग॒धोवि॒ज्ञानं॑ । वि॒ज्ञानं॒वासो॒वासो॑वि॒ज्ञानं॑वि॒ज्ञानं॒वास॑
ः । वि॒ज्ञान॒मिति॑वि॒०ज्ञानं॑ । वासोह॒रह॒र्वासो॒वासोहः॑ । अह॑रु॒-
ष्णीष॑मु॒ष्णीष॒मह॒रह॑रु॒ष्णीषं॑ । उ॒ष्णीषँ॒रात्री॒रात्र्यु॒ष्णीष॑मु॒ष्णीषं॒रात्री॑ । रात्री॒-
केशाः॒केशा॒रात्री॒रात्री॒केशाः॑ । केशा॒हरि॑तौ॒हरि॑तौ॒केशाः॒केशा॒हरि॑तौ । हरि॑-
तौप्रव॒र्त्तौप्र॑व॒र्त्तौहरि॑तौ॒हरि॑तौप्रव॒र्त्तौ । प्र॒व॒र्त्तौक॑ल्म॒लिःक॑ल्म॒लिःप्र॑व॒र्त्तौप्र॑व॒-
37
VSM omits this number, though it has the repetition दि॒शीति॑दि॒शि.
38 BORI consistently uses पूँ rather than प.ुं
39
Note the accentuation of मित्रः॑ as consistently seen in the Jaṭā text. This accentuation has been noted
in a footnote by the VVRI edition as coming from certain manuscripts, though the VVRI edition
chooses the accentuation मि॒त्रः. In this particular case, the Satavalekar edition agrees with the
VVRI edition. I have given the reading मित्रः॑ in the Saṃhitā and the Pada text, since this is what is
supported by the Jaṭā text in BORI. However, VSM supports the VVRI accentuation:
पूं॒श्च॒
लीमि॒त्रोमि॒त्रःपंू॑श्च॒लीपंू॑श्च॒लीमि॒त्रः । मि॒त्रोमा॑ग॒धोमा॑ग॒धोमि॒त्रोमि॒त्रोमा॑ग॒धः । The
accentual variation between the two Jaṭā manuscripts seems to follow a more fundamental variation
in the Saṃhitā and Pada traditions. The Whitney-Roth edition reads मन्त्रो॑ माग॒धः for what
appears here as मित्रो॑ माग॒धः. In his notes to his translation of the AV, Whitney corrected himself
(AV Trans-lation, part.II., HOS VIII, p. 774): “The translation follows the mss. in reading in e mitró
(but all save Bs.s.m.D.R. accent mítro) māgadhó. Correct the Berlin ed. from mántro to mitró.”
पञ्चदशं काण्डम् 9
र्त्तौक॑ल्म॒लिः । प्र॒व॒र्त्ताविति॑प्र॒०व॒र्त्ता4ै 0 । क॒ल्म॒लिर्म॒णिर्म॒णिःक॑ल्म॒लिः-
क॑ल्म॒लिर्म॒णिः । म॒णिरिति॑म॒णिः ॥ ५ ॥
भू॒तं
च॑ भवि॒ष्यच्च॑ परिस्क॒न्दौ41 मनो॑ विप॒थम् ॥ ६ ॥
पद - भू॒तम् । च॒ । भ॒वि॒ष्यत् । च॒ । प॒रि॒ऽस्क॒न्दौ । मनः॑ । वि॒ऽप॒थम्
॥ ६ ॥
जटा - भू॒तंच॑चभू॒तंभू॒तंच॑ । च॒भ॒वि॒ष्यद्भ॑वि॒ष्यच्च॑चभवि॒ष्यत् । भ॒वि॒ष्यच्च॑-
चभवि॒ष्यद्भ॑वि॒ष्यच्च॑ । च॒प॒रि॒स्क॒न्दौप॑रिस्क॒न्दौच॑चपरिस्क॒न्दौ । प॒रि॒स्क॒न्दौ-
मनो॒मनः॑परिस्क॒न्दौप॑रिस्क॒न्दौमनः॑ । प॒रि॒स्क॒न्दाविति॑प॒रि॒०स्क॒न्दा4ै 2 ।
मनो॑विप॒थंवि॑प॒थंमनो॒मनो॑विप॒थं । वि॒प॒थमिति॑वि॒०प॒थ4ं 3 ॥ ६ ॥
मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः44 ॥ ७ ॥
पद - मा॒त॒रिश्वा॑ । च॒ । पव॑मानः । च॒ । वि॒प॒थ॒ऽवा॒हौ । वातः॑ । सार॑थिः ।
रे॒
ष्मा । प्र॒ऽतो॒दः ॥ ७ ॥
जटा - मा॒त॒रिश्वा॑चचमात॒रिश्वा॑मात॒रिश्वा॑च । च॒पव॑मानः॒पव॑मानश्चच॒पव॑-
मानः । पव॑मानश्चच॒पव॑मानः॒पव॑मानश्च । च॒वि॒प॒थ॒वा॒हौवि॑पथवा॒हौच॑चविपथवा॒हौ । वि॒प॒थ॒वा॒हौवातो॒वातो॑विपथवा॒हौवि॑पथवा॒हौवातः॑ । वि॒प॒थ॒-
40
Note the consistent use of र्त्तौ in BORI rather than र्तौ in प्रवर्त्तौ, possibly indicating a regional
trait.
41 परिष्क॒न्दौ is noted in several manuscripts by the VVRI edition.
42
The original BORI ms. has स्कन्दौ throughout, but it is later corrected in most, though not all
places, to ष्कन्दौ. The VVRI edition, the Whitney-Roth edition and the Satavalekar edition read
ष्कन्दौ, though the VVRI notes that a number of manuscripts read स्कन्दा.ै It looks like BORI ms.
originally belonged to one group and was corrected by using mannuscripts from another group.
VSM consistently uses स्कन्दा.ै
43
The final repetition is a clear indication that the mantra-unit ends here. Such is the Saṃhitā text in
the VVRI and the Satavalekar editions. Roth- Whitney, however, treat this line as continuing into
the next unit, and hence not ending here. That is not supported by the Jaṭāpāṭha given in our
manuscripts.
44
The VVRI edition adds की॒र्तिश्च॒ यश॑श्च पुरःस॒रौ at the end of this mantra. Other editions add
this at the beginning of the next mantra. The latter is supported by the Jaṭāpāṭha in our manuscripts.
10 शौनकीये अथर्ववेदे
वा॒हाविति॑वि॒प॒थ॒०वा॒हौ । वातः॒सार॑थि॒र्वातो॒वातः॒सार॑थिः । सार॑थीरे॒ष्मारे॒-
ष्मासार॑थिः॒सार॑थीरे॒ष्मा । रे॒ष्माप्र॑तो॒दःप्र॑तो॒दोरे॒ष्मारे॒ष्माप्र॑तो॒दः । प्र॒तो॒दइ-
ति॑प्र॒०तो॒दः45 ॥ ७ ॥
की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑
॥ ८ ॥
पद - की॒र्तिः । च॒ । यशः॑ । च॒ । पु॒रः॒ऽस॒रौ । आ । ए॒न॒म् । की॒र्तिः ।
ग॒
च्छ॒ति॒ । आ । यशः॑ । ग॒च्छ॒ति॒ । यः । ए॒वम् । वेद॑ ॥ ८ ॥
जटा - की॒र्त्तिश्च॑चकी॒र्त्तिःकी॒र्त्तिश्च4॑ 6 । च॒यशो॒यश॑श्चच॒यशः॑ । यश॑श्चच॒यशो॒-
यश॑श्च । च॒पु॒रः॒स॒रौपु॑रःस॒रौच॑चपुरःस॒रौ । पु॒रः॒स॒रावैन॑मेन॒मापु॑रःस॒रौपु॑रः-
स॒
रावैनं॑47 । पु॒रः॒स॒राविति॑पु॒रः॒०स॒रौ । ऐनं॑ । ए॒नं॒की॒र्त्तिःकी॒र्त्तिरे॑नमेनं-
की॒र्त्ति
ः । की॒र्त्तिर्ग॑च्छतिगच्छतिकी॒र्त्तिःकी॒र्त्तिर्ग॑च्छति48 । ग॒च्छ॒त्यायशो॒-
यश॒आग॑च्छतिगच्छ॒त्यायशः॑49 । आयशः॑ । यशो॑गच्छतिगच्छति॒यशो॒यशो॑-
गच्छति । ग॒च्छ॒ति॒योयोग॑च्छतिगच्छति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद॒-
वेदै॒वमे॒वंवेद5॑ 0 ॥ ८ ॥
45
The repetition प्र॒तो॒दइति॑प्र॒०तो॒दः may show that the line ends with the word प्रतोदः. However,
such a repetition would have ocurred in any case in view of the fact that the word is an avagr̥hya
word in thePadapāṭha. A more conclusive indication that this is the end of the line is seen in the fact
that both of our manuscripts place the number 7 after this word. Note Whitney’s observations (AV
Translation, part.II., HOS VIII, p. 774): “In the second half, the only natural division is after puraḥ-
sarāú; very strangely, however, the mss. and Anukr. set no avasāna here, but one, altogether out of
place, after pratodás, and two that are uncalled for after maṇís and vipathám respectively; of these
two we have retained only that after maṇís (as it denoted a certain change of subject), while we have
shifted forward to its proper place the one after pratodás. The metrical definitions of the Anukr. are
evidently applicable, with the usual degree of exactness, to the divisions as made by the mss.” Our
Jaṭāpāṭha follows the Anukramaṇī.
46
BORI consistently uses र्त्ति for र्ति.
47
Note the Jaṭā for a Tripadakrama. Also the combinations of पुरःसरौ with आ एनं indicate conclusively that पुरःसरौ does not occur at the end of the previous line.
48
Both BORI and VSM use छ for च्छ.
49
Note the Jaṭā for a Tripadakrama.
50
VSM adds वेदेति॒वेद॑ ।
पञ्चदशं काण्डम् 11
स उद॑तिष्ठ॒त् स दक्षि॑णां॒ दिश॒मनु॒ व्यचलत् ॥ ९ ॥
पद - सः । उत् । अ॒ति॒ष्ठ॒त् । सः । दक्षि॑णाम् । दिश॑म् । अनु॑ । वि ।
अ॒च॒ल॒त्
॥ ९ ॥
जटा - 51सदक्षि॑णां॒दक्षि॑णां॒ससदक्षि॑णां । दक्षि॑णां॒दिशं॒दिशं॒दक्षि॑णां॒दक्षि॑णां॒दिशं॑
॥ ९ ॥
तं य॑ज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यचलन्
॥ १० ॥
पद - तम् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । य॒ज्ञः । च॒ । यज॑-
मानः । च॒ । प॒शवः॑ । च॒ । अ॒नु॒ऽव्यचलन् ॥ १० ॥
जटा - तंय॑ज्ञाय॒ज्ञियं॑52यज्ञाय॒ज्ञियं॒तंतंय॑ज्ञाय॒ज्ञियं॑ । य॒ज्ञा॒य॒ज्ञियं॑चचयज्ञाय॒ज्ञि-
यं॑य॒ज्ञाय॒ज्ञियं॑च । च॒वा॒म॒दे॒व्यंवा॑मदे॒व्यंच॑चवामदे॒व्यं । वा॒म॒दे॒व्यंच॑चवामदे॒व्यंवा॑मदे॒व्यंच॑
। वा॒म॒दे॒व्यमिति॑वा॒म॒०दे॒व्यं । च॒य॒ज्ञोय॒ज्ञश्च॑चय॒ज्ञः । य॒ज्ञ-
श्च॑चय॒ज्ञोय॒ज्ञश्च॑ । च॒यज॑मानो॒यज॑मानश्चच॒यज॑मानः । यज॑मानश्चच॒यज॑-
मानो॒यज॑मानश्च । च॒प॒शवः॑प॒शव॑श्चचप॒शवः॑ । प॒शव॑श्चचप॒शवः॑प॒शव॑श्च ।
चा॒नु॒व्यचलन्न53नु॒व्यचलँश्चचानु॒व्यचलन् । अ॒नु॒व्यचल॒न्नित्य॒नु॒०व्य-
चलन् ॥ १० ॥ 54
य॒
ज्ञा॒य॒ज्ञिया॑य च॒ वै स वा॑मदे॒व्याय॑ च55 य॒ज्ञाय॑ च॒ यज॑मानाय च
प॒शु
भ्य॒श्चा वफल॑श्चते॒ य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥ ११ ॥
51
There is no Jaṭāpāṭha for the segments स उद॑तिष्ठ॒त् and अनु॒ व्यचलत्, probably because they
are repeated segments, i.e. identical with segments which occur in 2.1. Both of our manuscripts
seem to indicate this by placing number 1 at the beginning of this line in BORI and at the end in
VSM. Such omited segments are traditionally called galita or samaya.
52
BORI omits the anusvāra on य.ं
53
BORI reads लंन्न, and VSM reads लंन.
54
BORI reads १, though it reads ११ after the next line. VSM reads १०.
55
VVRI reads: च॒
12 शौनकीये अथर्ववेदे
पद - य॒ज्ञा॒य॒ज्ञिया॑य56 । च॒ । वै । सः । वा॒म॒ऽदे॒व्याय॑ । च॒ । य॒ज्ञाय॑ ।
च॒
। यज॑मानाय । च॒ । प॒शुऽभ्यः॑ । च॒ । आ । वफल॒श्च॒ते॒ । यः । ए॒वम् ।
वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥ ११ ॥
जटा - य॒ज्ञा॒य॒ज्ञिया॑यचचयज्ञाय॒ज्ञिया॑ययज्ञाय॒ज्ञिया॑यच । च॒वैवै57च॑च॒वै । वै-
ससवैवैसः । सवा॑मदे॒व्याय॑वामदे॒व्याय॒ससवा॑मदे॒व्याय॑ । वा॒म॒दे॒व्याय॑चचवामदे॒व्याय॑वामदे॒व्याय॑च । वा॒म॒दे॒व्यायेति॑वा॒म॒०दे॒व्याय॑ । च॒य॒ज्ञाय॑य॒ज्ञाय॑-
चचय॒ज्ञाय॑ । य॒ज्ञाय॑चचय॒ज्ञाय॑य॒ज्ञाय॑च । च॒यज॑मानाय॒यज॑मानायचच॒यज॑-
मानाय । यज॑मानायचच॒यज॑मानाय॒यज॑मानायच । च॒प॒शुभ्यः॑प॒शुभ्य॑श्चचप॒शुभ्य॑
ः । प॒शुभ्य॑श्चचप॒शुभ्यः॑प॒शुभ्य॑श्च । प॒शुभ्य॒इति॑प॒शु०भ्यः॑ । चावफल॑श्च-
तेवफलश्चत॒आच॒चावफल॑श्चते58 । आवफल॑श्चते ॥ ११ ॥ 59
य॒
ज्ञा॒य॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च60 य॒ज्ञस्य॑ च॒ यज॑मानस्य च
पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒61 तस्य॒ दक्षि॑णायां दि॒शि62 ॥ १२ ॥
पद - य॒ज्ञा॒य॒ज्ञिय॑स्य । च॒ । वै । सः । वा॒म॒ऽदे॒व्यस्य॑ । च॒ । य॒ज्ञस्य॑ । च॒ ।
यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ ।
दक्षि॑णायाम् । दि॒शि ॥ १२ ॥
जटा - य॒ज्ञा॒य॒ज्ञिय॑स्यचचयज्ञाय॒ज्ञिय॑स्ययज्ञाय॒ज्ञिय॑स्यच । च॒वैवैच॑च॒वै । वैससवैवैसः । सवा॑मदे॒व्यस्य॑वामदे॒व्यस्य॒ससवा॑मदे॒व्यस्य॑ । वा॒म॒दे॒व्यस्य॑चचवा-
56
The VVRI Pada text reads: -ज्ञियाय॑
57
A second वै is added in the margin by another hand in BORI.
58
Note the Jaṭāpāṭha for the Tripadakrama.
59 The number 11 is missing in VSM. There is no Jaṭāpāṭha for the portion य ए॒वं वि॒द्वांसं॒ व्रात्य॑-
मुप॒
वदति॑ because it is a repetition and is identical with part of 2.3. As such this is an example of
the so-called galita or samaya.
60
VVRI reads: च॒
61
The phrase य ए॒वं वेद॑ is found here in the VVRI and Whitney-Roth editions, but not supported by
others, including our Jaṭāpāṭha.
62
This last portion तस्य॒ दक्षि॑णायां दि॒शि is treated as the initial segment of the next mantra in the
VVRI and Whitney-Roth editions, and as the last portion of this mantra by others, including our
Jaṭāpāṭha.
पञ्चदशं काण्डम् 13
मदे॒व्यस्य॑वामदे॒व्यस्य॑च । वा॒म॒दे॒व्यस्येति॑वा॒म॒०दे॒व्यस्य॑ । च॒य॒ज्ञस्य॑य॒ज्ञस्य॑चचय॒ज्ञस्य॑ । य॒ज्ञस्य॑चचय॒ज्ञस्य॑य॒ज्ञस्य॑च । च॒यज॑मानस्य॒यज॑मानस्यचच॒यज॑-
मानस्य । यज॑मानस्यचच॒यज॑मानस्य॒यज॑मानस्यच । च॒प॒शू॒नांप॑शू॒नांच॑चपशू॒नां
। प॒शू॒नांच॑चपशू॒नांप॑शू॒नांच॑ । च॒प्रि॒यंप्रि॒यंच॑चप्रि॒यं । प्रि॒यंधाम॒धाम॑-
प्रि॒यंप्रि॒यंधाम॑
। धाम॑भवतिभवति॒धाम॒धाम॑भवति । भ॒व॒ति॒तस्य॒तस्य॑भवतिभवति॒तस्य॑ । तस्य॒दक्षि॑णायां॒दक्षि॑णायां॒तस्य॒तस्य॒दक्षि॑णायां । दक्षि॑णायांदि॒शिदि॒शिदक्षि॑णायां॒दक्षि॑णायांदि॒शि । दि॒शीति॑दि॒शि ॥ १२ ॥ 63
उ॒
षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ
प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥ १३ ॥
पद - उ॒षाः । पुं॒श्च॒ली । मन्त्रः॑ । मा॒ग॒धः । वि॒ऽज्ञान॑म् । वासः॑ । अहः॑ ।
उ॒ष्णीष॑म्
। रात्री॑ । केशाः॑ । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लिः । म॒णिः
॥ १३ ॥
जटा - उ॒षाःपूँ॑श्च॒लीपूँ॑श्चल्यु॒षाउ॒षाःपूँ॑श्च॒ली64 । पूँ॒श्च॒लीमंत्रो॒मंत्रः॑पूँश्च॒ली-
पूँ॑श्च॒लीमंत्रः॑ । मंत्रो॑माग॒धोमा॑ग॒धोमंत्रो॒मंत्रो॑माग॒धः ॥ १३ ॥ 65
अ॒
मा॒वा॒स्याच पौर्णमा॒सी च॑ परिस्क॒न्दौ मनो॑ विप॒थम् । मा॒त॒रिश्वा॑
च॒
पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः की॒र्तिश्च॒
यश॑श्च पुरस्स॒रौ । ऐनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑
॥ १४ ॥
पद - अ॒मा॒ऽवा॒स्या । च॒ । पौ॒र्ण॒ऽमा॒सी । च॒ । … ॥ १४ ॥
63
Number 12 is missing in VSM.
64
VSM reads: उ॒षाःपूं॑श्च॒लीपूं॑श्च॒ल्युषाउ॒षाःपूं॑श्च॒ली ।
65
The rest of the mantra is omited in the Jaṭāpāṭha, because it is a repetition of a segment from 2.5.
VSM adds a “०” after this to indicate a Galita. What appears here as मंत्रो॑ माग॒धो is read as
मित्रो॑ माग॒धो in the Whintey-Roth edition. However, note Whitney’s later comments (AV
Translation, part.II., HOS VIII, p. 775): “All the mss. have in e mántro; so also SPP.: correct the
Berlin ed.; in our text it and the mitró of I e have been made to change places, for the sake of better
adaptation to the surroundings.” Evidently, Whitney had not changed his mind even after consulting
Pandit’s edition. However, Lanman approprietly says: “correct the Berlin ed.”
14 शौनकीये अथर्ववेदे
जटा - अ॒मा॒वा॒स्याचचामावा॒स्यामावा॒स्याच । अ॒मा॒वा॒स्येत्य॒मा6॒ 6-
०वा॒स्या । च॒पौ॒र्ण॒मा॒सीपौ॑र्णमा॒सीच॑चपौर्णमा॒सी । पौ॒र्ण॒मा॒सीच॑चपौर्णमा॒सीपौ॑र्णमा॒सीच॑ । पौ॒र्ण॒मा॒सीति॑पौ॒र्ण॒०मा॒सी ॥ १४ ॥ 67
स उद॑तिष्ठ॒त् स प्र॒तीचीं॒ दिश॒मनु॒ व्यचलत् ॥ १५ ॥
पद - सः । उत् । अ॒ति॒ष्ठ॒त् । सः । प्र॒तीची॑म् । दिश॑म् । अनु॑ । वि ।
अ॒च॒ल॒त्
॥ १५ ॥
जटा - सप्र॒तीचीं॑प्र॒तीचीँ॒ससप्र॒तीचीं॑ । प्र॒तीचीं॒दिशं॒दिशं॑प्र॒तीचीं॑प्र॒तीचीं॒दिशं॑
॥ १५ ॥ 68
तं वै॑रू॒पं च॑ वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्यचलन् ॥ १६ ॥
पद - तम् । वै॒रू॒पम् । च॒ । वै॒रा॒जम् । च॒ । आपः॑ । च॒ । वरु॑णः । च॒ ।
राजा॑ । अ॒नु॒ऽव्यचलन् ॥ १६ ॥
जटा - तंवै॑रू॒पंवै॑रू॒पंतंतंवै॑रू॒पं । वै॒रू॒पंच॑चवैरू॒पंवै॑रू॒पंच॑ । च॒वै॒रा॒जंवै॑रा॒जंच॑-
चवैरा॒जं । वै॒रा॒जंच॑चवैरा॒जंवै॑रा॒जंच॑ । चाप॒आप॑श्च॒चापः॑ । आप॑श्च॒चाप॒आप॑श्च । च॒वरु॑णो॒वरु॑णश्चच॒वरु॑णः । वरु॑णश्चच॒वरु॑णो॒वरु॒णश्च । च॒राजा॒राजा॑चच॒राजा॑ । राजा॑नु॒व्यचलन्ननु॒व्यचल॒नराजा॒राजा॑नु॒व्यचलन्69 ।
अ॒नु॒व्यच
ल॒
न्नि70त्य॒न7ु॒ 1०व्यचलन् ॥ १६ ॥
वै॒रू॒
पाय॑ च॒ वै स वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वफल॑श्चते॒ य
ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥ १७ ॥
66
VSM reads -त्य॑मा॒-.
67
Except for the first four words, the Jaṭāpāṭha in our manuscripts omits the rest because it is seen as a
repetition from 2.6-8. Cf. Pada-text in Pandit. VSM indicates the Galita by placing a “०” after this
segment.
68
The rest of the words of the mantra are omitted from the Jaṭāpāṭha, because they are repeti-tions.
Cf. Pada-text in Pandit. VSM indicates the Galita by placing a “०” before and after these segments.
69 VSM reads: -लंननु॒व्य॑चलं॒नराजा-.
70 BORI reads लंन्नि, and VSM reads लंनि.
71
VSM reads -त्य॑नु॒-
पञ्चदशं काण्डम् 15
पद - वै॒रू॒पाय॑ । च॒ । वै । सः । वै॒रा॒जाय॑ । च॒ । अ॒त्ऽभ्यः । च॒ ।
वरु॑णाय । च॒ । राज्ञे॑ । आ । वफल॒श्च॒ते॒ । यः । ए॒वम् । वि॒द्वांस॑म् ।
व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥ १७ ॥
जटा - व7ै॒ 2रू॒पाय॑चचवैरू॒पाय॑वैरू॒पाय॑च । च॒वैवैच॑च॒वै । वैससवैवैसः ।
सवै॑रा॒जाय॑73वैरा॒जाय॒ससवै॑रा॒जाय॑ । वै॒रा॒जाय॑चचवैरा॒जाय॑वैरा॒जाय॑च ।
चा॒द्भ्योद्भ्यश्च7॑ 4चा॒द्भ्यः । अ॒द्भ्यश्च॑चा7॒ 5द्भ्योद्भ्यश्च7॑ 6 । अ॒द्भ्यइत्य॒त्77०-
द्भ्यः । च॒वरु॑णाय॒वरु॑णायचच॒वरु॑णाय । वरु॑णायचच॒वरु॑णाय॒वरु॑णायच ।
च॒राज्ञे॒राज्ञे॑चच॒राज्ञे॑
। राज्ञ॒आवफल॑श्चतेवफलश्चत॒आराज्ञे॒राज्ञ॒आवफल॑श्चते78 । आवफल॑श्चते
॥ १७ ॥ 79
वै॒रू॒
पस्य॑ च॒ वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑
भवति8॒ 0 तस्य॑ प्र॒तीच्यां॑ दि॒शि ॥ १८ ॥ 81
पद - वै॒रू॒पस्य॑ । च॒ । वै । सः । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ ।
वरु॑णस्य । राज्ञः॑ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् ।
दि॒शि ॥ १८ ॥
जटा - वै॒रू॒पस्य॑चचवैरू॒पस्य॑वैरू॒पस्य॑च । च॒वैवैच॑च॒वै । वैससवैवैसः । सवै॑-
रा॒जस्य॑वै82रा॒जस्य॒ससवै॑रा॒जस्य॑ । वै॒रा॒जस्य॑चचवैरा॒जस्य॑वैरा॒जस्य॑च ।
72 वै॒ is covered by a piece of pasted paper in BORI.
73ाय॑ is covered by a piece of pasted paper in BORI.
74 BORI does not show a svarita accent over श्च.
75 चा॒ is covered by a piece of pasted paper in BORI.
76
VSM reads: चा॒भ्द्यो॑३॒भ्द्यश्च॑चा॒भ्द्यः । अ॒भ्द्यश्च॑चा॒भ्द्यो॑३॒भ्द्यश्च॑ ।
77 VSM reads: -इत्य॒०त्भ्यः ।
78
Note the Jaṭāpāṭha for a Trikramapada.
79 There is no Jaṭāpāṭha for the remaining portion of the mantra, i.e. य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति,
because this is presumably treated as a repetition of an identical segment in 2.3. Cf. Pada-text in
Pandit. VSM indicates the Galita by placing “०” at this point.
80
VVRI and W-R insert य एवं वेद.
81
Satavalekar and our Jaṭā text treat तस्य॑ प्र॒तीच्यां॑ दि॒शि as the final portion of this mantra, while
the VVRI and W-R treat this as the beginning of the next.
16 शौनकीये अथर्ववेदे
चा॒पाम॒पांच॑चा॒पां । अ॒पांच॑चा॒पाम॒83पांच॑ । च॒वरु॑णस्य॒वरु॑णस्यचच॒वरु॑ण-
स्य । वरु॑णस्यचच॒वरु॑णस्य॒वरु॑णस्यच । च॒राज्ञो॒राज्ञ॑श्चच॒राज्ञः॑ । राज्ञः॑प्रि॒यं-
प्रि॒
यँराज्ञो॒राज्ञः॑प्रि॒यं । प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑भवतिभवति॒धाम॒-
धाम॑भवति । भ॒व॒ति॒तस्य॒तस्य॑भवतिभवति॒तस्य8॑ 4 । तस्य॑प्र॒तीच्यां॑प्र॒ती-
च्यां॒तस्य॒तस्य॑प्र॒तीच्यां॑ । प्र॒तीच्यां॑दि॒शिदि॒शिप्र॒तीच्यां॑प्र॒तीच्यां॑दि॒शि । दि॒शी-
ति॑दि॒शि85 ॥ १८ ॥
इ॒रा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ
प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥ १९ ॥
पद - इ॒रा । पुं॒श्च॒ली । हसः॑ । मा॒ग॒धः । वि॒ऽज्ञान॑म् । वासः॑ । अहः॑ ।
उ॒ष्णीष॑म्
। रात्री॑ । केशाः॑ । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लिः । म॒णिः
॥ १९ ॥
जटा - इ॒रापूँ॑श्च॒लीपूँ॑श्च॒लीरेरापूँ॑श्च॒ली । पूँ॒श्च॒लीहसो॒हसः॑पूँश्च॒लीपूँ॑श्च॒ली-
हसः॑ । हसो॑माग॒धोमा॑ग॒धोहसो॒हसो॑माग॒धः ॥ १९ ॥ 86
अह॑श्च॒ रात्री॑ च …87 ॥ २० ॥
82
The portion रा॒जस्य॑वै is lost on the broken part of the BORI folio.
83
The portion पाम॒ is lost on the broken part of the BORI folio.
84
The continuity between भ॒व॒ति॒ and तस्य॑ indicated by the Jaṭāpāṭha conclusively shows that in the
opinion of the author of the Jaṭāpāṭha there was no portion like य एवं वेद in between.
85
This repetition indicates that in the opinion of the author of the Jaṭāpāṭha the mantra ended with the
word दि॒शि. VSM ends with -दि॒शी.
86
There is no Jaṭāpāṭha for the remaining portion of the mantra, because it is a repeated segment, cf.
2.5 and 2.13. VSM adds “०” to indicate the Galita. However, Pandit gives full Pada-text without
any indication for Galitas. The VSM reading for this Jaṭā has variant accents: इरा॑-
पूं
श्च॒लीपंू॑
श्च॒लीरेरा॑पूं
श्च॒ली
। पूं॒श्च॒लीह॒सोह॒सःपंू॑श्च॒लीपंू॑श्च॒लीह॒सः । ह॒सोमा॑ग॒धोमा॑ग॒धोह॒सोह॒सोमा॑ग॒धः ॥ Note Whitney’s comments (AV Translation, part II, HOS VIII, p. 775): “All
our earlier mss. accent irā́ in e, and our edition followed them, but some of the later ones
(O.D.R.s.m.K.) have correctly írā, and the text should be emended accordingly. SPP., p. 322,
maintains that the mss. showing írā are influenced by the RV. accentuation of the word, and holds
that irā́ is the true AV. reading.Some mss. (Bs.R.s.m.D) accent hasás.”
87
Except for the first four words, the Jaṭāpāṭha in our manuscripts omits the rest of the mantra because
it is seen as a repetition from 2.6-8. Cf. Pada-text in Pandit. VSM adds “०” to indicate the Galita.
पञ्चदशं काण्डम् 17
पद - अहः॑ । च॒ । रात्री॑ । च॒ । … ॥ २० ॥
जटा - अह॑श्च॒चाह॒रह॑श्च । च॒रात्री॒रात्री॑चच॒रात्री॑ । रात्री॑चच॒रात्री॒रात्री॑च
॥ २० ॥
स उद॑तिष्ठ॒त् स उदी॑चीं॒ दिश॒मनु॒ व्यचलत् ॥ २१ ॥
पद - सः । उत् । अ॒ति॒ष्ठ॒त् । सः । उदी॑चीम् । दिश॑म् । अनु॑ । वि ।
अ॒च॒ल॒त्
॥ २१ ॥
जटा - सउदुत्ससउत् । उद॑तिष्ठदतिष्ठ॒दुदुद॑तिष्ठत् । अ॒ति॒ष्ठ॒त्ससोति॑ष्ठदतिष्ठ॒त्सः । सउदी॑ची॒मुदी॑चीँ॒88ससउदी॑चीं । उदी॑चीं॒दिशं॒दिश॒मुदी॑ची॒मुदी॑चीं॒दिशं॑89 । दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒विव्यन्वनु॒वि । व्यचलदचल॒द्विव्यचलत्
। अ॒च॒ल॒90दित्य॑चलत् ॥ २१ ॥ 91
तं श्यै॒तं च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन् ॥ २२ ॥
पद - तम् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । स॒प्त॒ऽऋ॒षयः॑ । च॒ । सोमः॑ ।
च॒
। राजा॑ । अ॒नु॒ऽव्यचलन् ॥ २२ ॥
जटा - तँश्यै॒तँश्यै॒तंतँश्यै॒तं92 । श्यै॒तंच॑चश्यै॒तँश्यै॒तंच॑ । च॒नौ॒ध॒संनौ॑ध॒संच9॑ 3चनौध॒सं । नौ॒ध॒संच॑चनौध॒संनौ॑ध॒संच॑ । च॒स॒प्त॒र्षयः॑सप्त॒र्षय॑94श्चचसप्त॒र्षयः॑ ।
स॒
प्त॒र्ष95य॑श्चचसप्त॒र्षयः॑96सप्त॒र्षय॑श्च । स॒प्त॒र्षय॒इति॑स॒प्त॒०ऋ॒षयः॑ । च॒-
सोमः॒सोम॑श्चच॒सोमः॑ । सोम॑श्चच॒सोमः॒सोम॑श्च । च॒राजा॒राजा॑चच॒राजा॑ ।
88 BORI transposes the syllables दी॑चीँ॒.
89दिशं॑ is lost in the broken part of the BORI ms.
90च॒ल॒ is lost in the broken part of the BORI ms.
91 The number is missing in VSM.
92
Whitney notes (AV Translation, part II, HOS VIII, p. 776): “The majority of our mss. read śaitá in b,
c, d; śyaitá is given by I.O.D.R.K.”
93ध॒संच॑ is lost in the broken part of the BORI folio.
94 The accent mark is missing over य॑ in the BORI folio.
95स॒प्त॒र्ष is lost in the broken part of the BORI folio.
96 The accent mark is missing over य॑ in the BORI folio.
18 शौनकीये अथर्ववेदे
राजा॑नु॒व्यचलन्न97नु॒व्यचल॒नरा98जा॒राजा॑नु॒व्यच 99लन् । अ॒नु॒व्यचल॒-
न्नि100त्य॒नु॒व्यचलन् ॥ २२ ॥
श्यै॒ताय॑ च॒ वै स नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वफल॑श्चते॒
य ए॒वं वि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥ २३ ॥
पद - श्यै॒ताय॑ । च॒ । वै । सः । नौ॒ध॒साय॑ । च । स॒प्त॒र्षिऽभ्यः॑ । च॒ ।
सोमा॑य । च॒ । राज्ञे॑ । आ । वफल॒श्च॒ते॒ । यः । ए॒वम् । वि॒द्वांस॑म् ।
व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥ २३ ॥
जटा - श्यै॒ताय॑चचश्यै॒ताय॑श्यै॒ताय॑च । च॒वैवैच॑च॒वै101 । वैससवैवैसः । सनौ॑-
ध॒साय॑नौध॒साय॒ससनौ॑ध॒साय॑
। नौ॒ध॒साय॑चचनौध॒साय॑ना1ै 02ध॒साय॑च ।
च॒स॒प्त॒र्षिभ्य॑
ःसप्त॒र्षिभ्य॑श्चचसप्त॒र्षिभ्यः॑ । स॒प्त॒र्षिभ्य॑श्चचसप्त॒र्षिभ्यः॑सप्त॒-
र्षिभ्य॑श्च । स॒प्त॒र्षिभ्य॒इति॑स॒प्त॒र्षि०भ्यः॑ । च॒सोमा॑य॒सोमा॑यचच॒सोमा॑य ।
सोमा॑यचच॒सोमा॑य॒सोमा॑यच । च॒राज्ञे॒राज्ञे॑चच॒राज्ञे॑ । राज्ञ॒आवफल॑श्चतेवफलश्चत॒-
आराज्ञे॒राज्ञ॒आवफल॑श्चते । आवफल॑श्चते । वफल॒श्च॒ते॒योयोव॑फलश्चतेवफलश्चते॒यः । यए॒वमे॒वं-
योयए॒वं । ए॒वंवि॒द्वाँसं॑वि॒द्वाँस॑मे॒वमे॒वंवि॒द्वाँसं॑ । वि॒द्वांसं॒व्रात्यं॒व्रात्यं॑वि॒द्वाँसं॑वि॒द्वाँ-
सँ॒व्र
ात्यं॑ । व्रात्य॑मुप॒वद॑त्युप॒वद॑ति॒व्रात्यं॒व्रात्य॑मुप॒वद॑ति । उ॒प॒वद॒तीत्यु॒प॒103-
०वद॑ति ॥ २३ ॥
श्यै॒तस्य॑ च॒ वै स नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं
धाम॑ भवति॒104 तस्योदी॑च्यां दि॒शि105 ॥ २४ ॥
97 VSM readsलं॒नरा.
98 BORI and VSM readलं॒न.
99जा॑नु॒व्यच is lost in the broken part of the BORI folio.
100 BORI readsलं॒नि.
101
The final segmentच॒वै is lost in the broken part of the BORI folio.
102नौ is lost in the broken part of the BORI folio.
103
VSM readsत्यु॑प॒०.
104
VVRI and W-R insertय एवं वेद.
105
Satavalekar and our Jaṭā text treat तस्योदी॑च्यां दि॒शि as the final portion of this mantra, while
the VVRI and W-R treat this as the beginning of the next.
पञ्चदशं काण्डम् 19
पद - श्यै॒तस्य॑ । च॒ । वै । सः । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ ।
सोम॑स्य । च॒ । राज्ञः॑ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् ।
दि॒शि ॥ २४ ॥
जटा - श्यै॒106तस्य॑चचश्यै॒तस्य॑श्यै॒तस्य॑च । च॒वैवैच॑च॒वै । वैससवैवैसः ।
सनौ॑ध॒सस्य॑नौध॒सस्य॒ससनौ॑ध॒सस्य॑ । नौ॒ध॒स107स्य॑चचनौध॒सस्य॑नौध॒सस्य॑च ।
च॒स॒प्त॒र्षी॒णांस॑प्तर्षी॒णांच॑चसप्तर्षी॒णां
। स॒प्त॒र्षी॒णांच॑चसप्तर्षी॒णांस॑प्तर्षी॒-
णांच॑ । स॒प्त॒र्षी॒णामिति॑स॒प्त॒०ऋ॒षी॒णां । च॒सोम॑108स्य॒सोम॑स्यचच॒सोम॑स्य ।
सोम॑स्यचच॒सोम॑स्य॒सोम॑स्यच । च॒राज्ञो॒राज्ञ॑श्चच॒राज्ञः॑109 । राज्ञः॑प्रि॒यंप्रि॒यँ-
राज्ञो॒राज्ञः॑प्रि॒यं । प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑भवतिभव110ति॒धाम॒-
धाम॑भवति । भ॒व॒ति॒तस्य॒तस्य1॑ 11भवतिभवति॒तस्य॑ । तस्योदी॑च्या॒मुदी॑च्यां॒-
तस्य॒तस्योदी1॑ 12च्यां । उदी॑च्यांदि॒शिदि॒श्युदी॑च्या1॒ 13मुदी॑च्यांदि॒शि । दि॒शी-
ति॑दि॒शि114 ॥ २४ ॥
वि॒द्युत् पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोह॑रु॒ष्णीषं॒ रात्री॒ केशा॒
हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥ २५ ॥
पद - वि॒ऽद्युत् । पुं॒श्च॒ली । स्त॒न॒यि॒त्नुः । मा॒ग॒धः । वि॒ऽज्ञान॑म् । वासः॑ ।
अहः॑ । उ॒ष्णीष॑म् । रात्री॑ । केशाः॑ । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लिः ।
म॒
णिः ॥ २५ ॥
जटा - वि॒द्युत्पूँ॑श्च॒लीपूँ॑श्च॒लीवि॒द्युद्वि॒द्युत्पूँ॑श्च॒ली । वि॒द्युदिति॑वि॒०द्युत् ।
पूँ॒
श्च॒लीस्त॑नयि॒त्नु
ःस्त॑नयि॒त्नुःपूँ॑श्च॒लीपूँ॑श्च॒लीस्त॑नयि॒त्नुः । स्त॒न॒यि॒त्नुर्मा॑-
106
BORI reads स्य.ै॒
107 स is missing in VSM.
108 चसोम॒॑ is lost on the broken part of the BORI folio.
109 च॒राज्ञः॑ is lost on the broken part of the BORI folio.
110 भवतिभव is lost on the broken part of the BORI folio.
111 तस्य॑ is is added in the margin of the BORI as a correction.
112 तस्योदी॑ is lost on the broken part of the BORI folio.
113 BORI reads च्यां॒.
114
VSM ends with - दि॒शी corrected to - दि॒शि.
20 शौनकीये अथर्ववेदे
ग॒धोमा॑ग॒ध
ःस्त॑नयि॒त्नुःस्त॑नयि॒त्नुर्मा॑ग॒धः । मा॒ग॒धोवि॒ज्ञानं॑वि॒ज्ञानं॑माग॒धोमा॑ग॒धोवि॒ज्ञानं॑ । वि॒ज्ञानं॒वासो॒वासो॑वि॒ज्ञानं॑वि॒ज्ञानं॒वासः॑ । वि॒ज्ञान॒मिति॑-
वि॒०ज्ञानं॑115 । वासोह॒रह॒र्वासो॒वासोहः॑ । अह॑रु॒ष्णीष॑मु॒ष्णीष॒मह॒रह॑रु॒116ष्णीषं॑ ।
उ॒ष्णीषँ॒रात्री॒रात्र्यु॒ष्णीष॑मु॒ष्णीषँ॒रात्री॑
। रात्री॒केशाः॒केशा॒रात्री॒रात्री॒केशाः॑ ।
केशा॒हरि॑तौ॒हरि॑तौ॒केशाः॒केशा॒हरि॑तौ । हरि॑तौप्रव॒र्त्तौप्र॑व॒र्त्तौहरि॑तौ॒हरि॑तौ-
प्रव॒र्त्तौ117 । प्र॒व॒र्त्तौक॑ल्म॒लिःक॑ल्म॒लिःप्र॑व॒र्त्तौप्र॑व॒र्त्तौक॑ल्म॒लिः । प्र॒व॒र्त्तावि118-
ति॑प्र॒०व॒र्त्तौ । क॒ल्म॒लिर्म॒णिर्म॒णिःक॑ल्म॒लिःक॑ल्म॒लिर्म॒णिः । म॒णिरिति॑-
म॒
णिः ॥ २५ ॥
श्रु॒तं
च॒ विश्रु॑तं च परिस्क॒न्दा1ै 19 मनो॑ विप॒थम् ॥ २६ ॥
पद - श्रु॒तम् । च॒ । विश्रु॑तम्120 । च॒ । प॒रि॒ऽस्क॒न्दौ । मनः॑ । वि॒ऽप॒थम्
॥ २६ ॥
जटा - श्रु॒तंच॑चश्रु॒तँश्रु॒तंच॑ । च॒विश्रु॑तं॒विश्रु॑तंचच॒विश्रु॑तं । विश्रु॑तंचच॒विश्रु॑तं॒-
विश्रु॑तंच । च॒प॒रि॒स्क॒न्दौप॑रिस्क॒न्दौच॑चपरिस्क॒न्दौ । प॒रि॒स्क॒न्दौमनो॒मनः॑परिस्क॒न्दौ121प॑रिस्क॒न्दौमनः॑ । प॒रि॒स्क॒न्दाविति॑प॒रि॒०स्क॒न्दौ । मनो॑वि122प॒थं-
वि॑प॒थंमनो॒मनो॑विप॒थं । वि॒प॒थमिति॑वि॒०प॒थं ॥ २६ ॥
115
VSM reads नं.
116
BORI reads र॒ for रु॒.
117 BORI consistently uses त्त for त in the word प्रवर्त.
118 BORI reads र्त्तौवि.
119 All the printed editions read परिष्क॒न्दौ, though the VVRI edition notes that a large number of
manuscripts read परिस्क॒न्दौ, along with our Jaṭā text.
120
The VVRI edition reads the pada as विऽश्रु॑तम्, but notes that there are mss which do not have an
avagraha in this pada. This lack of avagraha is supported by the BORI Jaṭā text. It is curious as to
why this word should be treated as an undivided word by some traditions. This word is not included
in the lists of inseparable words given in the APR. On the other hand, VSM treats this as विऽश्रु॑तम्,
and adds the repetition विऽश्रु॑त॒मिति॒वि०श्रु॑तं । This significant difference between the two Jaṭā
versions represented by our manuscripts point to the fact that these Jaṭā versions are independently
produced on the basis of different Saṃhitā/Pada readings.
121 स्क॒न्दौ is lost on the broken part of the BORI folio.
122 नोवि॑ is lost on the broken part of the BORI folio.
पञ्चदशं काण्डम् 21
मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः123
॥ २७ ॥
पद - मा॒त॒रिश्वा॑ । च॒ । पव॑मानः । च॒ । वि॒प॒थ॒ऽवा॒हौ । वातः॑ । सार॑थिः ।
रे॒
ष्मा । प्र॒ऽतो॒दः ॥ २७ ॥
जटा - मा॒त॒रिश्वा॑चचमात॒रिश्वा॑मा124त॒रिश्वा॑च । च॒पव॑मानः॒पव॑मानश्चच॒पव॑-
मानः । पव॑मानश्चच॒पव॑मानः॒पव॑मानश्च । च॒वि॒125प॒थ॒वा॒हौवि॑पथवा॒हौच॑चविपथवा॒हौ । वि॒प॒थ॒वा॒हौवातो126॒वातो॑विपथवा॒हौवि॑पथ127वा॒हौवातः॑ ।
वि॒प॒थ॒वा॒हाविति॑वि॒प॒थ॒
०वा॒हौ । वातः॒सार॑थिः॒सार॑थि॒र्वातो॒वातः॒सार॑थिः ।
सार॑थीरे॒ष्मारे॒ष्मासार॑थिः॒सार॑थीरे॒ष्मा । रे॒ष्माप्र॑तो॒दःप्र॑तो॒दोरे॒ष्मारे॒ष्माप्र॑तो॒दः ।
प्र॒
तो॒दइति॑प्र॒०तो॒दः 128 ॥ २७ ॥
की॒र्तिश्च॒ यश॑श्च॒ पुरःस॒रावैनं॑ की॒र्तिग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद1॑ 29
॥ २८ ॥
पद - की॒र्तिः । च॒ । यशः॑ । च॒ । पु॒रः॒ऽस॒रौ । आ । ए॒न॒म् । की॒र्तिः ।
ग॒
च्छ॒ति॒ । यः । ए॒वम् । वेद॑ ॥ २८ ॥
जटा - की॒र्त्तिश्च॒चकी॒र्त्तिःकी॒र्त्तिश्च॑ । च॒यशो॒यश॑श्चच॒यशः॑ । यश॑श्चच॒यशो॒-
यश॑श्च । च॒पु॒रः॒स॒रौपु॑रःस॒रौच॑चपुरःस॒रौ । पु॒रः॒स॒रावैन॑मेन॒मापु॑रःस॒रौपु॑रः-
स॒रावैनं॑
। पु॒रः॒स1॒ 30राविति॑पु॒रः॒ ०स॒रौ । ऐनं॑ । ए॒नं॒की॒र्त्तिःकी॒र्त्तिरे॑नमेनं-
123
The Satavalekar edition and our Jaṭā text end this mantra with the word प्र॑तो॒दः. The VVRI edition and the W-R edition continue the mantra with the words की॒र्तिश्च॒ यश॑श्च पुरःस॒रा.ै
124 रिश्वा॑मा is lost on the broken portion of the BORI folio.
125 श्च । च॒वि is lost on the broken portion of the BORI folio. VSM reads च॒वि॒थ॒-.
126
VSM reads ता.ै॒
127 थ is lost on the broken portion of the BORI folio.
128
From this point, VSM folios are missing from 11b to 12a. It resumes with 12b.
129 Such is the text of the Satavalekar edition and it is supported by our Jaṭā text. The VVRI edition
and the W-R edition make the segment की॒र्तिश्च॒ यश॑श्च॒ पुरःस॒रौ the end-portion of the previous
mantra, and begin this mantra with ऐनं॑.
130 BORI omits accent mark under स.
22 शौनकीये अथर्ववेदे
की॒र्त्ति
ः । की॒र्त्तिर्ग॑च्छतिगच्छतिकी॒र्त्तिःकी॒र्त्तिर्ग॑च्छति । ग॒च्छ॒त्यायशो॒यश॒-
आग॑च्छतिगच्छ॒त्यायशः॑ । आयशः॑ । यशो1॑ 31गच्छतिगच्छति॒यशो॒यशो॒-
ग॑च्छति । ग॒च्छ॒ति॒योयोग॑च्छतिगच्छति॒यः ॥ २८ ॥ 132
इति प्रथमेऽनुवाके द्वितीयं पर्यायसूक्तम् ।
सू
क्त ३
स सं॑वत्स॒रमू॒र्ध्वोति॑ष्ठ॒त्133 तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑
॥ १ ॥
पद - सः । स॒म्ऽव॒त्स॒रम् । ऊ॒र्ध्वः । अ॒ति॒ष्ठ॒त् । तम् । दे॒वाः । अ॒ब्रु॒व॒न् ।
व्रात्य॑ । किम् । नु । ति॒ष्ठ॒सि॒ । इति॑ ॥ १ ॥
जटा - ससं॑वत्स॒रँसंवत्स॒रँसससं॑वत्स॒रं । सं॒वत्स॒रमू॒र्द्ध्वऊ॒र्द्ध्वःसं॑वत्स॒रँसं॑वत्स॒रमू॒र्द्ध्व
ः । सं॒व॒त्स॒रमिति॑सं॒०व॒त्स॒रं । ऊ॒र्द्ध्वोति॑ष्ठदतिष्ठदू॒र्द्ध्वऊ॒र्द्ध्वोति॑-
ष्ठत् । अ॒ति॒ष्ठ॒त्तंतम॑तिष्ठदतिष्ठ॒त्तं । तंदे॒वादे॒वास्तंतंदे॒वाः । दे॒वाअ॑ब्रुव-
न्नब्रुवन्द1े॒ 34वादे॒वाअ॑ब्रुवन् । अ॒ब्रु॒व॒न्व्रात्य॒व्रात्या॑ब्रुवन्नब्रुव॒न्व्रात्य॑ । व्रात्य॒किंकिंव्रात्य॒व्रात्य॒किं । किंनुनुकिंकिंन1ु 35 । नुति॑ष्ठसितिष्ठसि॒136नुनुति॑ष्ठसि । ति॒ष्ठ॒सीतीति॑तिष्ठसितिष्ठ॒सीति॑ । इ॒तीतीति॑ ॥ १ ॥
131 BORI reads आ॑यशो॑.
132
There is no Jaṭāpāṭha for the segment ए॒वं वेद॑, presumably because it is treated as a repeated segment. Cf. Pada-text in Pandit.
133
The VVRI and the Satavalekar editions read मू॒र्ध्वोतिष्ठ॒त्, while the W-R edition reads मू॒र्ध्वो॑-
तिष्ठत्. The reading given here is in accordance with our Jaṭā text, and is supported by a number of
Saṃhitā mss as noted by the VVRI edition. Whitney (AV Translation, part II, HOS VIII, p. 776)
also notes “The Anukr. apparently reads -vó at- and scans as 10+6+8 = 24.” Again our Jaṭāpāṭha
(and the Saṃhitāpāṭha) follows the Anukramaṇī in its text-divisions, but not in its sandhis.
134 BORI reads वंद.े॒
135
BORI reads किन्नु.
136
BORI adds तिष्ठसि॒ as a correction in another hand.
पञ्चदशं काण्डम् 23
सोब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥ २ ॥
पद - सः । अ॒ब्र॒वी॒त् । आ॒ऽस॒न्दीम् । मे॒ । सम् । भ॒र॒न्तु॒ । इति॑ ॥ २ ॥
जटा - सोब्रवीदब्रवी॒त्ससोब्रवीत् । अ॒ब्र॒वी॒दा॒सं॒दीमा॑सं॒दीम॑ब्रवीदब्रवीदासं॒-
दीं । आ॒सं॒दींमे॑मआसं॒दीमा॑सं॒दींमे॑ । आ॒सं॒दीमित्या॒०सं॒दीं । मे॒सँसंमे॑मे॒सं ।
संभ॑रन्तुभरन्तु॒सँसंभ॑रन्तु । भ॒र॒न्त्वितीति॑भरन्तुभर॒न्त्विति॑ । इतीतीति॑
॥ २ ॥ 137
तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ॥ ३ ॥
पद - तस्मै॑ । व्रात्या॑य । आ॒ऽस॒न्दीम् । सम् । अ॒भ॒र॒न् ॥ ३ ॥
जटा - तस्मै॒व्रात्या॑य॒व्रात्या॑य॒तस्मै॒तस्मै॒व्रात्या॑य । व्रात्या॑यासं॒दीमा॑सं॒दींव्रात्या॑य॒व्रात्या॑यासं॒दीं138 । आ॒सं॒दीँसँसमा॑सं॒दीमा॑सं॒दीँसं । आ॒सं॒दीमित्या॒०-
सं॒
दीं । सम॑भरन्न139भर॒न्त्सँसम॑भरन् । अ॒भ॒र॒न्नि140त्य॑भरन् ॥ ३ ॥
तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥ ४ ॥
पद - तस्याः॑ । ग्री॒ष्मः । च॒ । व॒स॒न्तः । च॒ । द्वौ । पादौ॑ । आस्ता॑म् ।
श॒
रत् । च॒ । व॒र्षाः । च॒ । द्वौ ॥ ४ ॥
जटा - तस्या॑ग्री॒ष्मोग्री॒ष्मस्तस्या॒स्तस्या॑ग्री॒ष्मः । ग्री॒ष्मश्च॑चग्री॒ष्मोग्री॒ष्मश्च॑ ।
च॒व॒सं॒
141तोव॑सं॒तश्च॑चवसं॒तः । व॒सं॒तश्च॑चवसं॒तोव॑सं॒तश्च॑ । च॒द्वौद्वौच॑च॒द्वौ ।
द्वौपादौ॒पादौ॒द्वौद्वौपादौ॑ । पादा॒वास्ता॒मास्तां॒पादौ॒पादा॒वास्तां॑ । आस्तां॑श॒रच्छ॒रदास्ता॒मास्ताँ॑श॒रत् । श॒रच्च॑चश॒रच्छ॒रच्च॑ । च॒व॒र्षाव॒र्षाश्च॑चव॒र्षाः ।
व॒
र्षाश्च॑चव॒र्षाव॒र्षाश्च॑ । च॒द्वौद्वौच॑च॒द्वौ । द्वाविति॒द्वौ ॥ ४ ॥
137
Whitney notes (AV Translation, part II, HOS VIII, p. 776): “The Anukr. implies só ab- and -tu íti.”
The Jaṭāpāṭha here deviates from the assumptions of the Anukramaṇī.
138
Whitney (AV Translation, part II, HOS VIII, p. 776) notes: “The Anukr. implies -yāya ās-.” Neither the received Saṃhitā, nor our Jaṭāpāṭha, follow the Anukramaṇikā in sandhis.
139 BORI reads रंन्न. VSM resumes here with folio 12b-13a. This page is partially broken so that several initial characters in each line are lost.
140 BORI reads रं॒नि.
141
BORI reads स without the anudātta mark.
24 शौनकीये अथर्ववेदे
बफल॒
हच्च॑ रथन्त॒रं चा॑नू॒च्ये॒ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्चे
॥ ५ ॥
पद - बफल॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अ॒नू॒च्ये॒ इति॑ । आस्ता॑म् ।
य॒
ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । ति॒र॒श्चे॒ इति॑ ॥ ५ ॥
जटा - बफल॒हच्च॑चबफल॒हद्बफल॒हच्च॑ । च॒र॒थं॒त॒रँर॑थंत॒रंच॑चरथंत॒रं । र॒थं॒त॒रंच॑चरथंत॒रँ-
र॑थंत॒रंच॑ । र॒थं॒त॒रमिति॑र॒थं॒०त॒रं । चा॒नू॒च्येअनू॒च्येचचानू॒च्ये । अ॒नू॒-
च्ये॒आस्ता॒मास्ता॑मनू॒च्येअनू॒च्ये॒आस्तां॑ । अ॒नू॒च्ये॒इत्यनू॒च्ये ।
आस्तां॑यज्ञाय॒ज्ञियं॑यज्ञाय॒ज्ञिय॒मास्ता॒मास्तां॑यज्ञाय॒ज्ञियं॑ । य॒ज्ञा॒य॒ज्ञियं॑चचयज्ञाय॒ज्ञियं॑यज्ञाय॒ज्ञियं॑च । च॒वा॒म॒दे॒व्यंवा॑मदे॒व्यंच॑चवामदे॒व्यं । वा॒म॒दे॒व्यं-
च॑चवामदे॒व्यंवा॑मदे॒व्यंच॑ । वा॒म॒दे॒व्यमिति॑वा॒म॒०दे॒व्यं । च॒ति॒र॒श्चे तिर॒श्चे-
ब्रचचतिर॒श्चे । ति॒र॒श्चे॒इति॑तिर॒श्चे ॥ ५ ॥
ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥ ६ ॥
पद - ऋचः॑ । प्राञ्चः॑ । तन्त॑वः । यजूं॑षि । ति॒र्यञ्चः॑ ॥ ६ ॥
जटा - ऋचः॒प्रांचः॒प्रांच॒ऽऋच॒ऽऋचः॒प्रांचः॑142 । प्रांच॒स्तंत॑व॒स्तंत॑वः॒प्रांचः॒प्रांच॒-
स्तंत॑वः । तंत॑वो॒यजाूँ॑षि॒यजाूँ॑षि॒तंत॑व॒स्तंत॑वो॒यजाूँ॑षि । यजाूँ॑षिति॒र्यंच॑स्ति॒-
र्यंचो॒यजाूँ॑षि॒यजाूँ॑षिति॒र्यंचः॑ । ति॒र्यंच॒इति॑ति॒र्यंचः॑ ॥ ६ ॥
वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ॥ ७ ॥
पद - वेदः॑ । आ॒ऽस्तर॑णम् । ब्रह्म॑ । उ॒प॒ऽबर्ह॑णम् ॥ ७ ॥
जटा - वेद॑आ॒स्तर॑णमा॒स्तर॑णं॒वेदो॒वेद॑आ॒स्तर॑णं । आ॒स्तर॑णं॒ब्रह्म॒ब्रह्मा॒स्तर॑ण-
मा॒स्तर॑णं॒ब्रह्म॑ । आ॒स्तर॑ण॒मित्या॒०स्तर॑णं । ब्रह्मो॑प॒बर्ह॑णमुप॒बर्ह॑णं॒ब्रह्म॒ब्र-
ह्मो॑प॒बर्ह॑णं । उ॒प॒बर्ह॑ण॒मित्यु॒प॒143०बर्ह॑णं ॥ ७ ॥
सामा॑सा॒द उद्गी॒थोपश्र॒यः ॥ ८ ॥
142
Note the use of the Avagraha in the BORI. VSM does not use Avagraha. However, it has the rare
Anunāsika sign in -प्राँचः॑.
143
VSM reads त्यु॑प॒-.
पञ्चदशं काण्डम् 25
पद - साम॑ । आ॒ऽसा॒दः । उ॒त्ऽगी॒थः । अ॒प॒ऽश्र॒यः ॥ ८ ॥
जटा - सामा॑सा॒दआ॑सा॒दःसाम॒सामा॑सा॒दः । आ॒सा॒दउ॑द्गी॒थउ॑द्गी॒थआ॑सा॒दआ॑-
सा॒दउ॑द्गी॒थः । आ॒सा॒द144इत्या॒०सा॒दः । उ॒द्गी॒थोपश्र॒योपश्र॒यउ॑द्गी॒थउ॑द्गी॒-
थोपश्र॒यः145 । उ॒द्गी॒थइत्यु॒त्०गी॒थः । अ॒प॒श्र॒यइत्य॒प॒०श्र॒यः ॥ ८ ॥
तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ॥ ९ ॥
पद - ताम् । आ॒ऽस॒न्दीम् । व्रात्यः॑ । आ । अ॒रो॒ह॒त् ॥ ९ ॥
जटा - तामा॑सं॒दीमा॑सं॒दींतांतामा॑सं॒दीं । आ॒सं॒दींव्रात्यो॒व्रात्य॑आसं॒दीमा॑सं॒दीं-
व्रात्यः॑ । आ॒सं॒दीमित्या॒०सं॒दीं । व्रात्य॒आरो॑हदरोह॒दाव्रात्यो॒व्रात्य॒आरो॑हत् ।
आरो॑हत् । अ॒रो॒ह॒दित्य॑रोहत् ॥ ९ ॥
तस्य॑ देवज॒नाः प॑रिस्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒ विश्वा॑नि
भू॒
तान्यु॑प॒सदः॑ ॥ १० ॥
पद - तस्य॑ । दे॒व॒ऽज॒नाः । प॒रि॒ऽस्क॒न्दाः । आस॑न् । स॒म्ऽक॒ल्पाः ।
प्र॒
ऽहा॒य्याः । विश्वा॑नि । भू॒तानि॑ । उ॒प॒ऽसदः॑ ॥ १० ॥
जटा - तस्य॑देवज॒नादे॑वज॒नास्तस्य॒तस्य॑देवज॒नाः । दे॒व॒ज॒नाःप॑रिस्कं॒दाःप॑रिस्कं॒दादे॑वज॒नादे॑वज॒नाःप॑रिस्कं॒दाः146 । दे॒व॒ज॒नाइति॑दे॒व॒०ज॒नाः । प॒रि॒-
स्कं॒दाआस1॒ 47न्नास॑148न्परिस्कं॒दाःप॑रिस्कं॒दाआस1॑ 49न् । प॒रि॒स्कं॒दाइति॑-
प॒
रि॒०स्कं॒दाः150 । आस॑न्त्संक॒ल्पाःसं॑क॒ल्पाआस॒न्नास॑न्त्संक॒ल्पाः151 ।
144
VSM reads आ॒स॒द-. From this point, folio 13a, VSM has folios missing. It resumes with folio
41b.
145
Whitney (AV Translation, pat. II, HOS VIII, p. 777) comments: “The translation implies that
udgīthò ’paśrayáḥ at the end (p. -tháḥ : apaśraháḥ) is a corruption for -thá upaśrayáḥ, this being favored by udgītha upaśrīḥ in KBU.”
146
Throughout this mantra, the BORI ms corrects an original स्क to ष्क.
147 BORI reads स.ं॒
148 BORI reads सं॑.
149 BORI reads सं॑.
150
In these two instances, BORI retains the uncorrected स्क.
151
BORI reads आसं॑त्संक॒ल्पाः for आस॑न्त्संक॒ल्पाः.
26 शौनकीये अथर्ववेदे
सं॒क॒
ल्पाःप्र॑हा॒य्याःप्रहा॒य्याःसंक॒ल्पाःसं॑क॒ल्पाःप्र॑हा॒य्याः । सं॒क॒ल्पा-
इति॑स॒म्०क॒ल्पाः । प्र॒हा॒य्या॒३॒विश्वा॑नि॒विश्वा॑निप्रहा॒य्याःप्रहा॒य्या॒३॒विश्वा॑नि ।
प्र॒
हा॒य्या॒३॒इति॑प्र॒०हा॒य्याः॒ । विश्वा॑निभू॒तानि॑भू॒तानि॒विश्वा॑नि॒विश्वा॑निभू॒तानि॑ ।
भू॒
तान्यु॑प॒सद॑उप॒सदो॑भू॒तानि॑भू॒तान्यु॑प॒सदः॑ । उ॒प॒सद॒इत्यु॒प॒०सदः॑ ॥ १० ॥
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥ ११ ॥
पद - विश्वा॑नि । ए॒व । अ॒स्य॒ । भू॒तानि॑ । उ॒प॒ऽसदः॑ । भ॒व॒न्ति॒ । यः ।
ए॒वम् । वेद॑ ॥ ११ ॥
जटा - विश्वा॑न्ये॒वैवविश्वा॑नि॒विश्वा॑न्ये॒व । ए॒वास्या॑स्यै॒वैवास्य॑ । अ॒स्य॒भू॒तानि॑भू॒-
तान्य॑स्यास्यभू॒तानि॑ । भू॒तान्यु॑प॒सद॑उप॒सदो॑भू॒तानि॑भू॒तान्यु॑प॒सदः॑ । उ॒प॒सदो॑भवंतिभवन्त्युप॒सद॑उप॒सदो॑भवंति । उ॒प॒सद॒इत्यु॒प॒०सदः॑ । भ॒वं॒ति॒योयोभ॑वंतिभवंति॒यः ॥ ११ ॥ 152
इति प्रथमेऽनुवाके तफलतीयं पर्यायसूक्तम् ।
सू
क्त ४
तस्मै॒ प्राच्या॑ दि॒शः ॥ १ ॥
पद - तस्मै॑ । प्राच्याः॑ । दि॒शः ॥ १ ॥
जटा - तस्मै॒प्राच्याः॒प्राच्या॒स्तस्मै॒तस्मै॒प्राच्याः॑ । प्राच्या॑दि॒शोदि॒शःप्राच्याः॒-
प्राच्या॑दि॒शः । दि॒शइति॑दि॒शः ॥ १ ॥
वा॒स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन् बफल॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑ ॥ २ ॥
पद - वा॒स॒न्तौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । बफल॒हत् । च॒ । र॒थ॒म्ऽत॒रम् ।
च॒
। अ॒नु॒ऽस्था॒तारौ॑ ॥ २ ॥
152
There is no Jaṭāpāṭha of the final segment य ए॒वं वेद॑, because it is considered to be a repetition.
Cf. Pada-text in Pandit. None of Whitney’s mss. have the words ए॒वं वेद॑, except the ms. R.
However, Whitney did not connect this with the phenomenon of Galita.
पञ्चदशं काण्डम् 27
जटा - वा॒सं॒तौमासौ॒मासौ॑वासं॒तौवा॑सं॒तौमासौ॑ । मासौ॑गो॒प्तारौ॑गो॒प्तारौ॒मासौ॒-
मासौ॑गो॒प्तारौ॑ । गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒प्तारौ॑गो॒प्तारा॒वकु॑र्वन् । अकु॑र्वन्बफल॒हद्बफल॒-
हदकु॑र्व॒न्नकु॑र्वन्बफल॒हत् । बफल॒हच्च॑चबफल॒हद्बफल॒हच्च॑ । च॒र॒थं॒त॒रँर॑थंत॒रंच॑चरथंत॒रं ।
र॒थं॒त॒रंच॑चरथंत॒रँर॑थंत॒रंच॑
। र॒थं॒त॒रमिति॑र॒थ॒म्०त॒रं । चा॒नु॒ष्ठा॒तारा॑वनुष्ठा॒तारौ॑चचानुष्ठा॒तारौ॑ । अ॒नु॒ष्ठा॒तारौ॑ । अ॒नु॒स्था॒तारा॒वित्य॒नु॒०स्था॒तारौ॑
॥ २ ॥
वा॒स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बफल॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒
[य ए॒वं वेद]॑ ॥ ३ ॥
पद - वा॒स॒न्तौ । ए॒न॒म् । मासौ॑ । प्राच्याः॑ । दि॒शः । गो॒पा॒य॒तः॒ । बफल॒हत् ।
च॒
। र॒थ॒म्ऽत॒रम् । च॒ । अनु॑ । ति॒ष्ठ॒तः॒ । यः । ए॒वम् । वेद॑ ॥ ३ ॥
जटा - वा॒सं॒तावे॑नमेनंवासं॒तौवा॑सं॒तावे॑नं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ ।
मासौ॒प्राच्याः॒प्राच्या॒मासौ॒मासौ॒प्राच्याः॑ । प्राच्या॑दि॒शोदि॒शःप्राच्याः॒प्राच्या॑-
दि॒श
ः । दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायतः । गो॒पा॒य॒तो॒बफल॒ह-
द्बफल॒हद्गो॑पायतोगोपायतोबफल॒हत् । बफल॒हच्च॑चबफल॒हद्बफल॒हच्च॑ । च॒र॒थं॒त॒रँर॑थंत॒रंच॑-
चरथंत॒रं । र॒थं॒त॒रंच॑चरथंत॒रँर॑थंत॒रंच॑ । र॒थं॒त॒रमिति॑र॒थ॒म्०त॒रं । चान्वनु॑च॒चानु॑
। अनु॑तिष्ठतस्तिष्ठ॒तोन्वनु॑तिष्ठतः । ति॒ष्ठ॒तो॒योयस्ति॑ष्ठतस्तिष्ठतो॒यः ॥ ३ ॥ 153
तस्मै॒ दक्षि॑णाया दि॒शः ॥ ४ ॥
पद - तस्मै॑ । दक्षि॑णायाः । दि॒शः ॥ ४ ॥
जटा - तस्मै॒दक्षि॑णाया॒दक्षि॑णाया॒स्तस्मै॒तस्मै॒दक्षि॑णायाः । दक्षि॑णायादि॒शोदि॒शोदक्षि॑णाया॒दक्षि॑णायादि॒शः । दि॒शइति॑दि॒शः ॥ ४ ॥
ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चा॑नुष्ठा॒तारौ॑ ॥ ५ ॥
153
There is no Jaṭāpāṭha for the segment य ए॒वं वेद॑, because it is treated as a repetition. Cf. Padatext in Pandit.
28 शौनकीये अथर्ववेदे
पद - ग्रैष्मौ॑ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ ।
वा॒म॒ऽदे॒व्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥ ५ ॥
जटा - ग्रैष्मौ॒मासौ॒मासौ॒ग्रैष्मौ॒ग्रैष्मौ॒मासौ॑ । मासौ॑गो॒प्तारौ॑गो॒प्तारौ॒मासौ॒मासौ॑-
गो॒प्तारौ॑
। गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒154प्तारौ॑गो॒प्तारा॒वकु॑र्वन् । अकु॑र्वन्य155ज्ञाय॒ज्ञियं॑यज्ञाय॒ज्ञिय॒मकु॑र्व॒न्नकु॑र्वन्यज्ञाय॒ज्ञियं॑ । य॒ज्ञा॒य॒ज्ञियं॑चचयज्ञाय॒-
ज्ञियं॑यज्ञाय॒ज्ञियं॑च । च॒वा॒म॒दे॒व्यंवा॑मदे॒व्यंच॑चवामदे॒व्यं । वा॒म॒दे॒व्यंच॑चवामदे॒व्यंवा॑मदे॒व्यंच॑ । वा॒म॒दे॒व्यमिति॑वा॒म॒०दे॒व्यं ॥ ५ ॥ 156
ग्रैष्मा॑वेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं
चानु॑ तिष्ठतो॒ य ए॒वं वेद॑ ॥ ६ ॥
पद - ग्रैष्मौ॑ । ए॒न॒म् । मासौ॑ । दक्षि॑णायाः । दि॒शः । गो॒पा॒य॒तः॒ । य॒ज्ञा॒-
य॒ज्ञिय॑म्
। च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । अनु॑ । ति॒ष्ठ॒तः॒ । यः । ए॒वम् ।
वेद॑ ॥ ६ ॥
जटा - ग्रैष्मा॑वेनमेनं॒ग्रैष्मौ॒ग्रैष्मा॑वेनं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ । मासौ॒-
दक्षि॑णाया॒दक्षि॑णाया॒मासौ॒मासौ॒दक्षि॑णायाः । दक्षि॑णायादि॒शोदि॒शोदक्षि॑णाया॒दक्षि॑णायादि॒शः । दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायतः । गो॒पा॒-
य॒तो॒य॒ज्ञा॒य॒ज्ञियं॑यज्ञाय॒ज्ञियं॑गोपायतोगोपायतोयज्ञाय॒ज्ञियं॑
। य॒ज्ञा॒य॒ज्ञियं॑157-
चचयज्ञाय॒ज्ञियं॑यज्ञाय॒ज्ञियं॑च । च॒वा॒म॒दे॒व्यंवा॑मद1े॒ 58व्यंच॑चवामदे॒व्यं । वा॒-
म॒दे॒
व्यंच॑चवामदे॒व्यंवा॑मद1े॒ 59व्यंच॑ । वा॒म॒दे॒व्यमिति॑वा॒म॒160०दे॒व्यं ॥ ६ ॥ 161
154
BORI reads -कु॑र्वं॒न्नकु॑र्वंन्गो॒.
155
BORI reads -अकु॑र्वंन्य.
156
BORI has no Jaṭāpāṭha for the final segment चा॑नुष्ठा॒तारौ॑. This is treated as a repeated segment.
Cf. Pada-text in Pandit.
157
BORI shows no Svarita accent on यं॑.
158
BORI shows no accent mark under दे॒.
159 BORI shows no accent mark under दे॒.
160
BORI shows no accent mark under म॒. But compare the Jaṭāpāṭha of the previous mantra:
वाम॒दे॒व्यमिति॑वा॒म०दे॒व्यं
पञ्चदशं काण्डम् 29
तस्मै॑ प्र॒तीच्या॑ दि॒शः ॥ ७ ॥
पद - तस्मै॑ । प्र॒तीच्याः॑ । दि॒शः ॥ ७ ॥
जटा - तस्मै॑प्र॒तीच्याः॑प्र॒तीच्या॒स्तस्मै॒तस्मै॑प्र॒तीच्याः॑ । प्र॒तीच्या॑दि॒शोदि॒शःप्र॒ती-
च्याः॑प्र॒तीच्या॑दि॒शः162 । दि॒शइति॑दि॒शः ॥ ७ ॥
वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ वार्षि॑का॒-
वेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒
य ए॒वं वेद॑ ॥ ८-९ ॥ 163
पद - वार्षि॑कौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । वै॒रू॒पम् । च॒ । वै॒रा॒जम् ।
च॒
। अ॒नु॒ऽस्था॒तारौ॑ । वार्षि॑कौ । ए॒न॒म् । मासौ॑ । प्र॒तीच्याः॑ । दि॒शः ।
गो॒पा॒य॒त॒
ः । वै॒रू॒पम् । च॒ । वै॒रा॒जम् । च॒ । अनु॑ । ति॒ष्ठ॒तः॒ । यः ।
ए॒वम् । वेद॑ ॥ ८-९ ॥
जटा - वार्षि॑कौ॒मासौ॒मासौ॒वार्षि॑कौ॒वार्षि॑कौ॒मासौ॑ । मासौ॑गो॒प्तारौै॑गो॒प्तारौ॒-
मासौ॒मासौ॑गो॒प्तारौ॑ । गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒प्तारौ॑गो॒प्तारा॒वकु॑र्वन1् 64 ।
अकु॑र्वन्व1ै 65रू॒पंवै॑रू॒पमकु॑र्व॒न्नकु॑र्वन्वैरू॒पं । वै॒रू॒पंच॑चवैरू॒पंवै॑रू॒पंच॑ । च॒वै॒-
रा॒जंवै॑रा॒जंच॑चवैरा॒जं । वै॒रा॒जंच॑चवैरा॒जंवै॑रा॒जंच॑ । 166 वार्षि॑कावेनमेनं॒-
वार्षि॑कौ॒वार्षि॑कावेनं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ । मासौ॑प्र॒तीच्याः॑प्र॒ती-
च्या॒मासौ॒मासौ॑प्र॒तीच्याः॑ । प्र॒तीच्या॑दि॒शोदि॒शःप्र॒तीच्याः॑प्र॒तीच्या॑दि॒शः ।
161
There is no Jaṭāpāṭha for the remainder of the mantra, as it is a repeated segment. Cf. Pada-text in
Pandit.
162
Whitney (AV Translation, part II, HOS VIII, p. 778) says: “The Anukr. implies in a pratī́ci-ās.”
This is represented neither in our Saṃhitā, nor in the Jaṭāpāṭha.
163
The VVRI, Satavalekar, and W-R editions divide this mantra into two mantras, the first one ending
with चा॑नुष्ठा॒तारौ॑. These are then ascribed separate numbers, i.e. 8 and 9. BORI clearly combines
these two into one mantra and ascribes a single number, i.e. 8, to it.
164
BORI reads -र्वंन.्
165
BORI reads -र्वंन्व.ै
166
No Jaṭāpāṭha for the segment चा॑नुष्ठा॒तारौ॑, because it is a repeated segment. Cf. Pada-text in
Pandit.
30 शौनकीये अथर्ववेदे
दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायत
ः । गो॒पा॒य॒तो॒वै॒रू॒पंवै॑रू॒पंगो॑पायतोगोपायतोवैरू॒पं । वै॒रू॒पंच॑चवैरू॒पंवै॑रू॒पंच॑ । च॒वै॒रा॒जंवै॑रा॒जंच॑चवैरा॒जं ।
वै॒
रा॒जंच॑चवैरा॒जंवै॑रा॒जंच॑ ॥ ८-९ ॥ 167
तस्मा॒ उदी॑च्या दि॒शः ॥ १० ॥ 168
पद - तस्मै॑ । उदी॑च्याः । दि॒शः ॥ १० ॥
जटा - तस्मा॒उदी॑च्या॒उदी॑च्या॒स्तस्मै॒तस्मा॒उदी॑च्याः । उदी॑च्यादि॒शोदि॒शउदी॑-
च्या॒उदी॑च्यादि॒शः । दि॒शइति॑दि॒शः ॥ १० ॥
शा॒र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वंछ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑ ॥ ११ ॥ 169
पद - शा॒र॒दौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । श्यै॒तम् । च॒ । नौ॒ध॒सम् ।
च॒
। अ॒नु॒ऽस्था॒तारौ॑ ॥ ११ ॥
जटा - शा॒र॒दौमासौ॒मासौ॑शार॒दौशा॑र॒दौमासौ॑ । मासौ॑गो॒प्तारौ॑गो॒प्तारौ॒मासौ॒मासौ॑गो॒प्तारौ॑ ॥ गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒प्तारौ॑गो॒प्तारा॒वकु॑र्वन् । अकु॑र्वंछ्यै॒तँ-
श्यै॒तमकु॑र्व॒न्नकु॑र्वंछ्यै॒तं । श्यै॒तंच॑चश्यै॒तँश्यै॒तंच॑ । च॒नौ॒ध॒संनौ॑ध॒संच॑चनौध॒-
सं । नौ॒ध॒संच॑चनौध॒संनौ॑ध॒संच॑ ॥ ११ ॥ 170
शा॒र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑
तिष्ठतो॒ य ए॒वं वेद॑ ॥ १२ ॥ 171
पद - शा॒र॒दौ । ए॒न॒म् । मासौ॑ । उदी॑च्याः । दि॒शः । गो॒पा॒य॒तः॒ । श्यै॒तम्
। च॒ । नौ॒ध॒सम् । च॒ । अनु॑ । ति॒ष्ठ॒तः॒ । यः । ए॒वम् । वेद॑ ॥ १२ ॥
जटा - शा॒र॒दावे॑नमेनँशार॒दौशा॑र॒दावे॑नं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ । मासा॒वुदी॑च्या॒उदी॑च्या॒मासौ॑मासा॒वुदी॑च्याः । उदी॑च्यादि॒शोदि॒शउदी॑च्या॒उदी॑-
167
There is no Jaṭāpāṭha for the segment चानु॑ तिष्ठतो॒ य ए॒वं वेद॑, because it is a repeated segment. Cf. Pada-text in Pandit.
168
This mantra is numbered 10 in the VVRI and Satavalekar editions, while BORI numbers it 9.
169 This mantra is numbered 11 in the VVRI and Satavalekar editions, while BORI numbers it 10.
170
No Jaṭāpāṭha for the segment चा॑नुष्ठा॒तारौ॑, because it is a repeated segment. Cf. Pada-text in
Pandit.
171
This mantra is numbered 12 in the VVRI and Satavalekar editions, while BORI numbers it 11.
पञ्चदशं काण्डम् 31
च्यादि॒शः । दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायतः । गो॒पा॒य॒तः॒श्यै॒तँ-
श्यै॒तंगो॑पायतोगोपायतःश्यै॒तं । श्यै॒तंच॑चश्यै॒तँश्यै॒तंच॑ । च॒नौ॒ध॒संनौ॑ध॒संच॑-
चनौध॒सं । नौ॒ध॒संच॑चनौध॒संनौ॑ध॒संच॑ ॥ १२ ॥ 172
तस्मै॑ ध्रु॒वाया॑ दि॒शः ॥ १३ ॥ 173
पद - तस्मै॑ । ध्रु॒वायाः॑ । दि॒शः ॥ १३ ॥
जटा - तस्मै॑ध्रु॒वाया॑ध्रु॒वाया॒स्तस्मै॒तस्मै॑ध्रु॒वायाः॑ । ध्रु॒वाया॑दि॒शोदि॒शोध्रु॒वाया॑ध्रु॒-
वाया॑दि॒शः । दि॒शइति॑दि॒शः ॥ १३ ॥
है॒म॒
नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑ ॥ १४ ॥ 174
पद - है॒म॒नौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । भूमि॑म् । च॒ । अ॒ग्निम् ।
च॒
। अ॒नु॒ऽस्था॒तारौ॑ ॥ १४ ॥
जटा - है॒म॒नौमासौ॒मासौ॑हैम॒नौहै॑म॒नौमासा1ै॑ 75 । मासौ॑गो॒प्तारौ॑गो॒प्तारौ॒मासौ॒-
मासौ॑गो॒प्तारौ॑ । गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒प्तारौ॑गो॒प्तारा॒वकु॑र्वन् । अकु॑र्व॒न्भूमिं॒-
भू
मि॒मकु॑र्व॒न्नकु॑र्व॒न्भूमिं॑176 । भूमिं॑चच॒भूमिं॒भूमिं॑च । चा॒ग्निम॒ग्निंच॑चा॒ग्निं ।
अ॒ग्निंच॑
चा॒ग्निम॒ग्निंच॑ ॥ १४ ॥ 177
है॒म॒
नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य
ए॒वं वेद॑ ॥ १५ ॥ 178
172
There is no Jaṭāpāṭha for the segment चानु॑ तिष्ठतो॒ य ए॒वं वेद॑, because it is a repeated segment. Cf. Pada-text in Pandit.
173
This mantra is numbered 13 in the VVRI and Satavalekar editions, while BORI numbers it 12.
174
This mantra is numbered 14 in the VVRI and Satavalekar editions, while BORI numbers it 13.
175
BORI corrects an original है॒म॒नौमासौ॒मासौ॑हैम॒नौहै॑म॒नौमासौ॑ to है॒मं॒तौमासौ॒मासौ॑हैमंतौ-
हमै॑ तांै॒मासा.ै॑ The correction goes in the direction of the classical Sanskrit usage of the word हेमन्त
and lack of हैमन.
176
Here, in a rare instance, BORI retains a final m : - मि॑म्.
177
No Jaṭāpāṭha for the segment चा॑नुष्ठा॒तारौ॑, because it is a repeated segment. Cf. Pada-text in
Pandit.
178
This mantra is numbered 15 in the VVRI and Satavalekar editions, while BORI numbers it 14.
32 शौनकीये अथर्ववेदे
पद - है॒म॒नौ । ए॒न॒म् । मासौ॑ । ध्रु॒वायाः॑ । दि॒शः । गो॒पा॒य॒तः॒ । भूमिः॑ ।
च॒
। अ॒ग्निः । च॒ । अनु॑ । ति॒ष्ठ॒तः॒ । यः । ए॒वम् । वेद॑ ॥ १५ ॥
जटा - है॒म॒नावे॑नमेनँहैम॒नौहै॑म॒नावे॑नं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ । मासौ॑-
ध्रु॒
वाया॑ध्रु॒वाया॒मासौ॒मासौ॑ध्रु॒वायाः॑ । ध्रु॒वाया॑दि॒शोदि॒शोध्रु॒वाया॑ध्रु॒वाया॑दि॒शः ।
दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायत
ः । गो॒पा॒य॒तो॒भूमि॒र्भूमि॑र्गोपायतोगोपायतो॒भूमिः॑ । भूमि॑श्चच॒भूमि॒र्भूमि॑श्च । चा॒ग्निर॒ग्निश्च॑चा॒ग्निः । अ॒ग्नि-
श्च॑चा॒ग्निर॒ग्निश्च॑ ॥ १५ ॥ 179
तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शः ॥ १६ ॥ 180
पद - तस्मै॑ । ऊ॒र्ध्वायाः॑ । दि॒शः ॥ १६ ॥
जटा - तस्मा॑ऊ॒र्द्ध्वा181या॑ऊ॒र्द्ध्वाया॒स्तस्मै॒तस्मा॑ऊ॒र्द्ध्वायाः॑ । ऊ॒र्द्ध्वाया॑-
दि॒शोदि॒शऊ॒र्द्ध्वाया॑ऊ॒र्द्ध्वाया॑दि॒शः । दि॒शइति॑दि॒शः182 ॥ १६ ॥
शै॒शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ॥ १७ ॥ 183
पद - शै॒शि॒रौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । दिव॑म् । च॒ । आ॒दि॒त्यम् ।
च॒
। अ॒नु॒ऽस्था॒तारौ॑ ॥ १७ ॥
जटा - शै॒शि॒रौमासौ॒मासौ॑शैशि॒रौशै॑शि॒रौमासौ॑ । मासौ॑गो॒प्तारौ॑गो॒प्तारौ॒मासौ॒-
मासौ॑गो॒प्तारौ॑ । गो॒प्तारा॒वकु॑र्व॒न्नकु॑र्वन्गो॒प्तारौ॑गो॒प्तारा॒वकु॑र्वन् । अकु॑र्व॒न्दि184-
वं॒
दिव॒मकु॑र्व॒न्नकु॑र्व॒न्दिवं॑ । दिवं॑चच॒दिवं॒दिवं॑च । चा॒दि॒त्यमा॑दि॒त्यंच॑चादि॒त्यं ।
179 There is no Jaṭāpāṭha for the segment चानु॑ तिष्ठतो॒ य ए॒वं वेद॑, because it is a repeated segment. Cf. Pada-text in Pandit.
180
This mantra is numbered 16 in the VVRI and Satavalekar editions, while BORI numbers it 15.
181 BORI consistently uses र्द्ध्वा for र्ध्वा in this mantra.
182 BORI originally has only दि॒शः, and दि॒शइति॑ is added in the margin in another hand.
183
This mantra is numbered 17 in the VVRI and Satavalekar editions, while BORI numbers it 16.
184 BORI reads: अकु॑र्व॒दि
पञ्चदशं काण्डम् 33
चा॒नु॒ष्ठा॒तारा॑वनुष्ठा॒तारौ॑चचानुष्ठा॒तारौ॑ । अ॒नु॒ष्ठा॒तारौ॑ । अ॒नु॒स्था॒तारा॒वित्य॒नु॒०स्था॒तारौ॑ ॥ १७ ॥ 185
शै॒शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य
ए॒वं वेद॑ ॥ १८ ॥ 186
पद - शै॒शि॒रौ । ए॒न॒म् । मासौ॑ । ऊ॒र्ध्वायाः॑ । दि॒शः । गो॒पा॒य॒तः॒ । द्यौः ।
च॒
। आ॒दि॒त्यः । च॒ । अनु॑ । ति॒ष्ठ॒तः । यः । ए॒वम् । वेद॑ ॥ १८ ॥
जटा - शै॒शि॒रावे॑नमेनँशैशि॒रौशै॑शि॒रावे॑नं । ए॒नं॒मासौ॒मासा॑वेनमेनं॒मासौ॑ ।
मासा॑वू॒र्द्ध्वाया॑ऊ॒र्द्ध्वाया॒मासौ॒मासा॑वू॒र्द्ध्वायाः॑ । ऊ॒र्द्ध्वाया॑दि॒शोदि॒शऊ॒-
र्द्ध्वाया॑ऊ॒र्द्ध्वाया॑दि॒शः । दि॒शोगो॑पायतोगोपायतोदि॒शोदि॒शोगो॑पायतः ।
गो॒पा॒य॒तो॒द्यौर्द्यौर्गो॑पायतो॒द्यौः । द्यौश्च॑च॒द्यौर्द्यौश्च॑ । चा॒दि॒त्यआ॑दि॒त्यश्च॑चादि॒त्य
ः । आ॒दि॒त्यश्च॑चादि॒त्यआ॑दि॒त्यश्च॑ । चान्वनु॑च॒चानु॑ । अनु॑तिष्ठतस्तिष्ठ॒तोन्वनु॑तिष्ठतः । ति॒ष्ठ॒तो॒योयस्ति॑ष्ठतस्तिष्ठतो॒यः ॥ १८ ॥ 187
इति प्रथमेऽनुवाके चतुर्थं पर्यायसूक्तम् ।
सू
क्त ५
तस्मै॒ प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद् भ॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ १ ॥
185
It is not clear to me why we have here the Jaṭāpāṭha for the segment चा॑नुष्ठा॒तारौ॑, while the
same segment occurring in the previous mantras does not have their Jaṭāpāṭha. There, this segment
seems to have been treated as a galita “repeated/omitted” segment.
186
This mantra is numbered 18 in the VVRI and Satavalekar editions, while BORI numbers it 17. It
is, however, clear from the statement that follows, i.e. गणावसानऋचः । १८ ॥ द्व्यूनानुविंशतिस्तर्याु , that the confusion in numbering is caused, most probably, by the copyist of the ms, rather
than a genuine difference in the Jaṭāpāṭha tradition.
187
There is no Jaṭāpāṭha for the segment य ए॒वं वेद॑, because it is a repeated segment. It may be
noted that for the previous mantras, there was no Jaṭāpāṭha for the whole segment चानु॑ तिष्ठतो॒ य
ए॒वं वेद॑. Here the Jaṭāpāṭha extends upto चानु॑ तिष्ठतो॒ यः, and omits only य ए॒वं वेद॑. The
same phenomenon may be observed for the mantra 3 of this hymn. Cf. the Pada-text in Pandit.
34 शौनकीये अथर्ववेदे
पद - तस्मै॑ । प्राच्याः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । भ॒वम् । इ॒षु॒ऽआ॒सम् ।
अ॒नु॒
ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ १ ॥
जटा - तस्मै॒प्राच्याः॒प्राच्या॒स्तस्मै॒तस्मै॒प्राच्याः॑ । प्राच्या॑दि॒शोदि॒शःप्राच्याः॒प्राच्या॑दि॒शः । दि॒शोअ॑न्तर्द्दे॒188शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शात् । अ॒न्त॒र्द्दे॒-
शाद्भ॒वंभ॒वम॑न्तर्द्दे॒189शाद॑न्तर्द्दे॒शाद्भ॒वं । अ॒न्त1॒ 90र्द्दे॒शादित्य॒न्तः॒०दे॒शात् ।
भ॒
वमि॑ष्वा1॒ 91समि॑ष्वा[॒ संभ॒वंभ॒वमि॑ष्वा॒सं । इ॒ष्वा॒192सम॑नुष्ठा॒तार॑मनुष्ठा॒-
तार॑मिष्वा॒समि॑ष्वा॒सम॑नुष्ठा]॒ 193तारं॑ । इ॒ष्वा॒समिती॒षु॒०आ॒स1ं 94 । अ॒नु॒-
ष्ठा॒तार॑मकुर्वन्नकुर्वन्ननुष्ठा॒तार॑मनुष्ठा॒तार॑मकुर्वन् । अ॒नु॒स्था॒तार॒मित्य॒नु॒०-
स्था॒तारं॑195 । अ॒कु॒र्व॒न्नित्य॑कुर्वन् ॥ १ ॥
भ॒
व ए॑नमिष्वा॒सः प्राच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो
न भ॒वो नेशा॑नः ॥ २ ॥ 196
पद - भ॒वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । प्राच्याः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् ।
अ॒नु॒
ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः ॥
188 BORI almost uniformly uses र्द्दे for र्दे.
189 In this one instance, BORI uses र्दे, rather than र्द्दे.
190 BORI reads अं॒र्द्दे॒शा-
191 BORI reads श्वा for ष्वा in this instance.
192 BORI omits the accent mark under this syllable.
193 The bracketed segment is missing in the original BORI ms, and is added in the margins in another
hand.
194 BORI gives the accents as -समिती॒षु॒-, in stead of as -समिती॑षु॒-.
195 BORI gives the accents as -र॒मित्य॒नु॒-, in stead of as -र॒मित्य॑नु॒-.
196 The text of the mantra as given above is supported by our Jaṭāpāṭha, and by the Satavalekar edition. The VVRI edition breaks the mantra after तिष्ठति, and makes नैनं॑ श॒र्वो न भ॒वो नेशा॑नः
the initial part of the next mantra which continues without break with नास्य॑ प॒शून् न स॑मा॒नान्
हि॑नस्ति॒ य ए॒वं वेद॑. Whitney-Roth give a continuous mantra from भ॒व ए॑नमिष्वा॒सः to य ए॒वं
वेद.॑ See Whitney’s comments (AV Translation, part II, HOS VIII, p. 778). Whitney remarks that
the avasāna after ī́śānaḥ occurs “in the middle of a sentence. Rather than put it in so out of place, we
have omitted it in our text.”
पञ्चदशं काण्डम् 35
जटा - भ॒वए1॑ 97नमेनंभ॒वोभ॒वए॑नं । ए॒न॒मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒सः ।
इ॒ष्वा॒सःप्राच्याः॒प्राच्या॑इष्वा॒सइ॑ष्वा॒सःप्राच्याः॑ । इ॒ष्वा॒सइती॒षु॒०आ॒सः198 ।
प्राच्या॑दि॒शोदि॒शःप्राच्याः॒प्राच्या॑दि॒शः । दि॒शोअ॑न्तर्द्दे॒199शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शात्
। अ॒न्त॒र्द्दे॒शाद॑नुष्ठा॒तानु॑ष्ठा॒तान्त॑र्द्दे॒शाद॑न्तर्द्दे॒शाद॑नुष्ठा॒ता ।
अ॒
न्त॒र्द्द2े 00शादित्य॒न्तः॒दे॒शात् । अ॒नु॒ष्ठा॒तान्वन्व॑नुष्ठा॒तानु॑ष्ठा॒तानु॑ । अ॒ -
नु॒स्था॒तेत्य॒नु॒
०स्था॒ता । अनु॑तिष्ठतितिष्ठ॒त्यन्वनु॑तिष्ठति । ति॒ष्ठ॒ति॒ननति॑ष्ठतितिष्ठति॒न201 । नैन॑मेनं॒ननैनं॑202 । ए॒नँ॒श॒र्वःश॒र्वए॑नमेनँश॒र्वः ।
श॒र्वोननश॒र्व
ःश॒र्वोन । नभ॒वोभ॒वोननभ॒वः । भ॒वोननभ॒वोभ॒वोन । नेशा॑-
न॒
ईशा॑नो॒ननेशा॑नः । ईशा॑न॒इतीशा॑नः203 ॥ २ ॥
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥ ३ ॥
पद - न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नान् । हि॒न॒स्ति॒ । यः । ए॒वम् ।
वेद॑ ॥ ३ ॥
जटा - नास्या॑स्य॒ननास्य॑ । अ॒स्य॒प॒शून्पशून॑स्यास्यप॒शून् । प॒शून्ननप॒शून्प॒शून्न ।
नस॑मा॒नान्स॑मा॒नान्ननस॑मा॒नान् । स॒मा॒नान्हि॑नस्तिहिनस्तिसमा॒नान्स॑मा॒नान्हि॑नस्ति । हि॒न॒स्ति॒योयोहि2॑ 04नस्तिहिनस्ति॒यः ॥ ३ ॥ 205
तस्मै॒ दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ ४ ॥
197 BORI marks accents as: भ॒व॒ए॑-
198
Note the marking of accentuation, also cf. fn. 158, for the accentuation of the Jaṭāpāṭha for the
repetition of the expression इ॒ष्वा॒स.ं
199 BORI uniformly uses र्द्दे for र्दे.
200 BORI omits the accent mark under र्द्दे.
201
This indicates the continuity between तिष्ठति and न, as against the break suggested by the VVRI
edition.
202 BORI reads: नैन॑मेनं॒नैनेनं॑
203
This repetition marks the end of the mantra, as against continuity seen in the VVRI and R-W editions.
204
The syllable हि॑ is missing in the original BORI ms. is added in the margin.
205
There is no Jaṭāpāṭha for the segment य ए॒वं वेद॑, because it is a repeated segment.
36 शौनकीये अथर्ववेदे
पद - तस्मै॑ । दक्षि॑णायाः । दि॒शः । अ॒न्तः॒ऽदे॒शात् । श॒र्वम् । इ॒षु॒ऽआ॒सम् ।
अ॒नु॒
ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ ४ ॥
जटा - तस्मै॒दक्षि॑णाया॒दक्षि॑णाया॒स्तस्मै॒तस्मै॒दक्षि॑णायाः । दक्षि॑णायादि॒शोदि॒-
शोदक्षि॑णाया॒दक्षि॑णायादि॒शः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒-
शात् । अ॒न्त॒र्द्दे॒शाच्छ॒र्वँश॒र्वम॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाच्छ॒र्वं । अ॒न्त॒र्द्दे॒शादित्य॒न्तः॒०-
दे॒
शात् । श॒र्वमि॑ष्वा2॒ 06समि॑ष्वा॒सँश॒र्वँ207श॒र्वमि॑ष्वा॒सं ॥ ४ ॥ 208
जटा - श॒र्व ए॑नमिष्वा॒सो दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒
नैनं॑ श॒र्वो न भ॒वो नेशा॑नो॒ [ ॥ ?] नास्य॑ प॒शून् … ॥ ५ ॥ 209
पद - श॒र्वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । दक्षि॑णायाः । दि॒शः । अ॒न्तः॒ऽदे॒शात् ।
अ॒नु॒
ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः [ ॥ ?] न । अ॒स्य॒210 ॥ ५ ॥
जटा - श॒र्वए॑नमेनंश॒र्वःश॒र्वए॑नं । ए॒न॒मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒सः । इ॒-
ष्वा॒सोदक्षि॑णाया॒दक्षि॑णायाइष्वा॒सइ॑ष्वा॒सोदक्षि॑णायाः211 । इ॒ष्वा॒सइती॒षु॒०-
आ॒सः । दक्षि॑णायादि॒शोदि॒शोदक्षि॑णाया॒दक्षि॑णायादि॒शः ॥ ५ ॥
तस्मै॑ प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शात् प॑शु॒पति॑मिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ ६ ॥
पद - तस्मै॑ । प्र॒तीच्याः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । प॒शु॒ऽपति॑म् । इ॒षु॒ऽ-
आ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ ६ ॥
जटा - तस्मै॑प्र॒तीच्याः॑प्र॒तीच्या॒स्तस्मै॒तस्मै॑प्र॒तीच्याः॑ । प्र॒तीच्या॑दि॒शोदि॒शःप्र॒ती-
च्याः॑प्र॒तीच्या॑दि॒शः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्त212र्द्दे॒शात् ।
206
BORI reads श्वा॒.
207 BORI reads र्वं.
208
No Jaṭāpāṭha for the remaining portion, because it is a repeated segment.
209 The Jaṭāpāṭha covers only श॒र्व ए॒नमिष्वा॒सो दक्षि॑णाया दि॒शो, and treats the rest as a repeated
segment. Cf. Pada-text in Pandit. I have followed the VVRI edition in giving the text of the Saṃ-
hitā. Whitney-Roth go only upto नैनं॑, while Satavalekar goes upto प॒शून्न.
210
The VVRI Saṃhitā text goes upto पशून्, and then omits the rest, but the Padapāṭha goes only upto
अ॒
स्य॒.
211
BORI reads: -दक्षि॑याः.
पञ्चदशं काण्डम् 37
अ॒
न्त॒र्द्दे॒शात्प॑शु॒पतिं॑पशु॒पति॑मन्तर्द्दे॒शाद॑न्तर्द्दे॒शात्प॑शु॒पतिं2॑ 13 । अ॒न्त॒र्द्दे॒शादित्य॒न्तः॒०दे॒शात् । प॒शु॒पति॑मिष्वा2॒ 14समि॑ष्वा॒215संप॑शु॒पतिं॑पशु॒पति॑मिष्वा॒सं ।
प॒शु॒
पति॒मिति॑प॒शु॒०पतिं2॑ 16 ॥ ६ ॥ 217
प॒शु॒
पति॑रेनमिष्वा॒सो प्र॒तीच्या॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑
श॒र्वो न भ॒वो नेशा॑नो॒ [ ॥ ?] नास्य॑ प॒शून् … ॥ ७ ॥
पद - प॒शु॒ऽपतिः॑ । ए॒न॒म् । इ॒षु॒ऽआ॒सः । प्र॒तीच्याः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् ।
अ॒नु॒ऽ
स्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः [ ॥ ?] न । अ॒स्य॒ । … ॥ ७ ॥
जटा - प॒शु॒पति॑रेनमेनंपशु॒पतिः॑पशु॒पति॑रेनं । प॒शु॒पति॒रिति॑प॒शु॒०पतिः॑ । ए॒न॒-
मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒स
ः । इ॒ष्वा॒सःप्र॒तीच्याः॑प्र॒तीच्या॑इष्वा॒सइ॑ष्वा॒सः-
प्र॒तीच्या॑
ः । इ॒ष्वा॒सइती॒षु॒०आ॒सः । प्र॒तीच्या॑दि॒शोदि॒शःप्र॒तीच्याः॑प्र॒तीच्या॑-
दि॒शः ॥ ७ ॥ 218
तस्मा॒ उदी॑च्या दि॒शो अ॑न्तर्दे॒शादु॒ग्रं दे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ ८ ॥
पद - तस्मै॑ । उदी॑च्याः । दि॒शः । अ॒न्तः॒ऽदे॒शात् । उ॒ग्रम् । दे॒वम् । इ॒षु॒ऽ-
आ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ ८ ॥
जटा - तस्मा॒उदी॑च्या॒उदी॑च्या॒स्तस्मै॒तस्मा॒उदी॑च्याः । उदी॑च्यादि॒शोदि॒शउदी॑-
च्या॒उदी॑च्यादि॒शः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शा219त् ।
212त is added in the margin of BORI in a different hand.
213 BORI reads: -तिं॑म्
214
BORI reads -श्वा-.
215
BORI reads -श्वा-.
216
Here BORI reads -ति॑म्, rather than the usual Anusvāra.
217
The remaining words of the mantra are treated as repetitions and hence there is no Jaṭāpāṭha for
them. Cf. Pada-text in Pandit.
218
The remaining words of the mantra are treated as repetitions and hence there is no Jaṭāpāṭha for
them. Cf. Pada-text in Pandit.
219 The segment -शोअ॑न्तर्दे॒शा- is added in BORI in the margin in another hand.
38 शौनकीये अथर्ववेदे
अ॒न्त॒र्द्दे॒शादु॒ग्रमु॒ग्रम॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शादु॒ग्रं
। अ॒न्त॒र्द्दे॒शादित्य॒न्तः॒०दे॒शात2् 20 ।
उ॒ग्रंदे॒वंदे॒
वमु॒ग्रमु॒ग्रंदे॒वं । दे॒वमि॑ष्वा॒समि॑ष्वा॒संदे॒वंदे॒वमि॑ष्वा॒सं ॥ ८ ॥ 221
उ॒
ग्र ए॑नं दे॒व इ॑ष्वा॒स उदी॑च्या दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑
श॒र्वो न भ॒वो नेशा॑नो॒ [ ॥ ?] नास्य॑ प॒शून् … ॥ ९ ॥
पद - उ॒ग्रः । ए॒न॒म् । दे॒वः । इ॒षु॒ऽआ॒सः । उदी॑च्याः । दि॒शः । अ॒न्तः॒ऽ-
दे॒शात्
। अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न ।
भ॒
वः । न । ईशा॑नः [ ॥ ?] न । अ॒स्य॒ । … ॥ ९ ॥
जटा - उ॒ग्रए॑नमेनमु॒ग्रउ॒ग्रए॑नं । ए॒नं॒दे॒वोदे॒वए॑नमेनंदे॒वः । दे॒वइ॑ष्वा॒सइ॑ष्वा॒सोदे॒वोदे॒वइ॑ष्वा॒स
ः । इ॒ष्वा॒सउदी॑च्या॒उदी॑च्याइष्वा॒सइ॑ष्वा॒सउदी॑च्याः । इ॒ष्वा॒-
सइती॒षु॒०आ॒सः । उदी॑च्यादि॒शोदि॒शउदी॑च्या॒उदी॑च्यादि॒शः ॥ ९ ॥ 222
तस्मै॑ ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद् रु॒द्रमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ १० ॥
पद - तस्मै॑ । ध्रु॒वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । रु॒द्रम् । इ॒षु॒ऽआ॒सम् ।
अ॒नु॒
ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ १० ॥
जटा - तस्मै॑ध्रु॒वाया॑ध्रु॒वाया॒स्तस्मै॒तस्मै॑ध्रु॒वायाः॑ । ध्रु॒वाया॑दि॒शोदि॒शोध्रु॒वाया॑ध्रु॒-
वाया॑दि॒शः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शात् । अ॒न्त॒र्द्दे॒शाद्रु॒-
द्रँरु॒द्रम॑
न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्रु॒द्रं । अ॒न्त॒र्दे॒शादित्य॒न्तः॒०दे॒शात् । रु॒द्रमि॑ष्वा॒समि॑-
ष्वा॒सँरु॒द्रँरु॒द्रमि॑ष्वा॒सं ॥ १० ॥ 223
रु॒द्र
ए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो
न भ॒वो नेशा॑नो॒ [ ॥ ?] नास्य॑ प॒शून् … ॥ ११ ॥
220
The whole segment, read as अं॒त्त॒र्द्दे॒शादु॒ग्रमु॒ग्रमं॑तर्दे॒शादं॑तर्दे॒शादु॒ग्रं । अ॒त्त॒र्दे॒शादित्यं॒त्तः॒-
दे॒
शात्, has been added in BORI in the margin in another hand.
221
No Jaṭāpāṭha for the rest of the words of the mantra, as they are treated as repetitions. Cf. Padatext in Pandit.
222
No Jaṭāpāṭha for the rest of the words of the mantra, as they are treated as repetitions. Cf. Pada-text
in Pandit.
223
There is no Jaṭāpāṭha for the remaining words, which are treated as repeated segments. Cf. Padatext in Pandit.
पञ्चदशं काण्डम् 39
पद - रु॒द्रः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । ध्रु॒वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् ।
अ॒नु॒
ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः [ ॥ ?] न । अ॒स्य॒ । … ॥ ११ ॥
जटा - रु॒द्रए॑नमेनँरु॒द्रोरु॒द्रए॑नं । ए॒न॒मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒सः । इ॒ष्वा॒-
सोध्रु॒वाया॑ध्रु॒वाया॑इष्वा॒सइ॑ष्वा॒सोध्रु॒वायाः॑ । इ॒ष्वा॒सइती॒षु॒०आ॒सः । ध्रु॒वाया॑दि॒शोदि॒शोध्रु॒वाया॑ध्रु॒वाया॑दि॒शः ॥ ११ ॥ 224
तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शान्म॑हादे॒वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन्
॥ १२ ॥
पद - तस्मै॑ । ऊ॒र्ध्वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् । म॒हा॒ऽदे॒वम् । इ॒षु॒ऽ-
आ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ १२ ॥
जटा - तस्मा॑ऊ॒र्द्ध्वाया॑ऊ॒र्द्ध्वाया॒स्तस्मै॒तस्मा॑ऊ॒र्द्ध्वायाः॑ । ऊ॒र्द्ध्वाया॑दि॒शोदि॒शऊ॒र्द्ध्वाया॑ऊ॒र्द्ध्वाया॑दि॒श
ः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्त-
र्द्दे॒शात् । अ॒न्त॒र्द्दे॒शान्म॑225हादे॒वंम॑हादे॒वम॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शान्म॑हादे॒वं । अ॒न्त॒-
र्दे॒शादित्य॒न्त॒
ः०दे॒शात् । म॒हा॒दे॒वमि॑ष्वा॒समि॑ष्वा॒संम॑हादे॒वंम॑हादे॒वमि॑ष्वा॒सं ।
म॒
हा॒दे॒वमिति॑म॒हा॒०दे॒वं ॥ १२ ॥ 226
म॒
हा॒दे॒व एनमिष्वा॒॑स ऊ॒र्ध्वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑
श॒र्वो न भ॒वो नेशा॑नो॒ [ ॥ ?] नास्य॑ प॒शून् … ॥ १३ ॥
पद - म॒हा॒ऽदे॒वः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । ऊ॒र्ध्वायाः॑ । दि॒शः । अ॒न्तः॒ऽदे॒शात् ।
अ॒नु॒
ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः [ ॥ ?] न । अ॒स्य॒ । … ॥ १३ ॥
224
There is no Jaṭāpāṭha for the remaining words, which are treated as repeated segments. Cf. Padatext in Pandit.
225
BORI reads: -शांन्म॑-
226
There is no Jaṭāpāṭha for the remaining words, which are treated as repeated segments. Cf. Padatext in Pandit.
40 शौनकीये अथर्ववेदे
जटा - म॒हा॒दे॒वए॑नमेनंमहादे॒वोम॑हादे॒वए॑नं । म॒हा॒दे॒वइति॑म॒हा॒०दे॒वः । ए॒न॒-
मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒स
ः । इ॒ष्वा॒सऊ॒र्द्ध्वाया॑ऊ॒र्द्ध्वाया॑इष्वा॒सइ॑ष्वा॒-
सऊ॒र्द्ध्वायाः॑ । इ॒ष्वा॒सइती॒षु॒०आ॒सः । ऊ॒र्द्ध्वाया॑दि॒शोदि॒शऊ॒र्द्ध्वाया॑ऊ॒-
र्द्ध्वाया॑दि॒शः । दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शात् । अ॒न्त॒र्द्दे॒-
शाद॑नुष्ठा॒तानु॑ष्ठा॒तान्त॑र्द्दे॒शाद॑न्तर्द्दे॒शाद॑नुष्ठा॒ता ॥ अ॒न्त॒र्दे॒शादित्य॒न्तः॒०दे॒-
शात् ॥ १३ ॥ 227
तस्मै॒ सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥ १४ ॥
पद - तस्मै॑ । सर्वे॑भ्यः । अ॒न्तः॒ऽदे॒शेभ्यः॑ । ईशा॑नम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽ-
स्था॒तार॑म् । अ॒कु॒र्व॒न् ॥ १४ ॥
जटा - तस्मै॒सर्वे॑भ्यः॒सर्वे॑भ्य॒स्तस्मै॒तस्मै॒सर्वे॑भ्यः । सर्वे॑भ्योअन्तर्द्दे॒शेभ्यो2॑ 28-
न्तर्द्दे॒शेभ्यः॒सर्वे॑भ्यः॒सर्वे॑भ्योअन्तर्द्दे॒शेभ्यः॑ । अ॒न्त॒र्द्दे॒शेभ्य॒ईशा॑न॒मीशा॑नमन्तर्द्दे॒-
शेभ्यो॑न्तर्द्दे॒शेभ्य॒ईशा॑नं । अ॒न्त॒र्द्दे॒शेभ्य॒इत्य॒न्तः॒०दे॒शेभ्यः॑ । ईशा॑नमिष्वा॒समि॑ष्वा॒समीशा॑न॒मीशा॑नमिष्वा॒सं । इ॒ष्वा॒सम॑नुष्ठा॒तार॑मनुष्ठा॒तार॑मिष्वा॒समि॑ष्वा॒सम॑नुष्ठा॒तारं॑ । इ॒ष्वा॒समिती॒ष०ु॒ आ॒सं । अ॒नु॒ष्ठा॒तार॑मकुर्वन्नकुर्वन्न-
नुष्ठा॒तार॑मनुष्ठा॒तार॑मकुर्वन्
। अ॒नु॒स्था॒तार॒मित्य॒नु॒०स्था॒तारं॑ । अ॒कु॒र्व॒न्नि-
त्य॑कुर्वन् ॥ १४ ॥
227
It is not clear why the Jaṭāpāṭha for this mantra extends to include दि॒शोअ॑न्तर्द्दे॒शाद॑न्तर्द्दे॒शाद्दि॒शोदि॒शोअ॑न्तर्द्दे॒शात् । अ॒न्त॒र्द्दे॒शाद॑नुष्ठा॒तानु॑ष्ठा॒तान्त॑र्द्दे॒शाद॑न्तर्द्दे॒शाद॑नुष्ठा॒ता ॥ अ॒न्त॒-
र्दे॒
शादित्य॒न्तः॒oदे॒शात्, while these same segments are omitted from the Jaṭāpāṭha for the previous
mantras. But compare the Pada-text in Pandit, which agrees with our Jaṭāpāṭha.
228
Note the peculiarity of Sandhi behavior between सर्वे॑भ्यः and अ॒न्तः॒ऽदे॒शेभ्यः॑, in their original
Vedic order, and the classical Sandhi pattern seen in the segment अन्तर्द्दे॒शेभ्यो॑न्तर्द्दे॒शेभ्यः॒. This is
dealt with in verse 15 of Vyāḍi’s Vikr̥tivallī: एकारौकारपरस्त्वकारोऽभिनिहन्यते । व्युत्क्रमे
क्रमवच्चैव नवधा कम्पलोपनम् ॥ . Also see: Madhav Deshpande (1994), pp. 41-63. The
same sandhi phenomenon is noticed in the next Jaṭā segment.
पञ्चदशं काण्डम् 41
ईशा॑न एनमिष्वा॒सः सर्वे॑भ्यो अन्तर्द्दे॒शेभ्यो॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑ श॒र्वो
न भ॒वो नेशा॑नः ॥ १५ ॥ 229
पद - ईशा॑नः । ए॒न॒म् । इ॒षु॒ऽआ॒सः । सर्वे॑भ्यः । अ॒न्तः॒ऽदे॒शेभ्यः॑ । अ॒नु॒ऽ-
स्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्वः । न । भ॒वः । न ।
ईशा॑नः ॥ १५ ॥
जटा - ईशा॑नएनमेन॒मीशा॑न॒ईशा॑नएनं । ए॒न॒मि॒ष्वा॒सइ॑ष्वा॒सए॑नमेनमिष्वा॒सः ।
इ॒ष्वा॒सःसर्वे॑भ्यः॒सर्वे॑भ्यइष्वा॒सइ॑ष्वा॒सःसर्वे॑भ्यः । इ॒ष्वा॒सइती॒षु॒०आ॒सः ।
सर्वे॑भ्योअन्तर्द्दे॒शेभ्यो॑न्तर्द्दे॒शेभ्यः॒सर्वे॑भ्यः॒सर्वे॑भ्योअन्तर्द्दे॒शेभ्यः॑ । अ॒न्त॒र्द्दे॒शेभ्यो॑नुष्ठा॒तानु॑ष्ठा॒तान्त॑र्द्दे॒शेभ्यो॑न्तर्द्दे॒शेभ्यो॑नुष्ठा॒ता । अ॒न्त॒र्द्दे॒शेभ्य॒इत्य॒न्तः॒०-
दे॒शेभ्य॑
ः । अ॒नु॒ष्ठा॒तान्वन्व॑नुष्ठा2॒ 30तानु॑ष्ठा॒तानु॑ । अ॒नु॒स्था॒तेत्य॒नु॒०स्था॒ता ।
अनु॑तिष्ठतितिष्ठ॒त्य231न्वनु॑तिष्ठति । ति॒ष्ठ॒ति॒ननति॑ष्ठतितिष्ठति॒न ।
नैन॑मेनं॒ननैनं॑ । ए॒नँ॒श॒र्वःश॒र्वए॑नमेनँश॒र्वः । श॒र्वोननश॒र्वःश॒र्वोन232 ।
नभ॒वोभ॒वोननभ॒वः । भ॒वोननभ॒वोभ॒वोन । नेशा॑न॒ईशा॑नो॒ननेशा॑नः ।
ईशा॑न॒इतीशा॑नः ॥ १५ ॥
नास्य॑ प॒शून् न स॑मा॒नान् हि॑नस्ति॒ य ए॒वं वेद॑ ॥ १६ ॥
पद - न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नान् । हि॒न॒स्ति॒ । यः । ए॒वम् ।
वेद॑ ॥ १६ ॥
जटा - नास्या॑स्य॒ननास्य॑ । अ॒स्य॒प॒शून्प॒शून॑स्यास्यप॒शून् । नस॑मा॒नान्स॑मा॒नान्न-
नस॑मा॒नान् । स॒मा॒नान्हि॑नस्तिहिनस्तिसमा॒नान्स॑मा॒नान्हि॑नस्ति । हि॒न॒स्ति॒
योयोहि॑नस्तिहिनस्ति॒यः ॥ १६ ॥ 233
229 This is the reading supported by our Jaṭāpāṭha and by Satavalekar. See note 163 on AV 15.5.2
above.
230 BORI reads: -तान्वनुन्व॑ष्ठा॒-
231 BORI reads: -तिष्ठ॒तित्ये-
232 BORI reads र्व्व in the first two instances.
233
There is no Jaṭāpāṭha for the remaining words, which are treated as repeated segments. Cf. the
Pada-text in Pandit.
42 शौनकीये अथर्ववेदे
इति प्रथमेऽनुवाके पञ्चमं पर्यायसूक्तम् ।
सू
क्त ६
स ध्रु॒वां दिश॒मनु॒ व्यचलत् ॥ १ ॥
पद - सः । ध्रु॒वाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥ १ ॥
जटा - सध्रु॒वांध्रु॒वाँससध्रु॒वां । ध्रु॒वांदिशं॒दिशं॑ध्रु॒वांध्रु॒वांदिशं॑ । दिश॒मन्वनु॒दिशं॒-
दिश॒मनु॑ । अनु॒विव्यन्वनु॒वि । व्यब्रचलदचल॒द्विव्य॑चलत् । अ॒च॒ल॒दित्य॑चलत्234 ॥ १ ॥
तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑
वी॒रुध॑श्चानु॒व्यचलन्
॥ २ ॥
पद - तम् । भूमिः॑ । च॒ । अ॒ग्निः । च॒ । ओष॑धयः । च॒ । वन॒स्पत॑यः ।
च॒
। वा॒न॒स्प॒त्याः । च॒ । वी॒रुधः॑ । च॒ । अ॒नु॒ऽव्यचलन् ॥ २ ॥
जटा - तंभूमि॒र्भूमि॒स्तंतंभूमिः॑ । भूमि॑श्चच॒भूमि॒र्भूमि॑श्च । चा॒ग्निर॒ग्निश्च॑चा॒ग्निः ।
अ॒ग्निश्च॑चा॒ग्निर॒ग्निश्च॑
। चौष॑धय॒ओष॑धयश्च॒चौष॑धयः । ओष॑धयश्च॒चौष॑धय॒-
ओष॑धयश्च235 । चवन॒स्पत॑यो॒वन॒स्पत॑यश्चच॒वन॒स्पत॑यः । वन॒स्पत॑यश्चच॒वन॒
स्पत2॑ 36यो॒वन॒स्पत॑यश्च । च॒वा॒न॒स्प॒त्यावा॑नस्प॒त्याश्च॑चवानस्प॒त्याः । वा॒-
न॒
स्प॒त्याश्च॑चवानस्प॒त्यावा॑नस्प॒त्याश्च॑ । च॒वी॒रुधो॑वी॒रुध॑श्चचवी॒रुधः॑ । वी॒रु-
234
Referring to the Anukramaṇī, Whitney (AV Translation, part II, HOS VIII, p. 780) remarks: “To
make the metrical descriptions fit closely the subdivisions, we need to read ví-acal- in a and b, and
só ag- in c: and so more or less throughout the hymn.” These assumptions of the Anukramaṇī are not
reflected in the received form of the Saṃhitā and our Jaṭāpāṭha.
235
Missing in the original BORI ms, the segment ओष॑धयश्च॒चौष॑धय॒ओष॑धयश्च is added in the
margin in another hand.
236
The accent mark is missing onत॑ in the BORI ms.
पञ्चदशं काण्डम् 43
ध॑श्चचवी॒रुधो॑वी॒रुध॑श्च । चा॒नु॒व्यचलन्न237नु॒व्यचलँश्चचानु॒व्यचलन् ।
अ॒नु॒व्यच
ल॒
न्नि238त्य॒नु॒०व्यचलन् ॥ २ ॥
भूमे॑श्च॒
वै सो॒ग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ च वी॒रुधां॑
च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥ ३ ॥
पद - भूमेः॑ । च॒ । वै । सः । अ॒ग्नेः । च॒ । ओष॑धीनाम् । च॒ । वन॒स्पती॑-
नाम् । च॒ । वा॒न॒स्प॒त्याना॑म् । च॒ । वी॒रुधा॑म् । च॒ । प्रि॒यम् । धाम॑ ।
भ॒व॒
ति॒ । यः । [ए॒वम् । वेद omitted in Pandit’s Pada-text ॑ ] ॥ ३ ॥
जटा - भूमे॑श्चच॒भूमे॒र्भूमे॑श्च । च॒वैवैच॑च॒वै । वैससवैवैसः । सो॒ग्नेर॒ग्नेःससो॒ग्नेः ।
अ॒ग्नेश्च॑चा॒ग्नेर॒ग्नेश्च॑
। चौष॑धीना॒मोष॑धीनांच॒चौष॑धीनां । ओष॑धीनांच॒चौष॑-
धीना॒मोष॑धीनांच । च॒वन॒स्पती॑नां॒वन॒स्पती॑नांचच॒वन॒स्पती॑नां । वन॒स्पती॑-
नांचच॒वन॒स्पती॑नां॒वन॒स्पती॑नांच । च॒वा॒न॒स्प॒त्यानां॑वानस्प॒त्यानां॑चचवानस्प॒-
त्यानां॑ । वा॒न॒स्पत्यानां॑चचवानस्प॒त्यानां॑वानस्प॒त्यानां॑च । च॒वी॒रुधां॑वी॒रु-
धां॑चचवी॒रुधां॑ । वी॒रुधां॑चचवी॒रुधां॑वी॒रुधां॑च । च॒प्रि॒यंप्रि॒यंच॑चप्रि॒यं । प्रि॒-
यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑भवतिभवति॒धाम॒धाम॑भवति । भ॒व॒ति॒-
योयोभ॑वतिभवति॒यः239 ॥ ३ ॥
स ऊ॒र्ध्वां दिश॒मनु॒ व्यचलत् ॥ ४ ॥
पद - सः । ऊ॒र्ध्वाम् । दिश॑म् । [अनु॑ । वि । अ॒च॒ल॒त् omitted in Pandit’s
Pada-text] ॥ ४ ॥
जटा - सऊ॒र्द्ध्वामू॒र्द्ध्वांससऊ॒र्द्ध्वां । ऊ॒र्द्ध्वांदिशं॒दिश॑मू॒र्द्ध्वामू॒र्द्ध्वांदिशं॑240
॥ ४ ॥
तमफल॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन् ॥ ५ ॥
237 BORI reads: -लंन्न-
238 BORI reads: -लंनि-
239
No Jaṭā for the remaining words. They are a repeated segment.
240
No Jaṭā for the remaining words. They are a repeated segment.
44 शौनकीये अथर्ववेदे
पद - तम् । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । सूर्यः॑ । च॒ । च॒न्द्रः । च॒ ।
नक्ष॑त्राणि । च॒ । [अ॒नु॒ऽव्यचलन् omitted in Pandit’s Pada-text] ॥ ५ ॥
जटा - तमफल॒तमफल॒तंतंतमफल॒तं । ऋ॒तंच॑च॒र्त्तमफल॒तंच॑ । च॒स॒त्यँस॒त्यंच॑चस॒त्यं ।
स॒त्यंच॑
चस॒त्यँस॒त्यंच॑ । च॒सूर्यः॒सूर्य॑श्चच॒सूर्यः॑ । सूर्य॑श्चच॒सूर्यः॒सूर्य॑श्च ।
च॒चं॒द्रश्चं॒द्रश्च॑चचं॒द्र
ः । चं॒द्रश्च॑चचं॒द्रश्चं॒द्रश्च॑ । च॒नक्ष॑त्राणि॒नक्ष॑त्राणिचच॒नक्ष॑-
त्राणि । नक्ष॑त्राणिचच॒नक्ष॑त्राणि॒नक्ष॑त्राणिच241 ॥ ५ ॥
ऋ॒
तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च प्रि॒यं
धाम॑ भवति॒ य ए॒वं वेद॑ ॥ ६ ॥
पद - ऋ॒तस्य॑ । च॒ । वै । सः । स॒त्यस्य॑ । च॒ । सूर्य॑स्य । च॒ । च॒न्द्रस्य॑ ।
च॒
। नक्ष॑त्राणाम् । च॒ । [प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् ।
वेद॑ omitted in Pandit’s Pada-text] ॥ ६ ॥
जटा - ऋ॒तस्य॑चच॒र्त्तस्य॒र्त्तस्य॑च242 । च॒वैवैच॑च॒व2ै 43 । वैससवैवैसः ।
सस॒त्यस्य॑स॒त्यस्य॑ससस॒त्यस्य॑ । स॒त्यस्य॑चचस॒त्यस्य॑स॒त्यस्य॑च । च॒सूर्य॑स्य॒-
सूर्य॑स्यचच॒सूर्य॑स्य
। सूर्य॑स्यचच॒सूर्य॑स्य॒सूर्य॑स्यच । च॒चं॒द्रस्य॑चं॒द्रस्य॑चचचं॒-
द्रस्य॑ । चं॒द्रस्य॑चचचं॒द्रस्य॑चं॒द्रस्य॑च । च॒नक्ष॑त्राणां॒नक्ष॑त्राणांचच॒नक्ष॑त्राणां ।
नक्ष॑त्राणांचच॒नक्ष॑त्राणां॒नक्ष॑त्राणांच244 ॥ ६ ॥
स उ॑त्त॒मां दिश॒मनु॒ व्यचलत् ॥ ७ ॥
पद - सः । उ॒त्ऽत॒माम् । दिश॑म् । [अनु॑ । वि । अ॒च॒ल॒त् omitted in
Pandit’s Pada-text] ॥ ७ ॥
जटा - सउ॑त्त॒मामु॑त्त॒मांससउ॑त्त॒मां । उ॒त्त॒मांदिशं॒दिश॑मुत्त॒मामु॑त्त॒मांदिशं॑ ।
उ॒त्त॒
मामित्यु॒त्०त॒मां 245 ॥ ७ ॥
241
No Jaṭā for the remaining words. They are a repeated segment.
242
The final segment -र्त्तस्य॑च is added in BORI in the margin in a different hand.
243
The second वै is added in BORI in the margin in a different hand.
244
No Jaṭā for the remaining words. They are a repeated segment.
245
No Jaṭā for the remaining words. They are a repeated segment.
पञ्चदशं काण्डम् 45
तमफलच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यचलन् ॥ ८ ॥
पद - तम् । ऋचः॑ । च॒ । सामा॑नि । च॒ । यजूं॑षि । च॒ । ब्रह्म॑ । च॒ ।
[अ॒नु॒ऽव्यचलन् omitted in Pandit’s Pada-text] ॥ ८ ॥
जटा - तमफलच॒ऽऋच॒स्तंतमफलचः॑ । ऋच॑श्चचर्च॒ऽऋच॑श्च । च॒सामा॑नि॒सामा॑निचच॒
सामा॑नि । सामा॑निचच॒सामा॑नि॒सामा॑निच । च॒यजाूँ॑षि॒यजाूँ॑षिचच॒यजाूँ॑षि ।
च॒ब्रह्म॒ब्रह्म॑
चच॒ब्रह्म॑ । ब्रह्म॑चच॒ब्रह्म॒ब्रह्म॑च246 ॥ ८ ॥
ऋ॒
चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं
वेद॑ ॥ ९ ॥
पद - ऋ॒चाम् । च॒ । वै । सः । साम्ना॑म् । च॒ । यजु॑षाम् । च॒ । ब्रह्म॑णः ।
च॒
। [प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑] ॥ ९ ॥
जटा - ऋ॒चांच॑च॒र्चामफल॒चांच॑ । ससाम्नाँ॒साम्नाँ॒सससाम्नां॑ । साम्नां॑चच॒साम्नाँ॒-
साम्नां॑च247 । च॒यजु॑षां॒यजु॑षांचच॒यजु॑षां । यजु॑षांचच॒यजु॑षां॒यजु॑षांच ।
च॒ब्रह्म॑
णो॒ब्रह्म॑णश्चच॒ब्रह्म॑णः । ब्रह्म॑णश्चच॒ब्रह्म॑णो॒ब्रह्म॑णश्च ॥ ९ ॥
स ब॑फलह॒तीं दिश॒मनु॒ व्यचलत् ॥ १० ॥
पद - सः । बफल॒ह॒तीम् । दिश॑म् । [अनु॑ । वि । अ॒च॒ल॒त् omitted in Pandit’s
Pada-text] ॥ १० ॥
जटा - सबफल॑ह॒तींबफल॑ह॒तीँससबफल॑ह॒तीं । बफल॒ह॒तींदिशं॒दिशं॑बफलह॒तींबफल॑ह॒तीं248दिशं॑
॥ १० ॥
तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यचलन् ॥ ११ ॥
पद - तम् । इ॒ति॒ह॒ऽआ॒सः । च॒ । पु॒रा॒णम् । च॒ । गाथाः॑ । च॒ । ना॒रा॒शं॒-
सीः । च॒ । [अ॒नु॒ऽव्यचलन् omitted in Pandit’s Pada-text] ॥ ११ ॥
246
No Jaṭā for the remaining words. They are a repeated segment.
247 BORI reads: -साम्नाँ॑च
248 BORI adds the segment -तींबफल॑ह॒- in the margin in another hand.
46 शौनकीये अथर्ववेदे
जटा - तमि॑तिहा॒सइ॑तिहा॒सस्तंतमि॑तिहा॒सः । इ॒ति॒हा॒सश्च॑चे249तिहा॒सइ॑तिहा॒सश्च॑ । इ॒ति॒हा॒सइती॒ति॒ह॒०आ॒सः । च॒पु॒रा॒णंपु॑रा॒णंच॑चपुरा॒णं । पु॒रा॒णं-
च॑चपुरा॒णंपु॑रा॒णंच॑ । च॒गाथा॒गाथा॑श्चच॒गाथाः॑ । गाथा॑श्चच॒गाथा॒गाथा॑श्च ।
च॒
ना॒रा॒शँ2॒ 50सीर्ना॑राशँ॒सीश्च॑चनाराशँ॒सीः । ना॒रा॒शँ॒सीश्च॑चनाराशँ॒सीर्ना॑राशँ2॒ 51सीश्च॑ ॥ ११ ॥
इ॒ति॒हा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं
धाम॑ भवति॒ य ए॒वं वेद॑ ॥ १२ ॥
पद - इ॒ति॒ह॒ऽआ॒सस्य॑ । च॒ । वै । सः । पु॒रा॒णस्य॑ । च॒ । गाथा॑नाम् । च॒ ।
ना॒रा॒शं॒सीना॑म् । च॒ । [प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑
omitted in Pandit’s Pada-text] ॥ १२ ॥
जटा - इ॒ति॒हा॒सस्य॑चचेतिहा॒सस्ये॑तिहा॒सस्य॑च । इ॒ति॒हा॒सस्येती॒ति॒ह॒०आ॒सस्य॑ ।
च॒वैवैच॑च॒वै
। वैससवैवैसः । सपु॑रा॒णस्य॑पुरा॒णस्य॒ससपु॑रा॒णस्य॑ । पु॒रा॒णस्य॑-
चचपुरा॒णस्य॑पुरा॒णस्य॑च । च॒गाथा॑नां॒गाथा॑नांचच॒गाथा॑नां । गाथा॑नांचच॒-
गाथा॑नां॒गाथा॑नांच । च॒ना॒रा॒शँ॒सीना॑न्नाराशँ॒सीनां॑चचनाराशँ॒सीनां॑ । ना॒रा॒-
शँ॒सीनां॑चचनाराशँ॒सीना॑न्नाराशँ॒सीनां॑च ॥ १२ ॥
स प॑र॒मां दिश॒मनु॒ व्यचलत् ॥ १३ ॥
पद - सः । प॒र॒माम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥ १३ ॥
जटा - सप॑र॒मांप॑र॒माँससप॑र॒मां । प॒र॒मांदिशं॒दिशं॑पर॒मांप॑र॒मांदिशं॑ ॥ १३ ॥
तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च
प॒
शव॑श्चानु॒व्यचलन् ॥ १४ ॥
पद - तम् । आ॒ऽह॒व॒नीयः॑ । च॒ । गार्ह॑ऽपत्यः । च॒ । द॒क्षि॒ण॒ऽअ॒ग्निः । च॒ ।
य॒
ज्ञः । च॒ । यज॑मानः । च॒ । प॒शवः॑ । च॒ । अ॒नु॒ऽव्यचलन् ॥ १४ ॥
249 BORI reads -श्चा॑च-, in stead of -श्च॑चे-, suggesting that our ms is copying from a source which
possibly had Pr̥ṣṭhamātrās.
250
BORI omits the accent mark under शँ.॒
251
BORI reads शं॒.
पञ्चदशं काण्डम् 47
जटा - तमा॑हव॒नीय॑आहव॒नीय॒स्तंतमा॑हव॒नीयः॑ । आ॒ह॒व॒नीय॑श्चचाहव॒नीय॑आहव॒नीय॑श्च । आ॒ह॒व॒नीय॒इत्या॒०ह॒व॒नीयः॑ । च॒गार्ह॑पत्यो॒गार्ह॑पत्यश्चच॒गार्ह॑पत्यः । गार्ह॑पत्यश्चच॒गार्ह॑प252त्यो॒गार्ह॑पत्यश्च253 । गार्ह॑पत्य॒इति॒गार्ह॑०पत्यः । च॒द॒क्षि॒णा॒ग्निद्द2᐀् 54क्षिणा॒ग्निश्च॑चदक्षिणा॒ग्निः । द॒क्षि॒णा॒ग्निश्च॑चदक्षिणा॒-
ग्निर्द्द॑क्षिणा॒ग्निश्च॑ । द॒क्षि॒णा॒ग्निरिति॑द॒क्षि॒ण॒०अ॒ग्निः । च॒य॒ज्ञोय॒ज्ञश्च॑चय॒ज्ञः ।
य॒
ज्ञश्च॑चय॒ज्ञोय॒ज्ञश्च॑255 । च॒यज॑मानो॒यज॑मानश्चच॒यज॑मानः । यज॑मानश्च-
च॒यज॑मानो॒यज॑मानश्च
। च॒प॒शवः॑प॒शव॑श्चचप॒शवः॑ । प॒शव॑श्चचप॒शवः॑प॒शव॑श्च ॥ १४ ॥
आ॒ह॒व॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥ १५ ॥
पद - आ॒ऽह॒व॒नीय॑स्य । च॒ । वै । सः । गार्ह॑ऽपत्यस्य । च॒ । द॒क्षि॒ण॒ऽअ॒ग्नेः ।
च॒
। य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ ।
भ॒व॒
ति॒ । यः । ए॒वम् । वेद॑ ॥ १५ ॥
जटा - आ॒ह॒व॒नीय॑स्यचचाहव॒नीय॑स्याहव॒नीय॑स्यच । आ॒ह॒व॒नीय॑स्येत्या॒०ह॒व॒-
नीय॑स्य । च॒वैवैच॑च॒वै । वैससवैवैसः । सगार्ह॑पत्यस्य॒गार्ह॑पत्यस्य॒ससगार्ह॑-
पत्यस्य । गार्ह॑पत्यस्यचच॒गार्ह॑पत्यस्य॒गार्ह॑पत्यस्यच । गार्ह॑पत्य॒स्येति॒गार्ह॑०-
पत्यस्य । च॒द॒क्षि॒णा॒ग्नेद्द2᐀् 56क्षिणा॒ग्नेश्च॑चदक्षिणा॒ग्नेः । द॒क्षि॒णाग्नेश्च॑चदक्षिणा॒-
ग्नेर्द्द॑क्षिणा॒ग्नेश्च॑ । द॒क्षि॒णा॒ग्नेरिति॑द॒क्षि॒ण०अ॒ग्नेः । च॒य॒ज्ञस्य॑य॒ज्ञस्य॑चचय॒ज्ञस्य॑ ।
य॒
ज्ञस्य॑चचय॒ज्ञस्य॑य॒ज्ञस्य॑257च । च॒यज॑मानस्य॒यज॑मानस्यचच॒यज॑मानस्य ।
252
BORI adds प in the margin in another hand.
253
BORI reads: -श्चत्य
254
Note the doubling of द् after र् in BORI.
255
BORI adds श्च॑ in the margin in another hand.
256
In this instance, BORI reads र्द॑.
257
BORI adds य॒ज्ञस्य॑ in the margin in another hand.
48 शौनकीये अथर्ववेदे
यज॑मानस्यचच॒यज॑मानस्य॒यज॑मान258स्यच । च॒प॒शू॒नांप॑शू॒नांच॑चपशू॒नां ।
प॒शू॒
नांच॑चपशू॒नांप॑शू॒नांच॑ ॥ १५ ॥
सोऽना॑दिष्टां॒ दिश॒मनु॒ व्यचलत् ॥ १६ ॥
पद - सः । अना॑दिष्टाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥ १६ ॥
जटा - सोना॑दिष्टा॒मना॑दिष्टाँ॒ससोना॑दिष्टां । अना॑दिष्टां॒259दिशं॒दिश॒मना॑दिष्टा॒मना॑दिष्टां॒दिशं॑ ॥ १६ ॥
तमफल॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑260 लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒-
व्यचलन् ॥ १७ ॥
पद - तम् । ऋ॒तवः॑ । च॒ । आ॒र्त॒वाः । च॒ । लो॒काः । च॒ । लौ॒क्याः ।
च॒
। मासाः॑ । च॒ । अ॒र्ध॒ऽमा॒साः । च॒ । अ॒हो॒रा॒त्रे इति॑ । च॒ । अ॒नु॒ऽ-
व्यचलन् ॥ १७ ॥
जटा - तमफल॒तव॑ऋ॒तव॒स्तंतमफल॒तवः॑ । ऋ॒तव॑श्चच॒त्त2᐀् 61व॑ऋ॒तव॑श्च । चा॒र्त्त2॒ 62-
वाआ॑र्त्त॒वाश्च॑चार्त्त॒वाः । आ॒र्त्त॒वाश्च॑चार्त्त॒वाआ॑र्त्त॒वाश्च2॑ 63 । च॒लो॒कालो॒का-
श्च॑चलो॒काः । लो॒काश्च॑चलो॒कालो॒काश्च2॑ 64 । च॒लौ॒क्यालौ॒क्याश्च॑चलौ॒-
क्याः । लौ॒क्याश्च॑चलौ॒क्यालौ॒क्याश्च॑ । च॒मासा॒मासा॑श्चच॒मासाः॑ । मासा॑-
258
BORI adds न in the margin in another hand.
259 BORI reads: -ष्टाँ॒दिशं-॒
260
The VVRI edition notes that different groups of manuscripts accent this segment differently:
लो॒काश्च॑
versus लोका॑श्च. BORI originally seems to have had the first pattern, while this has been
corrected later to the second pattern.
261
Note the doubling in र्त्त in BORI.
262
Note the doubling in र्त्त in BORI.
263
BORI reads: आ॒र्त॒वाश्च॑चार्त्त॒वाआ॑र्त॒वाश्च॑
264
The original accentuation in BORI was च॒लो॒कालो॒काश्च॑चलो॒काः । लो॒काश्च॑चलो॒कालोकाश्च॒ ॑, and it is later altered to च॒लोका॒लोका॑श्चच॒लोकाः॑ । लोका॑श्चच॒लोका॑लोका॑श्च. The
original ms belonged to one group of manuscripts and it has been corrected by using a source from
another group of manuscripts. Both of these groups have been noted by the VVRI edition. Also see
earlier comments of Whitney and Lanman (AV Translation, part II, HOS VIII, p. 781).
पञ्चदशं काण्डम् 49
श्चच॒मासा॒मासा॑श्च । चा॒र्द्ध॒265मा॒साअ॑र्द्धमा॒साश्च॑चार्द्धमा॒साः । अ॒र्द्ध॒मा॒सा-
श्च॑चार्द्धमा॒साअ॑र्द्धमा॒साश्च॑ । अ॒र्द्ध॒मा॒साइत्य॒र्द्ध॒०मा॒साः । चा॒हो॒रा॒त्रेअहोरा॒त्रेच॑चाहोरा॒त्रे । अ॒हो॒रा॒त्रेच॑चाहोरा॒त्रेअ॑होरा॒त्रेच॑ । अ॒हो॒रा॒त्रेइत्य॒हो॒रा॒त्रे
॥ १७ ॥
ऋ॒तू॒
नां च॒ वै स आ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां
चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥ १८ ॥
पद - ऋ॒तू॒नाम् । च॒ । वै । सः । आ॒र्त॒वाना॑म् । च॒ । लो॒काना॑म् । च॒ ।
लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्र-
योः॑ । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥ १८ ॥
जटा - ऋ॒तू॒नांच॑चत्त2᐀ू॒ 66नामफल॑तू॒नांच॑ । च॒वैवैच॑च॒वै । वैससवैवैसः । सआ॑-
2र्त्त॒
67वाना॑मार्त्त॒वानाँ॒ससआ॑र्त्त॒वानां॑ । आ॒र्त्त॒वानां॑चचार्त्त॒वाना॑मार्त्त॒वानां॑च ।
च॒लो॒कानां॑लो॒कानां॑चचलो॒कानां॑
। लो॒कानां॑चचलो॒कानां॑लो॒कानां॑च268 ।
च॒
लौ॒क्यानां॑लौ॒क्यानां॑चचलौ॒क्यानां॑ । लौ॒क्यानां॑चचलौ॒क्यानां॑लौ॒क्यानां॑च ।
च॒मासा॑नां॒मासा॑नांचच॒मासा॑नां
। मासा॑नांचच॒मासा॑नां॒मासा॑नांच । चा॒र्द्ध॒-
269मा॒साना॑मर्द्धमा॒सानां॑चचार्द्धमा॒सानां॑ । अ॒र्द्ध॒मा॒सानां॑चचार्द्धमा॒साना॑म-
र्द्धमा॒सानां॑च । अ॒र्द्ध॒मा॒साना॒मित्य॒र्द्ध॒०मा॒सानां॑ । चा॒हो॒रा॒त्रयो॑रहोरा॒त्रयो॑-
श्चचाहोरा॒त्रयोः॑ । अ॒हो॒रा॒त्रयो॑श्चचाहोरा॒त्रयो2॑ 70रहोरा॒त्रयो॑श्च ॥ १८ ॥
सोऽना॑वफलत्तां॒ दिश॒मनु॒ व्यचल॒त् ततो॒ नाव॒र्त्स्यन्न॑मन्यत ॥ १९ ॥
265
Note the use र्द्ध of for र्ध in BORI.
266
Note the doubling in र्त्तू॒ in BORI.
267
Note the doubling in र्त्त॒ in BORI.
268
The original accentuation in BORI is च॒लो॒कानां॑लो॒कानां॑चचलो॒कानां॑ । लो॒कानां॑चचलोकानां॒॑लो॒कानां॑च, which is later corrected to च॒लोका॑नां॒लोका॑नांचच॒लोका॑नां । लोका॑नांचचलोका॒॑नां॒लोका॑नांच. This shows the confluence of two separate manuscript traditions, as noted
before.
269
Note the use of र्द्ध in BORI.
270
BORI reads -रा॒त्राया॑, for -रा॒त्रयो॑, indicating that it is copying probably from a source using
Pr̥ṣṭhamātrās, such that they are occasionally not converted.
50 शौनकीये अथर्ववेदे
पद - सः । अना॑वफलत्ताम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् । ततः॑ । न ।
आ॒ऽव॒र्त्स्यन् । अ॒म॒न्य॒त॒ ॥ १९ ॥
जटा - सोऽना॑वफलत्ता॒मना॑वफलत्ताँ॒ससोऽना॑वफलत्तां । अना॑वफलत्तां॒दिशं॒दिश॒मना॑वफलत्ता॒मना॑-
वफल
त्तां॒दिशं॑271 । दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒विव्यन्वनु॒वि । व्यचलदचल॒द्विव्यचलत्
। अ॒च॒ल॒त्तत॒स्ततो॑272चलदचल॒त्ततः॑ । ततो॒ननतत॒स्ततो॒-
न । नाव॒र्त्स्यन्ना॑व॒र्त्स्यन्ननाव॒र्त्स्यन् । आ॒व॒र्त्स्यन्न॑मन्यतामन्यताव॒र्त्स्यन्ना॑व॒-
र्त्स्यन्न॑मन्यत । आ॒व॒र्त्स्यन्नित्या॒०व॒र्त्स्यन् । अ॒म॒न्य॒तेत्य॑मन्यत ॥ १९ ॥
तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चा॑नु॒व्यचलन् ॥ २० ॥
पद - तम् । दितिः॑ । च॒ । अदि॑तिः । च॒ । इडा॑ । च॒ । इ॒न्द्रा॒णी । च॒ ।
अ॒नु॒
ऽव्यचलन् ॥ २० ॥
जटा - तंदिति॒र्द्दि273ति॒स्तंतंदितिः॑ । दिति॑श्चच॒दिति॒र्द्दि274ति॑श्च । चादि॑ति॒रदिे॑तिश्च॒चादि॑तिः । अदि॑तिश्च॒चादि॑ति॒रदि॑तिश्च । चेडेडा॑च॒चेडा॑ । इडा॑च॒चे-
डेडा॑च । चे॒न्द्रा॒णीन्द्रा॒णीच॑चेन्द्रा॒णी । इ॒न्द्रा॒णीच॑चेन्द्रा॒णीन्द्रा॒णीच॑ । चा॒नु॒-
व्यचलन्ननु॒व्यचलँश्चचानु॒व्यचलन् । अ॒नु॒व्यचल॒न्नित्य॒नु॒०व्यचलन्
॥ २० ॥
दिते॑श्च॒ वै सोदि॑ते॒श्चेडा॑याश्चेन्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
॥ २१ ॥
पद - दितेः॑ । च॒ । वै । सः । अदि॑तेः । च॒ । इडा॑याः । च॒ । इ॒न्द्रा॒ण्याः ।
च॒
। प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥ २१ ॥
271 BORI reads: दिशं॑म्
272
BORI reads -त॒स्ताता॑च-, for -त॒स्ततो॑च-, which shows that it is most likely copied from a
source using the Pr̥ṣṭhamātrās.
273
Note the doubling in र्द्दि in BORI.
274
Note the doubling in र्द्दि in BORI.
पञ्चदशं काण्डम् 51
जटा - दिते॑श्चच॒दिते॒र्दि275ते॑श्च । च॒वैवैच॑च॒वै । वैससवैवैसः । सोदि॑ते॒रदि॑-
ते॒
ःससोदि॑तेः । अदि॑तेश्च॒चादि॑ते॒रदि॑तेश्च । चेडा॑या॒इडा॑याश्च॒चेडा॑याः । इ-
डा॑याश्च॒चेडा॑या॒इडा॑याश्च । चे॒न्द्रा॒ण्याइ॑न्द्रा॒ण्याश्च॑चेन्द्रा॒ण्याः । इ॒न्द्रा॒ण्याश्च॑चेन्द्रा॒ण्याइ॑न्द्रा॒ण्याश्च॑ । च॒प्रि॒यंप्रि॒यंच॑चप्रि॒यं ॥ २१ ॥
स दिशोनु॒ऽव्यचल॒त् तं वि॒राडनु॒ व्यचल॒त् सर्वे॑ च दे॒वाः सर्वा॑श्च
दे॒वताः॑ ॥ २२ ॥
पद - सः । दिशः॑ । अनु॑ । वि । अ॒च॒ल॒त् । तम् । वि॒ऽराट् । अनु॑ । वि ।
अ॒च॒ल॒त्
। सर्वे॑ । च । दे॒वाः । सर्वाः॑ । च॒ । दे॒वताः॑ ॥ २२ ॥
जटा - सदिशो॒दिशः॒ससदिशः॑ । दिशोन्वनु॒दिशो॒दिशोनु॑ । अनु॒विव्यन्वनु॒वि ।
व्यचलदचल॒द्विव्यचलत्276 । अ॒च॒ल2॒ 77त्तंतम॑चलदचल॒त्तं । तंवि॒राड्वि॒-
राट्तंतंवि॒राट् । वि॒राडन्वनु॑वि॒राड्वि॒राडनु॑ । वि॒राडिति॑वि॒०राट् । अनु॒विव्यन्वनु॒वि । व्यचलदचल॒द्विव्यचलत् । अ॒च॒ल॒त्सर्वे॒सर्वे॑चलदचल॒त्सर्वे॑ ।
सर्वे॑चच॒सर्वे॒सर्वे॑च । च॒दे॒वादे॒वाश्च॑चदे॒वाः । दे॒वाःसर्वाः॒सर्वा॑दे॒वादे॒वाःसर्वाः॑ ।
सर्वा॑श्चच॒सर्वाः॒सर्वा॑श्च । च॒दे॒वता॑दे॒वता॑श्चचदे॒वताः॑ । दे॒वता॒इति॑दे॒वताः॑
॥ २२ ॥
वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑
भवति॒ य ए॒वं वेद॑ ॥ २३ ॥
पद - वि॒ऽराजः॑ । च॒ । वै । सः । सर्वे॑षाम् । च॒ । दे॒वाना॑म् । सर्वा॑साम् ।
च॒
। दे॒वता॑नाम् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑
॥ २३ ॥
275
Should we have expected doubling in र्दि? Compare the above instances.
276
Whitney (AV Translation, part II, HOS VIII, p. 781) remarks: “There seems to be no good reason
why this verse should not be divided (after स दिशोनु॒ऽव्यचल॒त्), like all the rest, into three parts;
but the Anukr. does not so prescribe, nor do the mss. set an avasāna-mark after the first vy àcalat.”
277 BORI omits the accent mark under ल.॒
52 शौनकीये अथर्ववेदे
जटा - वि॒राज॑श्चचवि॒राजो॑वि॒राज॑श्च । वि॒राज॒इति॑वि॒०राजः॑ । च॒वैवैच॑च॒वै ।
वैससवैवैसः । ससर्वे॑षाँ॒सर्वे॑षाँ॒सससर्वे॑षां । सर्वे॑षांचच॒सर्वे॑षाँ॒सर्वे॑षांच ।
च॒दे॒वानां॑दे॒वानां॑चचदे॒वानां॑
। दे॒वानाँ॒सर्वा॑साँ॒सर्वा॑सांदे॒वानां॑दे॒वानाँ॒सर्वा॑सां ।
सर्वा॑सांचच॒सर्वा॑साँ॒सर्वा॑सांच । च॒दे॒वता॑नांदे॒व278ता॑नांचचदे॒वता॑नां । दे॒वता॑नांप्रि॒यंप्रि॒यंदे॒वता॑नांदे॒वता॑नांप्रि॒यं ॥ २३ ॥
स सर्वा॑नन्तर्दे॒शाननु॒ व्यचलत् ॥ २४ ॥
पद - सः । सर्वा॑न् । अ॒न्तः॒ऽदे॒शान् । अनु॑ । वि । अ॒च॒ल॒त् ॥ २४ ॥
जटा - ससर्वा॒न्सर्वा॒न्सससर्वा॑न् । सर्वा॑नन्तर्द्द2े 79शान॑न्तर्द्दे॒शान्सर्वा॒न्सर्वा॑नन्त-
र्द्दे॒शान् । अ॒न्त॒र्द्दे॒शानन्वन्व॑न्तर्द्दे॒शान॑न्तर्द्दे॒शाननु॑ । अ॒न्त॒र्द्दे॒शानित्य॒न्तः॒०दे॒शान् ।
अनु॒विव्यन्वनु॒वि । व्यचलदचल॒द्विव्यचलत् । अ॒च॒ल॒दित्य॑चलत्
॥ २४ ॥
तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्यचलन् ॥ २५ ॥
पद - तम् । प्र॒जाऽप॑तिः । च॒ । प॒र॒मे॒ऽस्थी । च॒ । पि॒ता । च॒ । पि॒ता॒म॒हः ।
च॒
। अ॒नु॒ऽव्यचलन् ॥ २५ ॥
जटा - तंप्र॒जाप॑तिःप्र॒जाप॑ति॒स्तंतंप्र॒जाप॑तिः । प्र॒जाप॑तिश्चचप्र॒जाप॑तिःप्र॒जाप॑-
तिश्च । प्र॒जाप॑ति॒रिति॑प्र॒जा०प॑तिः । च॒प॒र॒मे॒ष्ठीप॑रमे॒ष्ठीच॑चपरमे॒ष्ठी । प॒र॒-
मे॒
ष्ठीच॑चपरमे॒ष्ठीप॑रमे॒ष्ठीच॑ । प॒र॒मे॒स्थीति॑प॒र॒मे॒०स्थी । च॒पि॒तापि॒ताच॑चपि॒ता
। पि॒ताच॑चपि॒तापि॒ताच॑ । च॒पि॒ता॒म॒हःपि॑ताम॒हश्च॑चपिताम॒हः ।
पि॒ता॒म॒हश्च॑चपिताम॒हःपि॑ताम॒हश्च॑ । चा॒नु॒व्यचलन्ननु॒व्यचलँश्चचानु॒व्य-
चलन् । अ॒नु॒व्यचल॒न्नित्य॒नु॒०व्यचलन् ॥ २५ ॥
प्र॒
जाप॑तेश्च॒ वै स प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒
य ए॒वं वेद॑ ॥ २६ ॥
278 BORI reads वा.
279
Note the doubling in र्द्दे॒ in BORI.
पञ्चदशं काण्डम् 53
पद - प्र॒जाऽप॑तेः । च॒ । वै । सः । प॒र॒मे॒ऽस्थिनः॑ । च॒ । पि॒तुः । च॒ ।
पि॒ता॒म॒हस्य॑
। च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑
॥ २६ ॥
जटा - प्र॒जाप॑तेश्चचप्र॒जाप॑तेःप्र॒जाप॑तेश्च । प्र॒जाप॑ते॒रिति॑प्र॒जा०प॑तेः । च॒वैवै-
च॑च॒वै । वैससवैवैसः । सप॑रमे॒ष्ठिनः॑परमे॒ष्ठिनः॒ससप॑रमे॒ष्ठिनः॑ । प॒र॒मे॒ष्ठि-
न॑श्चचपरमे॒ष्ठिनः॑परमे॒ष्ठिन॑श्च । प॒र॒मे॒स्थिन॒इति॑प॒र॒मे॒०स्थिनः॑ । च॒पि॒तुःपि॒-
तुश्च॑चपि॒तु
ः । पि॒तुश्च॑चपि॒तुःपि॒तुश्च॑ । च॒पि॒ता॒म॒हस्य॑पिताम॒हस्य॑चचपिताम॒हस्य॑
। पि॒ता॒म॒हस्य॑चचपिताम॒हस्य॑पिताम॒हस्य॑च । च॒प्रि॒यंप्रि॒यंच॑चप्रि॒यं ।
प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑
। धाम॑भवतिभवति॒धाम॒धाम॑भवति । भ॒व॒ति॒-
योयोभ॑वतिभवति॒यः ॥ २६ ॥
इति प्रथमेऽनुवाके षष्ठं पर्यायसूक्तम् ।
सू
क्त ७
स म॑हि॒मा सद्रु॑र्भू॒त्वान्तं॑ पफलथि॒व्या अ॑गच्छ॒त् स स॑मु॒द्रोभवत् ॥ १ ॥
पद - सः । म॒हि॒मा । सद्रुः॑ । भू॒त्वा । अन्त॑म् । पफल॒थि॒व्याः । अ॒ग॒च्छ॒त् ।
सः । स॒मु॒द्रः । अ॒भ॒व॒त् ॥ १ ॥
जटा - सम॑हि॒माम॑हि॒माससम॑हि॒मा । म॒हि॒मासद्रुः॒सद्रु॒र्महि॒माम॑हि॒मासद्रुः॑ ।
सद्रु॑र्भू॒त्वाभू॒त्वासद्रुः॒सद्रु॑र्भू॒त्वा । भू॒त्वान्त॒मन्तं॑भू॒त्वाभू॒त्वान्तं॑ । अन्तं॑पफलथि॒-
व्याःपफल॑थि॒व्याअन्त॒मन्तं॑पफलथि॒व्याः । पफल॒थि॒व्याअ॑गच्छदगच्छत्पफलथि॒व्याःपफल॑थि॒व्या-
अ॑गच्छत् । अ॒ग॒च्छ॒त्ससोग॑च्छदगच्छ॒त्सः । सस॑मु॒द्रःस॑मु॒द्रःससस॑मु॒द्रः ।
स॒मु॒द्रोभवद
भवत्समु॒द्रःस॑मु॒द्रोभवत् । अ॒भ॒व॒दित्य॑भवत् ॥ १ ॥
तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षं
भू॒
त्वानु॒व्यवर्तयन्त ॥ २ ॥
54 शौनकीये अथर्ववेदे
पद - तम् । प्र॒जाऽप॑तिः । च॒ । प॒र॒मे॒ऽस्थी । च॒ । पि॒ता । च॒ । पि॒ता॒म॒हः ।
च॒
। आपः॑ । च॒ । श्र॒द्धा । च॒ । व॒र्षम् । भू॒त्वा । अ॒नु॒ऽव्यवर्तयन्त
॥ २ ॥
जटा - तंप्र॒जाप॑तिःप्र॒जाप॑ति॒स्तंतंप्र॒जाप॑तिः । प्र॒जाप॑तिश्चचप्र॒जाप॑तिःप्र॒जाप॑-
तिश्च । प्र॒जाप॑ति॒रिति॑प्र॒जा०प॑तिः । च॒प॒र॒मे॒ष्ठीप॑रमे॒ष्ठीच॑चपरमे॒ष्ठी । प॒र॒-
मे॒
ष्ठीच॑चपरमे॒ष्ठीप॑रमे॒ष्ठीच॑ । प॒र॒मे॒स्थीति॑प॒र॒मे॒०स्थी । च॒पि॒तापि॒ताच॑चपि॒ता
। पि॒ताच॑चपि॒तापि॒ताच॑ । च॒पि॒ता॒म॒हःपि॑ताम॒हश्च॑चपिताम॒हः । पि॒-
ता॒म॒हश्च॑चपिताम॒हःपि॑ताम॒ह280श्च॑ । चाप॒आप॑श्च॒चापः॑ । आप॑श्चचाप॒आप॑श्च । च॒श्र॒द्धाश्र॒द्धाच॑चश्र॒द्धा । श्र॒द्धाच॑चश्र॒द्धाश्र॒द्धाच॑ । च॒व॒र्षंव॒र्षंच॑चव॒र्षं ।
व॒
र्षंभू॒त्वाभू॒त्वाव॒र्षंव॒र्षंभू॒त्वा । भू॒त्वानु॒व्यवर्तयन्तानु॒व्यवर्तयन्तभू॒त्वाभू॒-
त्वानु॒व्यवर्तयन्त । अ॒नु॒व्यवर्तय॒न्तेत्य॒नु॒०व्यवर्तयन्त ॥ २ ॥
ऐन॒मापो॑ गच्छ॒त्यैनं॑281 श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥ ३ ॥
पद - आ । ए॒न॒म् । आपः॑ । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । श्र॒द्धा । ग॒च्छ॒ति॒ ।
आ । ए॒न॒म् । व॒र्षम् । ग॒च्छ॒ति॒ । यः । ए॒वम् । वेद॑ ॥ ३ ॥
जटा - ऐन॑मेन॒मैनं॑ । ए॒न॒माप॒आप॑एनमेन॒मापः॑ । आपो॑गच्छ282तिगच्छ॒त्याप॒-
आपो॑गच्छति । ग॒च्छ॒त्यैन॑मेन॒माग॑च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ । ए॒नँ॒श्र॒द्धाश्र॒द्धै-
न॑मेनँश्र॒द्धा । श्र॒द्धाग॑च्छतिगच्छतिश्र॒द्धाश्र॒द्धाग॑च्छति । ग॒च्छ॒त्यैन॑मेन॒माग॑-
च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ । ए॒नं॒व॒र्षंव॒र्षमे॑नमेनंव॒र्षं । व॒र्षंग॑च्छतिगच्छतिव॒र्षं-
व॒
र्षंग॑च्छति । ग॒च्छ॒ति॒योयोग॑च्छतिगच्छति2॒ 83यः ॥ ३ ॥
तं श्र॒द्धा च॑ य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥ ४ ॥
280 BORI adds ह in the margin in a different hand.
281
The VVRI edition and W-R read गच्छ॒न्त्यैनं॑. Satavalekar, Pandit, and our Jaṭāpāṭha read
गच्छ॒त्यैनं॑.
282 BORI uses छ, rather than च्छ.
283 BORI adds गच्छति॒ in the margin in a different hand.
पञ्चदशं काण्डम् 55
पद - तम् । श्र॒द्धा । च॒ । य॒ज्ञः । च॒ । लो॒कः । च॒ । अन्न॑म् । च॒ ।
अ॒न्न॒
ऽअद्य॑म् । च॒ । भू॒त्वा । अ॒भि॒ऽप॒र्याव॑र्तन्त ॥ ४ । ॥
जटा - तँश्र॒द्धाश्र॒द्धातंतँश्र॒द्धा । श्र॒द्धाच॑चश्र॒द्धाश्र॒द्धाच॑ । च॒य॒ज्ञोय॒ज्ञश्च॑चय॒ज्ञः ।
य॒ज्ञश्च॑चय॒ज्ञोय॒ज्ञश्च॑
। च॒लो॒कोलो॒कश्च॑चलो॒क284ः । लो॒कश्च॑चलो॒कोलो॒-
कश्च॑ । चान्न॒मन्नं॑च॒चान्नं॑ । अन्नं॑च॒चान्न॒मन्नं॑च । चा॒न्नाद्य॑म॒न्नाद्यं॑चचा॒न्नाद्यं॑ ।
अ॒
न्नाद्यं॑चचा॒न्नाद्य॑म॒न्नाद्यं॑च285 । अ॒न्नाद्य॒मित्य॒न्न॒०अद्यं॑ । च॒भू॒त्वाभू॒त्वा286-
च॑चभू॒त्वा । भू॒त्वाभि॑प॒र्याव2॑ 87र्त्तन्ताभिप॒र्याव॑र्त्तन्तभू॒त्वाभू॒त्वाभि॑प॒र्याव॑-
र्त्तन्त । अ॒भि॒प॒र्याव॑र्त्त॒न्तेत्य॒भि॒०प॒र्याव॑र्त्तन्त ॥ ४ ॥
ऐनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒-
न्नाद्यं॑ गच्छति॒ य ए॒वं वेद॑ । ५ ॥
पद - आ । ए॒न॒म् । श्र॒द्धा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । य॒ज्ञः । ग॒च्छ॒ति॒ ।
आ । ए॒न॒म् । लो॒कः । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । अन्न॑म् । ग॒च्छ॒ति॒ ।
आ । ए॒न॒म् । अ॒न्न॒ऽअद्य॑म् । ग॒च्छ॒ति॒ । यः । [ए॒वम् । वेद॑ omitted in
Pandit’s Pada-text] ॥ ५ ॥
जटा - ऐन॑मेन॒मैन॑म् । ए॒नँ॒श्र॒द्धाश्र॒द्धैन॑मेनँश्र॒द्धा । श्र॒द्धाग॑च्छतिगच्छतिश्र॒द्धा-
श्र॒
द्धाग॑च्छति । ग॒च्छ॒त्यैन॑मेन॒माग॑च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ । ए॒नं॒य॒ज्ञोय॒ज्ञए॑-
नमेनंय॒ज्ञः । य॒ज्ञोग॑च्छतिगच्छतिय॒ज्ञोय॒ज्ञोग॑च्छति । ग॒च्छ॒त्यैन॑मेन॒माग॑-
च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ । ए॒नं॒लो॒कोलो॒कए॑नमेनंलो॒कः । लो॒कोग॑च्छतिगच्छतिलो॒कोलो॒कोग॑च्छति । ग॒च्छ॒त्यैन॑मेन॒माग॑च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ ।
ए॒न॒मन्न॒मन्न॑मेनमेन॒मन्नं॑ । अन्नं॑गच्छतिगच्छ॒त्यन्न॒मन्नं॑288गच्छति । ग॒च्छ॒-
त्यैन॑मेन॒माग॑च्छतिगच्छ॒त्यैनं॑ । ऐनं॑ । ए॒न॒म॒न्नाद्य॑म॒न्ना289द्य॑मेनमेनम॒न्नाद्यं॑ ।
284 BORI adds क in the margin in a different hand.
285
BORI reads: अं॒न्नाद्यं॑चचा॒न्नाद्य॑मं॒न्नाद्यं॑च
286
BORI adds भू॒त्वा in the margin in a different hand.
287 BORI omits the accent mark over व.॑
288 BORI reads: - त्यंन्न्ामंन्नं॑
289 BORI reads: - मं॒न्नद्य॑मं॒न्ना
56 शौनकीये अथर्ववेदे
अ॒न्न्
ााद्यं॑गच्छतिगच्छत्य॒न्नाद्य॑म[॒ न्नाद्यं॑गच्छति । अ॒न्नद्य॒मित्य॒न्न॒०अद्यं॑ ।
ग॒
च्छ॒ति॒योयोग॑च्छतिगच्छति॒यः]290 ॥ ५ ॥
इति प्रथमेऽनुवाके सप्तमं पर्यायसूक्तम् ।
इति प्रथमोऽनुवाकः ॥
सू
क्त ८
सोरज्यत॒ ततो॑ राज॒न्योजायत ॥ १ ॥
पद - सः । अ॒र॒ज्य॒त॒ । ततः॑ । रा॒ज॒न्यः । अ॒जा॒य॒त॒ ॥ १ ॥
जटा - सोरज्यतारज्यत॒ससोरज्यत । अ॒र॒ज्य॒त॒त291त॒स्ततोरज्यतारज्यत॒-
ततः॑ । ततो॑राज॒न्योराज॒न्य॒१॒स्तत॒स्ततो॑राज॒न्यः । रा॒ज॒न्योजायताजायतराज॒न्योराज॒न्योजायत । अ॒जा॒य॒तेत्य॑जायत ॥ १ ॥
स विशः॒ सब॑न्धून॒न्नाद्य॑म॒भ्युद॑तिष्ठत्292 ॥ २ ॥
पद - सः । विशः॑ । सऽब॑न्धून् । अ॒न्न॒ऽअद्य॑म् । अ॒भि॒ऽउद॑तिष्ठत् ॥ २ ॥
जटा - सविशो॒विशः॒ससविशः॑ । विशः॒सब॑न्धू॒न्सब॑न्धू॒न्विशो॒विशः॒सब॑न्धून् ।
सब॑न्धून॒न्नाद्य॑म॒न्नाद्यँ॒सब॑न्धू॒न्सब॑न्धून॒न्नाद्यं॑ । सब॑न्धू॒निति॒स०ब॑न्धून् । अ॒न्नाद्य॑म॒भ्युद॑तिष्ठद॒भ्युद॑तिष्ठदन्नाद्य॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत् । अ॒न्नाद्य॒मित्य॒न्न॒०अ-
द्यं॑ । अ॒भ्युद॑तिष्ठ॒दित्य॒भि॒०उद॑तिष्ठत् ॥ २ ॥
वि॒शां च॒ वै स सब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य
ए॒वं वेद॑ ॥ ३ ॥
290 The bracketed segment is added in BORI in the margin in a different hand. No Jaṭā for the remainder. Cf. the Pada-text in Pandit.
291 BORI adds त in the margin, evidently in the same hand.
292 The reading adopted by the VVRI, Pandit, W-R, and Satavalekar is सब॑न्धू॒नन्न॑म॒न्नाद्य॑म॒भ्युद॑तिष्ठत.् However, the reading as supported by BORI is, as noted by Pandit and VVRI, supported by a
large number of manuscripts.
पञ्चदशं काण्डम् 57
पद - वि॒शाम् । च॒ । वै । सः । सऽब॑न्धूनाम् । च॒ । अन्न॑स्य । च॒ ।
अ॒न्न॒ऽ
अद्य॑स्य । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑
॥ ३ ॥
जटा - वि॒शांच॑चवि॒शांवि॒शांच॑ । च॒वैवैच॑च॒वै । वैससवैव2ै 93सः । ससब॑न्धूनाँ॒सब॑न्धूनाँ॒सससब॑न्धूनां
। सब॑न्धूनांचच॒सब॑न्धूनाँ॒सब॑न्धूनांच । सब॑न्धूना॒-
मिति॒स०ब॑न्धूनां । चान्न॒स्यान्न॑स्यच॒चान्न॑स्य । अन्न॑स्यच॒चान्न॒स्यान्न॑स्यच ।
चा॒न्नाद्य॑स्या॒न्नाद्य॑स्यचचा॒न्नाद्य॑स्य । अ॒न्नाद्य॑स्यचचा॒न्नाद्य॑स्या॒न्नाद्य॑स्यच । अ॒-
न्नाद्य॒स्येत्य॒न्न॒०अद्य॑स्य । च॒प्रि॒यंप्रि॒यंच॑चप्रि॒यं । प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ ।
धाम॑भवतिभवति॒धाम॒धाम॑भवति । भ॒व॒ति॒योयोभ॑वतिभवति॒यः ॥ ३ ॥
इति द्वितीयेऽनुवाके प्रथमं पर्यायसूक्तम् ।
सू
क्त ९
स विशोऽनु॒ व्यचलत् ॥ १ ॥
पद - सः । विशः॑ । अनु॑ । वि । अ॒च॒ल॒त् ॥ १ ॥
जटा - सविशो॒विशः॒ससविशः॑ । विशोन्वनु॒विशो॒विशोनु॑ । अनु॒विव्यन्वनु॒वि ।
व्यचलदचल॒द्विव्यचलत् । अ॒च॒ल॒दित्य॑चल294त् ॥ १ ॥
तं स॒भा च॒ समि॑तिश्च॒ सेना॑ च॒ सुरा॑ चानु॒व्यचलन् ॥ २ ॥
पद - तम् । स॒भा । च॒ । सम्ऽइ॑तिः । च॒ । सेना॑ । च॒ । सुरा॑ । च॒ ।
अ॒नु॒
ऽव्यचलन् ॥ २ ॥
जटा - तँस॒भास॒भात2ं 95तँस॒भा । स॒भाच॑चस॒भास॒भाच॑ । च॒समि॑तिः॒समि॑-
तिश्चच॒समि॑तिः । समि॑तिश्चच॒समि॑तिः॒समि॑तिश्च । समि॑ति॒रिति॒सम्०-
293 BORI adds वै in the margin in a different hand.
294 ल is missing in BORI.
295 तं is missing in BORI.
58 शौनकीये अथर्ववेदे
इ॑तिः । च॒सेना॒सेना॑चच॒सेना॑ । सेना॑चच॒सेना॒सेना॑च । च॒सुरा॒सुरा॑चच॒सुरा॑ ।
सुरा॑चच॒सुरा॒सुरा॑च
। चा॒नु॒व्यचलन्ननु॒व्यचलँश्चचानु॒व्यचलन् । अ॒नु॒-
व्यचल॒न्नित्य॒नु॒०व्यचलन् ॥ २ ॥
स॒
भा॑याश्च॒ वै स समि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च प्रि॒यं धाम॑ भवति॒ य
ए॒वं वेद॑ ॥ ३ ॥
पद - स॒भायाः॑ । च॒ । वै । सः । सम्ऽइ॑तेः । च॒ । सेना॑याः । च॒ ।
सु
रा॑याः । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ ॥ ३ ॥
जटा - स॒भाया॑श्चचस॒भायाः॑स॒भाया॑श्च । च॒वैवैच॑च॒वै । वैससवैवैसः । ससमि॑तेः॒समि॑तेः॒सससमि॑तेः296 । समि॑तेश्चच॒समि॑तेः॒समि॑तेश्च । समि॑ते॒रिति॒-
सम्०इ॑तेः । च॒सेना॑याः॒सेना॑याश्चच॒सेना॑याः । सेना॑याश्चच॒सेना॑याः॒सेना॑याश्च ।
च॒सु
रा॑याः॒सुरा॑याश्चच2॒ 97सुरा॑याः । सुरा॑याश्चच॒सुरा॑याः॒सुरा॑याश्च । च॒प्रि॒यं-
प्रि॒यंच॑चप्रि॒यं
। प्रि॒यंधाम॒धाम॑प्रि॒यंप्रि॒यंधाम॑ । धाम॑भवतिभवति॒धाम॒धाम॑-
भवति । भ॒व॒ति॒योयोभ॑वतिभवति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद2॒ 98वेदै॒
वमे॒वंवेद॑ । वेदेति॒वेद॑ ॥ ३ ॥ 299
इति द्वितीयेऽनुवाके द्वितीयं पर्यायसूक्तम् ।
सू
क्त १०
तद् यस्यै॒वं वि॒द्वान् व्रात्यो॒ राज्ञोऽति॑थिगफर्ल॒हाना॒गच्छेत् ॥ १ ॥
पद - तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । राज्ञः॑ । अति॑थिः । गफल॒हान् । आ॒ऽ-
गच्छे॑त् ॥ १ ॥
296 BORI reads: -समि॑तेः॒ससमि॑तेः
297 च॒ is added later in BORI.
298 Missing accent mark under द॒ in BORI.
299 It is not clear why BORI covers the entire mantra including यः ए॒वं वेद॑ only in this instance, but
not elsewhere. However, for a parallel, see the Pada-text in Pandit.
पञ्चदशं काण्डम् 59
जटा - तद्यस्य॒यस्य॒तत्त300द्यस्य॑ । यस्यै॒वमे॒वंयस्य॒यस्यै॒वं । ए॒वंवि॒द्वान्वि॒द्वाने॒वमे॒वंवि॒द्वान्
। वि॒द्वान्व्रात्यो॒व्रात्यो॑वि॒द्वान्वि॒द्वान्व्रात्यः॑ । व्रात्यो॒राज्ञो॒राज्ञो॒व्रात्यो॒व्रात्यो॒राज्ञः॑ । राज्ञोति॑थि॒रति॑थी॒राज्ञो॒राज्ञोति॑थिः । अति॑थिगफर्ल॒हान्गफल॒हानति॑थि॒रति॑थिगफर्ल॒हान् । गफल॒हाना॒गच्छे॑दा॒गच्छे॑द्गफल॒हान्गफल॒हाना॒गच्छे॑त् । आ॒गच्छे॒दित्या॒०गच्छेत् ॥ १ ॥
श्रेयां॑समेनमा॒त्मनो॑ मानय3े॒ 01 तथा॑ क्ष॒त्राय॒ ना वफल॑श्चते॒ तथा॑ रा॒ष्ट्राय॒ ना
वफल॑
श्चते ॥ २ ॥
पद - श्रेयां॑सम् । ए॒न॒म् । आ॒त्मनः॑ । मा॒न॒ये॒ । तथा॑ । क्ष॒त्राय॑ । न । आ ।
वफल॒श्च॒ते॒
। तथा॑ । रा॒ष्ट्राय॑ । न । आ । वफल॒श्च॒ते॒ ॥ २ ॥
जटा - श्रेयाँ3॑ 02समेनमेनँ॒श्रेयाँ॑सँ॒श्रेयाँ॑समेनं । ए॒न॒मा॒त्मन॑आ॒त्मन॑एनमेनमा॒त्मनः॑ । आ3॒ 03त्मनो॑मानयेमानयआ॒त्मन॑आ॒त्मनो॑मानये । मा॒न॒ये॒तथा॒तथा॑-
मानयेमानये॒तथा॑ । तथा॑क्ष॒त्राय॑क्ष॒त्राय॒तथा॒तथा॑क्ष॒त्राय॑ । क्ष॒त्राय॒ननक्ष॒त्राय॑क्ष॒त्राय॒न । नावफल॑श्चतेवफलश्चत॒आननावफल॑श्चते । आवफल॑श्चते । वफल॒श्च॒ते॒तथा॒तथा॑वफल-
श्चतेवफलश्चते॒तथा॑ । तथा॑रा॒ष्ट्राय॑रा॒ष्ट्राय॒तथा॒तथा॑रा॒ष्ट्राय॑ । रा॒ष्ट्राय॒ननरा॒ष्ट्राय॑रा॒ष्ट्राय॒न । नावफल॑श्चतेवफलश्चत॒आननावफल॑श्चते । आवफल॑श्चते । वफल॒श्च॒त॒इति॑-
वफल
श्चते304 ॥ २ ॥
अतो॒ वै ब्रह्म॑ च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ॥ ३ ॥
300 BORI adds त्त in the margin in a different hand.
301
The VVRI, Pandit, W-R, and Satavalekar all read मानये॒त् तथा॑, but as Pandit notes “All our
MSS. and Vaidikas have ये॒ तथा॑ except Cp which has मा॒न॒ये॒त् । तथा॑ । changed from मानये॒ ।
तथा॑ । .” Our Jaṭāpāṭha supports the reading मानये॒ तथा.॑ Whitney (AV Translation, part II, HOS
VIII, p. 783) remarks: “The Berlin mss. read, as the sense requires, mānayet táthā, nor was any deviation from this noted in the mss. collated before publication; those compared later, however, all
give mānaye táthā.” Lanman adds: “… and so do all of SPP’s authorities, including his then living
reciters, but excepting his ms. CP, which has mānayet táthā, secunda manu, and mānaye t-, prima
manu. – Compare the case of yame dīrgham, yamed dīrgham, at xviii. 2.3.”
302
Here BORI reads यां॑.
303 BORI omits the accent mark under आ.॒
304 BORI gives the accent as वफल॒श्च॒तइति॑वफलश्चते.
60 शौनकीये अथर्ववेदे
पद - अतः॑ । वै । ब्रह्म॑ । च॒ । क्ष॒त्रम् । च॒ । उत् । अ॒ति॒ष्ठ॒ता॒म् । ते
इति॑ । अ॒ब्रू॒ता॒म् । कम् । प्र । वि॒शा॒व॒ । इति॑ ॥ ३ ॥
जटा - अतो॒वैवाअतोतो॒वै । वैब्रह्म॒ब्रह्म॒वैवैब्रह्म॑ । ब्रह्म॑चच॒ब्रह्म॒ब्रह्म॑च ।
च॒क्ष॒त्रंक्ष॒त्रंच॑चक्ष॒त्रं
। क्ष॒त्रंच॑चक्ष॒त्रंक्ष॒त्रंच॑ । चोदुच्चचोत् । उद॑तिष्ठतामतिष्ठता॒मुदुद॑तिष्ठतां । अ॒ति॒ष्ठ॒तां॒तेतेअ॑तिष्ठतामतिष्ठतां॒ते । तेअ॑ब्रूतामब्रूतां॒तेतेअ॑ब्रूतां । तेइति॑ते । अ॒ब्रू॒तां॒कंकम॑ब्रूतामब्रूतां॒कं । कंप्रप्रकं-
कंप्र । प्रवि॑शावविशाव॒प्रप्रवि॑शाव । वि॒शा॒वेतीति॑विशावविशा॒वेति॑ । इ-
तीतीति॑ ॥ ३ ॥
[अतो॒ वै]305 बफलह॒स्पति॑मे॒व ब्रह्म॑ प्रा306विश॒त्विन्द्रं॑ क्ष॒त्रं तथा॒ वा इति॑
॥ ४ ॥
पद - बफलह॒स्पति॑म् । ए॒व । ब्रह्म॑ । प्र॒०वि॒श॒तु॒ । इन्द्र॑म् । क्ष॒त्रम् । तथा॑ ।
वै । इति॑ ॥ ४ ॥
जटा - बफलह॒स्पति॑मे॒वैवबफलह॒स्पतिं॒बफलह॒स्पति॑मे॒व । ए॒वब्रह्म॒ब्रह्मै॒वैवब्रह्म॑ । ब्रह्म॑प्राविशतुप्राविशतु॒ब्रह्म॒ब्रह्म॑प्राविशतु । प्रा॒वि॒श॒त्विन्द्र॒मिन्द्रं॑प्राविशतुप्राविश॒-
त्विन्द्रं॑ । प्र॒वि॒श॒त्विति॑प्र०विशतु । इन्द्रं॑क्ष॒त्रंक्ष॒त्रमिन्द्र॒मिन्द्रं॑क्ष॒त्रं । क्ष॒त्रंत-
था॒तथा॑क्ष॒त्रं307क्ष॒त्रंतथा॑ । तथा॒वैवैतथा॒तथा॒वै । वाइतीति॒वैवाइति॑ ।
इतीतीति॑ ॥ ४ ॥
305
The bracketed segment is included by VVRI, Pandit and Satavalekar, but excluded by W-R. As
noted by VVRI, there are mss which omit this segment and BORI supports the omission.
306
Our Jaṭāpāṭha, along with Pandit and Satavalekar (and a certain number of mss) support the reading
प्रा; VVRI and W-R read प्र. Additionally, BORI lends further support to its reading प्राविशतु by
providing a restoration: प्र॒वि॒श॒त्विति॑प्र०विशत.ु Other editions provide प्रा or प्र with an Udātta accent. VVRI and W-R read: ब्रह्म॒ प्र वि॑शत,ु Pandit and Satavalekar read: ब्रह्म॒ प्रा वि॑शतु. Our
Jaṭāpāṭha clearly presumes ब्रह्म॑ प्राविशत.ु This accentuation, as noted by Pandit and VVRI, is
found in some sources. Compare Whitney (AV Translation, part II, HOS VIII, p. 783): “The true
reading is doubtless praviśátu, and our text should be emended to this; the situation is one in which
an accent on the verb-form is called for. There is no reason for understanding pra-ā, and the prolongation of simple pra to prā is wholly unsuited to this book.”
307 BORI adds त्रं in the margin in a different hand.
पञ्चदशं काण्डम् 61
अतो॒ वै बफलह॒स्पति॑मे॒व ब्रह्म॒ प्रावि॑श॒दिन्द्रं॑ क्ष॒त्रम् ॥ ५ ॥
पद - अतः॑ । वै । बफलह॒स्पति॑म् । ए॒व । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । इन्द्र॑म् ।
क्ष॒त्रम् ॥ ५ ॥
जटा - अतो॒वैवाअतोतो॒वै । वैबफलह॒स्पतिं॒बफलह॒स्पतिं॒वैवैबफलह॒स्पतिं॑ । बफलह॒स्पति॑मे॒वै-
वबफलह॒स्पतिं॒बफलह॒स्पति॑मे॒व । ए॒वब्रह्म॒ब्रह्मै॒वैवब्रह्म॑ । ब्रह्म॒प्रप्रब्रह्म॒ब्रह्म॒प्र । प्रावि॑शदविश॒त्प्र308प्रावि॑शत् । अ॒वि॒श॒दिन्द्र॒मिन्द्र॑मविशदविश॒दिन्द्रं॑ । इन्द्रं॑क्ष॒-
त्रंक्ष॒त्रमिन्द्र॒मिन्द्रं॑क्ष॒त्रं । क्ष॒त्रमिति॑क्ष॒त्रं ॥ ५ ॥
इ॒यं वा उ॑ पफलथि॒वी बफलह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ॥ ६ ॥
पद - इ॒यम् । वै । ऊँ॒ इति॑ । पफल॒थि॒वी । बफलह॒स्पतिः॑ । द्यौः । ए॒व । इन्द्रः॑
॥ ६ ॥
जटा - इ॒यंवैवाइ॒यमि॒यंवै । वाउ॑पफलथि॒वीपफल॑थि॒व्यू॒१वैवाउ॑पफलथि॒वी । ऊँ॒इत्यूँ॒इति॑ ।
पफल॒थि॒वीबफलह॒स्पति॒बफर्लह॒स्पति॑
ःपफलथि॒वीपफल॑थि॒वीबफलह॒स्पतिः॑ । बफलह॒स्पति॒र्द्यौर्द्यौब3फर्ल 09ह॒-
स्पति॒बफर्लह॒स्पति॒र्द्यौः । द्यौरे॒वैवद्यौर्द्यौरे॒व । एवेन्द्र॒इन्द्र॑ए॒वैवेन्द्रः॑ । इन्द्र॒इतीन्द्रः॑
॥ ६ ॥
अ॒यं
वा उ॑ अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥ ७ ॥
पद - अ॒यम् । वै । ऊँ॒ इति॑ । अ॒ग्निः । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्यः । क्ष॒त्रम्
॥ ७ ॥
जटा - अ॒यंवैवाअ॒यम॒यंवै । वाउ॑अ॒ग्नि310र॒ग्निरु॒वैवाउ॑अ॒ग्निः । ऊँ॒इत्यूँ॒इति॑ ।
अ॒ग्निर्ब्रह्म॒ब्रह्मा॒ग्निर॒ग्निर्ब्रह्म॑
। ब्रह्मासाव॒सा3ै 11ब्रह्म॒ब्रह्मा॒सौ । अ॒सावा॑दि॒त्य-
308 BORI adds त्प्र in the margin in a different hand.
309 The repha is missing in बफर्ल in BORI.
310 BORI adds ग्नि in the margin in a different hand.
311
BORI reads -वा॒सो- for -व॒सौ-, showing that its source uses Pr̥ṣṭhamātrās, which are not always
properly converted.
62 शौनकीये अथर्ववेदे
आ॑दि॒त्योसाव॒सावा॑दि॒त्यः । आ॒दि॒त्यः312क्ष॒त्रंक्ष॒त्रमा॑दि॒त्यआ॑दि॒त्यःक्ष॒त्रं ।
क्ष3॒ 13त्रमिति॑क्ष॒त्रं ॥ ७ ॥
ऐनं॒ ब्रह्म॑ गच्छति ब्रह्मवर्च॒सी भ॑वति ॥ ८ ॥
पद - आ । ए॒न॒म् । ब्रह्म॑ । ग॒च्छ॒ति॒ । ब्र॒ह्म॒ऽव॒र्च॒सी । भ॒व॒ति॒ ॥ ८ ॥
जटा - ऐन॑मेन॒मैनं॑ । ए॒नं॒ब्रह्म॒ब्रह्मै॑नमेनं॒ब्रह्म॑ । ब्रह्म॑गच्छतिगच्छति॒ब्रह्म॒ब्रह्म॑-
गच्छति । ग॒च्छ॒ति॒ब्र॒ह्म॒व॒र्च॒सीब्र॑ह्मवर्च॒सीग॑च्छतिगच्छतिब्रह्मवर्च॒सी । ब्र॒-
ह्म॒व॒र्च॒सीभ॑वतिभवतिब्रह्मवर्च॒सीब्र॑ह्मवर्च॒सीभ॑वति । भ॒व॒तीति॑भवति
॥ ८ ॥
यः पफल॑थि॒वीं बफलह॒स्पति॑म॒ग्निं ब्रह्म॒ वेद॑ ॥ ९ ॥
पद - यः । पफल॒थि॒वीम् । बफलह॒स्पति॑म् । अ॒ग्निम् । ब्रह्म॑ । वेद॑ ॥ ९ ॥
जटा - यःपफल॑थि॒वींपफल॑थि॒वींयोयःपफल॑थि॒वीं । पफल॒थि॒वींबफलह॒स्पतिं॒बफलह॒स्पतिं॑पफलथि॒वींपफल॑थि॒-
वींबफलह॒स्पतिं॑314 । बफलह॒स्पति॑म॒ग्निम॒ग्निं315बफलह॒स्पतिं॑बफलह॒स्पति॑म॒ग्निं316 । अ॒ग्निं-
ब्रह्म॒ब्रह्मा॒ग्निम॒ग्निंब्रह्म॑ । ब्रह्म॒वेद॒वेद॒ब्रह्म॒ब्रह्म॒वेद॑ । वेदेति॒वेद॑ ॥ ९ ॥
ऐन॑मिन्द्रि॒यं ग॑च्छतीन्द्रि॒यवा॑न् भवति ॥ १०
पद - आ । ए॒न॒म् । इ॒न्द्रि॒यम् । ग॒च्छ॒ति॒ । इ॒न्द्रि॒यऽवा॑न् । भ॒व॒ति॒
॥ १० ॥
जटा - ऐन॑मेन3॒ 17मैनं॑ । ए॒न॒मि॒न्द्रि॒यमि॑न्द्रि॒यमे॑नमेनमिन्द्रि॒यं । इ॒न्द्रि॒यंग॑च्छ-
तिगच्छतीन्द्रि॒यमि॑न्द्रि॒यंग॑च्छति । ग॒च्छ॒ती॒न्द्रि॒यवा॑निन्द्रि॒यवा॑न्गच्छतिगच्छ-
तीन्द्रि॒यवा॑न् । इ॒न्द्रि॒यवा॑न्भवतिभवतीन्द्रि॒यवा॑निन्द्रि॒यवा॑न्भवति318 ।
इ॒न्द्रि॒यवा॒निती॒न्द्रि॒य०वा॑न् । भ॒व॒तीति॑भवति ॥ १० ॥
312 BORI addsः (visarga) above the line in a different hand.
313 BORI reads: क्षं॒-
314 BORI reads ति॑म्, instead of the usual Anusvāra.
315
BORI adds म॒ग्निं in the margin in a different hand.
316
BORI reads ग्निम्, instead of the usual Anusvāra.
317 BORI reads: -नं॒मै-
318 BORI reads: -भभति ।
पञ्चदशं काण्डम् 63
य आ॑दि॒त्यं क्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ॥ ११ ॥
पद - यः । आ॒दि॒त्यम् । क्ष॒त्रम् । दिव॑म् । इन्द्र॑म् । वेद॑ ॥ ११ ॥
जटा - यआ॑दि॒त्यमा॑दि॒त्यंयोयआ॑दि॒त्यं । आ॒दि॒त्यंक्ष॒त्रंक्ष॒त्रमा॑दि॒त्यमा॑दि॒त्यंक्ष॒त्रं ।
क्ष॒त्रंदिवं॒दिवं॑क्ष॒त्रंक्ष॒त्रंदिवं॑ । दिव॒मिन्द्र॒मिन्द्रं॒दिवं॒दिव॒मिन्द्रं । इन्द्रं॒वेद॒वेदेन्द्र॒-
मिन्द्रं॒वेद॑ । वेदेति॒वेद॑ ॥ ११ ॥
इति द्वितीयेऽनुवाके तफलतीयं पर्यायसूक्तम् ।
सू
क्त ११
तद् यस्यै॒वं वि॒द्वान् व्रात्योऽति॑थिर्गफल॒हाना॒गच्छे॑त् ॥ १ ॥
पद319 - तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्यः॑ । अति॑थिः । गफल॒हान् । आ॒ऽ-
गच्छे॑त् ॥ १ ॥
जटा - व्रात्योति॑थि॒रति॑थि॒र्व्रात्यो॒व्रात्योति॑थिः । अति॑थि॒रित्यति॑थिः ॥ १ ॥ 320
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑ त॒र्पय॑न्तु॒
व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑
ते निका॒मस्तथा॒स्त्विति॑ ॥ २ ॥
पद - स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व । अ॒वा॒त्सीः॒ ।
व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् ।
तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वशः॑ । तथा॑ । अ॒स्तु॒ । व्रात्य॑ ।
यथा॑ । ते॒ । नि॒ऽका॒मः । तथा॑ । अ॒स्तु॒ । इति॑ ॥ २ ॥
319 Pandit provides only ०व्रात्यः॑ । अति॑थिः । ० indicating that other words are treated as Galitas,
while the VVRI provides a full Padapāṭha.
320
The rest of the words are treated as repetitions. The repetition अति॑थि॒रित्यति॑थिः is inexplicable. There is no such repetition in the Jaṭā for AV 15.10.1. However, note Whitney’s comments (AV
Translation, part II, HOS VIII, p. 784): “… the Anukr. commits the blunder of regarding vrā́tyó
’tithiḥ as the whole verse, and defines it as one of five syllables (restoring the elided a).” This must
be the reason for the repetitionअति॑थि॒रित्यति॑थिः in our Jaṭāpāṭha.
64 शौनकीये अथर्ववेदे
जटा - स्व॒यमे॑न321मेनँस्व॒यँस्व॒यमे॑नं । ए॒न॒म॒भ्यु॒देत्या॑भ्यु॒देत्यै॑नमेनमभ्यु॒देत्य॑ ।
अ॒
भ्यु॒देत्य॑ब्रूयाद्ब्रूयादभ्यु॒देत्या॑भ्यु॒देत्य॑ब्रूयात् । अ॒भ्यु॒देत्येत्य॒भि॒०उ॒देत्य॑ । ब्रू॒-
या॒द्व्रात्य॒व्रात्य॑ब्रूयाद्ब्रूया॒द्व्रात्य॑ । व्रात्य॒क्वक्व॒१व्रात्य॒व्रात्य॒क्व । क् वावात्सीरवात्सीः॒क्व॒१क्वावात्सीः । अ॒वा॒त्सी॒र्व्रात्य॒व्रात्या॑वात्सीरवात्सी॒र्व्रात्य॑ ।
व्रात्यो॑द॒कमु॑द॒कंव्रात्य॒व्रात्यो॑द॒कं । उ॒द॒कंव्रात्य॒व्रात्यो॑द॒कमु॑द॒कंव्रात्य॑ । व्रात्य॑त॒र्प्प322य॑न्तुत॒र्प्पय॑न्तु॒व्रात्य॒व्रात्य॑त॒र्प्पय॑न्तु । 323 त॒र्प्पय॑न्तु॒व्रात्य॒व्रात्य॑-
त॒
र्प्पय॑न्तुत॒र्प्पय॑न्तु॒व्रात्य॑ । व्रात्य॒यथा॒यथा॒व्रात्य॒व्रात्य॒यथा॑ । यथा॑तेते॒यथा॒-
यथा॑ते । ते॒प्रि॒यंप्रि॒यंते॑तेप्रि॒यं । प्रि॒यंतथा॒तथा॑प्रि॒यंप्रि॒यंतथा॑324 । तथा॑-
स्त्वस्तु॒तथा॒तथा॑स्तु । अ॒स्तु॒व्रात्य॒व्रात्या॑स्त्वस्तु॒व्रात्य॑ । व्रात्य॒यथा॒यथा॒-
व्रात्य॒व्रात्य॒यथा॑ । यथा॑तेते॒यथा॒यथा॑ते । ते॒वशो॒वश॑स्तेते॒वशः॑ । वश॒स्तथा॒-
तथा॒वशो॒वश॒स्तथा॑ । तथा॑स्त्वस्तु॒तथा॒तथा॑स्तु । अ॒स्तु॒व्रात्य॒व्रात्या॑स्त्वस्तु॒-
व्रात्य॑ । व्रात्य॒यथा॒यथा॒व्रात्य॒व्रात्य॒यथा॑ । यथा॑तेते॒यथा॒यथा॑ते । ते॒नि॒का॒-
मोनि॑का॒मस्ते॑तेनिका॒मः । नि॒का॒मस्तथा॒तथा॑निका॒मोनि॑का॒मस्तथा॑ ।
नि॒का॒मइति॑नि॒
०का॒मः । तथा॑स्त्वस्तु॒तथा॒तथा॑स्तु । अ॒स्त्वितीत्य॑स्त्व॒-
स्त्विति॑ । इतीतीति॑ ॥ २ ॥
यदे॑न॒माह॒ व्रात्य॒ क्वावात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्धे ॥ ३ ॥
पद - यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । क्व । अ॒वा॒त्सीः॒ । इति॑ । प॒थः ।
ए॒व । तेन॑ । दे॒व॒ऽयाना॑न् । अव॑ । रु॒न्धे॒ ॥ ३ ॥
जटा - यदे॑नमेनं॒यद्यदे॑नं । ए॒न॒माहाहै॑नमेन॒माह॑ । आह॒व्रात्य॒व्रात्याहाह॒व्रात्य॑ ।
व्रात्य॒क्वक्व॒१व्रात्य॒व्रात्य॒क्व । क्वावात्सीरवात्सीः॒क्व॒१क्वावात्सीः ।
अ॒
वा॒त्सी॒रितीत्य॑वात्सीरवात्सी॒रिति॑ । इतिप॒थःप॒थइतीति॑प॒थः । प॒थए॒वैवप॒
थःप॒थए॒व । ए॒वतेन॒तेनै॒वैवतेन॑ । तेन॑देव॒याना॑न्देव॒यानां॒स्तेन॒तेन॑देव॒याना॑न् ।
321 BORI adds -मे॑न- in the margin in a different hand.
322 BORI adds र्प्प in the margin in a different hand.
323
Note the doubling in र्प्प in BORI.
324 BORI adds तथा॑ in the margin in a different hand.
पञ्चदशं काण्डम् 65
दे॒व॒याना॒नवाव॑देव॒याना॑न्देव॒याना॒नव॑
। दे॒व॒याना॒निति॑दे॒व॒०याना॑न् । अव॑-
रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒इति॑रुन्धे ॥ ३ ॥
यदे॑न॒माह॒ व्रात्यो॑द॒कमित्य॒प ए॒व तेनाव॑ रुन्धे ॥ ४ ॥
पद - यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । उ॒द॒कम् । इति॑ अ॒पः । ए॒व । तेन॑ ।
अव॑ । रु॒न्धे॒ ॥ ४ ॥
जटा - 325व्रात्यो॑द॒कमु॑द॒कंव्रात्य॒व्रात्यो॑द॒कं । उ॒द॒कमितीत्यु॑द॒कमु॑द॒कमिति॑ ।
इत्य॒पोपइतीत्य॒पः । अ॒पए॒वैवापोपए॒व । ए॒वतेन॒तेनै॒वैवतेन॑ । तेनावाव॒तेन॒ते
नाव॑ । अव॑रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒इति॑रुन्धे ॥
यदे॑न॒माह॒ व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥ ५ ॥
पद - यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । त॒र्पय॑न्तु । इति॑ । प्रा॒णम् । ए॒व ।
तेन॑ । वर्षी॑यांसम् । कु॒रु॒ते॒ ॥ ५ ॥
जटा - 326व्रात्य॑त॒र्प्प327य॑न्तुत॒र्प्पय3॑ 28न्तु॒व्रात्य॒व्रात्य॑त॒र्प्पय॑न्तु । त॒र्प्पय॒न्त्वितीति॑त॒र्प्पय3॑ 29न्तुत॒र्प्पय॒न्त्विति॑ । इति॑प्रा॒णंप्रा॒णमितीति॑प्रा॒णं । प्रा॒णमे॒वैव-
प्रा॒णंप्रा॒णमे॒व । ए॒वतेन॒तेनै॒वैवतेन॑ । तेन॒वर्षी॑याँसं॒वर्षी॑याँसं॒तेन॒तेन॒वर्षी॑याँ-
सं । वर्षी॑याँसंकुरुतेकुरुते॒वर्षी॑याँसं॒वर्षी॑याँसंकुरुते । कु॒रु॒त॒इति॑कुरुते
॥ ५ ॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्धे ॥ ६ ॥
पद - यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒
। इति॑ । प्रि॒यम् । ए॒व । तेन॑ । अव॑ । रु॒न्धे॒ ॥ ६ ॥
325
No Jaṭāpāṭha for the initial words यदे॑न॒माह॒, as they are repeated segments. These words are also
omitted from the Padapāṭha by Pandit. Also note Whitney’s comments (AV Translation, part II,
HOS VIII, p. 785): “R. is the only ms. that writes out at the beginning of this verse and the next yád
enam ā́ha.”
326
No Jaṭāpāṭha for the initial words यदे॑न॒माह॒, as they are repeated segments. These words are also
omitted from the Padapāṭha by Pandit. See the previous note.
327
Note the doubling in र्प्प in BORI.
328 BORI omits the accent mark over य.॑
329 BORI omits the accent mark over य.॑
66 शौनकीये अथर्ववेदे
जटा - 330यदे॑नमेनं॒यद्यदे॑नं । ए॒न॒माहाहै॑नमेन॒माह॑ । आह॒व्रात्य॒व्रात्याहाह॒-
व्रात्य॑ । व्रात्य॒यथा॒यथा॒व्रात्य॒व्रात्य॒यथा॑ । यथा॑तेते॒यथा॒यथा॑ते । ते॒प्रि॒यंप्रि॒यं-
ते॑तेप्रि॒यं । प्रि॒यंतथा॒तथा॑प्रि॒यंप्रि॒यंतथा॑ । तथा॑स्त्वस्तु॒तथा॒तथा॑स्तु । अ॒-
स्त्वितीत्य॑स्त्व॒स्त्विति॑ । इति॑प्रि॒यंप्रि॒यमितीति॑प्रि॒यं । प्रि॒यमे॒वैवप्रि॒यंप्रि॒यमे॒व ।
ए॒वतेन॒तेनै॒वैवतेन॑ । तेनावाव॒तेन॒तेनाव॑ । अव॑रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒-
इति॑रुन्धे ॥ ६ ॥
ऐनं॑ प्रि॒यं ग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥ ७ ॥
पद - आ । ए॒न॒म् । प्रि॒यम् । ग॒च्छ॒ति॒ । प्रि॒यः । प्रि॒यस्य॑ भ॒व॒ति॒ । यः ।
ए॒वम् । वेद॑ ॥ ७ ॥
जटा - ऐन॑मेन॒मैनं॑ । ए॒नं॒प्रि॒यंप्रि॒यमे॑नमेनंप्रि॒यं । प्रि॒यंग॑च्छतिगच्छतिप्रि॒यंप्रि॒यं-
ग॑च्छति । ग॒च्छ॒ति॒प्रि॒यःप्रि॒योग॑च्छतिगच्छतिप्रि॒यः । प्रि॒यःप्रि॒यस्य॑प्रि॒यस्य॑प्रि॒-
यःप्रि॒यःप्रि॒यस्य॑ । प्रि॒यस्य॑भवतिभवतिप्रि॒यस्य॑प्रि॒यस्य॑भवति । भ॒व॒ति॒योयोभ॑वतिभवति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद॒वेदै॒वमे॒वंवेद॑ । वेदेति॒वेद॑
॥ ७ ॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व331 तेनाव॑ रुन्धे ॥ ८ ॥
पद - [यत् । ए॒न॒म् । आह॑ । ]332 व्रात्य॑ । यथा॑ । ते॒ । वशः॑ । तथा॑ ।
अ॒
स्तु॒ । इति॑ । वश॑म् । ए॒व । [तेन॑ । अव॑ । रु॒न्धे॒] ॥ ८ ॥
जटा - ते॒वशो॒वश॑स्तेते॒वशः॑ । वश॒स्तथा॒तथा॒वशो॒वश॒स्तथा॑ । तथा॑स्त्वस्तु॒-
तथा॒तथा॑स्तु । अ॒स्त्वितीत्य॑स्त्व॒स्त्विति॑ । [इति॒वशं॒वश॒मितीति॒वश॑म् ।
वश॑मे॒वैववशं॒वश॑मे॒व]333 ॥ ८ ॥
330
Curiously, the Jaṭāpāṭha for this mantra does cover the segment यदे॑न॒माह॒, and it is also included
in the Padapāṭha by Pandit. Compare Notes 325 and 326 above.
331
All the printed editions offer the reading -ति॒ वश॑मे॒व-, but Pandit and VVRI note that a group of
manuscripts reads: -ति॑ व॒शमे॒व. Our Jaṭāpāṭha ms originally had the first reading, and it has been
later corrected to the second type.
332
Pandit treats the bracketed segments यत् । ए॒न॒म् । आह॑ and तेन॑ । अव॑ । रु॒न्धे as Galitas, and
this is supported by our Jaṭāpāṭha.
पञ्चदशं काण्डम् 67
[ऐनं॑ व॒शो ग॑च्छति]334 व॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥ ९ ॥
पद - आ । ए॒न॒म् । व॒शः । ग॒च्छ॒ति॒ । व॒शी । व॒शिनां॑ । भ॒व॒ति॒ । [यः ।
ए॒वम् । वेद]॑ 335 ॥ ९ ॥
जटा - ए॒नं॒व॒शोव॒शए॑नमेनंव॒शः । व॒शोग॑च्छतिगच्छतिव॒शोव॒शोग॑च्छति336 ।
ग॒च्छ॒ति॒व॒शीव॒शीग॑च्छतिगच्छतिव॒शी
। व॒शीव॒शिनां॑व॒शिनां॑337व॒शीव॒शी-
व॒
शिनां॑ । व॒शिनां॑भवतिभवतिव॒शिनां॑व॒शिनां॑भवति ॥ ९ ॥
यदे॑न॒माह॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेना॑व रुन्धे
॥ १० ॥
पद - यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒मः । तथा॑ ।
अ॒
स्तु॒ । इति॑ । नि॒ऽका॒मम् । ए॒व । तेन॑ । अव॑ । रु॒न्धे॒ ॥ १० ॥
जटा - यदे॑नमेनं॒यद्यदे॑338नं । ए॒न॒माहाहै॑न339मेन॒माह । आह॒व्रात्य॒व्रात्या॒हाह॒व्रात्य॑ । व्रात्य॒यथा॒यथा॒व्रात्य॒व्रात्य॒यथा॑ । यथा॑तेते॒यथा॒यथा॑ते । ते॒नि॒का॒-
मोनि॑का॒मस्ते॑तेनिका॒मः । नि॒का॒मस्तथा॒तथा॑निका॒मोनि॑का॒मस्तथा॑ । नि॒-
का॒मइति॑नि॒०का॒मः । तथा॑स्त्वस्तु॒तथा॒तथा॑स्तु । अ॒स्त्वितीत्य॑स्त्व॒स्त्विति॑ ।
इति॑निका॒मन्नि॑का॒ममितीति॑निका॒मं । नि॒का॒ममे॒वैवनि॑का॒मन्नि॑का॒ममे॒व ।
333
The bracketed reading is the original reading of BORI, and it is later corrected to इति॑व॒शंव॒शमितीति॑व॒शम् । व॒शमे॒वैवव॒शंव॒शमे॒व । This shows influence of two traditions on BORI.
334
All the printed editions read ऐनं॒ वशो॑ गच्छति, but Pandit and VVRI note groups of mss which
support the above reading, which is in line with our Jaṭāpāṭha. There are no corrections to this
reading in BORI. I agree with the reading seen in the printed editions which agrees with the previous occurrence of वशः॑.
335
Pandit treats यः । ए॒वम् । वेद॑ as a Galita portion in his Padapāṭha, and this is supported by our
Jaṭāpāṭha.
336
Our Jaṭāpāṭha here, i.e. ए॒नं॒व॒शोव॒शए॑नमेनंव॒शः । व॒शोग॑च्छतिगच्छतिव॒शोव॒शोग॑च्छति,
contradicts its own accentuation given before in the previous mantra: ते॒वशो॒वश॑स्तेते॒वशः॑ ।
वशस्तथा॒तथा॒वशो॒वश॒स्तथा॑ ।
337
The accent mark over नां॑ is missing in BORI.
338 BORI adds दे॑ in the margin in a different hand.
339 BORI reads: -ने
68 शौनकीये अथर्ववेदे
नि॒का॒ममिति॑नि॒०का॒मं । ए॒वतेन॒तेनै॒वैवतेन॑ । तेनावाव॒तेन॒तेनाव॑ । अव॑-
रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒इति॑रुन्धे ॥ १० ॥
ऐनं॑ निका॒मो ग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥ ११ ॥
पद - आ । ए॒न॒म् । नि॒ऽका॒मः । ग॒च्छ॒ति॒ । नि॒ऽका॒मे । नि॒ऽका॒मस्य॑ ।
भ॒व॒
ति॒ । यः । ए॒वम् । वेद॑ ॥ ११ ॥
जटा - एन॑मेन॒मैनं॑ । ए॒नं॒नि॒का॒मोनि॑का॒मए॑नमेनंनिका॒मः । नि॒का॒मोग॑च्छ-
तिगच्छतिनिका॒मोनि॑का॒मोग॑च्छति । नि॒का॒मइति॑नि॒०का॒मः । ग॒च्छ॒ति॒-
नि॒का॒मे
नि॑का॒मेग॑च्छतिगच्छतिनिका॒मे । नि॒का॒मेनि॑का॒मस्य॑निका॒मस्य॑निका॒मेनि॑का॒मेनि॑का॒मस्य॑ । नि॒का॒मइति॑नि॒०का॒मे । नि॒का॒मस्य॑भवतिभवतिनिका॒मस्य॑नि॒का॒मस्य॑भवति । नि॒का॒मस्येति॑नि॒०का॒मस्य॑ ।
भ॒व॒
ति॒योयोभ॑वतिभवति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद॒वेदै॒वमे॒वंवेद॑ ।
वेदेति॒वेद॑ ॥ ११ ॥
इति द्वितीयेऽनुवाके चतुर्थं पर्यायसूक्तम् ।
सू
क्त १२
तद् यस्यै॒वं वि॒द्वान् व्रात्य॒ उद्धफल॑तेष्व॒ग्निष्वधि॑शफलते340ग्निहो॒त्रेति॑थिर्गफल॒हाना॒गच्छे॑त् ॥ १ ॥
पद - [तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । ]341 व्रात्यः॑ । उद्धफल॑तेषु । अ॒ग्निषु॑ ।
अधि॑ऽशफलते । अ॒ग्नि॒ऽहो॒त्रे । अति॑थिः । गफल॒हान् । आ॒ऽगच्छे॑त् ॥ १ ॥
340
All the printed editions read अधि॑ऽश्रिते, but the reading of our Jaṭāpāṭha, i.e. अधि॑ऽशफलते, is also
recorded in the VVRI edition as coming from one source, Bp. This probably indicates that śr̥ and śri
were not distinguished in their pronunciation by the reciters and scribes.
341
Pandit treats the bracketed portion as a Galita and omits it from his Padapāṭha, and our Jaṭāpāṭha
does the same. Also Whitney’s comments (AV Translation, part II, HOS VIII, p. 785-6).
पञ्चदशं काण्डम् 69
जटा - व्रात्य॒उद्धफल॑ते॒षूद्धफल॑तेषु॒व्रात्यो॒व्रात्य॒उद्धफल॑तेषु । उद्धफल॑तेष्व॒ग्निष्व॒ग्निषूद्धफल॑ते॒षूद्धफल॑तेष्व॒ग्निषु॑
। अ॒ग्निष्वधि॑शफल॒तेधि॑शफलते॒ग्निष्व॒ग्निष्वधि॑शफलते । 342अधि॑शफलतेग्निहो॒त्रेग्नि॑-
हो॒त्रेधि॑श॒फलतेधि॑श॒फलतेग्नि॑हो॒त्रे । अधि॑शफलत॒इत्यधि॑०शफलते । अ॒ग्नि॒हो॒त्रेति॑थि॒रति॑-
थिरग्निहो॒त्रेग्नि॑हो॒त्रेति॑थिः343 । अ॒ग्नि॒हो॒त्रइत्य॒ग्नि॒०हो॒त्रे । अति॑थिर्गफल॒हान्गफल॒-
हानति॑थि॒रति॑थिर्गफल॒हान् । गफल॒हाना॒गच्छे॑दा॒गच्छे॑द्गफल॒हान्गफल॒हाना॒गच्छे॑त् । आ॒गच्छे॒दित्या॒०गच्छे॑त्344 ॥ १ ॥
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द् व्रात्याति॑ सफलज हो॒ष्यामीति॑ ॥ २ ॥
पद - स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । अति॑ । सफल॒ज॒ ।
हो॒ष्यामि॑ । इति॑ ॥ २ ॥
जटा - स्व॒यमे॑नमेनँस्व॒यँस्व॒यमे॑नं । ए॒न॒म॒भ्यु॒देत्या॑भ्यु॒देत्यै॑नमेनमभ्यु॒देत्य॑ । अ॒-
भ्यु॒देत्य॑ब्रूयाद्ब्रूयादभ्यु॒देत्या॑भ्यु॒देत्य॑ब्रूयात् । अ॒भ्यु॒देत्येत्य॒भि॒०उ॒दे345त्य॑ ।
ब्रू॒
या॒द्व्रात्य॒व्रात्य॑ब्रूयाद्ब्रूया॒द्व्रात्य॑ । व्रात्यात्यति॒व्रात्य॒व्रात्याति॑ । अति॑सफलजसफल॒जात्यति॑सफलज । सफल॒ज॒हो॒ष्यामि॑हो॒ष्यामि॑सफलजसफलजहो॒ष्यामि॑ । हो॒ष्यामी346तीति॑-
हो॒ष्यामि॑हो॒ष्यामीति॑ । इतीती347ति॑ ॥ २ ॥
स चा॑तिसफल॒जेज्जु॑हु॒यान्न चा॑तिसफल॒जेन्न जु॑हुयात् ॥ ३ ॥
पद - सः । च॒ । अ॒ति॒ऽसफल॒जेत् । जु॒हु॒यात् । न । च॒ । अ॒ति॒ऽसफल॒जेत् । न ।
जु॒हु॒
या॒त् ॥ ३ ॥
342
Beginning with this segment, for the rest of the folio in BORI, it appears that the original manuscript did not have accents. The accents were evidently introduced by another hand, following a different style of marking. The sannatara is marked by a dot under the letter, and the svarita is marked
by a dot along the letter at a half-height position, e.g. अधि॑शफलत॒इत्यधि॑०शफलते is represented as:
अधिशफलत
इत्यधि०शफलते
343
BORI marks the accents as अ॒ग्नि॒हो॒त्रेति॑थि॒रतिथिरग्निहो॒त्रेग्नि॑हो॒त्रेति॑थिः. I have corrected the
accents.
344 BORI adds त् in the margin in a different hand.
345
From here onwards, BORI resumes the normal pattern of marking accents.
346
BORI reads: -मि-
347 BORI reads: -ति
70 शौनकीये अथर्ववेदे
जटा - सच॑च॒ससच॑ । चा॒ति॒सफल॒जेद॑तिसफल॒जेच्च॑चातिसफल॒जेत् । अ॒ति॒सफल॒जेज्जु॑हु॒याज्जु॑हु॒याद॑तिसफल॒जेद॑तिसफल॒जेज्जु॑हु॒यात् । अ॒ति॒सफल॒जेदित्य॒ति॒०सफल॒जेत् । जु॒हु॒यान्न-
नजु॑हु॒याज्जु॑हु॒यान्न । नच॑च॒ननच॑ । चा॒ति॒सफलजेद॑तिसफल॒जेच्च॑चातिसफल॒जेत् ।
अ॒ति॒सफल॒जेन्ननाति॑सफल॒जेद॑तिसफल॒जेन्न
। अ॒ति॒सफल॒जेदित्य॒ति॒०सफल॒जेत् । नजु॑हुयाज्जुहुया॒न्ननजु॑हुयात् । जु॒हु॒या॒दिति॑जुहुयात् ॥ ३ ॥
स य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सफलष्टो जु॒होति॑ ॥ ४ ॥
पद - सः । यः । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अति॑ऽसफलष्टः । जु॒होति॑
॥ ४ ॥
जटा - सयोयःसयः । यए॒वमे॒वंयोयए॒वं । ए॒वंवि॒दुषा॑वि॒दुषै॒वमे॒वंवि॒दुषा॑ ।
वि॒दुषा॒व्रात्ये॑न॒व्रात्ये॑नवि॒दुषा॑वि॒दुषा॒व्रात्ये॑न । व्रात्ये॒नाति॑सफल॒ष्टोति॑सफलष्टो॒-
व्रात्ये॑न3॒ 48व्रात्ये॒नाति॑सफलष्टः । अति॑सफलष्टोजु॒होति॑जु॒होत्यति॑सफल॒ष्टोति॑सफलष्टोजु॒
होति॑ । अति॑सफलष्ट॒इत्यति॑०सफलष्टः । जु॒होतीति॑जु॒होति॑ ॥ ४ ॥
प्र पि॑तफल॒याणं॒ पन्थां॑ जानाति॒ प्र दे॑व॒यान॑म् ॥ ५ ॥
पद - प्र । पि॒तफल॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । प्र । दे॒व॒ऽयान॑म् ॥ ५ ॥
जटा - प्रपि॑तफल॒याण्ां॑पितफल॒याणं॒349प्रप्रपि॑तफल॒याण्ां॑ । पि॒तफल॒याणं॒पन्थां॒पन्थां॑पितफल॒याणं॑पितफल॒याणं॒पन्थां॑
। पि॒तफल॒यान3॒ 50मिति॑पि॒तफल॒०यानं॑ । पन्थां॑जानातिजानाति॒पन्थां॒-
पन्थां॑जानाति । जा॒ना॒ति॒प्रप्रजा॑नातिजानाति॒प्र । प्रदे॑व॒यानं॑देव॒यानं॒प्रप्रदे॑व॒-
यानं॑351 । दे॒व॒यान॒मिति॑दे॒व॒०यानं॑ ॥ ५ ॥
न दे॒वेष्वा वफल॑श्चते हु॒तम॑स्य भवति ॥ ६ ॥
पद - न । दे॒वेषु॑ । आ । वफल॒श्च॒ते॒ । हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥ ६ ॥
348 BORI adds व्रात्ये॑न॒ in the margin in a different hand.
349 BORI adds पितफल॒याणं॒ in the margin in a different hand.
350
BORI omits the accent mark under न॒.
351
Here BORI reads न॑म्, instead of the usual Anusvāra.
पञ्चदशं काण्डम् 71
जटा - नदे॒वेषु॑दे॒वेषु॒ननदे॒वेषु॑ । दे॒वेष्वावफल॑श्चतेवफलश्चत॒आदे॒वेषु॑दे॒वेष्वावफल॑श्चते । आवफल॑श्चते
। वफल॒श्च॒ते॒हु॒तँहु॒तंवफल॑श्चतेवफलश्चतेहु॒तं । हु॒तम॑स्यास्यहु॒तँहु॒तम॑स्य । अ॒स्य॒-
भ॒व॒
ति॒भ॒व॒त्य॒स्या॒स्य॒भ॒व॒ति॒ । भ॒व॒तीति॑भवति ॥ ६ ॥
पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सफलष्टो
जु॒
होति॑ ॥ ७ ॥
पद - परि॑ । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । यः ।
ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अति॑ऽसफलष्टः । जु॒होति॑ ॥ ७ ॥
जटा - पर्य॑स्यास्य॒परि॒पर्य॑स्य । अ॒स्या॒स्मिन्न॒स्मिन्न॑स्यास्या॒स्मिन3् 52 । अ॒स्मिन्लो॒-
केलो॒केस्मिन्न॒स्मिन्लो॒क3े 53 । लो॒कआ॒यत॑नमा॒यत॑नंलो॒केलो॒कआ॒यत॑नं ।
आ॒यत॑नँशिष्यतेशिष्यतआ॒यत॑नमा॒यत॑नंशिष्यते । आ॒यत॑न॒मित्या॒०यत॑नं ।
शि॒ष्य॒ते॒योय
ःशि॑ष्यतेशिष्यते॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवि॒दुषा॑वि॒दुषै॒वमे॒-
वंवि॒दुषा॑ । वि॒दुषा॒व्रात्ये॑न॒व्रात्ये॑नवि॒दुषा॑वि॒दुषा॒व्रात्ये॑न । व्रात्ये॒नाति॑सफल॒ष्टोति॑सफलष्टो॒व्रात्ये॑न॒व्रात्ये॒नाति॑सफलष्टः । अति॑सफलष्टोजु॒होति॑जु॒होत्यति॑सफल॒ष्टोति॑सफलष्टोजु॒होति॑ । अति॑सफलष्ट॒इत्यति॑०सफलष्टः । जु॒होतीति॑जु॒होति॑ ॥
अथ॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसफलष्टो जु॒होति॑ ॥ ८ ॥
पद - अथ॑ । यः । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसफलष्टः । जु॒होति॑
॥ ८ ॥
जटा - अथ॒योयोथाथ॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवि॒दुषा॑वि॒दुषै॒वमे॒वंवि॒दुषा॑ ।
वि॒दुषा॒व्रात्ये॑न॒व्रात्ये॑नवि॒दुषा॑वि॒दुषा॒व्रात्ये॑न । व्रात्ये॒नान॑तिसफल॒ष्टोन॑तिसफलष्टो॒व्रात्ये॑न॒व्रात्ये॒नान॑तिसफलष्टः । अन॑तिसफलष्टोजु॒होति॑जु॒होत्यन॑तिसफल॒ष्टोन॑तिसफलष्टोजु॒-
होति॑ । अन॑तिसफलष्ट॒इत्यन॑ति०सफलष्टः । जु॒होतीति॑जु॒होति॑ ॥ ८ ॥
न पि॑तफल॒याणं॒ पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ॥ ९ ॥
पद - न । पि॒तफल॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । न । दे॒व॒ऽयान॑म् ॥ ९ ॥
352
BORI reads: -स्मिंन्न॒स्मिँन्न॑-
353
Note the absense of the change of n to l; also, BORI reads: अ॒स्मिंन्लो॒केलो॒केस्मिंन्न॒स्मिंन्लो॒के
72 शौनकीये अथर्ववेदे
जटा - नपि॑तफल॒याण्ां॑पितफल॒याणं॒ननपि॑तफल॒याण्ां॑ । पि॒तफल॒याणं॒पन्थां॒पन्थां॑पितफल॒याण्ां॑पितफल॒याणं॒पन्थां॑
। पि॒तफल॒यान॒मिति॑पि॒तफल॒०यानं॑ । पन्थां॑जानातिजानाति॒पन्थां॒-
पन्थां॑जानाति । जा॒ना॒ति॒ननजा॑नातिजानाति॒न । नदे॑व॒यानं॑देव॒यानं॒ननदे॑व॒-
यानं॑ । दे॒व॒यान॒मिति॑दे॒व॒०यानं॑ ॥ ९ ॥
आ दे॒वेषु॑ वफलश्चते अहु॒तम॑स्य भवति ॥ १० ॥
पद - आ । दे॒वेषु॑ ॥ वफल॒श्च॒ते॒ । अ॒हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥ १० ॥
जटा - आदे॒वेषु॑दे॒वेष्वादे॒वेषु॑ । दे॒वेषु॑वफलश्चतेवफलश्चतेदे॒वेषु॑दे॒वेषु॑वफलश्चते । वफल॒श्च॒ते॒अ॒हु॒-
तम॑हु॒तंवफल॑श्चतेवफलश्चतेअहु॒तं । अ॒हु॒तम॑स्यास्याहु॒तम॑हु॒तम॑स्य354 । अ॒स्य॒भ॒व॒ति॒-
भ॒व॒
त्य॒स्या॒स्य॒भ॒व॒ति॒ । भ॒व॒तीति॑भवति ॥ १० ॥
नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसफलष्टो
जु॒
होति॑ ॥ ११ ॥
पद - न । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । यः । ए॒वम् ।
वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसफलष्टः । जु॒होति॑ ॥ ११ ॥
जटा - नास्या॑स्य॒ननास्य॑ । अ॒स्या॒स्मि355न्न॒स्मिन्न॑स्यास्या॒स्मिन् । अ॒स्मिन्लो॒के-
लो॒केस्मिन्न॒स्मिन्लो॒के
। लो॒कआ॒यत॑नमा॒यत॑नंलो॒केलो॒कआ॒यत॑नं । आ॒यत॑नँशिष्यतेशिष्यतआ॒यत॑नमा॒यत॑नंशिष्यते । आ॒यत॑न॒मित्या॒०यत॑नं । शि॒-
ष्य॒ते॒योय
ःशि॑ष्यतेशिष्यते॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवि॒दुषा॑वि॒दुषै॒वमे॒वंवि॒-
दुषा॑ । वि॒दुषा॒व्रात्ये॑न॒व्रात्ये॑नवि॒दुषा॑वि॒दुषा॒व्रात्ये॑न । व्रात्ये॒नान॑तिसफल॒ष्टोन॑तिसफलष्टो॒व्रात्ये॑न॒व्रात्ये॒नान॑तिसफलष्ट
ः । अन॑तिसफलष्टोजु॒होति॑जु॒होत्यन॑तिसफल॒ष्टोन॑तिसफल
ष्टोजु॒होति॑ । अन॑तिसफलष्ट॒इत्यन॑ति०सफलष्टः । जु॒होतीति॑जु॒होति॑ ॥ ११ ॥
इति द्वितीयेऽनुवाके पञ्चमं पर्यायसूक्तम् ॥
354
Whitney (AV Translation, part II, HOS VIII, p. 786) says: “The accent ahutám (for áhutam) is
probably an error.”
355
BORI reads: -स्मिंन्न॒-
पञ्चदशं काण्डम् 73
सू
क्त १३
तद् यस्यैवं वि॒द्वान् व्रात्य॒ एकां॒ रात्रि॒मति॑थिगफर्ल॒हे वस॑ति ॥ १ ॥
पद - [तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । ]356 व्रात्यः॑ । एका॑म् । रात्रि॑म् ।
अति॑थिः । गफल॒हे । वस॑ति ॥ १ ॥
जटा - व्रात्य॒एका॒मेकां॒व्रात्यो॒व्रात्य॒एकां॑ । एकाँ॒रात्रिं॒रात्रि॒मेका॒मेकाँ॒रात्रिं॑ ।
रात्रि॒मति॑थि॒रति॑थी॒रात्रिँ॒रात्रि॒मति॑थिः । अति॑थिगफर्ल॒हेगफल॒हे357ति॑थि॒रति॑थिर्गफल॒हे ।
गफल॒हे
वस॑ति॒वस॑तिगफल॒हेगफल॒हेवस॑ति । वस॒तीति॒वस॑ति ॥ १ ॥
ये पफल॑थि॒व्यां पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्धे ॥ २ ॥
पद - ये । पफल॒थि॒व्याम् । पुण्याः॑ । लो॒काः । तान् । ए॒व । तेन॑ । अव॑ ।
रु॒
न्धे॒ ॥ २ ॥
जटा - येपफल॑थि॒व्यांपफल॑थि॒व्यांयेयेपफल॑थि॒व्यां । पफल॒थि॒व्यांपुण्याः॒पुण्याः॑पफलथि॒व्यांप॑फलथि॒व्यांपुण्या॑
ः । पुण्या॑लो॒कालो॒काःपुण्याः॒पुण्या॑लो॒काः । लो॒कास्ताँस्तान्लो3॒ 58कालो॒कास्तान्
। ताने॒वैवताँस्ताने॒व । ए॒वतेन॒तेनै॒वैवतेन॑ । तेनावाव॒तेन॒तेनाव॑ । अव॑रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒इति॑रुन्धे ॥ २ ॥
तद् यस्यै॒वं वि॒द्वान् व्रात्यो॑ द्वि॒तीयां॒ रात्रि॒मति॑थिर्गफल॒हे वस॑ति ॥ ३ ॥
पद - [तत् । यस्य॑ । ए॒वम् । वि॒द्वान् |]359 व्रात्यः॑ । द्वि॒तीया॑म् । रात्रि॒म् ।
[अति॑थिः । गफल॒हे । वस॑ति]310 ॥ ३ ॥
356
Pandit omits the bracketed portion in his Padapāṭha and marks it as Galita. This is supported by
our Jaṭāpāṭha. Whitney (AV Translation, part II, HOS VIII, p. 787) remarks: “Here again, and in the
following verses through 4, the Anukr. fails to make any account of the first four words, tád yásyai
’váṃ vidvā́n, omitted by the mss. on account of repetition; they are restored in our text.”
357
BORI adds गफल॒हे in the margin in a different hand.
358
Note how the BORI (or the reciter?) chooses to carry out certain Sandhis, but not others. One
needs to investigate if this reflects personal or regional preferences and see how consistent these patterns of choices are.
359 Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
74 शौनकीये अथर्ववेदे
जटा - व्रात्यो॑द्वि॒तीयां॑द्वि॒तीयां॒व्रात्यो॒व्रात्यो॑द्वि॒तीयां॑ । द्वि॒तीयाँ॒रात्रिँ॒रात्रिं॑द्वि॒ती-
यां॑द्वि॒तीयाँ॒रात्रिं3॑ 60 ॥ ३ ॥
ये अ॒न्तरि॑क्ष3े॒ 61 पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्धे ॥ ४ ॥
पद - ये । अ॒न्तरि॑क्षे । पुण्याः॑ । [लो॒काः । तान् । ए॒व । तेन॑ । अव॑ ।
रु॒
न्धे॒]362 ॥ ४ ॥
जटा - य3े 63अ॒न्तरि॑क्षे॒न्तरि॑क्षे॒येयेअ॒न्तरि॑क्षे । अ॒न्तरि॑क्षे॒पुण्याः॒पुण्या॑अ॒न्तरि॑क्षे॒न्तरि॑क्षे॒पुण्याः॑ ॥ ४ ॥
तद् यस्यै॒वं वि॒द्वान् व्रात्य॑स्तफल॒तीयां॒ रात्रि॒मति॑थिर्गफल॒हे वस॑ति ॥ ५ ॥
पद - [तत् । यस्य॑ । ए॒वम् । वि॒द्वान् |]364 व्रात्यः॑ । तफल॒तीया॑म् । रात्रि॒म् ।
[अति॑थिः । गफल॒हे । वस॑ति] ॥ ५ ॥
जटा - व्रात्य॑स्तफल॒तीयां॑तफल॒तीयां॒व्रात्यो॒व्रात्य॑स्तफल॒तीयां॑ । तफल॒तीयाँ॒रात्रिँ॒रात्रिं॑तफल॒ती-
यां॑तफल॒तीयाँ॒रात्रिं॑365 ॥ ५ ॥
ये दि॒वि पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्धे ॥ ६ ॥
पद - ये । दि॒वि । पुण्याः॑ । [लो॒काः । तान् । ए॒व । तेन॑ । अव॑ ।
रु॒
न्धे॒]366 ॥ ६ ॥
जटा - येदि॒विदि॒वियेयेदि॒वि । दि॒विपुण्याः॒पुण्या॑दि॒विदि॒विपुण्याः॑ ॥ ६ ॥
तद् यस्यै॒वं वि॒द्वान् व्रात्य॑श्चतु॒र्थीं रात्रि॒मति॑थिर्गफल॒हे वस॑ति ॥ ७ ॥
पद - [तत् । यस्य॑ । ए॒वम् । वि॒द्वान् |]367 व्रात्यः॑ । च॒तु॒र्थीम् । रात्रि॒म् ।
[अति॑थिः । गफल॒हे । वस॑ति] ॥ ७ ॥
360
Here BORI reads त्रि॑म्, instead of the usual Anusvāra. Also here it reads -द्वि॒तीयां॒रात्रि॑म् instead
of -द्वि॒तीयाँ॒रात्रि॑म्, as elsewhere.
361
All the printed editions read ये॒न्तरि॑क्षे॒, although Pandit and VVRI cite a large number of mss
supporting the reading of our Jaṭāpāṭha given above.
362
Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
363
BORI mistakenly marks a sannatara accent under य.े
364
Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
365
Here BORI reads त्रि॑म्, instead of the usual Anusvāra.
366
Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
पञ्चदशं काण्डम् 75
जटा - व्रात्य॑श्चतु॒र्थींच॑तु॒र्थींव्रात्यो॒व्रात्य॑श्चतु॒र्थीं । च॒तु॒र्थीँरात्रिँ॒रात्रिं॑चतु॒र्थींच॑-
तु॒
र्थीँरात्रिं॑368 ॥ ७ ॥
ये पुण्या॑नां॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्धे ॥ ८ ॥
पद - ये । पुण्या॑नाम् । पुण्याः॑ । [लो॒काः । तान् । ए॒व । तेन॑ । अव॑ ।
रु॒
न्धे॒]369 ॥ ८ ॥
जटा - येपुण्या॑नां॒पुण्या॑नां॒येयेपुण्या॑नां । पुण्या॑नां॒पुण्याः॒पुण्याः॒पुण्या॑नां॒पुण्या॑नां॒पुण्याः॑
॥ ८ ॥
तद् यस्यै॒वं वि॒द्वान् व्रात्योप॑रिमिता॒ रात्री॒रति॑थिर्गफल॒हे वस॑ति ॥ ९ ॥
पद - तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्यः॑ । अप॑रिऽमिताः । रात्रीः॒ ।
अति॑थिः । गफल॒हे । वस॑ति ॥ ९ ॥
जटा - तद्यस्य॒यस्य॒तत्तद्यस्य॑ । यस्यै॒वमे॒वंयस्य॒यस्यै॒वं । ए॒वंवि॒द्वान्वि॒द्वाने॒वमे॒वं-
वि॒द्वान्
। वि॒द्वान्व्रात्यो॒व्रात्यो॑वि॒द्वान्वि॒द्वान्व्रात्यः॑ । व्रात्योप॑रिमिता॒अप॑रिमिता॒व्रात्यो॒व्रात्योप॑रिमिताः । अप॑रिमिता॒रात्री॒रात्री॒रप॑रिमिता॒अप॑रिमिता॒रा-
त्रीः॑ । अप॑रिमिता॒इत्य॑परि०मिताः । रात्री॒रति॑थि॒रति॑थी॒रात्री॒ रात्री॒रति॑-
थिः370 । अति॑थिगफर्ल॒हेगफल॒हेति॑थि॒रति॑थिर्गफल॒हे । गफल॒हेवस॑ति॒वस॑तिगफल॒हेगफल॒हेवस॑ति ।
वस॒तीति॒वस॑ति ॥ ९ ॥
य ए॒वाप॑रिमिताः॒ पुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्धे ॥ १० ॥
पद - ये । ए॒व । अप॑रिऽमिताः । पुण्याः॑ । लो॒काः । तान् । ए॒व । तेन॑ ।
अव॑ । रु॒न्धे॒ ॥ १० ॥
जटा - यए॒वैवयोयए॒व । ए॒वाप॑रिमिता॒अप॑रिमिताए॒वैवाप॑रिमिताः । अप॑रिमिताः॒पुण्याः॒371पुण्या॒अप॑रिमिता॒अप॑रिमिताः॒पुण्याः॑ । अप॑रिमिता॒इत्य॑प-
367
Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
368
Here BORI reads त्रि॑म्, instead of the usual Anusvāra. Also here it reads च॒तु॒र्थींरात्रि॑म् instead of
च॒तु॒
र्थीँरात्रि॑म्, as elsewhere.
369 Pandit omits the bracketed segments as Galitas in his Padapāṭha, and our Jaṭāpāṭha supports him.
370 BORI reads: -रात्रि॒रति॑थिः
371
VSM manuscript resumes from here on folio 41b and continues to the end of the 15th Kāṇḍa.
76 शौनकीये अथर्ववेदे
रि०मिताः । पुण्या॑लो॒कालो॒काःपुण्याः॒पुण्या॑लो॒काः । लो॒कास्ताँ372स्तान्लो॒-
कालो॒कास्तान् । ताने॒वैवताँस्ताने॒व । ए॒वतेन॒तेनै॒वैवतेन॑ । तेनावाव॒तेन॒-
तेनाव॑ । अव॑रुन्धेरु॒न्धेवाव॑रुन्धे । रु॒न्ध॒इति॑रुन्धे ॥ १० ॥
अथ॒ यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गफल॒हाना॒गच्छे॑त् ॥ ११ ॥
पद - अथ॑ । यस्य॑ । अव्रा॑त्यः । व्रा॒त्य॒ऽब्रु॒वः । ना॒म॒ऽबि॒भ्र॒ती । अति॑थिः ।
गफल॒
हान् । आ॒ऽगच्छे॑त् ॥ ११ ॥
जटा - अथ॒यस्य॒यस्याथाथ॒यस्य॑ । यस्याव्रा॒त्योव्रा॑त्यो3॒ 73यस्य॒यस्याव्रा॑त्यः ।
अव्रा॑त्योव्रात्यब्रु॒वोव्रा॑त्यब्रु॒वोव्रा॒त्योव्रा॑त्योव्रात्य374ब्रु॒वः । व्रा॒त्य॒ब्रु॒वोना॑मबि-
भ्र॒तीना॑मबिभ्र॒तीव्रा॑त्यब्रु॒वोव्रा॑त्यब्रु॒वोना॑मबिभ्र॒ती
। व्रा॒त्य॒ब्रु॒वइति॑व्रा॒त्य॒०ब्रु॒-
वः । ना॒म॒बि॒भ्र॒त्यति॑थि॒र375ति॑थिर्नामबिभ्र॒तीना॑मबिभ्र॒त्यति॑थिः । ना॒म॒बि॒भ्र॒-
तीति॑ना॒म॒०बि॒भ्र॒ती । अति॑थिर्गफल॒हान्गफल॒हानति॑थि॒र376ति॑थिर्गफल॒हान् । गफल॒हाना॒गच्छे॑दा॒गच्छे॑द्गफल॒हान्गफल॒हाना॒गच्छे॑त् । आ॒गच्छे॒दित्या॒०गच्छे॑त् ॥ ११ ॥
कर्षे॑देनं॒ न चै॑नं॒ कर्षे॑त् ॥ १२ ॥
पद - कर्षे॑त् । ए॒न॒म् । न । च॒ । ए॒न॒म् । कर्षे॑त् ॥ १२ ॥
जटा - कर्षे॑देनमेनं॒कर्षे॒त्कर्षे॑देनं । ए॒नं॒ननैन॑मेनं॒न । नच॑च॒ननच॑ । चै॒न॒मे॒नं॒-
च॒चै॒नं॒
। ए॒नं॒कर्षे॒त्कर्षे॑देनमेनं॒कर्षे॑त् । कर्षे॒दिति॒कर्षे॑त् ॥ १२ ॥
अ॒
स्यै दे॒वता॑या उद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑
वेवे॒ष्मीत्ये॑नं॒ परि॑ वेविष्यात् ॥ १३ ॥
372 BORI reads: स्तां
373
BORI reads: -यस्याव्रा॑त्योव्रात्यो॒-. This ignores the fact that the syllable त्यो in यस्याव्रा॒त्योव्रा॑-
is a sandhi of the anudātta त्यो॒ and the udātta अ of the following word अव्रा॑त्यः. Thus, it must be an
udātta syllable. This is supported by the accentuation in VSM.
374 BORI adds व्रात्य in the margin in a different hand.
375
VSM reads -थी॒र-.
376
VSM reads -थी॒र-. This and the previous instance are a result of mistaken lengthening, as if the
segment was a sandhi of atithiḥ+r-.
पञ्चदशं काण्डम् 77
पद - अ॒स्यै । दे॒वता॑यै । उ॒द॒कम् । या॒चा॒मि॒ । इ॒माम् । दे॒वता॑म् । वा॒स॒ये॒ ।
इ॒माम् । इ॒माम् । दे॒वता॑म् । परि॑ । वे॒वे॒ष्मि॒ । इति॑ । ए॒न॒म् । परि॑ ।
वे॒
वि॒ष्या॒त् ॥ १३ ॥
जटा - अ॒स्यैदे॒वता॑यैदे॒वता॑याअ॒स्याअ॒स्यैदे॒वता॑यै । दे॒वता॑याउद॒कमु॑द3॒ 77कंदे॒-
वता॑यैदे॒वता॑याउद॒कं । उ॒द॒कंया॑चामियाचाम्युद॒कमु॑द॒कंया॑चामि । या॒चा॒-
मी॒मामि॒मांया॑चामियाचामी॒मां । इ॒मांदे॒वतां॑दे॒वता॑मि॒मामि॒मांदे॒वतां॑ । दे॒वतां॑वासयेवासयेदे॒वतां॑दे॒वतां॑वासये । वा॒स॒य॒इ॒मामि॒मांवा॑सयेवासयइ॒मां ।
इ॒मामि॒मामि॒मामि॒मामि॒मामि॒मां378 । इ॒मांदे॒वतां॑दे॒वता॑मि॒मामि॒मांदे॒वतां॑ ।
दे॒वतां॒परि॒परि॑दे॒वतां॑दे॒वतां॒परि॑
। परि॑वेवेष्मिवेवेष्मि॒परि॒परि॑वेवेष्मि । वे॒वे॒-
ष्मीतीति॑वेवेष्मिवेवे॒ष्मीति॑ । इत्ये॑नमेन॒मितीत्ये॑नं । ए॒नं॒परि॒पर्ये॑नमेनं॒परि॑ ।
परि॑वेविष्याद्वेविष्या॒त्परि॒परि॑वेविष्यात् । वे॒वि॒ष्या॒दिति॑वेविष्यात् ॥ १३ ॥
तस्या॑मे॒वास्य॒ तद् दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥ १४ ॥
पद - तस्या॑म् । ए॒व । अ॒स्य॒ । तत् । दे॒वता॑याम् । हु॒तम् । भ॒व॒ति॒ । यः ।
ए॒वम् । वेद॑ ॥ १४ ॥
जटा - तस्या॑मे॒वैवतस्यां॒तस्या॑मे॒व । ए॒वास्या॑स्यै॒वैवास्य॑ । अ॒स्य॒तत्तद॑स्यास्य॒-
तत् । तद्दे॒वता॑379यांदे॒वता॑यां॒तत्तद्दे॒वता॑यां । दे॒वता॑याँहु॒तँहु॒तंदे॒वता॑यांदे॒वता॑याँहु॒तं । हु॒तं380भ॑वतिभवतिहु॒तँहु॒तंभ॑वति । भ॒व॒ति॒योयोभ॑वतिभवति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद॒वेदै॒वमे॒वंवेद॑ । वेदेति॒वेद॑ ॥ १४ ॥ 381
इति द्वितीयेऽनुवाके षष्ठं पर्यायसूक्तम् ।
377 BORI adds द॒ in the margin in a different hand.
378
BORI reads -माम्, instead of the usual Anusvāra. On the repetition imā́m imā́m, Whitney remarks
(AV Translation, part II, HOS VIII, p. 788): “The repetition imā́m imā́m is very strange, and seems
unmotivated. The pada-text sets its avasāna-mark, as if denoting a pāda-division, both times between imā́m and devátām, in palpable violation of the sense.”
379 BORI omits the accent mark over ता.॑
380 BORI reads: हुँ॒तं-
381
VSM adds: प१ अव. षष्ठं तु चतुर्दशात्र विद्यात् ।
78 शौनकीये अथर्ववेदे
सू
क्त १४
स यत् प्राचीं॒ दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्यचल॒न्मनो॑न्ना॒दं
कृ॒
त्वा ॥ १ ॥
पद - सः । यत् । प्राची॑म् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । मारु॑तम् ।
शर्धः॑ । भू॒त्वा । अ॒नु॒ऽव्यचलत् । मनः॑ । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥ १ ॥
जटा - सयद्यत्ससयत् । यत्प्राचीं॒प्राचीं॒यद्यत्प्राचीं॑ । प्राचीं॒दिशं॒दिशं॒प्राचीं॒प्राचीं॒दिशं॑ । दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् ।
व्यच॑ल॒न्मारु॑तं॒मारु॑तं॒व्यच॑ल॒द्व्यच॑ल॒न्मारु॑तं । व्यच॑ल॒दिति॑वि॒०अच॑लत् ।
मारु॑तँ॒शर्द्धः॒शर्द्धो॒मारु॑तं॒मारु॑तं॒शर्द्धः॑382 । शर्द्धो॑भू॒त्वाभू॒त्वाशर्द्धः॒शर्द्धो॑भू॒त्वा ।
भू॒
त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचल॒न्मनो॒-
मनो॑नु॒व्यचलदनु॒व्यचल॒न्मनः॑ । अ॒नु॒व्यचल॒दित्य॒नु॒383०व्यचलत् ।
मनो॑न्ना॒दम॑न्ना॒दंमनो॒मनो॑न्ना॒दं384 । अ॒न्ना॒दंकृ॒त्वाकृ॒त्वान्ना3॒ 85दम॑न्ना॒दंकृ॒त्वा ।
अ॒
न्ना॒दमित्य॒न्न॒386०अ॒दं । कृ॒त्वेति॑कृ॒त्वा ॥ १ ॥
मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ २ ॥
पद - मन॑सा । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । अ॒त्ति॒ । यः [ । ए॒वम् । वेद]॑ 387
॥ २ ॥
जटा - मन॑सान्ना॒देना॑न्ना॒देन॒मन॑सा॒मन॑सान्ना॒388देन॑ । अ॒न्ना॒देनान्न॒मन्न॑389मन्ना॒देना॑न्ना॒देनान्नं॑390 । अ॒न्ना॒देनेत्य॒न्न॒391०अ॒देन॑ । अन्न॑मत्त्यत्त्यन्न॒मन्न॑मत्ति ।
अ॒
त्ति॒योयोत्त्य3॑ 92त्ति॒यः ॥ २ ॥
382
Note the doubling in र्द्ध in BORI. Also note the irregularity of nasalization signs.
383
VSM reads: त्य॑नु॒०
384
VSM reads: मनों॑ना॒दमं॑ना॒दमनो॒मनों॑ना॒दं ।
385
BORI reads: -त्वांन्ना॒-
386
VSM reads: त्यं॑न॒०
387
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
388 BORI reads: -नां॑न्ना॒ … सांन्ना॒-. VSM reads: -नां॑ना॒ … सांना॒-.
पञ्चदशं काण्डम् 79
स यद् दक्षि॑णां॒ दिश॒मनु॒ व्यच॑ल॒दिन्द्रो॑ भू॒त्वानु॒व्यचल॒द् बल॑मन्ना॒दं
कृ॒
त्वा ॥ ३ ॥
पद - [सः । ]393 यत् । दक्षि॑णाम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । इन्द्रः॑ ।
भू॒
त्वा । अ॒नु॒ऽव्यचलत् । बल॑म् । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥ ३ ॥
जटा - यद्दक्षि॑णां॒दक्षि॑णां॒यद्यद्दक्षि॑णां394 । दक्षि॑णां॒दिशं॒दिशं॒दक्षि॑णां॒दक्षि॑णां॒दिशं॑ ।
दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒दिन्द्र॒इन्द्रो॒व्यच॑ल॒द्व्यच॑ल॒दिन्द्र॑
ः । व्यच॑ल॒दिति॑वि॒०अच॑लत् । इन्द्रो॑भू॒त्वाभू॒-
त्वेन्द्र3॒ 95इन्द्रो॑भू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् ।
अ॒नु॒व्यचल॒द्बलं॒
बल॑मनु॒व्यचलदनु॒व्यचल॒द्बलं॑ । अ॒नु॒व्यचल॒दित्य॒नु॒०-
व्यचलत् । बल॑मन्ना॒द396म॑न्ना॒दंबलं॒बल॑मन्ना॒दं । अ॒न्ना॒दंकृ॒त्वाकृ॒त्वान्ना3॒ 97-
दम॑न्ना॒दंकृ॒त्वा । अ॒न्ना॒दमित्य॒न्न3॒ 98०अ॒दं । कृ॒त्वेति॑कृ॒त्वा ॥ ३ ॥
बले॑नान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ ४ ॥
पद - बले॑न । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् । वेद]॑ 399
॥ ४ ॥
जटा - बले॑नान्ना4॒ 00देना॑न्ना॒देन॒बले॑न॒बले॑नान्ना॒देन॑ । अ॒न्ना॒देनान्न॒मन्न॑मन्ना॒देना॑-
न्ना॒देनान्नं॑401 । अ॒न्ना॒देनेत्य॒न्न402॒०अ॒देन॑ ॥ ४ ॥
389 BORI reads: -मंन्न॑-
390 BORI reads: न्न॑म्
391 VSM reads: त्यं॑न॒०
392 BORI reads: -त्य॑-
393Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
394 BORI reads: -यद्यदक्षि॑णां ।
395 BORI adds द्र॒ in the margin in a different hand.
396 VSM reads: -मंना॒द-
397 BORI reads: -त्वांन्ना॒-. VSM reads: -त्वांना॒-.
398 VSM reads: त्यं॑न्न॒०
399 Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
400
VSM reads: -नांना॒-
401 BORI reads: न्न॑म्
80 शौनकीये अथर्ववेदे
स यत् प्र॒तीचीं॒ दिश॒मनु॒ व्यच॑ल॒द् वरु॑णो॒ राजा॑ भू॒त्वानु॒व्यचलद॒पो-
न्ना॒दीः कृ॒त्वा ॥ ५ ॥
पद - [सः । ]403 यत् । प्र॒तीची॑म् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । वरु॑णः ।
राजा॑ । भू॒त्वा । अ॒नु॒ऽव्यचलत् । अ॒पः । अ॒न्न॒ऽअ॒दीः । कृ॒त्वा ॥ ५ ॥
जटा - यत्प्र॒तीचीं॑प्र॒तीचीं॒यद्यत्प्र॒तीचीं॑ । प्र॒तीचीं॒दिशं॒दिशं॑प्र॒तीचीं॑प्र॒तीचीं॒दिशं॑ ।
दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒द्व-
रु॑णो॒वरु॑णो॒व्यच॑ल॒द्व्यच॑ल॒द्वरु॑णः । व्यच॑ल॒दिति॑वि॒०अच॑लत् । वरु॑णो॒राजा॒राजा॒वरु॑णो॒वरु॑णो॒राजा॑ । राजा॑भू॒त्वाभू॒त्वाराजा॒राजा॑भू॒त्वा । भू॒त्वानु॒-
व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचलद॒पोपोनु॒व्यच -
लदनु॒व्यचलद॒पः । अ॒नु॒व्यचल॒दित्य॒नु॒404०व्यचलत् । अ॒पोन्ना॒दीर॑न्ना॒दी-
र॒
पोपोन्ना॒दीः405 । अ॒न्ना॒दीःकृ॒त्वाकृ॒त्वान्ना॒दीर॑न्ना॒दीःकृ॒त्वा । अ॒न्ना॒दी406रित्य॒-
4न्न॒
07०अ॒दीः । कृ॒त्वेति॑कृ॒त्वा ॥ ५ ॥
अ॒
द्भिर॑न्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥ ६ ॥
पद - अ॒त्ऽभिः । अ॒न्न॒ऽअ॒दीभिः॑ । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् ।
वेद]॑ 408 ॥ ६ ॥
जटा - अ॒द्भिर॑न्ना॒409दीभि॑रन्ना॒दीभि॑र॒द्भिर॒द्भिर॑न्ना॒दीभिः॑ । अ॒द्भिरित्य॒त्०भिः ।
अ॒
न्ना॒दीभि॒रन्न॒मन्न॑मन्ना॒दीभि॑रन्ना॒दीभि॒रन्नं॑410 । अ॒न्ना॒दीभि॒रित्य॒न्न4॒ 11०अ॒दीभिः॑
॥ ६ ॥
402
VSM reads: त्यं॑न॒०
403
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
404
VSM reads: त्य॑नु॒-
405
VSM reads: अ॒पों॑ना॒दीरं॑न्ना॒दीर॒पोपों॑ना॒दीः ।
406
BORI and VSM read: अं॒ना॒दी-
407
VSM reads: -त्यं॑न॒-
408
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
409 VSM reads: -रं॑ना॒-
410
VSM reads: -रंन्नं॑-
411
VSM reads: -त्यं॑न॒-
पञ्चदशं काण्डम् 81
स यदुदी॑चीं॒ दिश॒मनु॒ व्यच॑ल॒त् सोमो॒ राजा॑ भू॒त्वानु॒व्यचलत् सप्त॒र्षिभि॑-
र्हु॒त आहु॑तिमन्ना॒दीं कृ॒त्वा ॥ ७ ॥
पद - [सः । ]412 यत् । उदी॑चीम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । सोमः॑ ।
राजा॑ । भू॒त्वा । अ॒नु॒ऽव्यचलत् । स॒प्त॒र्षिऽभिः॑ । हु॒ते । आऽहु॑तिम् ।
अ॒न्न॒
ऽअ॒दीम् । कृ॒त्वा ॥ ७ ॥
जटा - यदुदी॑ची॒मुदी॑चीं॒यद्यदुदी॑चीं413 । उदी॑चीं॒दिशं॒दिश॒मुदी॑ची॒मुदी॑चीं॒दिशं॑ ।
दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒-
त्सोमः॒सोमो॒व्यच॑ल॒द्व्यच॑ल॒त्सोमः॑ । व्यच॑ल॒दिति॑वि॒०अच॑लत् । सोमो॒राजा॒राजा॒414सोमः॒सोमो॒राजा॑ । राजा॑भू॒त्वाभू॒त्वाराजा॒राजा॑भू॒त्वा । भू॒त्वानु॒व्यचलद
नु॒
व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचलत्सप्त॒र्षिभिः॑स-
प्त॒
र्षिभि॑रनु॒व्यचलदनु॒व्यचलत्सप्त॒र्षिभिः॑ । अ॒नु॒व्यचल॒दित्य॒नु॒०व्यच -
लत् । स॒प्त॒र्षिभि॑र्हु॒तेहु॒तेस॑प्त॒र्षिभिः॑सप्त॒र्षिभि॑र्हु॒ते । स॒प्त॒र्षिभि॒रिति॑स॒प्त॒र्षि०भिः॑ ।
हु॒तआहु॑ति॒माहु॑तिंहु॒तेहु॒तआहु॑तिं415 । आहु॑तिमन्ना॒दीम॑न्ना॒दीमाहु॑ति॒माहु॑-
तिमन्ना॒दीं416 । अ॒न्ना॒दींकृ॒त्वाकृ॒त्वान्ना॒दीम॑न्ना॒दींकृ॒त्वा । अ॒न्ना॒दीमित्य॒न्न4॒ 17०-
अ॒
दीं । कृ॒त्वेति॑कृ॒त्वा ॥ ७ ॥
आहु॑त्यान्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ ८ ॥
पद - आऽहु॑त्या । अ॒न्न॒ऽअ॒द्या । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् । वेद]॑ 418
॥ ८ ॥
जटा - आहु॑त्यान्ना॒419द्यान्ना॒द्याहु॒त्याहु॑त्यान्ना॒द्या । आहु॒त्येत्या०हु॑त्या ।
अ॒
न्ना॒द्यान्न॒मन्न॑मन्ना॒द्यान्ना॒द्यान्नं॑ । अ॒न्ना॒द्येत्य॒न्न॒०अ॒द्या420 ॥ ८ ॥
412
Pandit omits the bracketed segment from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
413BORI reads: -चीम्
414
BORI reads: -ज॒-
415
BORI reads: -तिम्
416
BORI reads: -दीम्. VSM reads: -मंना॒दीम॑न्ना॒दी-.
417
VSM reads: -त्यं॑न॒-
418
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
82 शौनकीये अथर्ववेदे
स यद् ध्रु॒वां दिश॒मनु॒ व्यच॑ल॒द् विष्णु॑र्भू॒त्वानु॒व्यचलद् वि॒राज॑मन्ना॒दीं
कृ॒
त्वा ॥ ९ ॥
पद - [सः । ]421 यत् । ध्रु॒वाम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । विष्णुः॑ ।
भू॒
त्वा । अ॒नु॒ऽव्यचलत् । वि॒ऽराज॑म् । अ॒न्न॒ऽअ॒दीम् । कृ॒त्वा ॥ ९ ॥
जटा - यद्ध्रु॒वांध्रु4॒ 22वांयद्यद्ध्रु॒वां । ध्रु॒वांदिशं॒दिशं॑ध्रु॒वांध्रु॒वांदिशं॑423 । दिश॒मन्वनु॒दिशं॒दिश॒मनु॑
। अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒द्विष्णु॒र्विष्णु॒-
र्व्यच॑ल॒द्व्यच॑ल॒द्विष्णुः॑ । व्यच॑ल॒दिति॑वि॒०अच॑लत् । विष्णु॑र्भू॒त्वाभू॒त्वाविष्णु॒र्विष्णु॑र्भू॒त्वा
। भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒-
व्यचलद्वि॒राजं॑वि॒राज॑मनु॒व्यचलदनु॒व्यचलद्वि॒राजं॑424 । अ॒नु॒व्यचल॒-
दित्य॒न4ु॒ 25०व्यचलत् । वि॒राज॑मन्ना॒दीम॑न्ना॒दींवि॒राजं॑वि॒राज॑मन्ना॒दीं । वि॒राज॒
मिति॑वि॒०राजं॑426 । अ॒न्ना॒दींकृ॒त्वाकृ॒त्वान्ना॒दीम॑न्ना॒दींकृ॒त्वा । अ॒न्ना॒दीमित्य॒न्न4॒ 27०अ॒दीं । कृ॒त्वेति॑कृ॒त्वा ॥ ९ ॥
वि॒राजा॑न्ना॒द्यान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ १० ॥
पद - वि॒०राजा॑ । अ॒न्न॒ऽअ॒द्या । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् । वेद]॑ 428
॥ १० ॥
जटा - वि॒राजा॑न्ना॒द्यान्ना॒द्यावि॒राजा॑वि॒राजा॑न्ना॒द्या । वि॒राजेति॑वि॒०राजा॑ ।
अ॒
न्ना॒द्यान्न॒मन्न॑मन्ना॒द्यान्ना॒द्यान्नं॑ । अ॒न्ना॒द्येत्य॒न्न॒429०अ॒द्या ॥ १० ॥
419 VSM reads: -त्यांना-
420
VSM reads: -त्यं॑न॒०अ॒द्य ।
421
Pandit omits the bracketed segment from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
422
BORI reads: -द्ध्रु॒-
423 BORI reads: द्ध्रु॒वांदिशं॒दिशं॑द्ध्रु॒वांद्ध्रु॒वांदिशं॑
424
BORI reads: -ज॑म्
425
VSM reads: -त्य॑नु॒-
426
BORI reads: -ज॑म्
427
VSM reads: -त्यं॑न्न॒-
428
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
429 VSM reads: -त्यं॑न्न॒-
पञ्चदशं काण्डम् 83
स यत् प॒शूननु॒ व्यच॑ल॒द् रु॒द्रो भू॒त्वानु॒व्यचल॒दोष॑धीरन्ना॒दीः कृ॒त्वा
॥ ११ ॥
पद - [सः । ]430 यत् । प॒शून् । अनु॑ । वि॒ऽअच॑लत् । रु॒द्रः । भू॒त्वा ।
अ॒नु॒
ऽव्यचलत् । ओष॑धीः । अ॒न्न॒ऽअ॒दीः । कृ॒त्वा ॥ ११ ॥
जटा - यत्प॒शून्प॒शून्यद्यत्प॒शून् । प॒शूनन्वनु॑प॒शून्प॒शूननु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑लद्रु॒द्रोरु॒द्रोव्यच॑ल॒द्व्यच॑लद्रु॒द्रः । व्यच॑ल॒दिति॑वि॒०अ-
च॑लत् । रु॒द्रोभू॒त्वाभू॒त्वारु॒द्रोरु॒द्रोभू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒-
त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचल॒दोष॑धी॒रोष॑धीरनु॒व्यचलदनु॒व्यचल॒-
दोष॑धीः । अ॒नु॒व्यचल॒दित्य॒नु॒431०व्यचलत् । ओष॑धीरन्ना॒दीर॑न्ना4॒ 32दीरोष॑-
धी॒रोष॑धीरन्ना॒दीः । अ॒न्ना॒दीःकृ॒त्वाकृ॒त्वान्ना॒दीर॑न्ना॒दीःकृ॒त्वा । अ॒न्ना॒दीरित्य॒-
4न्न॒
33०अ॒दीः । कृ॒त्वेति॑कृ॒त्वा ॥ ११ ॥
ओष॑धीभिरन्ना॒दीभि॒रन्न॑मत्ति॒ य ए॒वं वेद॑ ॥ १२ ॥
पद - ओष॑धीभिः । अ॒न्न॒ऽअ॒दीभिः॑ । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् ।
वेद]॑ 434 ॥ १२ ॥
जटा - ओष॑धीभिरन्ना॒दीभि॑रन्ना॒दीभि॒रोष॑धीभि॒रोष॑धीभिरन्ना॒दीभिः॑ । अ॒न्ना॒दी-
भि॒
रन्न॒मन्न॑मन्ना॒दीभि॑रन्ना॒दीभि॒रन्नं॑ । अ॒न्ना॒435दीभि॒रित्य॒न्न॒436०अ॒दीभिः॑
॥ १२ ॥
स यत् पि॒तॄननु॒ व्यच॑लद् य॒मो राजा॑ भू॒त्वानु॒व्यचलत् स्वधाका॒रम॑न्ना॒दं
कृ॒
त्वा ॥ १३ ॥
430
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
431
VSM reads: -त्य॑नु॒-
432 BORI reads: -रंं॑ना॒-
433
VSM reads: -त्यं॑न॒-
434
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
435
VSM reads: -अं॒ना॒-
436
VSM reads: -त्यं॑न॒-
84 शौनकीये अथर्ववेदे
पद - [सः । ]437 यत् । पि॒तॄन् । अनु॑ । वि॒ऽअच॑लत् । य॒मः । राजा॑ ।
भू॒
त्वा । अ॒नु॒ऽव्यचलत् । स्व॒धा॒ऽका॒रम् । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा
॥ १३ ॥
जटा - यत्पि॒तॄन्पि॒तॄन्यद्यत्पि॒तॄन् । पि॒तॄनन्वनु॑पि॒तॄन्पि॒तॄनन4ु॑ 38 । अनु॒व्यच॑ल॒द्-
व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑लद्य॒मोय॒मोव्यच॑ल॒द्व्यच॑लद्य॒मः । व्यच॑ल॒-
दिति॑वि॒०अच॑लत् । य॒मोराजा॒राजा॑य॒मोय॒मोराजा॑ । राजा॑भू॒त्वाभू॒त्वाराजा॒राजा॑भू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् ।
अ॒नु॒व्यचलत्स्वधाका॒रँस्व॑धाका॒रम॑नु॒व्
यचलदनु॒व्यचलत्स्वधाका॒रं ।
अ॒नु॒व्यचल॒दित्य॒
नु॒
439०व्यचलत् । स्व॒धा॒का॒रम॑न्ना॒दम॑न्ना॒दँस्व॑धाका॒रँस्व॑-
धाका॒रम॑न्ना॒दं440 । स्व॒धा॒का॒रमिति॑स्व॒धा॒०का॒रं । अ॒न्ना॒दंकृ॒त्वाकृ॒त्वा-
न्ना4॒ 41दम॑न्ना॒दंकृ॒त्वा । अ॒न्ना॒दमित्य॒न्न4॒ 42०अ॒दं । कृ॒त्वेति॑कृ॒त्वा ॥ १३ ॥
स्व॒धा॒का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ १४ ॥
पद - स्व॒धा॒ऽका॒रेण॑ । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । [अ॒त्ति॒ । यः । ए॒वम् ।
वेद]॑ 443 ॥ १४ ॥
जटा - स्व॒धा॒का॒रेणा॑न्ना॒देना॑न्ना॒देन॑स्वधाका॒रेण॑स्वधाका॒444रेणा॑न्ना॒देन॑ । स्व॒धा॒-
का॒रेणेति॑स्व॒धा॒
०का॒रेण॑ । अ॒न्ना॒देनान्न॒मन्न॑मन्ना॒देना॑न्ना॒देनान्नं॑ । अ॒न्ना॒देनेत्य॒-
4न्न॒
45०अ॒देन॑ ॥ १४ ॥ 446
437
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
438
BORI uses तफल for तॄ throughout this passage. VSM uses तॄ in the first segment and तफल in the
second.
439 VSM reads: -त्य॑नु॒-
440 BORI reads: मं॑न्ना॒दं
441
BORI reads: -त्वांन्ना॒-
442
VSM reads: -त्यं॑न॒-
443
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
444
BORI reads -क॒रेण॑-
445
VSM reads: -त्यं॑न॒-
446
VSM reading for this section shows instability of Anusvāra and doubling of n: स्व॒धा॒का॒रे-
णानां॒॑देनां॑ना॒देन॑स्वधाका॒रेण॑स्वधाका॒रेणां॑न्ना॒देन । … अ॒न्ना॒देन्नान्न॒मन्न॑मन्न॑मन्ना॒देनां॑न्ना॒देनांन्नं॑ ।
पञ्चदशं काण्डम् 85
स यन्म॑नु॒ष्या॒ननु॒ व्यच॑ल॒द् अ॒ग्निर्भू॒त्वानु॒व्यचलत् स्वाहाका॒रम॑न्ना॒दं
कृ॒
त्वा ॥ १५ ॥
पद - [सः । ]447 यत् । म॒नु॒ष्यान् । अनु॑ । वि॒ऽअच॑लत् । अ॒ग्निः । भू॒त्वा ।
अ॒नु॒
ऽव्यचलत् । स्वा॒हा॒ऽका॒रम् । अ॒न्न॒ऽअ॒दम् । [कृ॒त्वा] ॥ १५ ॥
जटा - यन्म॑नु॒ष्यान्मनु॒ष्या॒१न्य448द्यन्म॑नु॒ष्यान् । म॒नु॒ष्या॒१नन्वनु॑मनु॒-
ष्यान्मनु॒ष्या॒१ननु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑लद॒ग्नि-
र॒ग्निर्व्यच॑ल॒द्व्यच॑लद॒ग्नि
ः । व्यच॑ल॒दिति॑वि॒०अच॑लत् । अ॒ग्निर्भू॒त्वाभू॒त्वाग्निर॒ग्निर्भू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् ।
अ॒नु॒व्यचलत्स्वाहाका॒रँस्वा॑हाका॒रम॑नु॒व्
यचलदनु॒व्यचलत्स्वाहाका॒रं ।
अ॒नु॒व्यचल॒दित्य॒
नु॒
449०व्यचलत् । स्वा॒हा॒का॒रम॑न्ना॒दम॑न्ना॒दँस्वा॑हाका॒रँ-
स्वा॑हाका॒रम॑न्ना॒दं450 । स्वा॒हा॒का॒रमिति॑स्वा॒हा॒०का॒रं ॥ १५ ॥
स्वा॒हा॒का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ १६ ॥
पद - स्वा॒हा॒ऽका॒रेण॑ । अ॒न्न॒ऽअ॒देन॑ । [अन्न॑म् । अ॒त्ति॒ । यः । ए॒वम् ।
वेद]॑ 451 ॥ १६ ॥
जटा - स्वा॒हा॒का॒रेणा॑न्ना॒देना॑न्ना॒देन॑स्वाहाका॒रेण॑स्वाहाका॒रेणा॑न्ना॒देन4॑ 52 । स्वा॒हा॒-
का॒रेणेति॑स्वा॒हा॒०का॒रेण॑ ॥ १६ ॥
स यदू॒र्ध्वां दिश॒मनु॒ व्यच॑ल॒द् बफलह॒स्पति॑र्भू॒त्वानु॒व्यचल॒द् वषट्का॒रम॑न्ना॒दं
कृ॒
त्वा ॥ १७ ॥
447
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
448
VSM reads here and in the next segment: नु॒ष्यान्य
449 VSM reads: त्य॑नु॒०-
450
BORI reads: -मं॑न्ना॒दँस्वा॑हाका॒रँस्वा॑हाका॒रमं॑न्ना॒दं
451
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
452
VSM reads: स्वा॒हा॒का॒रेणां॑ना॒देनां॑ना॒देन॑स्वाहाका॒रेण॑स्वाहाका॒रेणां॑ना॒देन॑ ।
86 शौनकीये अथर्ववेदे
पद - [सः । ]453 यत् । ऊ॒र्ध्वाम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् ।
बफलह॒
स्पतिः॑ । भू॒त्वा । अ॒नु॒ऽव्यचलत् । व॒ष॒ट्ऽका॒रम् । अ॒न्न॒ऽअ॒दम् ।
[कृ॒त्वा] ॥ १७ ॥
जटा - यदू॒र्द्ध्वामू॒र्द्ध्वांयद्यदू॒र्द्ध्वां । ऊ॒र्द्ध्वांदिशं॒दिश॑मू॒र्द्ध्वामू॒र्द्ध्वांदिशं॑ ।
दिश॒मन्वनु॒दिशं॒दिश॒मनु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒द्बफलह॒-
स्पति॒बफर्लह॒स्पति॒र्व्यच॑ल॒द्व्यच॑ल॒द्बफलह॒स्पतिः॑ । व्यच॑ल॒दिति॑वि॒०अच॑लत् ।
बफलह॒
स्पति॑र्भू॒त्वाभू॒त्वाबफलह॒स्पति॑र्बफलह॒स्पति॑र्भू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्य-
चलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचलद्वषट्का॒रंव॑षट्का॒रम॑नु॒व्यचलदनु॒व्यचलद्वषट्का॒रं । अ॒नु॒व्यचल॒दित्य॒नु॒454०व्यचलत् । व॒ष॒ट्का॒रम-
न्ना॒दम॑न्ना॒दंव॑षट्का॒रंव॑षट्का॒रम॑न्ना॒द4ं 55 । व॒ष॒ट्का॒रमिति॑व॒ष॒ट्०का॒रं ॥ १७ ॥
व॒ष॒ट्
का॒रेणा॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ १८ ॥
पद - व॒ष॒ट्ऽका॒रेण॑ । अ॒न्न॒ऽअ॒देन॑ । [अन्न॑म् । अ॒त्ति॒ । यः । ए॒वम् ।
वेद]॑ 456 ॥ १८ ॥
जटा - व॒ष॒ट्का॒रेणा॑न्ना॒देना॑न्ना॒देन॑वषट्का॒रेण॑वषट्का॒रेणा॑न्ना॒देन4॑ 57 । व॒ष॒ट्का॒-
रेणेति॑व॒ष॒ट्०का॒रेण॑ ॥ १८ ॥
स यद्दे॒वाननु॒ व्यच॑ल॒दीशा॑नो भू॒त्वानु॒व्यचलन्म॒न्युम॑न्ना॒दं कृ॒त्वा ॥ १९ ॥
पद - [सः । ]458 यत् । दे॒वान् । अनु॑ । वि॒ऽअच॑लत् । ईशा॑नः । भू॒त्वा ।
अ॒नु॒
ऽव्यचलत् । म॒न्युम् । अ॒न्न॒ऽअ॒दम् । [कृ॒त्वा] ॥ १९ ॥
जटा - यद्दे॒वान्दे॒वान्यद्यद्दे॒वान् । दे॒वानन्वनु॑दे॒वान्दे॒वाननु॑ । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑ल॒दीशा॑न॒ईशा॑नो॒व्यच॑ल॒द्व्यच॑ल॒दीशा॑नः । व्यच॑ल॒दि-
453
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
454
VSM reads: त्य॑नु॒०
455
VSM reads: -न्नां॒दं ।
456
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
457
VSM reads: व॒ष॒ट्का॒रेणां॑ना॒देनां॑ना॒देन॑वषट्का॒रेण॑वषट्का॒रेणां॑न्ना॒देन॑ ।
458
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
पञ्चदशं काण्डम् 87
ति॑वि॒०अच॑लत् । ईशा॑नोभू॒त्वाभू॒त्वेशा॑न॒ईशा॑नोभू॒त्वा । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचलन्म॒न्युंम॒न्युम॑नु॒व्यचलदनु॒व्यचलन्म॒
न्युं । अ॒नु॒व्यचल॒दित्य॒नु॒459०व्यचलत् । म॒न्युम॑न्ना॒दम॑न्ना॒दं-
म॒
न्युंम॒न्युम॑न्ना॒दं460 ॥ १९ ॥
म॒
न्युना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ २० ॥
पद - म॒न्युना॑ । अ॒न्न॒ऽअ॒देन॑ । [अन्न॑म् । अ॒त्ति॒ । यः । ए॒वम् । वेद॑]461
॥ २० ॥
जटा - म॒न्युना॑न्ना॒देना॑न्ना॒देन॑म॒न्युना॑म॒न्युना॑न्ना॒देन4॑ 62 ॥ २० ॥
स यत् प्र॒जा अनु॒ व्यच॑लत् प्र॒जाप॑तिर्भू॒त्वानु॒व्यचलत् प्रा॒णम॑न्ना॒दं कृ॒त्वा
॥ २१ ॥
पद - [सः । ]463 यत् । प्र॒ऽजाः । अनु॑ । वि॒ऽअच॑लत् । प्र॒जाऽप॑तिः । भू॒त्वा ।
अ॒नु॒
ऽव्यचलत् । प्रा॒णम् । अ॒न्न॒ऽअ॒दम् । [कृ॒त्वा] ॥ २१ ॥
जटा - यत्प्र॒जाःप्र॒जायद्यत्प्र॒जाः । प्र॒जाअन्वनु॑प्र॒जाःप्र॒जाअनु॑ । प्र॒जाइति॑प्र॒०जाः ।
अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् । व्यच॑लत्प्र॒जाप॑तिःप्र॒जाप॑ति॒र्व्यच॑ल॒द्-
व्यच॑लत्प्र॒जाप॑तिः । व्यच॑ल॒दिति॑वि॒०अच॑लत् । प्र॒जाप॑तिर्भू॒त्वाभू॒त्वाप्र॒जाप॑तिःप्र॒जाप॑तिर्भू॒त्वा । प्र॒जाप॑ति॒रिति॑प्र॒जा०प॑तिः । भू॒त्वानु॒व्यचलदनु॒-
व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्यचलत्प्रा॒णंप्रा॒णम॑नु॒व्यचलदनु॒-
व्यचलत्प्रा॒णं । अ॒नु॒व्यचल॒दित्य॒नु॒464०व्यचलत् । प्रा॒णम॑न्ना॒दम॑न्ना॒दं465-
प्रा॒णंप्रा॒णम॑न्ना॒दं ॥ २१ ॥
प्रा॒णे
ना॑न्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ २२ ॥
459 VSM reads: त्य॑नु॒०
460
VSM reads: -मं॑ना॒दं ।
461
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
462
VSM reads: म॒न्युनां॑ना॒देनां॑ना॒देन॑म॒न्युना॑म॒न्युनां॑ना॒देन॑ ।
463
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
464
VSM reads: त्य॑नु॒०
465
BORI reads: -मं॑न्ना॒दं-. VSM reads: प्रा॒णमं॑ना॒दम॑न्ना॒दंप्रा॒णंप्रा॒णमं॑ना॒दं ।
88 शौनकीये अथर्ववेदे
पद - प्रा॒णेन॑ । अ॒न्न॒ऽअ॒देन॑ । [अन्न॑म् । अ॒त्ति॒ । यः । ए॒वम् । वेद॑]466
॥ २२ ॥
जटा - प्रा॒णेना॑न्ना॒467देना॑न्ना॒देन॑प्रा॒णेन॑प्रा॒णेना॑न्ना॒देन॑ ॥ २२ ॥
स यत् सर्वा॑नन्तर्दे॒शाननु॒ व्यच॑लत् परमे॒ष्ठी भू॒त्वानु॒व्यचलत् ब्रह्मा॑न्ना॒दं
कृ॒
त्वा ॥ २३ ॥
पद - सः । यत् । सर्वा॑न् । अ॒न्तः॒ऽदे॒शान् । अनु॑ । वि॒ऽअच॑लत् । प॒र॒मे॒ऽस्थी ।
भू॒
त्वा । अ॒नु॒ऽव्यचलत् । ब्रह्म॑ । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥ २३ ॥
जटा - सयद्यत्ससयत् । यत्सर्वा॒न्सर्वा॒न्य468द्यत्सर्वा॑न् । सर्वा॑नन्तर्द्दे॒शान॑न्त-
र्द्दे॒शान्सर्वा॒न्सर्वा॑नन्तर्द्दे॒शान4् 69 । अ॒न्त॒र्द्दे॒शानन्वन्व॑न्तर्द्दे॒शान॑न्तर्द्दे॒शाननु॑ ।
अ॒
न्त॒र्द्दे॒शानित्य॒न्तः॒ 470०दे॒शान् । अनु॒व्यच॑ल॒द्व्यच॑ल॒दन्वनु॒व्यच॑लत् ।
व्यच॑लत्परमे॒ष्ठीप॑रमे॒ष्ठीव्यच॑ल॒द्व्यच॑लत्परमे॒ष्ठी । व्यच॑ल॒दिति॑वि॒०-
अच॑लत् । प॒र॒मे॒ष्ठीभू॒त्वाभू॒त्वाप॑रमे॒ष्ठीप॑रमे॒ष्ठीभू॒त्वा । प॒र॒मे॒स्थीति॑प॒र॒-
मे॒
०स्थी । भू॒त्वानु॒व्यचलदनु॒व्यचलद्भू॒त्वाभू॒त्वानु॒व्यचलत् । अ॒नु॒व्य-
चल॒द्ब्रह्म॒ब्रह्मा॑नु॒व्यचलदनु॒व्यचल॒द्ब्रह्म॑ । अ॒नु॒व्यचल॒दित्य॒नु॒०व्यच -
लत् । ब्रह्मा॑न्ना॒दम॑न्ना॒दं471ब्रह्म॒ब्रह्मा॑न्ना॒दं । अ॒न्ना॒दंकृ॒त्वाकृ॒त्वान्ना4॒ 72दम॑न्ना॒दं-
कृ॒
त्वा । अ॒न्ना॒दमित्य॒न्न4॒ 73०अ॒दं । कृ॒त्वेति॑कृ॒त्वा ॥ २३ ॥
ब्रह्म॑णान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥ २४ ॥
पद - ब्रह्म॑णा । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । अ॒त्ति॒ । यः । ए॒वम् । वेद॑ ॥ २४ ॥
466
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
467
VSM reads: -नां॑ना॒-
468
VSM reads: -र्वां॒त्सर्वां॒न्य-
469 VSM reads -नंतर्दे- etc. in this and the next segments.
470
VSM reads: त्यं॑तः॒०
471 BORI reads: -मं॑न्ना॒दं-
472
VSM reads: -कृ॒त्वांना॒-
473
VSM reads: त्यं॑न्न॒०
पञ्चदशं काण्डम् 89
जटा - ब्रह्म॑णान्ना॒देना॑न्ना॒देन॒ब्रह्म॑णा॒ब्रह्म॑णान्ना॒देन4॑ 74 । अ॒न्ना॒देनान्न॒मन्न॑मन्ना॒देना॑न्ना॒देनान्नं॑475 । अ॒न्ना॒देनेत्य॒न्न4॒ 76०अ॒देन॑ । अन्न॑मत्त्य॒त्त्यन्न॒मन्न॑मत्ति । अ॒त्ति॒-
योयोत्त्य॑477त्ति॒यः । यए॒वमे॒वंयोयए॒वं । ए॒वंवेद॒वे478दैवमे॒वंवेद॑ । वेदेति॒-
वेद॑ ॥ २४ ॥ 479
इति द्वितीयेऽनुवाके सप्तमं पर्यायसूक्तम् ।
सू
क्त १५
तस्य॒ व्रात्य॑स्य ॥ १ ॥
पद - तस्य॑ । व्रात्य॑स्य ॥ १ ॥
जटा - तस्य॒व्रात्य॑स्य॒व्रात्य॑स्य॒तस्य॒तस्य॒व्रात्य॑स्य । व्रात्य॒स्येति॒व्रात्य॑स्य480
॥ १ ॥
स॒
प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः ॥ २ ॥
पद - स॒प्त । प्रा॒णाः । स॒प्त । अ॒पा॒नाः । स॒प्त । वि॒ऽआ॒नाः ॥ २ ॥
जटा - स॒प्तप्रा॒णाःप्रा॒णाःस॒प्तस॒प्त481प्रा॒णाः । प्रा॒णाःस॒प्तस॒प्तप्रा॒णाःप्रा॒णाःस॒प्त ।
स॒प्तापा॒नाअ॑पा॒ना
ःस॒प्तस॒प्तापा॒नाः । अ॒पा॒नाःस॒प्तस॒प्तापा॒नाअ॑पा॒नाःस॒प्त । स॒प्त-
व्या॒नाव्या॒नाःस॒प्तस॒प्तव्या॒नाः । व्या॒नाइति॑वि॒०आ॒नाः ॥ २ ॥
474 BORI reads: -णांन्ना॒देन॑. VSM reads: -णांना॒देनां॑ना॒दे-
475
BORI reads: न्न॑म्
476
VSM reads: त्यं॑न्न॒०
477 BORI reads: -त्य॑-
478 BORI reads: ए॒वंवे॒द-
479
VSM reads: २४ । पा१ । गणावसान ॥ १२ ॥ अव ॥ २४ ॥ चत्वारिविंशतिस्तूर्यसप्तमो
वचनानि तु ।
480
Whitney (AV Translation, part II, HOS VIII, p. 789) remarks: “Bp. combines this verse and the
following into one, reckoning only eight verses in the hymn. And one ms. (R.) regards every verse in
hymns 15, 16, 17 as beginning with tásya vrā́tyasya followed by an avasāna-mark, as, in fact, SPP.
prints them; this, which is opposed to the Anukr., seems also quite uncalled for and wrong. But,
for our vss. 3 and 4 at least, SPP. notes that his procedure is in accord with all his authorities.”
90 शौनकीये अथर्ववेदे
तस्य॒ व्रात्य॑स्य । योस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥ ३ ॥
पद - [तस्य॑ । व्रात्य॑स्य । ]482 यः । अ॒स्य॒ । प्र॒थ॒मः । प्रा॒णः । ऊ॒र्ध्वः ।
नाम॑ । अ॒यम् । सः । अ॒ग्निः ॥ ३ ॥
जटा - योस्यास्य॒योयोस्य । 483 अ॒स्य॒प्र॒थ॒मःप्र॑थ॒मोस्यास्यप्रथ॒मः । प्र॒थ॒मःप्रा॒णः-
प्रा॒णःप्र॑थ॒मःप्र॑थ॒मः484प्रा॒णः । प्रा॒णऊ॒र्द्ध्वऊ॒र्द्ध्वःप्रा॒णःप्रा॒णऊ॒र्द्ध्वः । ऊ॒-
र्द्ध्वोनाम॒नामो॒र्द्ध्वऊ॒र्द्ध्वोनाम॑485 । नामा॒यम॒यंना486म॒नामा॒यं । अ॒यँससो॒यम॒यँसः487 । सोअ॒ग्निर॒ग्निःससोअ॒ग्निः । अ॒ग्निरित्य॒ग्निः ॥ ३ ॥
तस्य॒ व्रात्य॑स्य । योस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः
॥ ४ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]488 अ॒स्य॒ । द्वि॒तीयः॑ । प्रा॒णः ।
प्र॒ऽ
ऊढः॑489 । नाम॑ । अ॒सौ । सः । आ॒दि॒त्यः ॥ ४ ॥
जटा - अ॒स्य॒द्वि॒तीयो॑द्वि॒तीयो॑स्यास्यद्वि॒तीयः॑ । द्वि॒तीयः॑प्रा॒णःप्रा॒णोद्वि॒तीयो॑द्वि॒ती-
यः॑प्रा॒णः । प्रा॒णःप्रौढः॒प्रौढः॑प्रा॒णःप्रा॒णःप्रौढः॑ । प्रौढो॒नाम॒नाम॒प्रौढः॒490प्रौढो॒-
481 BORI adds स॒प्त above the line in a different hand.
482
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
483
Lanman says (Whitney’s AV Translation, part II, HOS VIII, p. 789): “The Anukr. counts ’sya as
asya in vss. 3, 4, 7, and 8, and thus makes them count as 16, 17, 17, and 17 syllables respectively.”
However, the received text of the Saṃhitā and our Jaṭāpāṭha are not aware of this reading.
484 BORI adds प्र॑थ॒मः in the margin in a different hand.
485
Note the use of र्द्ध्व for र्ध्व in this passage in BORI.
486
BORI reads: -यंन्ना-
487 BORI, in this instance, reads: -यंसः. VSM reads: -सोय-.
488
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
489 Here I have given the accentuation as used by our Jaṭāpāṭha. This reading is recorded in the notes
by the VVRI edition. However, the VVRI reading is प्रऽऊ॑ढः, while the reading given by Pandit is
प्र॒ऽ
ऊ॒
ढः. The latter is most clearly an error as it cannot yield the Saṃhitā reading प्रौढः॒. Also see
Whitney’s comment (AV Translation, part II, HOS VIII, p. 790).
490 BORI omits the Visarga.
पञ्चदशं काण्डम् 91
नाम॑ । प्रौढ॒इति॑प्र॒०ऊढः॑491 । नामा॒साव॒सौनाम॒नामा॒सौ । अ॒सौससो॒सा492-
व॒
सौसः । सआ॑दि॒त्यआ॑दि॒त्यःससआ॑दि॒त्यः । आ॒दि॒त्यइत्या॒दि॒त्यः493 ॥ ४ ॥
तस्य॒ व्रात्य॑स्य । योस्य तफल॒तीयः॑ प्रा॒णो॒भ्यूढो4॒ 94 नामा॒सौ स च॒न्द्रमाः॑
॥ ५ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]495 अ॒स्य॒ । तफल॒तीयः॑ । प्रा॒णः । अ॒भि॒ऽ-
ऊढः॑496 । नाम॑ । अ॒सौ । सः । च॒न्द्रमाः॑ ॥ ५ ॥
जटा - अ॒स्य॒तफल॒तीय॑स्तफल॒तीयो॑स्यास्यतफल॒तीयः॑ । तफल॒तीयः॑प्रा॒णःप्रा॒णस्तफल॒तीय॑स्तफल॒ती-
यः॑प्रा॒णः । प्रा॒णो॒१भ्यूढो॒भ्यूढः॑प्रा॒णःप्रा॒णो॒१भ्यूढः॑ । अ॒भ्यूढो॒नाम॒नामा॒भ्यूढो॒-
भ्यूढो॒नाम॑ । अ॒भ्यूढ॒इत्य॒भि॒०ऊढः॑497 । नामा॒साव॒सौनाम॒नामा॒सौ । अ॒-
सौससो॒साव॒सौसः । सच॒न्द्रमा॑श्च॒न्द्रमाः॒ससच॒न्द्रमाः॑ । च॒न्द्रमा॒इति॑च॒न्द्रमाः॑
॥ ५ ॥
तस्य॒ व्रात्य॑स्य । योस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः ॥ ६ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]498 अ॒स्य॒ । च॒तु॒र्थः । प्रा॒णः । वि॒ऽभूः ।
नाम॑ । अ॒यम् । सः । पव॑मानः ॥ ६ ॥
जटा - अ॒स्य॒च॒तु॒र्थश्च॑तु॒र्थोस्यास्यचतु॒र्थः । च॒तु॒र्थःप्रा॒णःप्रा॒णश्च॑तु॒र्थश्च॑तु॒र्थः-
प्रा॒णः । प्रा॒णोवि॒भूर्वि॒भूःप्रा॒णःप्रा॒णोवि॒भूः । वि॒भूर्नाम॒नाम॑वि॒भूर्वि॒भूर्नाम॑ ।
491 BORI reads: -प्र॒०उढः॑. The repetition is missing in VSM.
492 VSM reads: -सोसा-.
493 VSM reads: -त्या॑दि॒त्यः.
494 The reading given here is in accordance with our BORI Jaṭā manuscript. The reading in Pandit
and VVRI is प्रा॒णो॒भ्यूढो॒, while W-R read प्रा॒णो॒भ्यू॑ढो.॒ The reading of our Jaṭāpāṭha, as noted by
Pandit and VVRI, is shared by a large number of manuscripts. VSM belongs to the W-R type.
Also see Whitney’s comment (AV Translation, part II, HOS VIII, p. 790).
495 Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
496 This reading is in accordance with our Jaṭā manuscript, and, as noted by Pandit and VVRI, it is
shared by several other manuscripts. Pandit and VVRI read: अ॒भिऽऊ॑ढः
497 BORI reads: -उढः॑. VSM has distinctive accent markings: प्रा॒णोभ्यू॑ढो॒भ्यूढः॑प्रा॒णः-
प्राणो॒भ्यू॑ढः । अभ्यू॑ढो॒नाम॒नामा॒भ्यू॑ढो॒भ्यू॑ढो॒नाम॑ । अ॒भ्यू॑ढ॒इत्य॒भि०ऊ॑ढः ।
498 Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
92 शौनकीये अथर्ववेदे
वि॒
भूरिति॑वि॒
०भूः । नामा॒यम॒यन्ना499म॒नामा॒यं । अ॒यँससो5॒ 00यम॒यँसः ।
सपव॑मानः॒पव॑मानः॒ससपव॑मानः । पव॑मान॒इति॒पव॑मानः ॥ ६ ॥
तस्य॒ व्रात्य॑स्य । योस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑
॥ ७ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]501 अ॒स्य॒ । प॒ञ्च॒मः । प्रा॒णः । योनिः॑ ।
नाम॑ । ताः । इ॒माः । आपः॑ ॥ ७ ॥
जटा - अ॒स्य॒प॒ञ्च॒मःप॑ञ्च॒मोस्यास्यपञ्च॒मः । प॒ञ्च॒मःप्रा॒णःप्रा॒णःप॑ञ्च॒मःप॑-
ञ्च॒मःप्रा॒णः । प्रा॒णोयोनि॒र्योनिः॑प्रा॒णःप्रा॒णोयोनिः॒ । योनि॒र्नाम॒नाम॒योनि॒-
र्योनि॒र्नाम॑ । नाम॒तास्तानाम॒नाम॒ताः । ताइ॒माइ॒मास्तास्ताइ॒माः । इ॒मा-
आप॒आप॑इ॒माइ॒माआपः॑ । आप॒इत्यापः॑ ॥ ७ ॥
तस्य॒ व्रात्य॑स्य । योस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ॥ ८ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]502 अ॒स्य॒ । ष॒ष्ठः । प्रा॒णः । प्रि॒यः ।
नाम॑ । ते । इ॒मे । प॒शवः॑ ॥ ८ ॥
जटा - अ॒स्य॒ष॒ष्ठःष॒ष्ठोस्यास्यष॒ष्ठः । ष॒ष्ठःप्रा॒णःप्रा॒णःष॒ष्ठःष॒ष्ठःप्रा॒णः । प्रा॒-
णःप्रि॒यःप्रि॒यःप्रा॒णःप्रा॒णःप्रि॒यः । प्रि॒योनाम॒नाम॑प्रि॒यःप्रि॒योनाम॑ । नाम॒तेतेनाम॒नाम॒ते
। तइ॒मइ॒मेतेतइ॒मे । इ॒मेप॒शवः॑प॒शव॑इ॒मइ॒मेप॒शवः॑ । प॒शव॒इति॑-
प॒
शवः॑ ॥ ८ ॥
तस्य॒ व्रात्य॑स्य । योस्य सप्त॒मः प्रा॒णोप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः
॥ ८ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]503 अ॒स्य॒ । स॒प्त॒मः । प्रा॒णः । अप॑रिऽ-
मितः । नाम॑ । ताः । इ॒माः । प्र॒ऽजाः ॥ ८ ॥
499 BORI reads: -यंन्ना-
500
BORI reads -सासा॒य-, indicating that its source probably uses Pr̥ṣṭhamātrās, which are occasionally not properly converted. VSM reads: -सोय-.
501
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
502
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
पञ्चदशं काण्डम् 93
जटा - अ॒स्य॒स॒प्त॒मःस॑प्त॒मोस्यास्यसप्त॒मः । स॒प्त॒मःप्रा॒णःप्रा॒णःस॑प्त॒मःस॑प्त॒मःप्रा॒णः ।
प्रा॒णोप॑रिमि॒तोप॑रिमितःप्रा॒णःप्रा॒णोप॑रिमितः । अप॑रिमितो॒नाम॒नामाप॑रिमि॒-
तोप॑रिमितो॒नाम॑ । अप॑रिमित॒इत्यप॑रि०मितः । नाम॒तास्तानाम॒नाम॒ताः ।
ताइ॒माइ॒मास्तास्ताइ॒माः । इ॒माःप्र॒जाःप्र॒जाइ॒माइ॒माःप्र॒जाः । प्र॒जाइति॑प्र॒०-
जाः ॥ ९ ॥ 504
इति द्वितीयेऽनुवाके अष्टमं पर्यायसूक्तम् ।
सू
क्त १६
तस्य॒ व्रात्य॑स्य505 । योस्य प्रथ॒मोपा॒नः506 सा पौ॑र्णमा॒सी ॥ १ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । अ॒स्य॒ । ]507 प्र॒थ॒मः । अ॒पा॒नः । सा ।
पौ॒र्ण॒ऽमा॒सी ॥ १ ॥
जटा - प्र॒थ॒मोपा॒नोपा॒नःप्र॑थ॒मःप्र॑थ॒मोपा॒नः508 । अ॒पा॒नःसासापा॒नोपा॒नःसा509 ।
सापौ॑र्णमा॒सीपौ॑र्णमा॒सीसासा510पौ॑र्णमा॒सी । पौ॒र्ण॒मा॒सीति॑पौ॒र्ण॒०मा॒सी
॥ १ ॥
तस्य॒ व्रात्य॑स्य । योस्य द्वि॒तीयो॑पा॒नः साष्ट॑का ॥ २ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । अ॒स्य॒ । ]511 द्वि॒तीयः॑ । अ॒पा॒नः । सा ।
अष्ट॑का ॥ २ ॥
503
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
504
VSM adds: प. अव. ० अष्टमं नवकं विद्यात् ॥ १५ ॥
505
W-R omit this segment तस्य॒ व्रात्य॑स्य completely in their text of the Sūktas 16 and 17, while
Pandit, VVRI and Satavalekar include it in every mantra.
506
Pandit, VVRI and Satavalekar read प्रथ॒मोपा॒नः. The reading given above is in accordance with
our Jaṭāpāṭha, and is supported by several manuscripts as noted by Pandit and VVRI.
507
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
508
Note the distinctive accents in VSM: प्र॒थ॒मो॑पा॒नो॑पा॒नःप्र॑थ॒मःप्र॑थ॒मो॑पा॒नः । … नो॑पा॒नःसा ।
509 BORI adds सा in the margin in a different hand.
510
BORI adds सा in the margin in a different hand.
94 शौनकीये अथर्ववेदे
जटा - द्वि॒तीयो॑पा॒नोपा॒नोद्वि॒तीयो॑द्वि॒तीयो॑पा॒नः । अ॒पा॒नःसासापा॒नोपा॒नःसा512 ।
साष्ट॒काष्ट॑का॒सासाष्ट॑का । अष्ट॒केत्यष्ट॑का ॥ २ ॥
तस्य॒ व्रात्य॑स्य । योस्य तफल॒तीयो॑पा॒नः सामा॑वा॒स्या ॥ ३ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । अ॒स्य॒ । ]513 तफल॒तीयः॑ । अ॒पा॒नः । सा ।
अ॒
मा॒ऽवा॒स्या ॥ ३ ॥
जटा - तफल॒तीयो॑पा॒नोपा॒नस्तफल॒तीय॑स्तफल॒तीयो॑पा॒नः । अ॒पा॒नःसासापा॒नोपा॒नःसा514 ।
सामा॑वा॒स्यामावा॒स्या॒३॒सासामा॑वा॒स्या । अ॒मा॒वा॒स्येत्य॒मा॒०वा॒स्या
॥ ३ ॥
तस्य॒ व्रात्य॑स्य । योस्य चतु॒र्थोपा॒नः515 सा श्र॒द्धा ॥ ४ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । अ॒स्य॒ । ]516 च॒तु॒र्थः । अ॒पा॒नः । सा ।
श्र॒
द्धा ॥ ४ ॥
जटा - च॒तु॒र्थोपा॒नोपा॒नश्च॑तु॒र्थश्च॑तु॒र्थोपा॒नः । अ॒पा॒नःसासापा॒नोपा॒नःसा517 ।
साश्र॒द्धाश्र॒द्धासासाश्र॒द्धा । श्र॒द्धेति॑श्र॒द्धा ॥ ४ ॥
तस्य॒ व्रात्य॑स्य । योस्य पञ्च॒मोपा॒नः518 सा दी॒क्षा ॥ ५ ॥
511
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
512
After this, BORI suddenly goes into the Jaṭā for mantras 2-5 of the next Sūkta, by the error of the
copyist, and then returns to continue the Jaṭā for the present mantra. The mistaken intrusion is then
crossed out. Note the distinctive accents for this passage in VSM: द्वि॒तीयो॑पा॒नो॑पा॒नो॑द्वि॒तीयो॑-
द्वि॒
तीयो॑पा॒नः । अ॒पा॒नःसासापा॒नो॑पा॒नःसा ।
513
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
514
Note the distinctive accents for this passage in VSM: तफल॒तीयो॑पा॒नो॑पा॒नस्तफल॒तीय॑स्तफल॒तीयो॑पा॒नः ।
अ॒
पानःसासापा॒नो॑पा॒नःसा ।
515
The reading given here is based on our BORI Jaṭāpāṭha, and, as noted by Pandit and VVRI, this
reading is supported by a few other manuscripts. Pandit, VVRI and Satavalekar read चतु॒र्थोपा॒नः,
while W-R read चतु॒र्थो॑ऽपा॒नः.
516
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
517
Note the distinctive accents for this passage in VSM: च॒तु॒र्थो॑पा॒नो॑पा॒नश्च॑तु॒र्थश्च॑तु॒र्थो॑पा॒नः ।
अ॒
पानःसासापा॒नो॑पा॒नःसा ।
पञ्चदशं काण्डम् 95
पद - [तस्य॑ । व्रात्य॑स्य । यः । अ॒स्य॒ । ]519 प॒ञ्च॒मः । अ॒पा॒नः । सा ।
दी॒क्षा ॥ ५ ॥
जटा - प॒ञ्च॒मोपा॒नोपा॒नःप॑ञ्च॒मःपञ्च॒मोपा॒नः । अ॒पा॒नःसासापा॒नोपा॒नःसा520 ।
सादी॒क्षा-[BORI breaks off at this point. The remaining Jaṭāpāṭha is based
solely on VSM.]-दी॒क्षासासादी॒क्षा । दी॒क्षेति॑दी॒क्षा ॥ ५ ॥
तस्य॒ व्रात्य॑स्य । योस्य ष॒ष्ठोपा॒नः521 स य॒ज्ञः ॥ ६ ॥
जटा - ष॒ष्ठो॑पा॒नो॑पा॒नःष॒ष्ठःष॒ष्ठो॑पा॒नः । अ॒पा॒नःससोपा॒नो॑पा॒नःसः । सय॒ज्ञोय॒
ज्ञःससय॒ज्ञः । य॒ज्ञइति॑य॒ज्ञः ॥ ६ ॥
तस्य॒ व्रात्य॑स्य । योस्य सप्त॒मोपा॒न522स्ता इ॒मा दक्षि॑णाः ॥ ७ ॥
जटा - स॒प्त॒मो॑पा॒नो॑पा॒नःस॑प्त॒मःस॑प्त॒मो॑पा॒नः । अ॒पा॒नस्तास्ताअ॑पा॒नो॑पा॒नस्ताः ।
ताइ॒माइ॒मास्तास्ताइ॒माः । इ॒मादक्षि॑णा॒दक्षि॑णाइ॒माइ॒मादक्षि॑णाः । दक्षि॑-
णा॒इति॒दक्षि॑णाः ॥ ७ ॥ 523
इति द्वितीयेऽनुवाके नवमं पर्यायसूक्तम् ।
सू
क्त १७
Note: Only a partial Jaṭāpāṭha for this Sūkta is available in BORI as a
mistaken, and later crossed-out, intrusion into the Jaṭāpāṭha of the
previous Sūkta. This segment is not accented. It was recognized as a
518
The reading given here is based on our BORI Jaṭāpāṭha, and, as noted by Pandit and VVRI, this
reading is supported by a few other manuscripts. Pandit, VVRI and Satavalekar read
पञ्चमो॒ पा॒नः, while W-R read पञ्च॒मो॑ऽपा॒नः.
519 Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
520
Note the distinctive accents for this passage in VSM: - प॒ञ्च॒मो॑पा॒नो॑पा॒नःप॑ञ्च॒मः-
पञ्च॒मो॑पा॒नः । अ॒पा॒नःसासापा॒नो॑पा॒नःसा ।
521
Based on the previous mantras, I guess this to be the reading for our Jaṭāpāṭha.
522
Based on the previous mantras, I guess this to be the reading for our Jaṭāpāṭha.
523
VSM: प. अव. ७ नवमस्तु सप्तक(ः) स्यात् ॥ १५ ॥
96 शौनकीये अथर्ववेदे
mistaken intrusion and crossed out before adding accent marks.
However, we have a fully accented version preserved in VSM.
तस्य॒ व्रात्य॑स्य524 । योस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥ १ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]525 अ॒स्य॒ । प्र॒थ॒मः । वि॒ऽआ॒नः । सा ।
इ॒यम् । भूमिः॑ ॥ १ ॥
जटा - अ॒स्य॒प्र॒थ॒मःप्र॑थ॒मो॑स्यास्यप्रथ॒मः । प्र॒थ॒मोव्या॒नोव्या॒नःप्र॑थ॒मःप्र॑थ॒मोव्या॒नः । व्या॒नःसासाव्या॒नोव्या॒नःसा । व्या॒526नइति॑वि॒०आ॒नः ।
सेयमि॒यंसासेयं । इ॒यंभूमि॒भ5᐀ू 27मि॑रि॒यमि॒यंभूमिः॑ । भूमि॒रिति॒भूमिः॑ ॥ १ ॥
तस्य॒ व्रात्य॑स्य । योस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ॥ २ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]528 अ॒स्य॒ । द्वि॒तीयः॑ । वि॒ऽआ॒नः । तत् ।
अ॒
न्तरि॑क्षम् ॥ २ ॥
जटा - अ॒स्य॒द्वि॒तीयो॑द्वि॒तीयो॑स्यास्यद्वि॒तीयः॑ । द्वि॒तीयो॑व्या॒नोव्या॒नोद्वि॒तीयो॑द्वि॒-
तीयो॑व्या॒नः । व्या॒नइति॑वि॒०आ॒नः । तदं॒तरि॑क्षमं॒तरि॑क्षं॒तत्तदं॒तरि॑क्षं ।
अं॒
तरि॑क्ष॒मित्यं॒तरि॑क्षं ॥ २ ॥
तस्य॒ व्रात्य॑स्य । योस्य तफल॒तीयो॑ व्या॒नः सा द्यौः ॥ ३ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]529 अ॒स्य॒ । तफल॒तीयः॑ । वि॒ऽआ॒नः । सा ।
द्यौः ॥ ३ ॥
524
W-R omit this segment तस्य॒ व्रात्य॑स्य completely in their text of the Sūktas 16 and 17, while
Pandit, VVRI and Satavalekar include it in every mantra.
525
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
526
The unaccented fragment in BORI begins here.
527
BORI omits the Repha.
528
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
529 Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
पञ्चदशं काण्डम् 97
जटा - अ॒स्य॒तफल॒तीय॑स्त॒फलतीयो॑स्यास्यत॒फलतीयः॑ । तफल॒तीयो॑व्या॒नोव्या॒नस्तफल॒तीय॑530स्तफल॒-
तीयो॑व्या॒नः । व्या॒नःसासाव्या॒नोव्या॒नःसा । व्या॒नइति॑वि॒०आ॒नः । साद्यौ-
र्द्यौःसासाद्यौः । द्यौरिति॒द्यौः ॥ ३ ॥
तस्य॒ व्रात्य॑स्य । योस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥ ४ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]531 अ॒स्य॒ । च॒तु॒र्थः । वि॒ऽआ॒नः । तानि॑ ।
नक्ष॑त्राणि ॥ ४ ॥
जटा - अ॒स्य॒च॒तु॒र्थश्च॑तु॒र्थोस्यास्यचतु॒र्थः । च॒तु॒र्थोव्या॒नोव्या॒नश्च॑तु॒र्थ532श्च॑तु॒र्थो-
व्या॒नः । व्या॒नस्तानि॒तानि॑व्या॒नोव्या॒नस्तानि॑ । व्या॒नइति॑वि॒०आ॒नः ।
तानि॒नक्ष॑त्राणि॒नक्ष॑त्राणि॒तानि॒तानि॒नक्ष॑त्राणि । नक्ष॑त्रा॒णीति॒नक्ष॑त्राणि
॥ ४ ॥
तस्य॒ व्रात्य॑स्य । योस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥ ५ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]533 अ॒स्य॒ । प॒ञ्च॒मः । वि॒ऽआ॒नः । ते ।
ऋ॒
तवः॑ ॥ ५ ॥
जटा - अ॒स्य॒पं॒च॒मःपं॑च॒मो॑स्यास्यपं॒चमः । पं॒च॒मोव्या॒नोव्या॒नःपं॑च॒मःप॑च॒मोव्या॒नः । व्या॒नस्तेतेव्या॒नोव्या॒नस्ते । व्या॒नइति॑वि॒०आ॒नः । तऋ॒तव॑534-
ऋ॒
तव॒स्तेतऋ॒तवः॑ । ऋ॒तव॒इत्यफल॒तवः॑ ॥ ५ ॥
तस्य॒ व्रात्य॑स्य । योस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥ ६ ॥
पद - [तस्य॑ । व्रात्य॑स्य । यः । ]535 अ॒स्य॒ । ष॒ष्ठः । वि॒ऽआ॒नः । ते ।
आ॒र्त॒वाः ॥ ६ ॥
530
VSM reads: -तीयः॑स्तफल॒-
531
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
532
VSM reads: -तु॒र्थःश्च॑-
533
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
534
The BORI fragment ends here.
535
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
98 शौनकीये अथर्ववेदे
जटा - अ॒स्य॒ष॒ष्ठःष॒ष्ठो॑स्यास्यष॒ष्ठः । ष॒ष्ठोव्या॒नोव्या॒नःष॒ष्ठःष॒ष्ठोव्या॒नः ।
व्या॒नस्तेतेव्या॒नोव्या॒नस्ते । व्या॒नइति॑वि॒०आ॒नः । तआ॑र्त॒वाआ॑र्त॒वास्तेत-
आ॑र्त॒वाः536 । आ॒र्त॒वाइत्या॑र्त॒वाः ॥ ६ ॥
तस्य॒ व्रात्य॑स्य । योस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥ ५ ॥
पद - [तस्य॑ । व्रात्य॑स्य । ]537 यः । अ॒स्य॒ । स॒प्त॒मः । वि॒ऽआ॒नः । सः ।
स॒म्
ऽ-व॒त्स॒रः ॥ ७ ॥
जटा - यो॑स्यास्य॒योयो॑स्य । अ॒स्य॒स॒प्त॒मःस॑प्त॒मो॑स्यास्यसप्त॒मः । स॒प्त॒मोव्या॒नोव्या॒नःस॑प्त॒मःस॑प्त॒मोव्या॒नः । व्या॒नःससव्या॒नोव्या॒नःसः538 । व्या॒नइति॑वि॒०-
आ॒नः । ससं॑वत्स॒रःसं॑वत्स॒रःसससं॑वत्स॒रः539 । सं॒व॒त्स॒रइति॑सं॒०व॒त्स॒रः
॥ ७ ॥
तस्य॒ व्रात्य॑स्य । स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदफल॒तवो॑नु॒-
परि॑यन्ति व्रात्यं॑ च ॥ ८ ॥
पद - [तस्य॑ । व्रात्य॑स्य । ]540 स॒मा॒नम् । अर्थ॑म् । परि॑ । य॒न्ति॒ । दे॒वाः ।
स॒म्ऽ
व॒त्स॒रम्
। वै । ए॒तत् । ऋ॒तवः॑ । अ॒नु॒ऽपरि॑यन्ति । व्रात्य॑म् । च॒
॥ ८ ॥
जटा - स॒मा॒नमर्थ॒मर्थं॑समा॒नंस॑मा॒नमर्थं॑541 । अर्थं॒परि॒पर्यर्थ॒मर्थं॒परि॑ । परि॑-
यंति॒यंति॒परि॒परि॑यंति । यं॒ति॒दे॒वादे॒वायं॑तियंतिदे॒वाः । दे॒वाःसं॑वत्स॒रंसं॑वत्स॒रंदे॒वादे॒वाःसं॑वत्स॒र5ं 42 । सं॒व॒त्स॒रंवैवैसं॑वत्स॒रंसं॑वत्स॒रंवै । सं॒व॒त्स॒रमिति॑सं॒०व॒त्स॒रं । वाए॒तदे॒तद्वैवाए॒तत् । ए॒तदफल॒तव॑ऋ॒तव॑ए॒तदे॒तदफल॒तवः॑ ।
ऋ॒तवो॑नु॒परि॑यंत्यनु॒परि॑यंत्यफल॒तव॑ऋ॒तवो॑नु॒परि॑यंति
। अ॒नु॒परि॑यंति॒व्रात्यं॒-
536
VSM reads: तआ॑र्त॒वा॑र्त॒वा-
537
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
538
VSM reads: -ससोव्या॒नः. I have given a corrected reading.
539 VSM reads: ससं॑वत्स॒रःसं॑व॒त्सरःसससं॑व॒त्सरः । I have given a corrected reading.
540
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
541
VSM reads: स॒मा॒नमर्थं॒मर्थं॑.
542
VSM reads: दे॒वाःसं॑व॒त्स॒रंसं॑वत्स॒रंदे॒वादे॒वाःसं॑व॒त्स॒रं. I have corrected the accents.
पञ्चदशं काण्डम् 99
व्रात्य॑मनु॒परि॑यंत्यनु॒परि॑यंति॒व्रात्यं॑ । अ॒नु॒परि॑यंतीत्य॑नु॒०परि॑यंति । व्रात्यं॑-
चच॒व्रात्यं॒व्रात्यं॑च । चेति॑च ॥ ८ ॥
तस्य॒ व्रात्य॑स्य । यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यांचै॒व तत्पौ॑र्णमा॒सीं च॑
॥ ९ ॥
पद - [तस्य॑ । व्रात्य॑स्य । ]543 यत् । आ॒दि॒त्यम् । अ॒भि॒ऽसं॒वि॒शन्ति॑ ।
अ॒
मा॒ऽवा॒स्याम् । च॒ । ए॒व । तत् । पौ॒र्ण॒ऽमा॒सीम् । च ॥ ९ ॥
जटा - यदा॑दि॒त्यमा॑दि॒त्यंयद्यदा॑दि॒त्यं । आ॒दि॒त्यम॑भिसंवि॒शंत्य॑भिसंवि॒शंत्या॑-
दि॒त्यमा॑दि॒त्यम॑भिसंवि॒शंति॑
। अ॒भि॒सं॒वि॒शंत्य॑मावा॒स्या॑ममावा॒स्या॑मभिसं-
वि॒शंत्य॑भिसंवि॒शंत्य॑मावा॒स्यां॑544 । अ॒भि॒संवि॒शंतीत्य॑भि॒०सं॒वि॒शंति॑ ।
अ॒मा॒वा॒स्यां॑ववामावा॒स्या॑ममावा॒स्यां॑च
। अ॒मा॒वा॒स्यामित्य॑मा॒०वा॒स्यां॑ ।
च॒वैवैच॑च॒वै
। ए॒वतत्त545दै॒वैवतत् । तत्पौ॑र्णमा॒सींपौ॑र्णमा॒सींतत्तत्पौ॑र्णमा॒सीं । पौ॒र्ण॒मा॒सींच॑चपौर्णमा॒सींपौ॑र्णमा॒सींच॑ । पौ॒र्ण॒मा॒सीमिति॑पौ॒र्ण॒०-
मा॒सीं ॥ ९ ॥
तस्य॑ व्रात्य॑स्य । एकं॒ तदे॑षाममफलत॒त्वमित्याहु॑तिरे॒व ॥ १० ॥
पद - [तस्य॑ । व्रात्य॑स्य । ]546 एक॑म् । तत् । ए॒षा॒म् । अ॒मफल॒त॒ऽत्वम् ।
इति॑ । आहु॑तिः । ए॒व ॥ १० ॥
जटा - एकं॒तत्तदेक॒मेकं॒तत् । तदे॑षामेषां॒तत्तदे॑षां । ए॒षा॒म॒मफल॒त॒त्वम॑मफलत॒त्वमे॑षामेषाममफलत॒त्वं । अ॒मफल॒त॒त्वमितीत्य॑मफलत॒त्वम॑मफलत॒त्वमिति॑ । अ॒मफल॒त॒त्वमित्य॑मफल॒त॒०त्वं । इत्याहु॑ति॒राहु॑ति॒रितीत्याहु॑तिः । आहु॑तिरे॒वैवाहु॑ति॒राहु॑-
तिरे॒व । आहु॑ति॒रित्या०हु॑तिः । ए॒वेत्ये॒व ॥ 547
इति द्वितीयेनुवाके दशमं पर्यायसूक्तम् ॥
543
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
544
VSM reads: -भिसंविशं॒त्य॑मावा॒स्यां॑. I have corrected the accents.
545
VSM reads: -वत्तत्त-
546
Pandit omits the bracketed segments from his Padapāṭha, and our Jaṭāpāṭha supports this omission.
547
VSM adds: १० । प. १ अव. १० दशदशनः ॥ १७ ॥
100 शौनकीये अथर्ववेदे
सू
क्त १८
तस्य॒ व्रात्य॑स्य ॥ १ ॥
पद - तस्य॑ । व्रात्य॑स्य ॥ १ ॥
जटा - तस्य॒व्रात्य॑स्य॒व्रात्य॑स्य॒तस्य॒तस्य॒व्रात्य॑स्य । व्रात्य॒स्येति॒व्रात्य॑स्य ॥ १ ॥
यद॑स्य॒ दक्षि॑ण॒मक्ष्य॒सौ स आ॑दि॒त्यो यद॑स्य स॒व्यमक्ष्य॒सौ स च॒न्द्रमाः॑
॥ २ ॥
पद - यत् । अ॒स्य॒ । दक्षि॑णम् । अक्षि॑ । अ॒सौ । सः । आ॒दि॒त्यः । यत् ।
अ॒
स्य॒ । स॒व्यम् । अक्षि॑ । अ॒सौ । सः । च॒न्द्रमाः॑ ॥ २ ॥
जटा - यद॑स्यास्य॒यद्यद॑स्य । अ॒स्य॒दक्षि॑णं॒दक्षि॑णमस्यास्य॒दक्षि॑णं । दक्षि॑ण॒म-
क्ष्यक्षि॒दक्षि॑णं॒दक्षि॑ण॒मक्षि॑ । अक्ष्य॒साव॒साव॑क्ष्यक्ष्य॒सौ । अ॒सौससोसाव॒सौ-
सः । सआ॑दि॒त्यआ॑दि॒त्यःससआ॑दि॒त्यः । आ॒दि॒त्योयद्यदा॑दि॒त्यआ॑दि॒त्योयत् । यद॑स्यास्य॒यद्यद॑स्य । अ॒स्य॒स॒व्यंस॒व्यम॑स्यास्यस॒व्यं । स॒व्यम॒क्ष्य-
क्षिस॒व्यंस॒व्यम॑क्षि । अ॒क्ष्य॒साव॒साव॑क्ष्यक्ष्य॒सौ । अ॒सौससोसाव॒सौसः ।
सचं॒द्रमा॑श्चं॒द्रमाः॒ससचं॒द्रमाः॑ । चं॒द्रमा॒इति॑चं॒द्रमाः॑ ॥ २ ॥
योस्य॒ दक्षि॑णः॒ कर्णो॒यं सो अ॒ग्निर्योस्य स॒व्यः कर्णो॒यं स पव॑मानः
॥ ३ ॥
पद - यः । अ॒स्य॒ । दक्षि॑णः । कर्णः॑ । अ॒यम् । सः । अ॒ग्निः । यः ।
अ॒
स्य॒ । स॒व्यः । कर्णः॑ । अ॒यम् । सः । पव॑मानः ॥ ३ ॥
जटा - यो॑स्यास्य॒योयो॑स्य । अ॒स्य॒दक्षि॑णो॒दक्षि॑णोस्यास्य॒दक्षि॑णः । दक्षि॑णः॒-
कर्णः॒कर्णो॒दक्षि॑णो॒दक्षि॑णः॒कर्णः॑ । कर्णो॒यम॒यंकर्णः॒कर्णो॒यं । अ॒यंससो-
यम॒यंसः । सोअ॒ग्निर॒ग्निःससोअ॒ग्निः । अ॒ग्निर्योयोअ॒ग्निर॒ग्निर्यः548 । यो॑स्यास्य॒योयो॑स्य । अ॒स्य॒स॒व्यःस॒व्यो॑स्यास्यस॒व्यः । स॒व्यःकर्णः॒कर्णः॑स॒व्यः-
548
The VSM reading of the Jaṭāpāṭha here, -योअ॒ग्नि-, looks like an imitation of -सोअ॒ग्नि- in the
Saṃhitā text, though, according to normal conventions, one is supposed to follow post-Vedic
Sandhis in inverted segments.
पञ्चदशं काण्डम् 101
स॒व्य
ःकर्णः॑ । कर्णो॒यम॒यंकर्णः॒कर्णो॒यं । अ॒यंससोयम॒यंसः । सपव॑मानः-
पव॑मानः॒ससपव॑मानः । पव॑मान॒इति॒पव॑मानः ॥ ३ ॥
अ॒
हो॒रा॒त्रे नासि॑के॒ दिति॒श्चादि॑तिश्च शीर्षकपा॒ले सं॑वत्स॒रः शिरः॑ ॥ ४ ॥
पद - अ॒हो॒रा॒त्रे इति॑ । नासि॑के॒ इति॑ । दितिः॑ । च॒ । अदि॑तिः । च॒ ।
शी॒र्ष॒क॒पा॒ले इति॑ शी॒र्ष॒ऽक॒पा॒ले । स॒म्ऽव॒त्स॒रः । शिरः॑ ॥ ४ ॥
जटा - अ॒हो॒रा॒त्रेनासि॑के॒नासि॑केअहोरा॒त्रेअ॑होरा॒त्रेनासि॑के । अ॒हो॒रा॒त्रेइत्य॑हो॒-
रा॒त्रे । नासि॑के॒दिति॒र्दिति॒र्नासि॑के॒नासि॑के॒दितिः॑ । नासि॑के॒इति॒नासि॑के ।
[दिति॑श्चच॒दिति॒र्दिति॑श्च । ]549 चादि॑ति॒रदि॑तिश्च॒चादि॑तिः । अदि॑तिश्च॒चादि॑ति॒रदि॑तिश्च । च॒शी॒र्ष॒क॒पा॒लेशी॑र्षकपा॒लेच॑चशीर्षकपा॒ले । शी॒र्ष॒क॒पा॒लेसं॑वत्स॒रःसं॑वत्स॒रःशी॑र्षकपा॒लेशी॑र्षकपा॒लेसं॑वत्स॒रः । शी॒र्ष॒क॒पा॒लेइति॑शी॒र्ष-
०क॒पा॒ले । सं॒व॒त्स॒रःशिरः॒शिरः॑संवत्स॒रःसं॑वत्स॒रःशिरः॑ । सं॒व॒त्स॒रइति॑-
स॒म्
०व॒त्स॒रः । शिर॒इति॒शिरः॑ ॥ ४ ॥
अह्ना॑ प्र॒त्यङ् व्रात्यो॒ रात्र्या॒ प्राङ् नमो॒ व्रात्या॑य ॥ ५ ॥
पद - अह्ना॑ । प्र॒त्यङ् । व्रात्यः॑ । रात्र्या॑ । प्राङ् । नमः॑ । व्रात्या॑य ॥ ५ ॥
जटा - अह्ना॑प्र॒त्यङ्प्र॒त्यङ्ङह्नाह्ना॑प्र॒त्यङ्550 । प्र॒त्यङ्व्रात्यो॒व्रात्यः॑प्र॒त्यङ्प्र॒-
त्यङ्व्रात्यः॑ । व्रात्यो॒रात्र्या॒रात्र्या॒व्रात्यो॒व्रात्यो॒रात्र्या॑ । रात्र्या॒प्राङ्प्राङ्-
रात्र्या॒रात्र्या॒प्राङ् । प्राङ्नमो॒नमः॒प्राङ्प्राङ्नमः॑ । नमो॒व्रात्या॑य॒व्रात्या॑य॒-
नमो॒नमो॒व्रात्या॑य । व्रात्या॒येति॒व्रात्या॑य ॥ ५ ॥ 551
इति द्वितीयेऽनुवाके एकादशं पर्यायसूक्तम् ।
इति द्वितीयोऽनुवाकः ।
इति पञ्चदशं काण्डं समाप्तम् ।
549 This segment is missing in VSM.
550
VSM reads: -प्र॒त्यङह्नाह्ना॑प्र॒त्यङ् ।
551
VSM adds: पर्याय । १ । अव. पं ५ दशमात्परः द्वितीयोनुवाकः । पर्याय ॥ ११ ॥
एकादशपरो भवेत् ॥
शौनकीये अथर्ववेदे
सप्तदशं काण्डम्
जटापाठः
सू
क्त १
वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम् ।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् ।
ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान् भूयासम् ॥ १ ॥
पद - वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् ।
सह॑मानम् । स॒हः॒ऽजित॑म् । स्वः॒ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् ।
ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । आयु॑ष्मान् । भू॒या॒स॒म् ॥ १ ॥
जटा - वि॒षा॒स॒हिंसह॑मानं॒सह॑मानंविषास॒हिंवि॑षास॒हिंसह॑मानं । वि॒स॒स॒हिमिति॑वि०सस॒हिं1 । सह॑मानंसासहा॒नंसा॑सहा॒नंसह॑मानं॒सह॑मानंसासहा॒नं ।
सा॒स॒हा॒नंसही॑यांसं॒सही॑यांसंसासहा॒नंसा॑सहा॒नंसही॑यांसं । स॒स॒हा॒नमिति॑-
ससहा॒नं । सही॑यांस॒मिति॒सही॑यांसं ॥ सह॑मानंसहो॒जितं॑सहो॒जितं॒सह॑मानंसह॑मानंसहो॒जितं॑ । स॒हो॒जितं॑स्व॒र्जितं॑स्व॒र्जितं॑सहो॒जितं॑सहो॒जितं॑स्व॒र्जितं॑ ।
स॒
हो॒जित॒मिति॑सहः॒०जितं॑ । स्व॒र्जितं॑गो॒जितं॑गो॒जितं॑स्व॒र्जितं॑स्व॒र्जितं॑गो॒जितं॑ ।
स्व॒र्जित॒मिति॑स्वः॒०जितं॑ । गो॒जितं॑संधना॒जितं॑संधना॒जितं॑गो॒जितं॑गो॒जितं॑सं-
धना॒जितं॑ । गो॒जित॒मिति॑गो॒०जितं॑ । सं॒ध॒ना॒जितं॑ । सं॒ध॒न॒जित॒मिति॑-
[संध]2न॒०जितं॑ ॥ ईड्यं॒नाम॒नामेड्य॒मीड्यं॒नाम॑ । नाम॑ह्वेह्वे॒नाम॒नाम॑ह्वे3 ।
1
This edition is mainly based on one complete manuscript from BORI (No. 83/1880-81, New no. 34)
dated to Saṃvat 1727 / Śaka 1593. For a small portion, there are fragments available in VSM manuscript 4130. The term “Ms” used in the following footnotes always refers to the BORI manuscript.
The VSM manuscript is specifically identified when it is referred to. Ms adds वि॒स॒स॒हिमिति॑-
वि०सस॒हिं in the margin in the same hand.
2
The bracketed portion is lost in the broken part of the folio.
सप्तदशं काण्डम् 103
ह्व॒इन्द्र॒मिन्द्रं॑ह्वेह्व॒इन्द्रं॑ । इन्द्र॒मायु॑ष्मा॒नायु॑ष्मा॒निन्द्र॒मिन्द्र॒मायु॑ष्मान् ।
आयु॑ष्मान्भूयासंभूयास॒मायु॑ष्मा॒नायु॑ष्मान्भूयासं । भू॒या॒स॒मिति॑भूयासं
॥ १ ॥
वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम् ।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् ।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥ २ ॥
पद - [वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् ।
सह॑मानम् । स॒हः॒ऽजित॑म् । स्वः॒ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् ।
ईड्य॑म् । नाम॑ । ह्वे॒ । ]4 इन्द्र॑म् । प्रि॒यः । दे॒वाना॑म् । भू॒या॒स॒म् ॥ २ ॥
जटा - इन्द्रं॑प्रि॒यःप्रि॒यइन्द्र॒मिन्द्रं॑प्रि॒यः । प्रि॒योद5े॒ वानां॑दे॒वानां॑प्रि॒यःप्रि॒योदे॒वानां॑ ।
[दे॒वा]6नां॑भूयासंभूयासंदे॒वानां॑दे॒वानां॑भूयासं । भू॒या॒स॒मिति॑भूयासं ॥ २ ॥
वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम् ।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् ।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प्र॒जानां॑ भूयासम् ॥ ३ ॥
पद - [वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् ।
सह॑मानम् । स॒हः॒ऽजित॑म् । स्वः॒ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् ।
ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । ]7 प्रि॒यः । प्र॒ऽजाना॑म् । भू॒या॒स॒म्
॥ ३ ॥
जटा - प्रि॒यः[प्र]॒ 8जानां॑प्र॒जानां॑प्रि॒यःप्रि॒यःप्र॒जानां॑9 । प्र॒जानां॑भूयासंभूयासंप्र॒जानां॑प्र॒जानां॑10भूयासं । प्र॒जाना॒मिति॑प्र॒०जानां॑ । भू॒या॒स॒मिति॑भूयासं ॥ ३ ॥
3
The character in the ms reads more likeव्ह, which fits the medieval pronunciation of ह्व.
4
The bracketed portion is omitted in the Jaṭāpāṭha as a repeated segment.
5
Ms reads प्रि॒योाद॒वा-, suggesting a source with Pr̥ṣṭhamātrās, which are occasionally not properly
converted.
6
The bracketed portion is lost in the broken part of the folio.
7 The bracketed portion is omitted in the Jaṭāpāṭha as a repeated segment.
8
The bracketed portion is lost in the broken part of the folio.
104 शौनकीये अथर्ववेदे
वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम् ।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् ।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥ ४ ॥
पद - [वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् ।
सह॑मानम् । स॒हः॒ऽजित॑म् । स्वः॒ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् ।
ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । ]11 प्रि॒यः । प॒शू॒नाम् । भू॒या॒स॒म् ॥ ४ ॥
जटा - प्रि॒यःप॑शू॒नांप॑शू॒नांप्रि॒यःप्रि॒यःप॑शू॒नां । प॒शू॒नांभू॑यासंभूयासंपशू॒नांप॑शू॒नांभू॑
यासं । [भू॒या॒स॒]12मिति॑भूयासं ॥ ४ ॥
वि॒षा॒स॒हिं सह॑मानं सासहा॒नं सही॑यांसम् ।
सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑ संधना॒जित॑म् ।
ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां भू॑यासम् ॥ ५ ॥
पद - [वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् ।
सह॑मानम् । स॒हः॒ऽजित॑म् । स्वः॒ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् ।
ईड्य॑म् । नाम॑ । ह्वे॒ । ]13 इन्द्र॑म् । प्रि॒यः । स॒मा॒नाना॑म् । भू॒या॒स॒म्
॥ ५ ॥
जटा - इन्द्रं॑प्रि॒यःप्रि॒य[इन्द्र॒मिन्द्र]ं॑ 14प्रि॒यः । प्रि॒यःस॑मा॒नानां॑समा॒नानां॑प्रि॒यःप्रि॒-
यःस॑मा॒नानां॑ । स॒मा॒[नानां॑भूयासं]15भूयासंसमा॒नानां॑समा॒नानां॑भूयासं ।
भू॒
या॒स॒मिति॑भूयास1ं 6 ॥ ५ ॥
9
Ms mistakenly accents this passage as: प्रि॒यःप्र॒जा॒नां॑प्र॒जा॒नां॑प्रि॒यःप्रि॒यःप्र॒जा॒नां॑
10
Half of न is lost in the broken part of the folio.
11
The bracketed portion is omitted in the Jaṭāpāṭha as a repeated text.
12
The bracketed portion is lost in the broken part of the folio.
13
The bracketed portion is omitted in the Jaṭāpāṭha as a repeated text. However, our ms inserts this
comment before beginning its Jaṭāpāṭha: प्रथमा ऋचः पूर्वोक्ताः अत्र पठेत् ।
14
The bracketed portion is lost in the broken part of the folio.
15
The bracketed portion is lost in the broken part of the folio. Even the following letters of this passage are only partially visible. Their top half is lost.
16
The top half of most of this segment is lost.
सप्तदशं काण्डम् 105
उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि ।
द्वि॒षंश्च॒
मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒ते र॑ध1ं॒ 7 तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ६ ॥
पद - उत् । इ॒हि॒ । उत् । इ॒हि॒ । सू॒र्य॒ । वर्च॑सा । मा॒ । अ॒भि॒ऽउदि॑हि ।
द्वि॒
षन् । च॒ । मह्य॑म् । रध्य॑तु । मा । च॒ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ।
तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ ।
पफल॒णी॒हि॒
। प॒शुऽभिः॑ । वि॒श्वऽरू॑ पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ ।
विऽओ॑मन् ॥ ६ ॥
जटा - उदि॑ही॒ह्युदुदि॑हि । इ॒ह्युदुदि॑ही॒ह्युत् । उदि॑ही॒ह्युदुदि॑हि18 । इ॒हि॒सू॒र्ये॒-
ही॒हि॒सू॒र्य॒ । सू॒र्य॒वर्च॑सा॒वर्च॑सासूर्यसू[र्य॒वर्च॑]19सा । वर्च॑सामामा॒वर्च॑सा॒वर्च॑-
सामा । मा॒भ्युदि॑ह्य॒भ्युदि॑हिमामा॒भ्युदि॑हि । अ॒भ्युदि॒हीत्य॒20भि॒०उदि॑हि ॥
द्वि॒षंश्च॑
चद्वि॒षन्द्वि2॒ 1षंश्च॑ । च॒मह्यं॒मह्यं॑चच॒मह्यं॑ । मह्यं॒रध्य॑तु॒रध्य॑तु॒मह्यं॒म-
ह्यं॒रध्य॑तु । रध्य॑तु॒मामारध्य॑[तु॒रध्य]॑ 22तु॒मा । माच॑च॒मामाच॑ । चा॒हम॒हं-
च॑चा॒हं । अ॒हंद्वि॑ष॒तेद्वि॑ष॒ते३॒हम॒हंद्वि॑ष॒ते । द्वि॒ष॒तेर॑धंरधंद्विष॒तेद्वि॑ष॒तेर॑धं ।
र॒धं॒तव॒तव॑रधंरधं॒तव॑
। तवेदित्तव॒तवेत् । इद्वि॑ष्णोविष्ण॒इदिद्वि॑ष्णो23 ।
17
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. र॒धं॒तव॒तव॑रधंरधं॒तव॑, supports the continuous reading of VVRI and Satavalekar.
18
The first three segments of the Jaṭāpāṭha for this mantra are partially lost in the broken part of the
folio, but can be fully reconstructed on the basis of the Jaṭāpāṭha of the next mantra, where the first
line is identical.
19 The bracketed portion is partially lost in the broken part of the folio.
20
The accent mark under is missing in the ms.
21
Ms reads: -षंन्द्वि॒-
22
The bracketed portion is partially lost in the broken part of the folio.
23
It may be noted that there is a sandhi here between viṣ≥o and iti, while the segment वि॒ष्णो॒इति॑-
विष्णो indicates that viṣ≥o is treated as a Pragr̥hya. As a Pragr̥hya, it should not have normally entered into a sandhi, except that here it occurs in a reversed segment (vyutkrama), where the norms of
106 शौनकीये अथर्ववेदे
वि॒ष्णो॒ब॒हु॒धाब॑हु॒धावि॑ष्णोविष्णोबहु॒धा
। वि॒ष्णो॒इति॑विष्णो । ब॒हु॒धावी॒र्या॑-
णिवी॒र्या॑णिबहु॒धाब॑हु॒धावी॒र्या॑णि । ब॒हु॒धेति॑बहु॒०धा । वी॒र्या३॒णीति॑वी॒र्या॑णि ॥
त्वंनो॑न॒स्त्वंत्वंनः॑24 । नः॒पफल॒णी॒हि॒पफल॒णी॒हि॒नो॒नः॒पफल॒णी॒हि॒ । पफल॒णी॒हि॒प॒शुभिः॑प॒शुभिः॑पफलणीहिपफलणीहिप॒शुभिः॑ । प॒शुभि॑र्वि॒श्वरू॑पैर्वि॒श्वरू॑पैःप॒शुभिः॑प॒शुभि॑र्वि॒श्वरू॑पैः ।
प॒शुभि॒रिति॑प॒शु
०भिः॑ । वि॒श्वरू॑पैःसु॒धायां॑सु॒धायां॑वि॒श्वरू॑पैर्वि॒श्वरू॑पैःसु॒धायां॑ ।
वि॒श्वरू॑पै॒रिति॑वि॒श्व०रू॑पैः । सु॒धायां॑मामासु॒धायां॑सु॒धायां॑मा । सु॒धाया॒मिति॑-
सु॒
०धायां॑ । मा॒धे॒हि॒धे॒हि॒मा॒मा॒ध2े॒ 5हि॒ । धे॒हि॒प॒र॒मेप॑र॒मेधे॑हिधेहिपर॒म2े 6 ।
प॒र॒मे
व्यो॑म॒न्व्यो॑मन्पर॒मेप॑र॒मेव्यो॑मन् । व्यो॑म॒न्निति॒वि०ओ॑मन् ॥ ६ ॥
उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि ।
यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिं कृ॑धि2॒ 7 तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ७ ॥
पद - उत् । इ॒हि॒ । उत् । इ॒हि॒ । सू॒र्य॒ । वर्च॑सा । मा॒ । अ॒भि॒ऽउदि॑हि ।
यान् । च॒ । पश्या॑मि । यान् । च॒ । न । तेषु॑ । मा॒ । सु॒ऽम॒तिम् ।
कृ॒धि॒
। तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् ।
न॒
ः । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑ पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ ।
प॒र॒मे॒
। विऽओ॑मन्]28 ॥ ७ ॥
Vedic sandhi rules are not observed. This is explained in verse 14 of Vyāḍi’s Vikr̥tivallī (त्र्यक्षरान्तप्रगह्याणाम फलुकारामन्त्रितस्य च । विलोमे पदसन्धौ तु प्रगफलह्यत्वं न विद्यते).
24 नः॑ is partially lost in the broken part of the folio.
25
Ms reads -माा॒ध॒हि॒, showing an occasionally unconverted Pr̥ṣṭhamātrā.
26
Ms readsाध॒हि॒प॒र॒मेप॑र॒मोध॑हिधेहिपर॒मे, showing occasionally unconverted Pr̥ṣṭhamātrās.
27
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. कृ॒धि॒तव॒तव॑कृधिकृधि॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
28
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha. Though, for some reason, we have full Jaṭāpāṭha for the repeated segment: उदि॒ह्युदि॑हि सूर्य॒ वर्च॑सा मा॒भ्युदि॑हि.
सप्तदशं काण्डम् 107
जटा - उदि॑ही॒ह्युदुदि॑हि । इ॒ह्युदुदि॑ही॒ह्युत् । उदि॑ही॒ह्युदुदि॑हि । इ॒हि॒सू॒र्ये॒-
ही॒हि॒सू॒र्य॒ । सू॒र्य॒वर्च॑सा॒वर्च॑सासूर्यसूर्य॒वर्च॑सा । वर्च॑सामामा॒वर्च॑सा॒वर्च॑-
सामा । मा॒भ्युदि॑ह्य॒भ्युदि॑हिमामा॒भ्युदि॑हि । अ॒भ्युदि॒हीत्य॒29भि॒०उदि॑हि ॥
यांश्च॑च॒यान्यांश्च॑ । च॒पश्या॑मि॒पश्या॑मिचच॒पश्या॑मि । पश्या॑मि॒यान्यान्पश्या॑-
मि॒पश्या॑मि॒यान् । यांश्च॑च॒यान्यांश्च॑ । च॒ननच॑च॒न । नतेषु॒तेषु॒ननतेषु॑ । तेषु॑मामा॒तेषु॒तेषु॑मा
। मा॒सु॒म॒तिंसु॑म॒तिंमा॑मासुम॒तिं । सु॒म॒तिंकृ॑धिकृधिसुम॒-
तिंसु॑म॒तिंकृ॑धि । सु॒म॒तिमिति॑सु॒०म॒तिं । कृ॒धि॒तव॒तव॑कृधिकृधि॒तव॑ । ०
॥ ७ ॥
मा त्वा॑ दभन्त्सलि॒ले अ॒प्स्वन्तर्ये पा॒शिन॑ उप॒तिष्ठन्त्यत्र॑ ।
हि॒त्वाश॑स्तिं॒ दिव॒मारु॑क्ष ए॒तां स नो॑ मफलड सुम॒तौ ते॑ स्याम3॒ 0 तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ८ ॥
पद - मा । त्वा॒ । द॒भ॒न् । स॒लि॒ले । अ॒प्ऽसु । अ॒न्तः । ये । पा॒शिनः॑ ।
उ॒प॒ऽ
तिष्ठ॑न्ति । अत्र॑ । हि॒त्वा । अश॑स्तिम् । दिव॑म् । आ । अ॒रु॒क्षः॒ ।
ए॒ताम् । सः । नः॒ । मफल॒ड॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । [इत् ।
वि॒ष्णो॒
इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ ।
वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन]् 31 ॥ ८ ॥
जटा - मात्वा॑त्वा॒मामात्वा॑ । त्वा॒द॒भ॒न्द॒32भं॒स्त्वा॒त्वा॒द॒भ॒न् । द॒भ॒न्स॒लि॒लेस॑-
लि॒लेद॑भन्दभन्सलि॒ले33 । स॒लि॒लेअ॒प्स्व१॒प्सुस॑लि॒लेस॑लि॒लेअ॒प्सु । अ॒प्स्व१॒-
29 The accent mark under is missing in the ms.
30
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. स्या॒म॒तव॒तव॑स्यामस्याम॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
31
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
32
Ms reads: -भं॒द॒-
33
Ms reads: द॒भं॒न्स…द॑भंदभंन्स
108 शौनकीये अथर्ववेदे
न्त34र॒न्तर॒प्स्व१॒प्स्व॒न्तः । अ॒प्स्वित्य॒प्०सु35 । अ॒न्तर्येये३॒न्तर॒न्तर्ये । येपा॒-
शिनः॑पा॒शिनो॒येयेपा॒शिनः॑ । पा॒शिन॑उप॒तिष्ठ॑न्त्युप॒तिष्ठ॑न्तिपा॒शिनः॑पा॒शिन॑-
उप॒तिष्ठ॑न्ति । उ॒प॒तिष्ठ॒न्त्यत्रात्रो॑प॒तिष्ठ॑न्त्युप॒तिष्ठ॒न्त्यत्र॑ । उ॒प॒तिष्ठ॒न्ती-
त्यु॑36प॒०तिष्ठ॑न्ति । अत्रेत्यत्र॑37 ॥ हि॒त्वाश॑स्ति॒मश॑स्तिंहि॒त्वाहि॒त्वाश॑स्तिं ।
अश॑स्तिं॒दिवं॒दिव॒मश॑स्ति॒मश॑स्तिं॒दिवं॑ । दिव॒मारु॑क्षोरुक्ष॒आदिवं॒दिव॒मारु॑क्षः ।
आरु॑क्षः । अ॒रु॒क्ष॒ए॒तामे॒ताम॑रुक्षोरुक्षए॒तां । ए॒तांससए॒तामे॒तांसः । सनो॑-
न॒
ःससनः॑ । नो॒मफल॒ड॒मफल॒ड॒नो॒नो॒मफल॒ड॒ । मफल॒ड॒सु॒म॒तौसु॑म॒तौमफल॑डमफलडसुम॒तौ । सु॒म॒-
तौते॑तेसुम॒तौसु॑म॒तौते॑ । सु॒म॒ताविति॑सु०म॒तौ । ते॒स्या॒म॒स्या॒म॒ते॒ते॒स्या॒म॒ ।
स्या॒म॒तव॒तव॑स्यामस्याम॒तव॑ । ० ॥ ८ ॥
त्वं न॑ इन्द्र मह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि3॒ 8स्तवेद् वि॑ष्णो
बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ९ ॥
पद - त्वम् । नः॒ । इ॒न्द्र॒ । म॒ह॒ते । सौभ॑गाय । अद॑ब्धेभिः । परि॑ । पा॒हि॒ ।
अ॒क्तु
ऽभिः॑ । तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् ।
न॒
ः । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ ।
विऽओ॑मन्]39 ॥ ९ ॥
जटा - त्वंनो॑न॒स्त्वंत्वंनः॑ । न॒इ॒न्द्रे॒न्द्र॒नो॒न॒इ॒न्द्र॒ । इ॒न्द्र॒म॒ह॒तेम॑ह॒तइ॑न्द्रेन्द्रमह॒ते ।
म॒ह॒तेसौभ॑गाय॒सौभ॑गायमह॒तेम॑ह॒तेसौभ॑गाय
। सौभ॑गा॒याद॑ब्धेभि॒रद॑ब्धेभिः॒सौभ॑गाय॒सौभ॑गा॒याद॑ब्धेभिः । अद॑ब्धेभिः॒परि॒पर्यद॑ब्धेभि॒रद॑ब्धेभिः॒परि॑ ।
34
Ms reads: अ॒प्स्वं१॒न्त-
35
Ms reads अ॒प्स्वित्य॒प्स,ु without an Avagraha.
36
Ms omits the accent over the syllable त्यु.
37
Ms reads: अत्रे॑त्यत्र॑
38
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. अ॒क्तुभि॒स्तव॒तवा॒क्तुभिर॒क्तुभि॒स्तव॑, supports the continuous reading of VVRI
and Satavalekar.
39 The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
सप्तदशं काण्डम् 109
परि॑पाहिपाहि॒परि॒परि॑पाहि । पा॒ह्य॒क्तुभि॑र॒क्तुभिः॑पाहिपाह्य॒क्तुभिः॑ । अ॒क्तुभि॒स्तव॒तवा॒क्तुभि॑र॒क्तुभि॒स्तव॑ । अ॒क्तुभि॒रित्य॒क्तु०भिः॑ । ० ॥ ९ ॥
त्वं न॑ इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शंत॑मो भव ।
आ॒रोहं॑स्त्रिदि॒वं दि॒वो गफल॑णा॒नः सोम॑पीतये प्रि॒यधा॑मा स्व॒स्तय4े॒ 0 तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन्
॥ १० ॥
पद - त्वम् । नः॒ । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ । शि॒वाभिः॑ । शम्ऽत॑मः । भ॒व॒ ।
आ॒ऽरोह॑न् । त्रि॒ऽदि॒वम् । दि॒वः । गफल॒णा॒नः । सोम॑ऽपीतये । प्रि॒यऽधा॑मा ।
स्व॒स्तये॑ । तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् ।
न॒
ः । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ ।
विऽओ॑मन्]41 ॥ १० ॥
जटा - त्वंनो॑न॒स्त्वंत्वंनः॑ । न॒इ॒न्द्रे॒न्द्र॒नो॒न॒इ॒न्द्र॒ । इ॒न्द्रो॒तिभि॑रू॒तिभि॑रिन्द्रेन्द्रो॒तिभिः॑ । ऊ॒तिभिः॑शि॒वाभिः॑शि॒वाभि॑रू॒तिभि॑रू॒तिभिः॑शि॒वाभिः॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ । शि॒वाभिः॒शंत॑मः॒शंत॑मःशि॒वाभिः॑शि॒वाभिः॒शंत॑मः । शंत॑मोभवभव॒शंत॑मः॒शंत॑मोभव । शंत॑म॒इति॒शं०त॑मः । भ॒वेति॑भव ॥ आ॒रोहं॑-
स्त्रिदि॒वंत्रि॑दि॒वमा॒रोह॑न्ना4॒ 2रोहं॑स्त्रिदि॒वं । आ॒रोह॒न्नि43त्या॒०रोह॑न् । त्रि॒दि॒वं-
दि॒वोदि॒वस्त्रि॑दि॒वंत्रि॑दि॒वंदि॒व
ः । त्रि॒दि॒वमिति॑त्रि॒०दि॒व4ं 4 । दि॒वोग॑फलणा॒नोग॑फलणा॒नोदि॒वोदि॒वोग॑फलणा॒न
ः । गफल॒णा॒नःसोम॑पीतये॒सोम॑पीतयेगफलणा॒नोगफल॑णा॒नः-
सोम॑पीतये । सोम॑पीतयेप्रि॒यधा॑माप्रि॒यधा॑मा॒सोम॑पीतये॒सोम॑पीतयेप्रि॒यधा॑मा ।
40
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. स्व॒स्तये॒तव॒तव॑स्व॒स्तये॑स्व॒स्तये॒तव॑, supports the continuous reading of VVRI
and Satavalekar.
41
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
42
Ms reads: -रोहं॑ना॒-
43
Ms reads: -रोहं॒नि-
44
The segment त्रि॒दि॒वमिति॑त्रि॒०दि॒वं is added in the top margin as an insertion in a different hand.
110 शौनकीये अथर्ववेदे
सोम॑पीतय॒इति॒सोम॑०पीतये । प्रि॒यधा॑मास्व॒स्तये॑स्व॒स्तये॑प्रि॒यधा॑माप्रि॒य-
धा॑मास्व॒स्तये॑ । प्रि॒यधा॒मेति॑प्रि॒य०धा॑मा । स्व॒स्तये॒तव॒तव॑स्व॒स्तये॑स्व॒स्तये॒-
तव॑ । ० ॥ १० ॥
इति प्रथमं सूक्तम् ।
सू
क्त २
त्वमि॑न्द्रासि विश्व॒जित् स॑र्व॒वित् पु॑रुहू॒तस्त्वमि॑न्द्र ।
त्वमि॑न्द्रे॒मं सु॒हवं॒ स्तोम॒मेर॑यस्व॒ स नो॑ मफलड सुम॒तौ ते॑ स्याम4॒ 5 तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ १
(११) ॥
पद - त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वि॒श्व॒ऽजित् । स॒र्व॒ऽवित् । पु॒रु॒ऽहू॒तः । त्वम् ।
इ॒न्द्र॒ । त्वम् । इ॒न्द्र॒ । इ॒मम् । सु॒ऽहव॑म् । स्तोम॑म् । आ । ई॒र॒य॒स्व॒ ।
सः । नः॒ । मफल॒ड॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । [इत् । वि॒ष्णो॒ इति॑ ।
ब॒हु॒ऽ
धा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑ पैः ।
सु॒
ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन्]46 ॥ १ (११) ॥
जटा - त्वमि॑न्द्रेन्द्र॒त्वंत्वमि॑न्द्र । इ॒न्द्रा॒स्य॒सी॒न्द्रे॒न्द्रा॒सि॒ । अ॒सि॒वि॒श्व॒जिद्वि॑श्व॒जिद॑-
स्यसिविश्व॒जित् । वि॒श्व॒जित्स॑र्व॒वित्स॑र्व॒विद्वि॑श्व॒जिद्वि॑श्व॒जित्स॑र्व॒वित् । वि॒श्व॒-
जिदिति॑विश्व॒०जित् । स॒र्व॒वित्पु॑रुहू॒तःपु॑रुहू॒तःस॑र्व॒वित्स॑र्व॒वित्पु॑रुहू॒तः ।
स॒र्व॒
विदिति॑सर्व॒०वित्47 । पु॒रु॒हू॒तस्त्वंत्वंपु॑रुहू॒तःपु॑रुहू॒तस्त्वं । पु॒रु॒हू॒त-
45
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. स्या॒म॒तव॒तव॑स्यामस्याम॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
46
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
47
The segment स॒र्व॒विदिति॑सर्व॒०वित् is added as an insertion in the top margin in a different hand.
सप्तदशं काण्डम् 111
इति॑पुरु०हू॒तः48 । त्वमि॑न्द्रेन्द्र॒त्वमि॑न्द्र । इ॒न्द्रेती॑न्द्र ॥ त्वमि॑न्द्रेन्द्र॒त्वमि॑न्द्र ।
इ॒न्द्रे॒ममि॒ममि॑न्द्रेन्द्रे॒मं । इ॒मंसु॒हवं॑सु॒हव॑मि॒ममि॒मंसु॒हवं॑ । सु॒हवं॒स्तोमं॒स्तोमं॑-
सु॒हवं॑सु॒हवं॒स्तोमं॑
। सु॒हव॒मिति॑सु॒०हवं॑ । स्तोम॒मेर॑यस्वेरय॒स्वस्तोमं॒स्तोम॒-
मेर॑यस्व । एर॑यस्व । ई॒र॒य॒स्व॒ससई॑रयस्वेरयस्व॒सः । सनो॑नः॒ससनः॑ ।
नो॒मफल॒ड॒मफल॒ड॒नो॒नो॒मफल॒ड॒
। मफल॒ड॒सु॒म॒तौसु॑म॒तौमफल॑डमफलडसुम॒तौ । सु॒म॒तौते॑तेसुम॒तौ-
सु॑म॒तौते॑
। सु॒म॒ताविति॑सु०म॒तौ । ते॒स्या॒म॒स्या॒म॒ते॒ते॒स्या॒म॒ । स्या॒म॒तव॒तव॑स्यामस्याम॒तव॑ । ० ॥ १ (११) ॥
अद॑ब्धो दि॒वि पफल॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे ।
अद॑ब्धेन॒ ब्रह्म॑णा वावफलधा॒नः स त्वं न॑ इन्द्र दि॒वि षं छर्म॑ यच्छ॒49 तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ २
(१२) ॥
पद - अद॑ब्धः । दि॒वि । पफल॒थि॒व्याम् । उ॒त । अ॒सि॒ । न । ते॒ । आ॒पुः॒ ।
म॒
हि॒मान॑म् । अ॒न्तरि॑क्षे । अद॑ब्धेन । ब्रह्म॑णा । व॒वफल॒धा॒नः । सः । त्वम् ।
न॒
ः । इ॒न्द्र॒ । दि॒वि । सन् । शर्म॑ । यच्छ । तव॑ । [इत् । वि॒ष्णो॒ इति॑ ।
ब॒हु॒ऽ
धा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑ पैः ।
सु॒
ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन्]50 ॥ २ (१२) ॥
जटा - अद॑ब्धोदि॒विदि॒व्यद5॒ 1ब्धोद॑ब्धोदि॒वि । दि॒विपफल॑थि॒व्यांपफल॑थि॒व्यांदि॒विदि॒-
विपफल॑थि॒व्यां । पफल॒थि॒व्यामु॒तोतपफल॑थि॒व्यांपफल॑थि॒व्यामु॒त । उ॒तास्यस्यु॒तोतासि॑ ।
अ॒
सि॒ननास्य॑सि॒न । नते॑ते॒ननते॑ । त॒आ॒पु॒रा॒पु॒स्ते॒त॒आ॒पुः॒ । आ॒पु॒र्म॒हि॒मानं॑महि॒मान॑मापुरापुर्महि॒मानं॑ । म॒हि॒मान॑म॒न्तरि॑क्षे॒न्तरि॑क्षेमहि॒मानं॑महि॒मान॑म॒-
48
The segment पु॒रु॒हू॒तइति॑पुरु०हू॒तः is added as an insertion in the top margin in a diffferent hand.
49
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. य॒च्छ॒तव॒तव॑यच्छयच्छ॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
50
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
51
Ms corrects ब to द॒.
112 शौनकीये अथर्ववेदे
न्तरि॑क्षे । अ॒न्तरि॑क्ष॒इत्य॒न्तरि॑क्ष5े 2 ॥ अद॑ब्धेन॒ब्रह्म॑णा॒ब्रह्म॒णाद॑ब्धे॒नाद॑ब्धेन॒-
ब्रह्म॑णा । ब्रह्म॑णावावफलधा॒नोवा॑वफलधा॒नोब्रह्म॑णा॒ब्रह्म॑णावावफलधा॒नः । सत्वंत्वंससत्वं । त्वंनो॑न॒स्त्वंत्वंनः॑ । न॒इ॒न्द्रे॒न्द्र॒नो॒न॒इ॒न्द्र॒ । इ॒न्द्र॒दि॒विदि॒वीन्द्रे॑न्द्रदि॒वि ।
दि॒विषन्सं53दि॒विदि॒विषन् । संछर्म॒शर्म॒संसंछर्म॑ । शर्म॑यच्छयच्छ॒-
शर्म॒शर्म॑यच्छ । य॒च्छ॒तव॒तव॑यच्छयच्छ॒तव॑ । ० ॥ २ (१२) ॥
या त॑ इन्द्र त॒नूर॒प्सु या पफल॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने
स्व॒र्विदि॑ ।
यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापिथ5॒ 4 तया॑ न इन्द्र त॒न्वा॒ शर्म॑ यच्छ5॒ 5
तवेद् वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ३
(१३) ॥
पद - या । ते॒ । इ॒न्द्र॒ । त॒नूः । अ॒प्ऽसु । या । पफल॒थि॒व्याम् । या । अ॒न्तः ।
अ॒ग्नौ
। या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्वः॒विदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा॒ ।
अ॒न्तरि॑क्षम्
। वि॒ऽआ॒पि॒थ॒ । तया॑ । नः॒ । इ॒न्द्र॒ । त॒न्वा॒ । शर्म॑ । य॒च्छ॒ ।
तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒-
हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑-
मन]् 56 ॥ ३ (१३) ॥
जटा - याते॑ते॒यायाते॑ । त॒इ॒न्द्रे॒न्द्र॒ते॒त॒इ॒न्द्र॒ । इ॒न्द्र॒त॒नूस्त॒नूरि॑न्द्रेन्द्रत॒नूः । त॒नूर॒-
प्स्व१॒प्सुत॒नूस्त॒नूर॒प्सु । अ॒प्सुयायाप्स्व१॒प्सुया । अ॒प्स्वित्य॒प्०सु । यापफल॑थि॒-
52
Original -क्ष॒मित्य॒- corrected to -क्ष॒इत्य॒-.
53
Ms reads: दि॒विषंन्सं-
54
W-R read -रि॑क्षं॒ व्यापि॑थ॒, VVRI, Pandit and Satavalekar read -रि॑क्षं व्यापि॒थ, while Pandit and
VVRI note a large number of mss supporting the reading given above, which is in accordance with
our Jaṭāpāṭha.
55
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. य॒च्छ॒तव॒तव॑यच्छयच्छ॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
56
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
सप्तदशं काण्डम् 113
व्यांपफल॑थि॒व्यांयायापफल॑थि॒व्यां । पफल॒थि॒व्यांयायापफल॑थि॒व्यांपफल॑थि॒व्यांया । यान्तर॒न्तर्यायान्तः । अ॒न्तर॒ग्नाव॒ग्नाव॒न्तर॒न्तर॒ग्नौ । अ॒ग्नौयायाग्नाव॒ग्नौया । याते॑ते॒यायाते॑ । त॒इ॒न्द्रे॒न्द्र॒ते॒त॒इ॒न्द्र॒ । इ॒न्द्र॒पव॑माने॒पव॑मानइन्द्रेन्द्र॒पव॑माने । पव॑मानेस्व॒र्विदि॑स्व॒र्विदि॒पव॑माने॒पव॑मानेस्व॒र्विदि॑ । स्व॒र्विदीति॑स्वः॒०विदि॑ ॥ यये॑न्द्रेन्द्र॒यया॒यये॑न्द्र
। इ॒न्द्र॒त॒न्वा॑त॒न्वे॑न्द्रेन्द्रत॒न्वा॑ । त॒न्वा३॒न्तरि॑क्षम॒न्तरि॑क्षंत॒न्वा॑-
त॒न्वा
३॒
न्तरि॑क्षं । अ॒न्तरि॑क्षंव्यापिथव्यापिथा॒न्तरि॑क्षम॒न्तरि॑क्षंव्यापिथ ।
व्या॒पि॒थ॒तया॒तया॑व्यापिथव्यापिथ॒तया॑ । व्या॒पि॒थेति॑वि०आपिथ । तया॑नोन॒
स्तया॒तया॑नः । न॒इ॒न्द्रे॒न्द्र॒नो॒न॒इ॒न्द्र॒ । इ॒न्द्र॒त॒न्वा॑त॒न्वे॑न्द्रेन्द्रत॒न्वा॑ । त॒न्वा३॒-
शर्म॒शर्म॑त॒न्वात॒न्वा३॒शर्म॑ । शर्म॑यच्छयच्छ॒शर्म॒शर्म॑यच्छ । य॒च्छ॒तव॒तव॑यच्छयच्छ॒तव॑ । ० ॥ ३ (१३) ॥
त्वामि॑न्द्र॒ ब्रह्म॑णा व॒र्धय॑न्तः स॒त्रं नि षे॑दु॒र्ऋष॑यो॒ नाध॑माना॒57स्तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ४
(१४) ॥
पद - त्वा॑म् । इ॒न्द्र॒ । ब्रह्म॑णा । व॒र्धय॑न्तः । स॒त्रम् । नि । से॒दुः॒ । ऋष॑यः ।
नाध॑मानाः । तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् ।
न॒
ः । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ ।
विऽओ॑मन्]58 ॥ ४ (१४) ॥
जटा - त्वामि॑न्द्रेन्द्र॒त्वांत्वामि॑न्द्र । इ॒न्द्र॒ब्रह्म॑णा॒ब्रह्म॑णेन्द्रेन्द्र॒ब्रह्म॑णा । ब्रह्म॑णाव॒-
र्द्धय॑न्तोव॒र्द्धय॑न्तो5॒ 9ब्रह्म॑णा॒ब्रह्म॑णाव॒र्द्धय॑न्तः60 । व॒र्द्धय॑न्तःस॒त्रंस॒त्रंव॒र्द्धय॑-
57
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. नाध॑माना॒स्तव॒तव॒नाध॑माना॒नाध॑माना॒स्तव॑, supports the continuous reading of
VVRI and Satavalekar.
58
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
59 Ms reads -यंा॑ता-, indicating the presence of Pr̥ṣṭhamātrās in its source which are occasionally not
properly converted.
114 शौनकीये अथर्ववेदे
न्तोव॒र्द्धय॑न्तःस॒त्रं । स॒त्रंनिनिस॒त्रं61स॒त्रंनि । निषे॑दुःसेदु॒र्निनिषे॑दुः । से॒दु॒-
र्ऋष॑य॒ऋष॑यःसेदुःसेदु॒र्ऋष॑यः । ऋष॑यो॒नाध॑माना॒नाध॑माना॒ऋष॑य॒ऋष॑यो॒-
नाध॑मानाः । नाध॑माना॒स्तव॒तव॒नाध॑माना॒नाध॑माना॒स्तव॑ । ० ॥ ४
(१४) ॥
त्वं तफल॒तं त्वं पर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विद6ं॒ 2 तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ५
(१५) ॥
पद - त्वम् । तफल॒तम् । त्वम् । परि॑ । ए॒षि॒ । उत्स॑म् । स॒हस्र॑ऽधारम् ।
वि॒दथ॑म्
। स्वः॒ऽविद॑म् । तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा ।
वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् ।
मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन्]63 ॥ ५ (१५) ॥
जटा - त्वंतफल॒तंतफल॒तंत्वंत्वंतफल॒तं । तफल॒तंत्वंत्वंतफल॒तंतफल॒तंत्वं । त्वंपरि॒परि॒त्वंत्वंपरि॑ ।
[पर्ये॑ष्येषि॒परि॒पर्ये॑षि । ए॒ष्युत्स॒मु]64त्स॑[मेष्ये॒ष्युत्स]ं॑ 65 । उत्सं॑स॒हस्र॑धारं-
स॒हस्र॑धार॒मुत्स॒मुत्सं॑स॒हस्र॑धारं
। स॒हस्र॑धारंवि॒दथं॑वि॒दथं॑स॒हस्र॑धारंस॒हस्र॑धारं-
वि॒दथं॑
। स॒हस्र॑धार॒मिति॑स॒हस्र॑०धारं । वि॒दथं॑स्व॒र्विदं॑स्व॒र्विदं॑वि॒दथं॑वि॒दथं॑स्व॒-
र्विदं॑ । स्व॒र्विदं॒तव॒तव॑स्व॒र्विदं॑स्व॒र्विदं॒तव॑ । स्व॒र्विद॒मिति॑स्वः॒०विदं॑ । ०
॥ ५ (१५) ॥
60
Note the use of र्द्ध for र्ध. This is also seen in the Jaṭāpāṭha for the 15th Kāṇḍa. Since the ms for the
17th Kāṇḍa is older by another century or so, we notice consistency of some of these features over
time.
61
Ms reads: -सं॒त्रं-
62
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. स्व॒र्विदं॒तव॒तव॑स्व॒र्विदं॑स्व॒र्विदं॒तव॑, supports the continuous reading of VVRI and
Satavalekar.
63
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
64
The bracketed portion is smeared with another layer and not fully visible.
65
This segment is added in the top margin as an insertion.
सप्तदशं काण्डम् 115
त्वं र॑क्षसे प्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि ।
त्वमि॒मा विश्वा॒ भुव॒नानु॑ तिष्ठस ऋ॒तस्य॒ पन्थामन्वे॑षि वि॒द्वां66स्तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ६
(१६) ॥
पद - त्वम् । र॒क्ष॒से॒ । प्र॒ऽदिशः॑ । चत॑स्रः । त्वम् । शो॒चिषा॑ । नभ॑सी॒ इति॑ ।
वि । भा॒सि॒ । त्वम् । इ॒मा । विश्वा॑ । भुव॑ना । अनु॑ । ति॒ष्ठ॒से॒ ।
ऋ॒तस्य॑
। पन्था॑म् । अनु॑ । ए॒षि॒ । वि॒द्वान् । तव॑ । [इत् । वि॒ष्णो॒ इति॑ ।
ब॒हु॒ऽ
धा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः ।
सु॒
ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन्]67 ॥ ६ (१६) ॥
जटा - त्वंर॑क्षसेरक्षसे॒त्वंत्वंर॑क्षसे । र॒क्ष॒से॒प्र॒दिशः॑प्र॒दिशो॑रक्षसेरक्षसेप्र॒दिशः॑ ।
प्र॒दिश॒श्चत॑स्र॒श्चत॑स्र
ःप्र॒दिशः॑प्र॒दिश॒श्चत॑स्रः । प्र॒दिश॒इति॑प्र॒०दिशः॑ । चत॑स्र॒-
स्त्वंत्वंचत॑स्र॒श्चत॑स्र॒स्त्वं । त्वंशो॒चिषा॑शो॒चिषा॒त्वंत्वंशो॒चिषा॑ । शो॒चिषा॒नभ॑सी॒नभ॑सीशो॒चिषा॑शो॒चिषा॒नभ॑सी । नभ॑सी॒विविनभ॑सी॒नभ॑सी॒वि । नभ॑-
सी॒इति॒नभ॑सी
। विभा॑सिभासि॒विविभा॑सि । भा॒सीति॑भासि ॥ त्वमि॒मेमात्वंत्वमि॒मा । इ॒माविश्वा॒विश्वे॒मेमाविश्वा॑ । विश्वा॒भुव॑ना॒भुव॑ना॒विश्वा॒वि-
श्वा॒भुव॑ना68 । भुव॒नान्वनु॒भुव॑ना॒भुव॒नानु॑ । अनु॑तिष्ठसेतिष्ठ॒सेन्वनु॑तिष्ठ-
स6े 9 । ति॒ष्ठ॒स॒ऋ॒तस्य॑ऋ॒तस्य॑तिष्ठसेतिष्ठसऋ॒तस्य॑ । ऋ॒तस्य॒पन्थां॒पन्था॑-
66
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. वि॒द्वांस्तव॒तव॑वि॒द्वान्वि॒द्वांस्तव॑, supports the continuous reading of VVRI and
Satavalekar.
67
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
68
Here the original reading is विश्वा॒भुव॑ना॒निभुव॑ना॒निविश्वा॒विश्वा॒भुव॑नानि, with all three instances
of नि later crossed out. This indicates the influence of the classical language on scribes and reciters.
69 These two Jaṭāpāṭha segments, भुव॒नान्वनु॒भुव॑ना॒भुव॒नानु॑ । अनु॑तिष्ठसेतिष्ठ॒सेन्वनु॑तिष्ठस,े are
added later in the margin in a different hand. The original reading, later crossed out, is: भुव॑नानितिष्ठसेतिष्ठसे॒भुव॑नानि॒भुव॑नानितिष्ठस.े This is important evidence that a mistaken Jaṭāpāṭha
could be produced, if the reciter misunderstood the original Saṃhitā words. Obviously, someone
116 शौनकीये अथर्ववेदे
मफल॒तस्य॑ऋ॒तस्य॒पन्थां॑
। पन्था॒मन्वनु॒पन्थां॒पन्था॒मनु॑ । अन्वे॑ष्ये॒ष्यन्वन्वे॑षि70 ।
ए॒षि॒वि॒द्वान्वि॒द्वाने॑ष्येषिवि॒द्वान7् 1 । वि॒द्वांस्तव॒तव॑वि॒द्वान्वि7॒ 2द्वांस्तव॑ । ०
॥ ६ (१६) ॥
प॒
ञ्चभिः॒ परा॑ङ् तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान7॒ 3स्तवेद्
वि॑ष्णो बहु॒धा वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ७
(१७) ॥
पद - प॒ञ्चऽभिः॑ । परा॑ङ् । त॒प॒सि॒ । एक॑या । अ॒र्वाङ् । अश॑स्तिम् । ए॒षि॒ ।
सु॒ऽ
दिने॑ । बाध॑मानः । तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि ।
त्वम् । नः॒ । पफल॒णी॒हि॒ । प॒शुऽभिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ ।
प॒र॒मे॒
। विऽओ॑मन्]74 ॥ ७ (१७) ॥
जटा - प॒ञ्चभिः॒परा॒ङ्परा॑ङ्प॒ञ्चभिः॑प॒ञ्चभिः॒परा॑ङ् । प॒ञ्चभि॒रिति॑प॒ञ्च०-
भिः॑ । परा॑ङ्तपसितपसि॒परा॒ङ्परा॑ङ्तपसि । त॒प॒स्येक॒यैक॑यातपसितप॒स्येक॑या । एक॑या॒र्वाङ॒र्वाङेक॒यैक॑या॒र्वाङ् । अ॒र्वाङश॑स्ति॒मश॑स्तिम॒र्वाङ॒र्वाङश॑-
स्तिं । अश॑स्तिमेष्ये॒ष्य75श॑स्ति॒मश॑स्तिमेषि । ए॒षि॒सु॒दिने॑सु॒दिन॑एष्येषिसु॒दिने॑ । सु॒दिने॒बाध॑मानो॒बाध॑मानःसु॒दिने॑सु॒दिने॒बाध॑मानः । सु॒दिन॒इति॑सु॒०दिने॑ ।
बाध॑मान॒स्तव॒तव॒बाध॑मानो॒बाध॑मान॒स्तव॑ । ० ॥ ७ (१७) ॥
त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः ।
thought that भुवनानु was an error for भुवनानि. This again indicates the impact of the classical
language on the transmission of the Vedic texts and their recitation.
70
The original reading is अन्वे॑ष्ये॒ष्यन्वन्वष्यन्वेे॑षि, where certain syllables are crossed out.
71
Ms reads: -द्वांन्वि॒द्वा…वि॒द्वांन्
72
Ms reads: -वि॒द्वांन्वि॒-
73
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. बाध॑मान॒स्तव॒तव॒बाध॑मानो॒बाध॑मान॒स्तव॑, supports the continuous reading of
VVRI and Satavalekar.
74
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
75
Ms reads: -मेष्य॒ष्य
सप्तदशं काण्डम् 117
तु
भ्यं॑ य॒ज्ञो वि ता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒ 76स्तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ८
(१८) ॥
पद - त्वम् । इन्द्रः॑ । त्वम् । म॒हा॒ऽइ॒न्द्रः । त्वम् । लो॒कः । त्वम् । प्र॒जाऽ-
प॑तिः । तुभ्य॑म् । य॒ज्ञः । वि । ता॒य॒ते॒ । तुभ्य॑म् । जु॒ह्व॒ति॒ । जुह्व॑तः ।
तव॑ । [इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ ।
प॒शुऽ
भिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन]् 77
॥ ८ (१८) ॥
जटा - त्वमिन्द्र॒इन्द्र॒स्त्वंत्वमिन्द्रः॑ । इन्द्र॒स्त्वंत्वमिन्द्र॒इन्द्र॒स्त्वं । त्वंम॑हे॒न्द्रोम॑हे॒-
न्द्रस्त्वंत्वंम॑हे॒न्द्रः । म॒हे॒न्द्रस्त्वंत्वंम॑हे॒न्द्रोम॑हे॒न्द्रस्त्वं । म॒हे॒न्द्रइति॑महा०इ॒न्द्रः ।
त्वंलो॒कोलो॒कस्त्वंत्वंलो॒कः । लो॒कस्त्वंत्वंलो॒कोलो॒कस्त्वं । त्वंप्र॒जाप॑तिः-
प्र॒
जाप॑ति॒स्त्वंत्वंप्र॒जाप॑तिः78 । प्र॒जाप॑ति॒रिति॑प्र॒जा०प॑तिः । तुभ्यं॑य॒ज्ञोय॒ज्ञ-
स्तुभ्यं॒तुभ्यं॑य॒ज्ञः । य॒ज्ञोविविय॒ज्ञोय॒ज्ञोवि । वि79ता॑यतेतायते॒विविता॑यते ।
ता॒य॒ते॒तुभ्यं॒तुभ्यं॑तायतेतायते॒तुभ्यं॑ । तुभ्यं॑जुह्वतिजुह्वति॒तुभ्यं॒तुभ्यं॑जुह्वति ।
जु॒ह्व॒
ति॒जुह्व॑तो॒जुह्व॑तोजुह्वतिजुह्वति॒जुह्व॑तः । जुह्व॑त॒स्तव॒तव॒जुह्व॑तो॒जुह्व॑त॒-
स्तव॑ । ० ॥ ८ (१८) ॥
अस॑ति॒ सत् प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम् ।
76
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. जुह्व॑त॒स्तव॒तव॒जुह्व॑तो॒जुह्व॑त॒स्तव॑, supports the continuous reading of VVRI and
Satavalekar.
77 The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
78
Ms reads प्र॒जाप॑तिर्लोक॒ स्त्वंत्वंप्र॒जाप॑तिः, where certain characters are crossed out. It looks like
someone began doing a Jaṭā as if the words प्रजापतिः and लोकः were adjacent to each other.
79
Ms adds वि in the margin in a different hand.
118 शौनकीये अथर्ववेदे
भू॒तं
ह॒ भव्य॒ आहि॑तं॒ भव्यं॑ भू॒ते प्रति॑ष्ठितं॒80 तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ९
(१९) ॥
पद - अस॑ति । सत् । प्रति॑ऽस्थितम् । स॒ति । भू॒तम् । प्रति॑ऽस्थितम् ।
भतम्
। ह॒ । भव्ये॑ । आऽहि॑तम् । भव्य॑म् । भू॒ते । प्रति॑ऽस्थितम् ।
तव॑ । इत् । [वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ । पफल॒णी॒हि॒ ।
प॒शुऽ
भिः॑ । वि॒श्वऽरू॑पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ । विऽओ॑मन]् 81
॥ ९ (१९) ॥
जटा - अस॑ति॒सत्सदस॒त्यस॑ति॒सत् । सत्प्रति॑ष्ठितं॒प्रति॑ष्ठितं॒सत्सत्प्रति॑ष्ठितं ।
प्रति॑ष्ठितंस॒तिस॒तिप्रति॑ष्ठितं॒प्रति॑ष्ठितंस॒ति । प्रति॑स्थित॒मिति॒प्रति॑०स्थि-
तं82 । स॒तिभू॒तंभू॒तंस॒तिस॒तिभू॒तं । भू॒तंप्रति॑ष्ठितं॒प्रति॑ष्ठितंभू॒तंभू॒तंप्रति॑-
ष्ठित8ं 3 । प्रति॑ष्ठितं । प्रति॑स्थित॒मिति॒प्रति॑०स्थितं ॥ भू॒तंह॑हभू॒तंभू॒तंह॑ ।
ह॒भव्ये॒भव्ये॑हह॒भव्ये॑ । भव्य॒आहि॑त॒माहि॑तं॒भव्ये॒भव्य॒आहि॑तं । आहि॑तं॒भव्यं॒भव्य॒माहि॑त॒माहि॑तं॒भव्यं॑ । आहि॑त॒मित्या०हि॑तं । भव्यं॑भू॒तेभू॒तेभव्यं॒भव्यं॑भू॒ते । भू॒तेप्रति॑ष्ठितं॒प्रति॑ष्ठितंभू॒तेभू॒तेप्रति॑ष्ठितं । प्रति॑ष्ठितं॒तव॒तव॒प्र-
ति॑ष्ठितं॒प्रति॑ष्ठितं॒तव॑ । प्रति॑स्थित॒मिति॒प्रति॑०स्थित8ं 4 । तवेदित्तव॒तवेत्
80
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. प्रति॑ष्ठितं॒तव॒तव॒प्रति॑ष्ठितं॒प्रति॑ष्ठितं॒तव॑, supports the continuous reading of
VVRI and Satavalekar.
81
The bracketed portions, as repeated segments, are omitted in the Jaṭāpāṭha.
However, the ms here goes up to तवेत्, and specifically says that the Jaṭāpāṭha for the rest of the
mantra should be recited here, as given previously: इतःपरं पूर्वोक्तं पठनीयम् ।
82
This Jaṭā segment is added in the margins as an insertion.
83 Our ms originally reads स॒तिभू॒तेभू॒तेस॒तिस॒तिभू॒ते । भू॒तेप्रति॑ष्ठितं॒प्रति॑ष्ठितंभू॒तेभू॒तेप्रति॑-
ष्ठित,ं and this is then corrected to the present reading.
84
This Jaṭā segment is added in the bottom margin as an insertion. Very light characters, some barely
readable.
सप्तदशं काण्डम् 119
॥ [The ms asks the reciter to recite the Jaṭāpāṭha for the remaining
words of the mantra as given before: इतःपरं पूर्वोक्तं पठनीयम् । ] ॥ ९
(१९) ॥
शु॒क्रोसि भ्रा॒जोसि ।
स यथा॒ त्वं भ्राज॑ता भ्रा॒जोस्ये॒वाहं भ्राज॑ता भ्राज्यासम् ॥ १० (२०) ॥
पद - शु॒क्रः । अ॒सि॒ । भ्रा॒जः । अ॒सि॒ । सः । यथा॑ । त्वम् । भ्राज॑ता ।
भ्रा॒जः । अ॒सि॒85 । ए॒व । अहम् । भ्राज॑ता । भ्रा॒ज्या॒स॒म् ॥ १०
(२०) ॥
जटा - शु॒क्रो॑स्यसिशु॒क्रःशु॒क्रो॑सि । अ॒सि॒भ्रा॒जोभ्रा॒जो॑स्यसिभ्रा॒जः । भ्रा॒जो॑स्यसिभ्रा॒जोभ्रा॒जो॑सि । अ॒सीत्य॑सि ॥ सयथा॒यथा॒ससयथा॑ । यथा॒त्वंत्वंयथा॒-
यथा॒त्वं । त्वंभ्राज॑ता॒भ्राज॑ता॒त्वंत्वंभ्राज॑ता । भ्राज॑ताभ्रा॒जोभ्रा॒जोभ्राज॑ता॒-
भ्राज॑ताभ्रा॒जः । भ्रा॒जो॑स्यसिभ्रा॒जोभ्रा॒जो॑सि । अस्ये॒वैवास्यस्ये॒व । ए॒वाहम॒हमे॒वैवाहं । अ॒हंभ्राज॑ता॒भ्राज॑ता॒हम॒हंभ्राज॑ता । भ्राज॑ताभ्राज्यासंभ्राज्यासं॒भ्राज॑ता॒भ्राज॑ताभ्राज्यासं । भ्रा॒ज्या॒स॒मिति॑भ्राज्यासं ॥ १० (२०) ॥
इति सप्तदशे काण्डे द्वितीयं सूक्तम् ।
सू
क्त ३
रुचि॑रसि रो॒चोसि ।
स यथा॒ त्वं रुच्या॑ रो॒चोस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ च रुचीषीय86
॥ १ (२१) ॥
85
Pandit and VVRI read अ॒सि॒ in their Pada-text, without any variants. However, in the same spot in
the next mantra, they read असि.॑ Our Jaṭāpāṭha seems to fluctuate here between these two accentuations. The Jaṭā segment भ्रा॒जो॑स्यसिभ्रा॒जोभ्रा॒जो॑सि follows the pattern अ॒सि॒, while the Jaṭā segment अस्ये॒वैवास्यस्ये॒व follows the pattern असि.॑ We should, however, note that neither reading
would make a difference in the Saṃhitā text.
120 शौनकीये अथर्ववेदे
पद - रुचिः॑ । अ॒सि॒ । रो॒चः । अ॒सि॒ । सः । यथा॑ । त्वम् । रुच्या॑ ।
रो॒च
ः । असि॑87 । ए॒व । अ॒हम् । प॒शुऽभिः॑ । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ । च॒ ।
रु॒
ची॒षी॒य॒ ॥ १ (२१) ॥
जटा - रुचि॑रस्यसि॒रुची॒रुचि॑रसि । अ॒सि॒रो॒चोरो॒चो॑स्यसिरो॒चः । रो॒चो॑स्यसिरो॒चोरो॒चो॑सि । अ॒सीत्य॑सि ॥ सयथा॒यथा॒ससयथा॑ । यथा॒त्वंत्वंयथा॒यथा॒-
त्वं । त्वंरुच्या॒रुच्या॒त्वंत्वंरुच्या॑ । रुच्या॑रो॒चोरो॒चोरुच्या॒रुच्या॑रो॒चः ।
रो॒चोस्यसि॑रो॒चोरो॒चोसि॑
। अस्ये॒वैवास्यस्ये॒व । ए॒वाहम॒हमे॒व8ै 8वाहं ।
अ॒हंप॒शुभि॑
ःप॒शुभि॑र॒हम॒हंप॒शुभिः॑ । प॒शुभि॑श्चचप॒शुभिः॑प॒शुभि॑श्च । प॒शुभि॒-
रिति॑प॒शु०भिः॑ । च॒ब्रा8॒ 9ह्म॒ण॒व॒र्च॒सेन॑ब्राह्मणवर्च॒सेन॑चचब्राह्मणवर्च॒सेन॑ ।
ब्रा॒ह्म॒ण॒व॒र्च॒सेन॑चचब्राह्मणवर्च॒सेन॑ब्राह्मणवर्च॒सेन॑च । ब्रा॒ह्म॒ण॒व॒र्च॒सेनेति॑ब्रा-
ह्मण०वर्च॒सेन॑ । च॒रु॒ची॒षी॒य॒रु॒ची॒षी॒य॒च॒च॒रु॒ची॒षी॒य॒ । रु॒ची॒षी॒येति॑रुचीषीय
॥ १ (२१) ॥ 90
उ॒द्य॒ते
नम॑ उदाय॒ते नम॒ उदि॑ताय॒ नमः॑ ।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥ २ (२२) ॥
पद - उ॒त्ऽय॒ते । नमः॑ । उ॒त्ऽआ॒य॒ते । नमः॑ । उत्ऽइ॑ताय । नमः॑ ।
वि॒ऽराजे॑ । नमः॑ । स्व॒ऽराजे॑ । नमः॑ । स॒म्ऽराजे॑ । नमः॑ ॥ २ (२२) ॥
जटा - उ॒द्य॒तेनमो॒नम॑उद्य॒तउ॑द्य॒तेनमः॑ । उ॒द्य॒तइत्य9ु॑ 1त्०य॒ते । नम॑उदाय॒-
तउ॑दाय॒तेनमो॒नम॑उदाय॒ते । उ॒दा॒य॒तेनमो॒नम॑उदाय॒तउ॑दाय॒तेनमः॑ । उ॒दा॒-
86
All printed editions read रुचिषीय, and no other source records the reading of our Jaṭāpāṭha, i.e.
रुचीषीय, which is consistently maintained in all repetitions.
87
This is the Pada reading for Pandit and VVRI, though they record the reading अ॒सि॒ from ms P. Our
Jaṭāpāṭha, रो॒चोस्यसि॑रो॒चोरो॒चोसि॑ । अस्ये॒वैवास्यस्ये॒व, consistently follows the reading असि॑, in
contrast with its fluctuating behavior in the case of the previous mantra.
88
Ms reads -मो॒वे- indicating an occasionally unconverted Pr̥ṣṭhamātrā.
89 VSM 4130 contains fragments of Jaṭāpāṭha for some Mantras in this hymn. Folio 9b begins here.
The available folios in this incomplete manuscript are 9b, 10a-b, 11a, 14b, and 15a.
90 VSM 4130, folio 9b, adds number 1 here.
91
Ms adds this in the margin, but omits the Svarita mark over त्यु॑.
सप्तदशं काण्डम् 121
य॒
तइत्यु॑92त्०आय॒ते । नम॒उदि॑ता॒योदि॑ताय॒नमो॒नम॒उदि॑ताय । उदि॑ताय॒-
नमो॒नम॒उदि॑ता॒योदि॑ताय॒नमः॑ । उदि॑ता॒येत्युत्०इ॑ताय । नम॒इति॒नमः॑ ॥
वि॒राजे॒नमो॒नमो॑वि॒राजे॑वि॒राजे॒नम॑
ः । वि॒राज॒इति॑वि॒०राजे॑ । नमः॑स्व॒राजे॑-
स्व॒राजे॒नमो॒नमः॑स्व॒राजे॑ । स्व॒राजे॒नमो॒नमः॑ 93स्व॒राजे॑स्व॒राजे॒नमः॑ । स्व॒राज॒इति॑स्व॒
०राजे॑ । नमः॑स॒म्रा94जे॑स॒म्राजे॒नमो॒नमः॑स॒म्राजे॑ । स॒म्राजे॒नमो॒-
नमः॑स॒म्राजे॑स॒म्राजे॒नमः॑ । स॒म्राज॒इति॑स॒म्०राजे॑ । नम॒इति॒नमः॑ ॥ २
(२२) ॥
अ॒
स्तं॒य॒ते नमो॑स्तमेष्य॒ते नमोस्त॑मिताय॒ नमः॑ ।
वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑ ॥ ३ (२३) ॥
पद - अ॒स्त॒म्ऽय॒ते । नमः॑ । अ॒स्त॒म्ऽए॒ष्य॒ते । नमः॑ । अस्त॑म्ऽइताय । नमः॑ ।
वि॒ऽराजे॑ । नमः॑ । स्व॒ऽराजे॑ । नमः॑ । स॒म्ऽराजे॑ । नमः॑ ॥ ३ (२३) ॥
जटा - अ॒स्तं॒य॒तेनमो॒नमो॑स्तंय॒ते॑स्तंय॒तेनमः॑ । अ॒स्तं॒य॒तइत्य9॑ 5स्त॒म्०य॒ते ।
नमो॑स्तमेष्य॒ते॑स्तमेष्य॒तेनमो॒नमो॑स्तमेष्य॒ते । अ॒स्त॒मे॒ष्य॒तेनमो॒नमो॑स्तमेष्य॒-
ते॑स्तमेष्य॒तेनमः॑ । अ॒स्त॒मे॒ष्य॒तइत्य॑96स्त॒म्०ए॒ष्य॒ते । नमोस्त॑मिता॒यास्त॑-
मिताय॒नमो॒नमोस्त॑मिताय । अस्त॑मिताय॒नमो॒नमोस्त॑मिता॒यास्त॑मिताय॒नमः॑ । अस्त॑मिता॒येत्यस्तं॑०इताय । नम॒इति॒नमः॑ ॥ [Both the manuscripts ask the reciter to recite the Jaṭāpāṭha for the remaining words of
the mantra as given for the previous mantra: विराजेनम इति पूर्वोक्तं
पठेत् । ] ॥ ३ (२३) ॥
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह ।
92
Ms omits the Svarita mark over त्यु॑. VSM 4130, folio 9b, reads: -त्यु॑त्ऽआ॒य॒ते ।
93 VSM 4130, folio 10a, omits the Visarga.
94
Ms reads: सं॒म्रा-
95
Ms omits the Svarita mark over त्य॑.
96
Ms omits the Svarita mark over त्य॑.
122 शौनकीये अथर्ववेदे
स॒पत्ना॒न्
मह्यं॑ र॒न्धय॒न् मा चा॒हं द्वि॑ष॒ते र॑ध9ं॒ 7 तवेद् वि॑ष्णो बहु॒धा
वी॒र्याणि ।
त्वं नः॑ पफलणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥ ४
(२४) ॥
पद - उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । तप॑सा । स॒ह ।
स॒ऽ
पत्ना॑न् । मह्य॑म् । र॒न्धय॑न् । मा । च॒ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ।
तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्याणि । त्वम् । नः॒ ।
पफल॒णी॒हि॒
। प॒शुऽभिः॑ । वि॒श्वऽरू॑ पैः । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे॒ ।
विऽओ॑मन् ॥ ४ (२४) ॥
जटा - उद॑गादगा॒दुदुद॑गात् । अ॒गा॒द॒यम॒यम॑गादगाद॒यं98 । अ॒यमा॑दि॒त्यआ॑-
दि॒त्यो३॒यम॒यमा॑दित्यः । आ॒दि॒त्योविश्वे॑न॒विश्वे॑नादि॒त्यआ॑दि॒त्योविश्वे॑न ।
विश्वे॑न॒तप॑सा॒तप॑सा॒विश्वे॑न॒विश्वे॑न॒तप॑सा । तप॑सास॒हस॒हतप॑सा॒तप॑सास॒ह ।
स॒हेति॑स॒ह
॥ स॒पत्ना॒न्मह्यं॒मह्यं॑स॒पत्ना॑न्स9॒ 9पत्ना॒न्मह्यं॑ । स॒पत्ना॒निति॑स॒०-
पत्ना॑न् । मह्यं॑र॒न्धय॑नर॒न्धय॒न्मह्यं॒मह्यं॑र॒न्धय॑न् । र॒न्धय॒न्मामार॒न्धय॑नर॒न्ध-
य॒
न्मा । माच॑च॒मामाच॑ । चा॒हम॒हंच॑चा॒हं । अ॒हंद्वि॑ष॒तेद्वि॑ष॒ते३॒ह100म॒हंद्वि॑-
ष॒
ते । द्वि॒ष॒तेर॑धंरधंद्विष॒तेद्वि॑ष॒तेर॑धं । र॒धं॒तव॒तव॑रधंरधं॒तव॑ ।
तवेदित्तव॒तवेत् । [Both the manuscripts ask the reciter to recite the
Jaṭāpāṭha for the remaining words of the mantra as given before: अतःपरं
पू
र्वोक्तं पठेत् । ] ॥ ४ (२४) ॥
आदि॒त्य॒ नाव॒मारु॑क्षः श॒तारि॑त्रं101 स्व॒स्तये॑ ।
अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑ पारय ॥ ५ (२५) ॥
97
W-R mark here the end of a metrical line, while VVRI and Satavalekar continue the metrical line.
Our Jaṭāpāṭha, i.e. र॒धं॒तव॒तव॑रधंरधं॒तव॑, supports the continuous reading of VVRI and Satavalekar.
98 Part of VSM 4130, folios 10b-11a, is broken off resulting in loss of characters at the end of each line.
99
Ms reads: -स॒पत्नां॑स॒-
100 VSM 4130, folio 10b, reads: -तेहम॒-
101 Our Jaṭāpāṭha consistently reads श॒तारि॑त्र,ं while all printed editions read श॒तारि॑त्रां.
सप्तदशं काण्डम् 123
पद - आदि॑त्य । नाव॑म् । आ । अ॒रु॒क्षः॒ । श॒तऽअ॑रित्रम् । स्व॒स्तये॑ ।
अहः॑ । मा॒ । अति॑ । अ॒पी॒प॒रः॒ । रात्रि॑म् । स॒त्रा । अति॑ । पा॒र॒य॒ ॥ ५
(२५) ॥
जटा - आदि॑त्य॒नावं॒नाव॒मादि॒त्यादि॑त्य॒नावं॑ । नाव॒मारु॑क्षोरुक्ष॒आनावं॒नाव॒मारु॑-
क्षः । आरु॑क्षः । अ॒रु॒क्षः॒श॒तारि॑त्रंश॒तारि॑त्रमरुक्षोरुक्षःश॒तारि॑त्रं । श॒तारि॑-
त्रंस्व॒स्तये॑स्व॒स्तये॑श॒तारि॑त्रंश॒तारि॑त्रंस्व॒स्तये॑ । श॒तारि॑त्र॒मिति॑श॒त०अ॑रित्रं ।
स्व॒स्तय॒इति॑स्व॒स्तये॑ । अह॑र्मा॒माह॒रह॑र्मा । मात्यति॑मा॒माति॑ । अत्य॑पीपरोपीप॒रोत्यत्य॑पीपरः । अ॒पी॒प॒रो॒रात्रिं॒रात्रि॑मपीपरोपीपरो॒रात्रिं॑ । रात्रिं॑स॒त्रास॒-
त्रारात्रिं॒रात्रिं॑स॒त्रा । स॒त्रात्यति॑स॒त्रास॒त्राति॑ । अति॑पारयपार॒यात्यति॑पारय ।
पा॒र॒येति॑पारय ॥ ५ (२५) ॥
सूर्य॒
नाव॒मारु॑क्षः श॒तारि॑त्रं102 स्व॒स्तये॑ ।
रात्रिं॒ मात्य॑पीप॒रोहः॑ स॒त्राति॑ पारय ॥ ६ (२६) ॥
पद - सूर्य॑ । नाव॑म् । आ । अ॒रु॒क्षः॒ । श॒तऽअ॑रित्रम् । स्व॒स्तये॑ । रात्रि॑म् ।
मा॒ । अति॑ । अ॒पी॒प॒रः॒ । अहः॑ । स॒त्रा । अति॑ । पा॒र॒य॒ ॥ ६ (२६) ॥
जटा - सूर्य॒नावं॒नावं॒सूर्य॒सूर्य॒नावं॑ । नाव॒मारु॑क्षोरुक्ष॒आनावं॒नाव॒मारु॑क्षः । आ-
रु॑क्षः । अ॒रु॒क्षः॒श॒तारि॑त्रंश॒तारि॑त्रमरुक्षोरुक्षःश॒तारि॑त्रं । श॒तारि॑त्रंस्व॒स्तये॑-
स्व॒स्तये॑श॒तारि॑त्रंश॒तारि॑त्रं103स्व॒स्तये॑ । श॒तारि॑त्र॒मिति॑श॒त०अ॑रित्रं । स्व॒-
स्तय॒इति॑स्व॒स्तये॑ । रात्रिं॑मा॒मारात्रिं॒रात्रिं॑मा । मात्यति॑मा॒माति॑ । अत्य॑पी-
परोपीप॒रोत्यत्य॑पीपरः । अ॒पी॒प॒रोह॒रह॑रपीपरोपीप॒रोहः॑ । अहः॑स॒त्रास॒त्राह॒रहः॑स॒त्रा । स॒त्रात्यति॑स॒त्रास॒त्राति॑ । अति॑पारयपार॒यात्यति॑पारय । पा॒र॒येति॑पारय ॥ ६ (२६) ॥
102
BORI Jaṭāpāṭha, as in the previous mantra, consistently reads श॒तारि॑त्रं, while all printed editions
read श॒तारि॑त्रां. The VSM 4130, folio 11a, reads: अ॒रु॒क्षः॒श॒तारि॑त्रांश॒तारि॑त्रमरुक्षो-
रुक्षःशतारि॒॑त्रं showing a possible mixture of two readings.
103
Ms adds श॒तारि॑त्रं in the margin as an insertion in a different hand.
124 शौनकीये अथर्ववेदे
प्र॒
जाप॑ते॒रावफल॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य ज्योति॑षा॒ वर्च॑सा च ।
ज॒
रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥ ७ (२७) ॥
पद - प्र॒जाऽप॑तेः । आऽवफल॑तः । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य ।
ज्योति॑षा । वर्च॑सा । च॒ । ज॒रत्ऽअ॒ष्टिः । कृ॒तऽवी॑र्यः । विऽहा॑याः ।
स॒
हस्र॑ऽआयुः । सुऽकृ॑तः । च॒रे॒य॒म् ॥ ७ (२७) ॥
जटा - प्र॒जाप॑ते॒रावफल॑त॒आवफल॑तःप्र॒जाप॑तेःप्र॒जाप॑ते॒रावफल॑तः । प्र॒जाप॑ते॒रिति॑प्र॒जा०-
प॑तेः । आवफल॑तो॒ब्रह्म॑णा॒ब्रह्म॒णावफल॑त॒आवफल॑तो॒ब्रह्म॑णा । आवफल॑त॒इत्या०वफल॑तः ।
ब्रह्म॑णा॒वर्म॑णा॒वर्म॑णा॒ब्रह्म॑णा॒ब्रह्म॑णा॒वर्म॑णा । वर्म॑णा॒हम॒हंवर्म॑णा॒वर्म॑णा॒हं ।
अ॒हंक॒
श्यप॑स्यक॒श्यप॑स्या॒हम॒हंक॒श्यप॑स्य । क॒श्यप॑स्य॒ज्योति॑षा॒ज्योति॑षाक॒श्यप॑स्यक॒श्यप॑स्य॒ज्योति॑षा । ज्योति॑षा॒वर्च॑सा॒वर्च॑सा॒ज्योति॑षा॒ज्योति॑षा॒वर्च॑सा ।
वर्च॑साचच॒वर्च॑सा॒वर्च॑साच । चेति॑च ॥ ज॒रद॑ष्टिःकृ॒तवी॑र्यःकृ॒तवी॑र्योज॒रद॑-
ष्टिर्ज॒रद॑ष्टिःकृ॒तवी॑र्यः । ज॒रद॑ष्टि॒रिति॑ज॒रत्०अ॑ष्टिः । कृ॒तवी॑र्यो॒विहा॑या॒-
विहा॑याःकृ॒तवी॑र्यःकृ॒तवी॑र्यो॒विहा॑याः । कृ॒तवी॑र्य॒इति॑कृ॒त०वी॑र्यः । विहा॑-
याःस॒हस्रा॑युःस॒हस्रा॑यु॒र्विहा॑या॒विहा॑याःस॒हस्रा॑युः । विहा॑या॒इति॒वि०हा॑याः ।
स॒हस्रा॑यु॒
ःसुकृ॑तः॒सुकृ॑तःस॒हस्रा॑युःस॒हस्रा॑युः॒सुकृ॑तः । स॒हस्रा॑यु॒रिति॑स॒हस्र॑०-
आयुः । सुकृ॑तश्चरेयंचरेयं॒सुकृ॑तः॒सुकृ॑तश्चरेयं । सुकृ॑त॒इति॒सु०कृ॑तः ।
च॒रे॒य॒
मिति॑चरेयं ॥ ७ (२७) ॥
परि॑वफलतो॒104 ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य ज्योति॑षा॒ वर्च॑सा च ।
मा मा॒ प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सफलष्टा व॒धाय॑ ॥ ८ (२८) ॥
पद - परि॑ऽवफलतः । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा ।
वर्च॑सा । च॒ । मा । मा॒ । प्र । आ॒प॒न् । इष॑वः । दैव्या1॑ 05 । या106 ।
मा । मानु॑षीः । अव॑ऽसफलष्टा107 । व॒धाय॑ ॥ ८ (२८) ॥
104 Our Jaṭāpāṭha consistently readsपरि॑वफलतो॒, while all printed editions read परी॑वफलतो॒.
105
Our Jaṭāpāṭha consistently reads दैव्या॑, while Pandit and VVRI read दैव्याः॑. They do not note any
source agreeing with our Jaṭāpāṭha. However, see the next two footnotes.
सप्तदशं काण्डम् 125
जटा - परि॑वफलतो॒ब्रह्म॑णा॒ब्रह्म॑णा॒परि॑वफलतः॒परि॑वफलतो॒ब्रह्म॑णा । परि॑वफलत॒इति॒परि॑०-
वफलत
ः । ब्रह्म॑णा॒वर्म॑णा॒वर्म॑णा॒ब्रह्म॑णा॒ब्रह्म॑णा॒वर्म॑णा । वर्म॑णा॒हम॒हंवर्म॑णा॒-
वर्म॑णा॒हं । अ॒हंक॒श्यप॑स्यक॒श्यप॑स्या॒हम॒हंक॒श्यप॑स्य । क॒श्यप॑स्य॒ज्योति॑षा॒-
ज्योति॑षाक॒श्यप॑स्यक॒श्यप॑स्य॒ज्योति॑षा । ज्योति॑षा॒वर्च॑सा॒वर्च॑सा॒ज्योति॑षा॒-
ज्योति॑षा॒वर्च॑सा । वर्च॑साचच॒वर्च॑सा॒वर्च॑साच । चेति॑च ॥ मामा॑मा॒मामामा॑ । मा॒प्रप्रमा॑मा॒प्र । प्राप॑न्नाप॒न्प्रप्राप॑न् । आ॒प॒न्निष॑व॒इष॑वआपन्नाप॒न्निष॑वः ।
इष॑वो॒दैव्या॒दैव्येष॑व॒इष॑वो॒दैव्या॑ । दैव्या॒यायादैव्या॒दैव्या॒या । यामामायायामा । मामानु॑षी॒र्मानु॑षी॒र्मामामानु॑षीः । मानु॑षी॒रव॑सफल॒ष्टाव॑सफलष्टा॒मानु॑षी॒र्मानु॑-
षी॒रव॑सफलष्टा
। अव॑सफलष्टाव॒धाय॑व॒धायाव॑सफल॒ष्टाव॑सफलष्टाव॒धाय॑ । अव॑सफल॒ष्टेत्यव॑०-
सफल
ष्टा । व॒धायेति॑व॒धाय॑ ॥ ८ (२८) ॥
ऋ॒तेन॑
गु॒प्त ऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम् ।
मा मा॒ प्राप॑त् पा॒प्मा मोत मफल॒त्युर॒न्तर्द॑धे॒हं स॑लि॒लेन॑ वा॒चः ॥ ९
(२९) ॥
पद - ऋ॒तेन॑ । गु॒प्तः । ऋ॒तुऽभिः॑ । च॒ । सर्वैः॑ । भू॒तेन॑ । गु॒प्तः । भव्ये॑न ।
च॒
। अ॒हम् । मा । मा॒ । प्र । आ॒प॒त् । पा॒प्मा । मा । उ॒त । मफल॒त्युः ।
अ॒
न्तः । द॒धे॒ । अ॒हम् । स॒लि॒लेन॑ । वा॒चः ॥ ९ (२९) ॥
जटा - ऋ॒तेन॑गु॒प्तोगु॒प्तऋ॒तेन॑ऋ॒तेन॑गु॒प्तः । गु॒प्तऋ॒तुभि॑र्ऋ॒तुभि॑गु॒प्तोगु॒प्तऋ॒तुभिः॑ ।
ऋ॒तुभि॑श्चचऋ॒तुभि॑र्ऋ॒तुभि॑श्च
। ऋ॒तुभि॒रित्यफल॒तु०भिः॑ । च॒सर्वैः॒सर्वै॑श्च-
च॒
सर्वैः॑ । सर्वै॑र्भू॒तेन॑भू॒तेन॒सर्वैः॒सर्वै॑र्भू॒तेन॑ । भू॒तेन॑गु॒प्तोगु॒प्तोभू॒तेन॑भू॒तेन॑गु॒प्तः ।
गु॒प्तोभव्ये॑न॒भव्ये॑नगु॒प्तोगु॒प्तोभव्ये॑न
। भव्ये॑नचच॒भव्ये॑न॒भव्ये॑नच । चा॒हम॒हं-
चचा॒हं । अ॒हमित्य॒हं ॥ मामा॑मा॒मामामा॑ । मा॒प्रप्रमा॑मा॒प्र । प्राप॑दाप॒त्प्र-
प्राप॑त् । आ॒प॒त्पा॒प्मापा॒प्माप॑दापत्पा॒प्मा । पा॒प्मामामापा॒प्मापा॒प्मामा ।
106
Our Jaṭāpāṭha consistently reads या, while Pandit and VVRI read याः. They, however, note a few
manuscripts which agree with our Jaṭāpāṭha.
107 Our Jaṭāpāṭha consistently reads अव॑ऽसफलष्टा, while Pandit and VVRI read -ष्टाः. They, however,
note a few manuscripts which agree with our Jaṭāpāṭha.
126 शौनकीये अथर्ववेदे
मोतोतमामोत । उ॒तमफल॒त्युमफर्ल॒त्युरु॒तोतमफल॒त्युः । मफल॒त्युर॒न्तर॒न्तमफर्ल॒त्युर्मफल॒त्युर॒न्तः ।
अ॒न्तर्द॑धेदधे॒न्तर॒न्तर्द॑धे
। द॒धे॒हम॒हंद॑धेदधे॒हं । अ॒हंस॑लि॒लेन॑सलि॒लेना॒हम॒हं-
स॑लि॒लेन॑ । स॒लि॒लेन॑वा॒चोवा॒चःस॑लि॒लेन॑सलि॒लेन॑वा॒चः । वा॒चइति॑वा॒चः
॥ ९ (२९) ॥
अ॒ग्निर्मा॑
गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्सूर्यो॑ नुदतां मफलत्युपा॒शान् ।
व्यु॒च्छन्ती॑रु॒षसः॒ पर्व॑तान1् 08 ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥ १०
(३०) ॥
पद - अ॒ग्निः । मा॒ । गो॒प्ता । परि॑ । पा॒तु॒ । वि॒श्वतः॑ । उ॒त्ऽयन् । सूर्यः॑ ।
नु॒द॒ता॒म्
। मफल॒त्यु॒ऽपा॒शान् । वि॒ऽउ॒च्छन्तीः॑ । उ॒षसः॑ । पर्व॑तान् । ध्रु॒वाः ।
स॒
हस्र॑म् । प्रा॒णाः । मयि॑ । आ । य॒त॒न्ता॒म् ॥ १० (३०) ॥
जटा - अ॒ग्निर्मा॑मा॒ग्निर॒ग्निर्मा॑ । मा॒गो॒प्तागो॒प्तामा॑मागो॒प्ता । गो॒प्तापरि॒परि॑गो॒प्तागो॒-
प्तापरि॑ । परि॑पातुपातु॒परि॒परि॑पातु । पा॒तु॒वि॒श्वतो॑वि॒श्वतः॑पातुपातुवि॒श्वतः॑ ।
वि॒श्वत॑उ॒द्यन्नु॒द्यन्वि॒श्वतो॑वि॒श्वत॑उ॒द्यन्
। उ॒द्यन्सूर्यः॒सूर्य॑उ॒द्यन्नु॒द्यन्सूर्यः॑109 ।
सू
र्यो॑नुदतांनुदतां॒सूर्यः॒सूर्यो॑नुदतां । नु॒द॒तां॒मफल॒त्यु॒पा॒शान्मफल॑त्युपा॒शान्नु॑दतांनुदतांमफलत्युपा॒शान्
। मफल॒त्यु॒पा॒शानिति॑मफलत्यु०पा॒शान् ॥ व्यु॒च्छन्ती॑रु॒षस॑उ॒षसो॑व्यु॒-
च्छन्ती॑र्व्यु॒च्छन्ती॑रु॒षसः॑ । व्यु॒च्छन्ती॒रिति॑वि॒०उ॒च्छन्तीः॑ । उ॒षसः॒पर्व॑ता॒न्पर्व॑तानु॒षस॑उ॒षसः॒पर्व॑तान् । पर्व॑तान्ध्रु॒वाध्रु॒वाःपर्व॑ता॒न्पर्व॑तान्ध्रु॒वाः । ध्रु॒वाःस॒-
हस्रं॑स॒हस्रं॑ध्रु॒वाध्रु॒वाःस॒हस्रं॑ । स॒हस्रं॑प्रा॒णाःप्रा॒णाःस॒हस्रं॑स॒हस्रं॑प्रा॒णाः । प्रा॒णामयि॒मयि॑प्रा॒णाःप्रा॒णामयि॑ । मय्याय॑तन्तांयतन्ता॒मामयि॒मय्याय॑तन्तां ।
आय॑तन्तां । य॒त॒न्ता॒मिति॑यतन्तां ॥ १० (३०) ॥ 110
108 Our Jaṭāpāṭha consistently reads पर्व॑तान्, while Pandit and VVRI read पर्व॑ताः. They do not note
any source agreeing with our Jaṭāpāṭha.
109
Ms reads: उ॒द्यंन्सूर्यः॒…द्यंन्सूर्यः॑
110 Folios 14b-15a of VSM 4130 seem to represent a part of a treatise on Vikr̥tis, giving instructions on
how to produce the Jaṭāpāṭha, with an illustration: -स्ति ॥ आ॒व॒रित्या॑वः । करितिकः ।
अकरित्यकः । विवरितिविवः । अबिभरित्यबिभः । द्वारितिद्वाः । वातरितिवातः ।
अहारित्यहाः । अंतरित्यंतः । पुनरितिपुनः । प्रातरितिप्रातः । सनुतरितिसनुतः ।
सप्तदशं काण्डम् 127
सप्तदशं काण्डं समाप्तम् ।
Colophon: इत्यथर्ववेदे शौनकसंहितायां जटाप्रकारपाठे सप्तदशं काण्डं
समाप्तम् । संवत् १७२७ वर्षे शाके १५९३ ना प्रथमवैशाखवदि ९
रवौ वासरे अद्येह श्रीमदणहिल्लपुरपत्तनवास्तव्यं आभ्यन्तरनागरज्ञातीय
(पं)चोलीन्यान्यासुतगोविन्दजी111सू पाठेन परोपकारार्थे लिखितं ।
श्रीरस्[unreadable partially lost line] पाठितः ।
स्व१रितिस्वः । अहरित्यहः । क्रमकालेरित्युक्तं ॥ शुभंभवतु ॥ अथजटायाः उदाहरणं
॥ अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्क्रमं ॥ जटायाः विकृतिं धीमान् ॥
विज्ञायाक्रमलक्षणं ॥ १ ॥ तत्रोदाहरणं ॥ ऊर्ज॒एहीह्योर्ज॒ऊर्ज॒एहि॑ । एहि॑ ।
इ॒हि॒स्वधे॒स्वध॑इहीहि॒स्वधे॑ । स्वध॒एही॒ह्यास्वधे॒स्वध॒एहि॑ । इ॒हि॒सूनफल॑ते॒सूनफल॑तइहीहि॒सूनफल॑ते ।
सूनफल॑त॒एही॒ह्यससूनफल॑ते॒सूनफल॑त॒एहि॑
। एहि॑ । इ॒हीरा॑व॒तीरा॑व॒तीहीहीरा॑व॒ति । इरा॑व॒त्येहीह्येरा॑-
व॒
तीरा॑व॒त्येहि॑ । इरा॑व॒तीतीरा॑ऽवति । एहि॑ । इ॒हीतीती॑ही॒हीति॑ । इतीतीति॑ ॥ १ ॥
111
The same Govindaji Pancholi is probably referred to in the ms P of the Śaunakīyā Caturādhyāyikā
(dating to Saṃvat 1734), see: Śaunakīyā Caturādhyāyikā, edited by Madhav M. Deshpande, Harvard
Oriental Series, 1997, Introduction, p. 8. Also note that the ms C used by Pandit containing the
Kāṇḍas XI to XX belongs to Govindaji Pancholi and dates to Saṃat 1738 (cf. Pandit’s AV edn., Vol.
I, intro., p. 3). He is also mentioned in the colophon of the ms J. This ms dates to Saṃvat 1706, and
contains the Padapāṭha of the entire AV, except Kāṇḍa XVIII (cf. Pandit, ibid., p. 13).
शौनकीये अथर्ववेदे
विंशं काण्डम्
क्रमपाठः
ॐनमो गणेशाय ॥ 1
सू
क्त १
इन्द्र॑ त्वा वफलष॒भं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः
॥ १ ॥ [= RV 3.40.1]
पद - इन्द्र॑ । त्वा॒ । वफल॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः ।
पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥
क्रम - इन्द्र॑त्वा । त्वा॒वफल॒ष॒भं । वफल॒ष॒भंव॒यं । व॒यंसु॒ते । सु॒तेसोमे॑ । सोमे॑हवामहे । ह॒वा॒म॒ह॒इति॑हवामहे । सपा॑हि । पा॒हि॒मध्वः॑ । मध्वो॒अन्ध॑सः ।
अन्ध॑स॒इत्यन्ध॑सः ॥ १ ॥
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑
॥ २ ॥ [= RV 1.86.1]
पद - मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ । सः ।
सु॒
ऽगो॒पात॑मः । जनः॑ ॥ २ ॥
क्रम - मरु॑तो॒यस्य॑ । यस्य॒हि । हिक्षये॑ । क्षये॑पा2॒ थ । पा॒थादि॒वः । दि॒वोवि॑महसः । वि॒म॒ह॒स॒इति॑वि०महसः । ससु॑गो॒पात॑मः । सु॒गो॒पात॑मो॒जनः॑ ।
सु॒
गो॒पात॑म॒इति॑सु॒०गो॒पात॑मः । जन॒इति॒जनः॑ ॥ २ ॥
उ॒क्ष
ान्ना॑य व॒शान्ना॑य॒ सोम॑पफलष्ठाय वे॒धसे॑ । स्तोमै॑र्विधेमा॒ग्नये॑ ॥ ३ ॥
[= RV 8.43.11]
1
This is the actual beginning of our Krama ms.
2
The accent mark under पा is not clearly visible.
विंशं काण्डम् 129
पद - उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपफलष्ठाय । वे॒धसे॑ । स्तोमैः॑ ।
वि॒धे॒म॒ । अ॒ग्नये॑ ॥ ३ ॥
क्रम - उ॒क्षान्ना॑यव॒शान्ना॑य । उ॒क्षान्ना॒येत्यु॒क्ष०अ॑न्नाय । व॒शान्ना॑य॒सोम॑पफलष्ठाय ।
व॒शान्ना॒येति॑व॒शा
०अन्ना॑य । सोम॑पफलष्ठायवे॒धसे॑ । सोम॑पफलष्ठा॒येति॒सोम॑०-
पफलष्ठाय
। वे॒धस॒इति॑वे॒धसे॑ ॥ स्तोम3ै॑ र्विधेम । वि॒धे॒4मा॒ग्नये॑ । अ॒ग्नय॒इत्य॒-
ग्नये॑5 ॥ ३ ॥
सू
क्त २
[Omitted in the Krama ms. No clear reason.]
सू
क्त ३
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् । एदं ब॒र्हिः स॑दो॒ मम॑
॥ १ ॥ [= RV 8.17.1]
पद - आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् ।
आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥ १ ॥
क्रम - आया॑हि । या॒हि॒सु॒षु॒म । सु॒षु॒माहि । सु॒सु॒मेति॑सु॒सु॒म । हिते॑ । त॒इन्द्र॑ ।
इन्द्र॒सोमं॑ । सोमं॒पिब॑ । पिबा॑इ॒मं । इ॒ममिती॒मं ॥ एदं । इ॒दंब॒र्हिः ।
ब॒
र्हिःस॑दः । स॒दो6॒ मम॑ । ममेति॒मम॑ ॥ १ ॥
आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ । उप॒ ब्रह्मा॑णि नः शफलणु
॥ २ ॥ [= RV 8.17.2]
3
Ms reads with an occasional Pr̥ṣṭhamātrā: स्तोामे॑-
4
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒ध॒-
5
Ms reads: अ॒ग्नय॒इतित्य॒ग्नये॑
6
Ms reads with an occasional Pr̥ṣṭhamātrā: सा॒दा॒
130 शौनकीये अथर्ववेदे
पद - आ । त्वा॒ । ब्र॒ह्म॒ऽयुजा॑ । हरी॒ इति॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
उप॑ । ब्रह्मा॑णि । नः॒ । शफल॒णु॒ ॥ २ ॥
क्रम - आत्वा॑ । त्वा॒ब्रह्म॒युजा॑ । ब्र॒ह्म॒युजा॒हरी॑ । ब्र॒ह्म॒युजेति॑ब्रह्म॒०युजा॑ ।
हरी॒वह॑तां । हरी॒इति॒हरी॑ । वह॑तामिन्द्र । इ॒न्द्र॒के॒शिना॑ । के॒शिनेति॑के॒-
शिना॑ ॥ उप॒ब्रह्मा॑णि । ब्रह्मा॑णिनः । नः॒शफल॒णु॒ । शफल॒ण्विति॑शफलणु ॥ २ ॥
ब्र॒
ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ । सु॒ताव॑न्तो हवामहे ॥ ३ ॥
[= RV 8.17.3]
पद - ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ ।
सु॒
तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥ ३ ॥
क्रम - ब्र॒ह्माण॑स्त्वा । त्वा॒व॒यं । व॒यंयु॒जा । यु॒जासो॑म॒पां । सो॒म॒पामि॑न्द्र ।
सो॒म॒पामिति॑सो॒म॒
०पां । इ॒न्द्र॒सो॒मिनः॑ । सो॒मिन॒इति॑सो॒मिनः॑ ॥ सु॒ताव॑-
न्तोहवामहे । सु॒तव॑न्त॒इति॑सु॒त०व॑न्तः । ह॒वा॒म॒ह॒इति॑हवामहे ॥ ३ ॥
सू
क्त ४
आ नो॑ याहि सु॒ताव॑तो॒स्माकं॑ सुष्टु॒तीरुप॑ । पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥ १ ॥
[=RV 8.17.4]
पद - आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ ।
पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥ १ ॥
जटा - आनः॑ । नो॒या॒हि॒ । या॒हि॒सु॒ताव॑तः । सु॒ताव॑तो॒स्माक7ं॑ । सु॒तव॑त॒इ-
ति॑सु॒त०व॑तः । अ॒स्माकं॑सुष्टु॒तीः । सु॒ष्टु॒तीरुप॑ । सु॒स्तु॒तीरिति॑सु॒०स्तु॒तीः ।
उपेत्युप॑ ॥ पिबा॒सु । सुशि॑प्रिन् । शि॒प्रि॒न्नन्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः
॥ १ ॥
7
Ms reads सु॒तावं॑तो॒स्माकं॑, probably under the influence of the previous mantra.
विंशं काण्डम् 131
आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु । गफल॒भा॒य जि॒ह्वया॒ मधु॑
॥ २ ॥ [= RV 8.17.5]
पद - आ । ते॒ । सि॒ञ्चा॒मि॒ । कु॒क्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒व॒तु॒ ।
गफल॒
भा॒य । जि॒ह्वया॑ । मधु॑ ॥ २ ॥
क्रम - आते॑ । ते॒सि॒ञ्चा॒मि॒ । सि॒ञ्चा॒मि॒कु॒क्ष्योः । कु॒क्ष्योरनु॑ । अनु॒गात्रा॑ ।
गात्रा॒वि । विधा॑वतु । धा॒व॒त्विति॑धावतु ॥ गफल॒भा॒यजि॒ह्वया॑ । जि॒ह्वया॒मधु॑ ।
मध्विति॒मधु॑ ॥ २ ॥
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान् त॒न्वे॒ तव॑ । सोमः॒ शम॑स्तु ते हृ॒दे ॥ ३ ॥
[= RV 8.17.6]
पद - स्वा॒दुः । ते॒ । अ॒स्तु॒ । स॒म्ऽसुदे॑ । मधु॑ऽमान् । त॒न्वे । तव॑ । सोमः॑ ।
शम् । अ॒स्तु॒ । ते॒ । हृ॒दे ॥ ३ ॥
क्रम - स्वा॒दुष्टे॑ । ते॒अ॒स्तु॒ । अ॒स्तु॒सं॒सुदे॑ । सं॒सुदे॒मधु॑मान् । सं॒सुद॒इति॑सं॒०सुदे॑ ।
मधु॑मान्त॒न्वे॑ । मधु॑मा॒निति॒मधु॑०मान् । त॒न्वे२॒तव8॑ । तवेति॒तव॑ ॥
सोमः॒शं । शम॑स्तु । अ॒स्तु॒ते॒ । ते॒हृ॒दे । हृ॒दइति॑हृ॒दे ॥ ३ ॥
सू
क्त ५
अ॒
यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवफल॑तः । प्र सोम॑ इन्द्र सर्पतु ॥ १ ॥
[= RV 8.17.7]
पद - अ॒यम् । ऊं॒ इति॑ । त्वा॒ । वि॒ऽच॒र्ष॒णे॒ । जनीः॑ऽइव । अ॒भि ।
सम्ऽवफल॑तः । प्र । सोमः॑ । इ॒न्द्र॒ । स॒र्प॒तु॒ ॥ १ ॥
क्रम - अ॒यमु॑त्वा । ऊं॒इत्यूं॑ । त्वा॒वि॒च॒र्ष॒णे॒ । वि॒च॒र्ष॒णे॒जनी॑रिव । वि॒च॒र्ष॒ण॒-
इति॑वि०चर्षणे । जनी॑रिवा॒भि । जनी॑रि॒वेति॒जनीः॑इव9 । अ॒भिसंवफल॑तः ।
8
Note the distinctive notation.
9
Note the lack of the Avagraha sign “०”, in the repetition जनीः॑इव. This is the famous iva-compound.
132 शौनकीये अथर्ववेदे
संवफल॑त॒इति॒सं०वफल॑तः ॥ प्रसोमः॑ । सोम॑इन्द्र । इ॒न्द्र॒स॒र्प॒तु॒ । स॒र्प॒त्विति॑सर्पतु
॥ १ ॥
तु॒
वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ । इन्द्रो॑ वफल॒त्राणि॑ जिघ्नते ॥ २ ॥
[= RV 8.17.8]
पद - तु॒वि॒ऽग्रीवः॑ । व॒पाऽउ॑दरः । सु॒ऽबा॒हुः । अन्ध॑सः । मदे॑ । इन्द्रः॑ ।
वफल॒
त्राणि॑ । जि॒घ्न॒ते॒ ॥ २ ॥
क्रम - तु॒वि॒ग्रीवो॑व॒पोद॑रः । तु॒वि॒ग्रीव॒इति॑तु॒वि॒०ग्रीवः॑ । व॒पो10द॑रःसुबा॒हुः ।
व॒पोद॑र॒इति॑व॒पा
०उ॑दरः । सु॒बा॒हुरन्ध॑सः । सु॒बा॒हुरिति॑सु॒०बा॒हुः । अन्ध॑सो॒-
मदे॑ । मद॒इति॒मदे1॑ 1 । इन्द्रो॑वफल॒त्राणि॑ । वफल॒त्राणि॑जिघ्नते । जि॒घ्न॒त॒इति॑जिघ्न-
ते ॥ २ ॥
इन्द्र प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा । वफल॒त्राणि॑ वफलत्रहं जहि ॥ ३ ॥
[= RV 8.17.9]
पद - इन्द्र॑ । प्र । इ॒हि॒ । पु॒रः । त्वम् । विश्व॑स्य । ईशा॑नः । ओज॑सा ।
व॒फल
त्राणि॑ । वफल॒त्र॒ऽह॒न् । ज॒हि॒ ॥ ३ ॥
क्रम - इन्द्र॒प्र । प्रेहि॑ । इ॒हि॒पु॒रः । पु॒रस्त्वं । त्वंविश्व॑स्य । विश्व॒स्येशा॑नः ।
ईशा॑न॒ओज॑सा । ओज॒सेत्योज॑सा ॥ वफल॒त्राणि॑वफलत्रहन् । वफल॒त्र॒ह॒ञ्ज॒हि1॒ 2 ।
वफल॒त्र॒ह॒
न्निति॑वफलत्र०हन् । ज॒हीति॑जहि ॥ ३ ॥
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥ ४ ॥
[= RV 8.17.10]
पद - दी॒र्घः । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒शः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि ।
यज॑मानाय । सु॒न्व॒ते ॥ ४ ॥
10
Ms reads with an occasional Pr̥ṣṭhamātrā: वा॒पाद॑रः-
11
The same Kramapada is repeated once more, and then crossed out.
12
Ms reads: वफल॒त्र॒ह॒न्ज॒हि.॒ All the published Saṃhitā texts read with Anusvāra.
विंशं काण्डम् 133
क्रम - दी॒र्घस्ते॑ । ते॒अ॒स्तु॒ । अ॒स्त्व॒ङ्कु॒शः । अ॒ङ्कु॒शोयेन॑ । येना॒वसु॑ ।
वसु॑प्र॒यच्छ॑सि । प्र॒यच्छ॒सीति॑प्र॒०यच्छ॑सि ॥ यज॑मानायसुन्व॒ते । सु॒न्व॒त-
इति॑सु॒न्व॒ते ॥ ४ ॥
अ॒यं
त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ब॒र्हिषि॑ । एही॑म॒स्य द्रवा॒ पिब॑ ॥ ५ ॥
[= RV 8.17.11]
पद - अ॒यम् । ते॒ । इ॒न्द्र॒ । सोमः॑ । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ । आ ।
इ॒हि॒ । ई॒म् । अ॒स्य । द्रव॑ । पिब॑ ॥ ५ ॥
क्रम - अ॒यंते॑ । त॒इ॒न्द्र॒ । इ॒न्द्र॒सोमः॑ । सोमो॒निपू॑तः । निपू॑तो॒अधि॑ । अधि॑-
ब॒र्हिषि॑
। ब॒र्हिषीति॑ब॒र्हिषि॑ ॥ एहि॑ । इ॒ही॒म1् 3 । ई॒म॒स्य । अ॒स्यद्रव॑ ।
द्रवा॒पिब॑ । पिबेति॒पिब॑ ॥ ६ ॥
शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः । आख॑ण्डल॒ प्र हू॑यसे ॥ ६ ॥
[= RV 8.17.12]
पद - शाचि॑गो॒ इति॒ शाचि॑ऽगो14 । शाचि॑ऽपूजन । अ॒यम् । रणा॑य । ते॒ ।
सु॒
तः । आख॑ण्डल । प्र । हू॒य॒से॒ ॥ ६ ॥
क्रम - शाचि॑गो॒शाचि॑पूजन । शाचि॑गो॒इति॒शाचि॑०गो । शाचि॑पूजना॒यं ।
शाचि॑पूज॒नेति॒शाचि॑०पूजन । अ॒यंरणा॑य । रणा॑यते । ते॒सु॒तः ।
सु॒
तइति॑सु॒तः । आख॑ण्डल॒प्र । प्रहू॑यसे । हू॒य॒स॒इति॑हूयसे ॥ ६ ॥
यस्ते॑ शफल॒ङ्गवफलषो नपा॒त् प्रण॑पात् कुण्ड॒पाय्यः॑ । न्यस्मिन् दध्र॒ आ मनः॑
॥ ७ ॥ [= RV 8.17.13]
पद - यः । ते॒ । शफल॒ङ्ग॒ऽवफल॒षः॒ । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒ऽपाय्यः॑ ।
नि । अ॒स्मि॒न् । द॒ध्रे॒ । आ । मनः॑ ॥ ७ ॥
13
A rare use of final -m by our ms, instead of the normal Anusvāra.
14
This repetition is very rare in the Pada-text, but Pandit and VVRI both have it. These are seen in
Krama, Jaṭā etc., but are rare in Pada. Our Jaṭāpāṭha does not treat this compound in any distinctive
way.
134 शौनकीये अथर्ववेदे
जटा - यस्ते॑ । ते॒शफल॒ङ्ग॒वफल॒षः॒ । शफल॒ङ्ग॒वफल॒षो॒न॒पा॒त् । शफल॒ङ्ग॒वफल॒ष॒इति॑शफलङ्ग०वफलषः ।
न॒
पा॒त्प्रण॑पात् । प्रण॑पात्कुण्ड॒पाय्यः॑ । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कु॒ण्ड॒पाय्य॒इ-
ति॑कुण्ड०पाय्यः॑ । न्य॑स्मिन् । अ॒स्मि॒न्द॒ध्र1े॒ 5 । द॒ध्र॒आमनः॑ । आमनः॑ ।
मन॒इति॒मनः॑ ॥ ७ ॥
सू
क्त ६
इन्द्र॑ त्वा वफल॒षभं व॒यं सु॒ते सोमे॑ हवामहे । स पा॑हि॒ मध्वो॒ अन्ध॑सः
॥ १ ॥ [= RV 3.40.1]
पद - इन्द्र॑ । त्वा॒ । वफल॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः ।
पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥
क्रम - इन्द्र॑त्वा । त्वा॒वफल॒ष॒भं । वफल॒ष॒भंव॒यं । व॒यंसु॒ते । सु॒तेसोमे॑ । सोमे॑हवामहे । ह॒वा॒म॒ह॒इति॑हवामहे । सपा॑हि । पा॒हि॒मध्वः॑ । मध्वो॒अन्ध॑सः ।
अन्ध॑स॒इत्यन्ध॑सः ॥ १ ॥
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वफल॑षस्व॒ तातफल॑पिम् ॥ २ ॥
[= RV 3.40.2]
पद - इन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ । पिब॑ ।
आ । वफल॒ष॒स्व॒ । ततफल॑पिम् ॥ २ ॥
क्रम - इन्द्र॑क्रतु॒विदं॑ । क्र॒तु॒विदं॑सु॒तं । क्र॒तु॒विद॒मिति॑क्र॒तु॒०विदं॑ । सु॒तंसोमं॑ ।
सोमं॑हर्य । ह॒र्य॒पु॒रु॒ष्टु॒त॒ । पु॒रु॒स्तु॒तेति॑पुरु०स्तुत ॥ पिबाव॑फलषस्व । आवफल॑षस्व ।
वफल॒ष॒
स्व॒तातफल॑पिं । ततफल॑पि॒मिति॒ततफल॑पिं ॥ २ ॥
इन्द्र॒ प्र णो॒ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ । ति॒र स्त॑वान विश्पते ॥ ३ ॥
[= RV 3.40.3]
15
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒स्मि॒न्दा॒ध्र॒
विंशं काण्डम् 135
पद - इन्द्र॑ । प्र । नः॒ । धि॒तऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ । ति॒र ।
स्त॒वा॒न॒ । वि॒श्प॒ते॒ ॥ ३ ॥
क्रम - इन्द्र॒प्र । प्रणः॑ । नो॒धि॒तावा॑नं । धि॒तावा॑नंय॒ज्ञं । धि॒तवा॑न॒मिति॑धि॒-
त०वा॑नं । य॒ज्ञंविश्वे॑भिः । विश्वे॑भिर्द्दे1॒ 6वेभिः॑ । दे॒वेभि॒रिति॑दे॒वेभिः॑ ॥
ति॒रस्त॑वान । स्त॒वा॒न॒वि॒श्प॒ते॒ । वि॒श्प॒त॒इति॑विश्पते ॥ ३ ॥
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते । क्षयं॑ च॒न्द्रास॒ इन्द॑वः
॥ ४ ॥ [= RV 3.40.4]
पद - इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तव॑ । प्र । य॒न्ति । स॒त्ऽप॒ते॒ ।
क्षय॑म् । च॒न्द्रासः॑ । इन्द॑वः ॥ ४ ॥
क्रम - इन्द्र॒सोमाः॑ । सोमाः॑सु॒ताः । सु॒ताइ॒मे । इ॒म1े 7तव॑ । तव॒प्र । प्रय॑न्ति ।
य॒न्ति॒स॒त्प॒ते॒
। स॒त्प॒त॒इति॑सत्०पते ॥ क्षयं॑च॒न्द्रासः॑ । च॒न्द्रास॒इन्द॑वः ।
इन्द॑व॒इतीन्द॑वः ॥ ४ ॥
द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तव॑ द्यु॒क्षास॒ इन्द॑वः ॥ ५ ॥
[= RV 3.40.5]
पद - द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ ।
द्यु॒क्ष
ासः॑ । इन्द॑वः ॥ ५ ॥
क्रम - द॒धि॒ष्वाज॒ठरे॑ । ज॒ठरे॑सु॒तं । सु॒तंसोमं॑ । सोम॑मिन्द्र । इ॒न्द्र॒वरे॑ण्यं ।
वर1े॑ 8ण्य॒मिति॒वरे॑ण्यं ॥ तव॑द्यु॒क्षासः॑ । द्यु॒क्षास॒इन्द॑वः । इन्द॑व॒इतीन्द॑वः
॥ ५ ॥
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे । इन्द्र॒ त्वादा॑त॒मिद् यशः॑
॥ ६ ॥ [= RV 3.40.6]
पद - गिर्व॑णः । पा॒हि । नः॑ । सु॒तम् । मधोः॑ । धारा॑भिः । अ॒ज्य॒से॒ । इन्द्र॑ ।
त्वाऽदा॑तम् । इत् । यशः॑ ॥ ६ ॥
16
Note the doubling of d in र्द्दे॒. This is also observed in the Jaṭāpāṭha of the 15th Kāṇḍa.
17
Ms reads with an occasional Pr̥ṣṭhamātrā: इा॒म
18
Ms reads with an occasional Pr̥ṣṭhamātrā: वार॑-
136 शौनकीये अथर्ववेदे
क्रम - गिर्व॑णःपा॒हि । पा॒हिनः॑ । नः॒सु॒तं । सु॒तंमधोः॑ । मधो॒र्द्धा19रा॑भिः ।
धारा॑भिरज्यसे । अ॒ज्य॒स॒इत्य॑ज्यसे ॥ इन्द्र॒त्वादा॑तं । त्वादा॑त॒मित् ।
त्वादा॑त॒मिति॒त्वा०दा॑तं । इद्यशः॑ । यश॒इति॒यशः॑ ॥ ६ ॥
अ॒
भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता । पी॒त्वी सोम॑स्य वावफलधे
॥ ७ ॥ [= RV 3.40.7]
पद - अ॒भि । द्यु॒म्नानि॑ । व॒निनः॑ । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पी॒त्वी ।
सोम॑स्य । व॒वफल॒धे॒ ॥ ७ ॥
क्रम - अ॒भिद्यु॒म्नानि॑ । द्यु॒म्नानि॑व॒निनः॑ । व॒निन॒इन्द्रं॑ । इन्द्रं॑सचन्ते । स॒च॒-
न्ते॒20अक्षि॑ता । अक्षि॒त2े 1त्यक्षि॑ता ॥ पी॒त्वीसोम॑स्य । सोम॑स्यवावफलध2े 2 ।
व॒वफल॒ध॒
इति॑ववफलधे ॥ ७ ॥
अ॒
र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वफलत्रहन् । इ॒मा जु॑षस्व नो॒ गिरः॑ ॥ ८ ॥
[= RV 3.40.8]
पद - अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । प॒रा॒ऽवतः॑ । च॒ । वफल॒त्र॒ऽह॒न् । इ॒माः ।
जु॒ष॒
स्व॒ । नः॒ । गिरः॑ ॥ ८ ॥
क्रम - अ॒र्वा॒वतो॑नः । अ॒र्वा॒वत॒इत्य॑र्वा॒०वतः॑ । न॒आग॑हि । ग॒हि॒प॒रा॒वतः॑ ।
प॒रा॒वत॑श्च
। प॒रा॒वत॒इति॑परा॒वतः॑ । च॒वफल॒त्र॒ह॒न् । वफल॒त्र॒ह॒न्निति॑23वफलत्र०हन् ॥
इ॒माजु॑षस्व । जु॒ष॒स्व॒नः॒ । नो॒गिरः॑ । गिर॒इति॒गिरः॑ ॥ ८ ॥
यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ । इन्द्रे॒ह तत॒ आ ग॑हि ॥ ९ ॥
[= RV 3.40.9]
पद - यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यसे॑ । इन्द्र॑ ।
इ॒ह । ततः॑ । आ । ग॒हि॒ ॥ ९ ॥
19
Note the doubling in -र्द्धा-.
20
Ms reads with an occasional Pr̥ṣṭhamātrā: स॒चा॒न्त॒-
21
Ms reads with an occasional Pr̥ṣṭhamātrā: अक्षि॒त-
22
Ms reads with an occasional Pr̥ṣṭhamātrā: -वावफलाध
23
Ms reads: वफल॒त्र॒ह॒निति॑-
विंशं काण्डम् 137
क्रम - यद॑न्त॒रा । अ॒न्त॒राप॑रा॒वतं॑ । प॒रा॒वत॑मर्वा॒वतं॑ । प॒रा॒वत॒मिति॑प॒रा॒०वतं॑ ।
अ॒र्वा॒वतं॑च
। अ॒र्वा॒वत॒मित्य॑र्वा॒०वतं॑ । च॒हू॒यसे॑ । हू॒यस॒इति॑हू॒यसे॑ ॥
इन्द्रे॒ह । इ॒हततः॑ । तत॒आग॑हि । आग॑हि । ग॒हीति॑गहि ॥ ९ ॥
सू
क्त ७
उद्घेद॒भि श्रु॒ताम॑घं वफलष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥ १ ॥
[= RV 8.93.1]
पद - उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वफल॒ष॒भम् । नर्य॑ऽअपसम् ।
अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥ १ ॥
क्रम - उद्घ॑ । घेत् । इद॒भि । अ॒भिश्रु॒ताम॑घं । श्रु॒ताम॑घंवफलष॒भं । श्रु॒तम॑घ॒-
मिति॑श्रु॒त०म॑घं । वफल॒ष॒भंनर्या॑पसं । नर्या॑पस॒मिति॒नर्य॑०अपसं ॥ अस्ता॑रमेषि । ए॒षि॒सू॒र्य॒ । सू॒र्येति॑सूर्य ॥ १ ॥
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वोजसा । अहिं॑ च वफलत्र॒हाव॑धीत् ॥ २ ॥
[= RV 8.93.2]
पद - नव॑ । यः । न॒व॒तिम् । पुरः॑ । बि॒भेद॑ । बा॒हुऽओ॑जसा । अहि॑म् । च॒ ।
वफल॒त्र॒
ऽहा । अ॒व॒धी॒त् ॥ २ ॥
क्रम - नव॒यः । योन॑व॒तिं । न॒व॒तिंपुरः॑ । पुरो॑बि॒भेद॑ । बि॒भेद॑बा॒ह्वो॑जसा ।
बा॒ह्वो॑ज॒सेति॑बा॒हु०ओ॑जसा ॥ अहिं॑च । च॒वफल॒त्र॒हा । वफल॒त्र॒हाव॑धीत् । वफल॒त्र॒-
हेति॑वफल॒त्र॒०हा । अ॒व॒धी॒दित्य॑वधीत् ॥ २ ॥
स न॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द् गोम॒द् यव॑मत् । उ॒रुधा॑रेव दोहते ॥ ३ ॥
[= RV 8.93.3]
पद - सः । नः॒ । इन्द्रः॑ । शि॒वः । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् ।
उ॒
रुधा॑राऽइव । दो॒ह॒ते॒ ॥
138 शौनकीये अथर्ववेदे
क्रम - सनः॑ । न॒इन्द्रः॑ । इन्द्रः॑शि॒वः । शि॒वःसखा॑ । सखाश्वा॑वत् । अश्वा॑व॒-
द्गोम॑त् । अश्व॑व॒दित्यश्व॑०वत् । गोम॒द्यव॑मत् । गोम॒दिति॒गो०म॑त् । यव॑-
म॒दिति॒यव॑
०मत् । उ॒रुधा॑रेवदोहते । उ॒रुधा॑रे॒वेत्यु॒रुधा॑राइव । दो॒ह॒त॒इ-
ति॑दोहते ॥ ३ ॥
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत । पिबा वफल॑षस्व॒ तातफल॑पिम् ॥ ४ ॥
[= RV 3.40.2]
पद - इन्द्र॑ । क्र॒तु॒ऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ । पिब॑ ।
आ । वफल॒ष॒स्व॒ । ततफल॑पिम् ॥ ४ ॥
क्रम - Since this mantra is identical with 6.2 above, our ms does not provide
Krama for it, but merely says: इन्द्रक्रतुविदमित्येका ॥ ४ ॥
सू
क्त ८
ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावफल॒धस्वो॒त गी॒र्भिः ।
आ॒विः सूर्य् कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्राूँ॑र॒भि गा इ॑न्द्र तफलन्धि ॥ १ ॥
[= RV 6.17.3]
पद - ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वफल॒धस्व॑ ।
उ॒
त । गीः॒ऽभिः । आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हि । इषः॑ । ज॒हि ।
शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तफल॒न्धि॒ ॥ १ ॥
क्रम - ए॒वापा॑हि । पा॒हि॒प्र॒त्नथा॑ । प्र॒त्नथा॒मन्द॑तु । प्र॒त्नथेति॑प्र॒त्न०था2॑ 4 ।
मन्द॑तुत्वा । त्वा॒श्रु॒धि । श्रु॒धिब्रह्म॑ । ब्रह्म॑वावफल॒धस्व॑ । वा॒वफल॒धस्वो॒त । व॒वफल॒-
धस्वेति॑व॒व॒फलधस्व॑ । उ॒तगी॒र्भिः । गी॒र्भिरिति॑गीः॒०भिः ॥ आ॒विःसूर्य् । सूर्य्-
कृणु॒हि
। कृ॒णु॒हिपी॑पि॒हि । पी॒पि॒हीषः॑ । इषो॑ज॒हि । ज॒हिशत्रू॑न् । शत्राूँ॑र॒
भि । अ॒भिगाः । गाइ॑न्द्र । इ॒न्द्र॒तफल॒न्धि॒ । तफल॒न्धीति॑तफलन्धि ॥ १ ॥
24
This Kramapada is added in the margin in a different hand.
विंशं काण्डम् 139
अ॒
र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा॑य ।
उ॒रु॒
व्यचा॑ ज॒ठर॒ आ वफल॑षस्व पि॒तेव॑ नः शफलणुहि हू॒यमा॑नः ॥ २ ॥
[= RV 1.104.9]
पद - अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः॒ । अ॒यम् । सु॒तः ।
तस्य॑ । पि॒ब॒ । मदा॑य । उ॒रु॒ऽव्यचाः॑ । ज॒ठरे॑ । आ । वफल॒ष॒स्व॒ । पि॒ताऽइ॑व ।
न॒
ः । शफल॒णु॒हि॒ । हू॒यमा॑नः ॥ २ ॥
क्रम - अ॒र्वाङेहि॑ । एहि॑ । इ॒हि॒सोम॑कामं । सोम॑कामंत्वा । सोम॑काम॒मिति॒सोम॑
०कामं । त्वा॒हुः॒ । आ॒हु॒र॒यं । अ॒यंसु॒तः । सु॒तस्तस्य॑ । तस्य॑पिब ।
पि॒बा॒मदा॑य
। मदा॑येति॒मदा॑य ॥ उ॒रु॒व्यचा॑ज॒ठरे॑ । उ॒रु॒व्यचा॒इत्यु॑रु॒०-
व्यचाः॑ । ज॒ठर॒आवफल॑षस्व । आवफल॑षस्व । वफल॒ष॒स्व॒पि॒तेव॑ । पि॒तेव॑नः ।
पि॒तेवेति॑पि॒ताइ॑व
। नः॒शफल॒णु॒हि॒ । शफल॒णु॒हि॒हू॒यमा॑नः । हू॒यमा॑न॒इति॑हू॒यमा॑नः
॥ २ ॥
आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिसिचे॒ पिब॑ध्यै ।
समु॑ प्रि॒या आव॑वफलत्र॒न् मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥ ३ ॥
[= RV 3.32.15]
पद - आऽपू॑र्णः । अ॒स्य॒ । क॒लशः॑ । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् ।
सि॒सि॒चे॒
। पिब॑ध्यै । सम् । ऊं॒ इति॑ । प्रि॒याः । आ । अ॒व॒वफल॒त्र॒न् ।
मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑सः । इन्द्र॑म् ॥ ३ ॥
क्रम - आपू॑र्णोअस्य । आपू॑र्ण॒इत्या०पू॑र्णः । अ॒स्य॒क॒लशः॑ । क॒लशः॒स्वाहा॑ ।
स्वाहा॒सेक्ते॑व । सेक्ते॑व॒कोशं॑ । सेक्ते॒वेति॒सेक्ता॑इव । कोशं॑सिसिचे । सि॒सि॒-
चे॒पिब॑ध्यै
। पिब॑ध्या॒इति॒पिब॑ध्य2ै 5 ॥ समु॑प्रि॒याः । ऊं॒इत्यूं॑ । प्रि॒याआव॑-
वफलत्रन्
। आव॑वफलत्रन् । अ॒व॒वफल॒त्र॒न्मदा॑य । मदा॑यप्रदक्षि॒णित2् 6 । प्र॒द॒क्षि॒णि-
द॒
भि । अ॒भिसोमा॑सः । सोमा॑स॒इन्द्रं॑ । इन्द्र॒मितीन्द्रं॑ ॥ ३ ॥
25
Ms reads with an occasional Pr̥ṣṭhamātrā: -बा॑ध्ये
26
Ms originally reads अ॒व॒वफल॒त्र॒नरणाय । रणायप्रदक्षि॒णित्, which is then corrected by crossing out
the wrong readings and providing the correct ones in the margin.
140 शौनकीये अथर्ववेदे
सू
क्त ९
तं वो॑ द॒स्ममफल॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
अ॒
भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥ १ ॥ [= RV 8.88.1]
पद - तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।
अ॒भि
। व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः ।
न॒
वा॒म॒हे॒ ॥ १ ॥
क्रम - तंवः॑ । वो॒द॒स्मं । द॒स्ममफल॑ती॒षहं॑ । ऋ॒ती॒षहं॒वसोः॑ । ऋ॒ति॒सह॒मित्यफल॑ति०सहं॑ । वसो॑र्मन्दा॒नं । म॒न्दा॒नमन्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः ॥
अ॒भिव॒त्सं
। व॒त्संन । नस्वस॑रेषु । स्वस॑रेषुधे॒नवः॑ । धे॒नव॒इन्द्रं॑ । इन्द्रं॑-
गी॒र्भि
ः । गी॒र्भिर्न॑वामहे । गी॒र्भिरिति॑गीः॒२भिः27 । न॒वा॒म॒ह॒इति॑नवामहे
॥ १ ॥
द्यु॒क्षं
सु॒दानुं॒ तवि॑षीभि॒रावफल॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥ २ ॥ [= RV 8.88.2]
पद - द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवफल॑तम् । गि॒रिम् । न । पु॒रु॒ऽ-
भोज॑सम् । क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु ।
गोऽम॑न्तम् । ई॒म॒हे॒ ॥ २ ॥
क्रम - द्यु॒क्षंसु॒दानुं॑ । सु॒दानुं॒तवि॑षीभिः । सु॒दानु॒मिति॑सु॒०दान2ुं॑ 8 । तवि॑षीभि॒-
रावफल॑तं । आवफल॑तंगि॒रिं । आवफल॑त॒मित्या०वफल॑तं । गि॒रिंन । नपु॑रु॒भोज॑सं ।
पु॒रु॒भोज॑स॒मिति॑पु॒रु॒
०भोज॑सं ॥ क्षु॒मन्तं॒वाजं॑ । क्षु॒मन्त॒मिति॑क्षु॒०मन्तं॑ ।
वाजं॑श॒तिनं॑ । श॒तिनं॑सह॒स्रिण2ं॑ 9 । स॒ह॒स्रिणं॑म॒क्षु । म॒क्षूगोम॑न्तं । गोम॑न्तमीमहे । गोम॑न्त॒मिति॒गो०म॑न्तं । ई॒म॒ह॒इती॑महे ॥ २ ॥
27
Note the use of “२” instead of the regular Avagraha.
28
Ms adds सु॒दानु॒मिति॑सु॒०दानुं॑ as an insertion in the margin. Parts of this segment are barely visible.
29 The original reading in the ms is साह॒स्रिणं॑, which is corrected to our reading.
विंशं काण्डम् 141
तत् त्वा॑ यामि सु॒वीर्यं॒ तद् ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भफलग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥ ३ ॥ [= RV 8.3.9]
पद - तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये । येन॑ ।
यति॑ऽभ्यः । भफलग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥ ३ ॥
क्रम - तत्त्वा॑ । त्वा॒या॒मि॒ । या॒मि॒सु॒वीर्य् । सु॒वीर्यं॒तत् । सु॒वीर्य॒मिति॑सु॒०वीर्य् ।
तद्ब्रह्म॑ । ब्रह्म॑पू॒र्वचि॑त्तये । पू॒र्वचि॑त्तय॒इति॑पू॒र्व०चि॑त्तये ॥ येना॒यति॑भ्यः ।
यति॑भ्यो॒भफलग॑वे । यति॑भ्य॒इति॒यति॑भ्यः । भफलग॑व3े॒ 0धने॑ । धने॑हि॒ते । हि॒तेयेन॑ । येन॒प्रस्क॑ण्वं । प्रस्क॑ण्व॒मावि॑थ । आवि॒थेत्यावि॑थ ॥ ३ ॥
येना॑ समु॒द्रमसफल॑जो म॒हीर॒पस्तदि॑न्द्र॒ वफलषि॑ण ते॒ शवः॑ ।
स॒
द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥ ४ ॥ [= RV 8.3.10]
पद - येन॑ । स॒मु॒द्रम् । असफल॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वफलष्णि॑ ।
ते॒
। शवः॑ । स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् ।
क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥ ४ ॥
क्रम - येना॑समु॒द्रं । स॒मु॒द्रमसफल॑जः । असफल॑जोम॒हीः । म॒हीर॒पः । अ॒पस्तत् ।
तदि॑न्द्र । इ॒न्द्र॒वफलष्णि॑ । ते॒शवः॑ । शव॒इति॒शवः॑ । स॒द्यःसः । सोअ॑स्य ।
अ॒स्य॒म॒हि॒मा
। म॒हि॒मान । नसं॒नशे॑ । सं॒नशे॒य3ं 1 । सं॒नश॒इति॑सं॒०नशे॑ ।
यंक्षो॒णीः । क्षो॒णीर॑नुचक्र॒दे । अ॒नु॒च॒क्र॒दइत्य॑नु॒०च॒क्र॒दे ॥ ४ ॥
सू
क्त १०
उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒32 स्तोमा॑स ईरते ।
स॒
त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ १ ॥ [= RV 8.3.15]
30
Ms reads with an occasional Pr̥ṣṭhamātrā: भफलगा॑व॒-
31
Ms reads with an occasional Pr̥ṣṭhamātrā: सं॒नाश॒यं
32
All the printed editions drop the Visarga, but our Kramapāṭha does not do so, and hence I have retained it here in the Saṃhitā.
142 शौनकीये अथर्ववेदे
पद - उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गि॑रः । स्तोमा॑सः॒ । ई॒र॒ते॒ ।
स॒त्रा॒ऽ
जितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव
॥ १ ॥
क्रम - उदु॒त्ये । ऊं॒इत्यूं॑ । त्येमधु॑मत्तमाः । मधु॑मत्तमा॒गिरः॑ । मधु॑मत्तमा॒-
इतिमधु॑मत्०तमाः । गिरः॒स्तोमा॑सः । स्तोमा॑सईरते । ई॒र॒त॒इती॑रते ॥
स॒त्रा॒जितो॑धन॒सा
ः । स॒त्रा॒जित॒इति॑स॒त्रा॒०जितः॑ । ध॒न॒साअक्षि॑तोतयः ।
ध॒न॒साइति॑ध॒न॒
०साः । अक्षि॑तोतयोवाज॒यन्तः॑ । अक्षि॑तोतय॒इत्यक्षि॑त०-
ऊतयः । वा॒ज॒यन्तो॒रथा॑इव । वा॒ज॒यन्त॒इति॑वा॒ज॒०यन्तः । रथा॑इ॒वेति॒-
रथाः॑इव33 ॥ १ ॥
कण्वा॑ इव॒ भफलग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद् धी॒तमा॑नशुः ।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ २ ॥ [= RV 8.3.16]
पद - कण्वाः॑ऽइव । भफलग॑वः । सूर्याः॑ऽइव । विश्व॑म् । इत् । धी॒तम् ।
आ॒न॒शुः॒ । इन्द्र॑म् । सतोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः ।
अ॒
स्व॒र॒न् ॥ २ ॥
क्रम - कण्वा॑इव॒भफलग॑वः । कण्वा॑इ॒वेति॒कण्वाः॑इव । भफलग॑वः॒सूर्या॑इव । सूर्या॑इ-
व॒विश्वं॑
। सूर्या॑इ॒वेति॒सूर्याः॑इव । विश्व॒मित् । इद्धी॒तं । धी॒तमा॑नशुः ।
आ॒न॒शु॒रित्या॑नशुः ॥ इन्द्रं॒स्तोमे॑भिः । स्तोमे॑भिर्म॒हय॑न्तः । म॒हय॑न्तआ॒-
यवः॑ । आ॒यवः॑प्रि॒यमे॑धासः । प्रि॒यमे॑धासोअस्वरन् । प्रि॒यमे॑धास॒इति॑प्रि॒य०-
मे॑धासः । अ॒स्व॒र॒न्नित्य॑स्वरन् ॥ २ ॥
33
While the printed editions of Padapāṭha in Pandit and VVRI use an Avagraha in the break-up of the
iva-compound, the Kramapāṭha breaks it without the Avagraha sign. This is seen consistently in our
ms.
विंशं काण्डम् 143
सू
क्त ११
इन्द्रः॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् ।
ब्रह्म॑जूतस्त॒न्वावावफलधा॒नो भूरि॑दात्र॒ आपफल॑ण॒द् रोद॑सी उ॒भे ॥ १ ॥
[= RV 3.34.1]
पद - इन्द्रः॑ । पूः॒ऽभित् । आ । अ॒ति॒र॒त् । दास॑म् । अ॒र्कैः । वि॒दत्ऽव॑सुः ।
दय॑मानः । वि । शत्रू॑न् । ब्रह्म॑ऽजूतः । त॒न्वा । व॒वफल॒धा॒नः । भूरि॑ऽदात्रः ।
आ । अ॒पफल॒ण॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥ १ ॥
क्रम - इन्द्रः॑पू॒र्भित् । पू॒र्भिदाति॑रत् । पू॒र्भिदिति॑पूः॒२भित3् 4 । आति॑रत् ।
अ॒ति॒र॒द्दासं॑
। दास॑म॒र्कैः35 । अ॒र्कै3ै 6र्वि॒दद्व॑सुः । वि॒दद्व॑सु॒द्द3᐀् 7य॑मानः ।
वि॒दद्व॑सु॒रिति॑वि॒दत्
०व॑सुः । दय॑मानो॒वि । विशत्रू॑न् । शत्रू॑निति॒शत्रू॑न् ॥
ब्रह्म॑जूतस्त॒न्वा॑ । ब्रह्म॑जूत॒इति॒ब्रह्म॑०जूतः । त॒न्वा॑वावफलधा॒नः । वा॒वफल॒धा॒नोभूरि॑दात्र
ः । व॒वफल॒धा॒नइति॑व॒वफल॒धा॒नः । भूरि॑दात्र॒आपफल॑णत् । भूरि॑दात्र॒इति॒भूरि॑०दात्रः । आपफल॑णत् । अ॒पफल॒ण॒द्रोद॑सी । रोद॑सीउ॒भे । रोद॑सी॒इति॒रोद॑सी ।
उ॒भे
इत्यु॒भे ॥ १ ॥
म॒
खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मफलता॑य॒ भूष॑न् ।
इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥ २ ॥
[= RV 3.34.2]
पद - म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मफलता॑-
य । भूष॑न् । इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् ।
दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥ २ ॥
34
Note the use of “२” instead of the Avagraha.
35
Ms reads with an occasional Pr̥ṣṭhamātrā:दास॑मा॒र्केः
36
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒र्केर्वि॒-
37
Note the doubling in र्द्द.
144 शौनकीये अथर्ववेदे
क्रम - म॒खस्य॑ते । ते॒त॒वि॒षस्य॑ । त॒वि॒षस्य॒प्र । प्रजू॒तिं । जू॒तिमिय॑र्मि ।
इय॑र्मि॒वाचं॑ । वाच॑म॒मफलता॑य । अ॒मफलता॑य॒भूष॑न् । भूष॒न्नितिभूष॑न् ॥ इन्द्र॑-
क्षिती॒नां । क्षिती॒नाम॑सि । अ॒सि॒मानु॑षीणां । मानु॑षीणांवि॒शां । वि॒शांदैवी॑नां । दैवी॑नामु॒त38 । उ॒तपू॑र्व॒यावा॑ । पू॒र्व॒यावेति॑पू॒र्व॒०यावा॑ ॥ २ ॥
इन्द्रो॑ वफल॒त्रम॑वफलणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द् वर्प॑णीतिः ।
अह॒न् व्यंसमु॒शध॒ग् वने॑ष्वा॒विर्धेना॑ अकृणोद् रा॒म्याणा॑म् ॥ ३ ॥
[= RV 3.34.3]
पद - इन्द्रः॑ । वफल॒त्रम् । अ॒वफल॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् ।
अ॒मि॒ना॒त्
। वर्प॑ऽनीतिः । अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु ।
आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥ ३ ॥
क्रम - इन्द्रो॑वफल॒त्रं । वफल॒त्रम॑वफलणोत् । अ॒वफल॒णो॒च्छर्द्ध॑39नीतिः । शर्द्ध॑नीतिः॒प्र ।
शर्द्ध॑नीति॒रिति॒शर्द्ध॑०नीतिः । प्रमा॒यिनां॑ । मा॒यिना॑ममिनात् । अ॒मि॒ना॒द्वर्प॑-
णी40तिः । वर्प॑नीति॒रिति॒वर्प॑०नीतिः । अह॒न्व्यं॑सं । व्यं॑समु॒शध॑क् ।
व्यं॑स॒मिति॒वि०अं॑सं । उ॒शध॒ग्वने॑षु । वने॑ष्वा॒विः । आ॒विर्द्धे॑41नाः । धेना॑-
अकृणोत् । अ॒कृ॒णो॒द्रा॒म्याणां॑ । रा॒म्याणा॒मिति॑रा॒म्याणां॑ ॥ ३ ॥
इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पफलत॑ना अभि॒ष्टिः ।
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑बफर्लह॒ते रणा॑य ॥ ४ ॥ [= RV 3.4.4]
पद - इन्द्रः॑ । स्वः॒ऽसाः । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ ।
पफलत॑ना
ः । अ॒भि॒ष्टिः । प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् ।
अवि॑न्दत् । ज्योतिः॑ । बफल॒ह॒ते । रणा॑य ॥ ४ ॥
38
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒शाांदेवी॑नां ।ादेवी॑नामु॒त ।
39
Note the doubling in द्ध.᐀्
40
Ms corrects an original नी to णी.
41
Note the doubling in र्द्ध.े॑
विंशं काण्डम् 145
क्रम - इन्द्रः॑स्व॒र्षाः । स्व॒र्षाज॒नय॑न् । स्वः॒साइति॑स्वः॒२42साः । ज॒नय॒न्नहा॑नि ।
अहा॑निजि॒गाय॑ । जि॒गायो॒शिग्भिः॑ । उ॒शिग्भिः॒पफलत॑नाः । उ॒शिग्भि॒रित्यु॒शिक्
०भिः॑ । पफलत॑नाअभि॒ष्टिः । अ॒भि॒ष्टिरित्य॒भि॒ष्टिः ॥ प्रारो॑चयत् । अ॒रो॒-
च॒य॒न्मन॑वे
। मन॑वेके॒तुं । के॒तुमह्नां॑43 । अह्ना॒मवि॑न्दत् । अवि॑न्द॒ज्ज्योतिः॑ ।
ज्योति॑बफर्लह॒ते । बफल॒ह॒तेरणा॑य । रणा॒येति॒रणा॑य ॥ ४ ॥
इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नफल॒वद् दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
अचे॑तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥ ५ ॥
[= RV 3.34.5]
पद - इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नफल॒ऽवत् । दधा॑नः । नर्या॑ ।
पु॒रूणि॑
। अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् ।
अ॒
ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥ ५ ॥
क्रम - इन्द्र॒स्तुजः॑ । तुजो॑ब॒र्हणाः॑ । ब॒र्हणा॒आवि॑वेश । आवि॑वेश । वि॒वे॒श॒-
नफल॒वत्
। नफल॒वद्दधा॑नः । नफल॒वदिति॑नफल॒०वत् । दधा॑नो॒नर्या॑ । नर्या॑पु॒रूणि॑ ।
पु॒
रूणीति॑पु॒रूणि॑ ॥ अचे॑तय॒द्धियः॑ । धिय॑इ॒माः । इ॒माज॑रि॒त्रे । ज॒रित्रे॒प्र ।
प्रेमं । इ॒मंवर्ण् । वर्ण॑मतिरत् । अ॒ति॒र॒च्छु॒क्रं । शु॒क्रमा॑सां । आ॒सा॒मित्या॑-
सां ॥ ५ ॥
म॒
हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ।
वफल॒
जने॑न वफलजि॒नान्त्सं पि॑पेष मा॒याभि॒र्दस्याूँ॑र॒भिभू॑त्योजाः ॥ ६ ॥
[= RV 3.34.6]
पद - म॒हः । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता ।
पु॒रूणि॑
। वफल॒जने॑न । वफल॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभिः॑ । दस्यू॑न् ।
अ॒
भिभू॑तिऽओजाः ॥ ६ ॥
42
Note the use of “२” instead of the Avagraha.
43
Between the characters म and ह्नां॑, there is a sign which looks somewhat like the Devanagari sign for
४ and I cannot make out its significance.
146 शौनकीये अथर्ववेदे
क्रम - म॒होम॒हानि॑ । म॒हानि॑पनयन्ति44 । प॒न॒य॒न्त्य॒स्य॒ । अ॒स्येन्द्र॑स्य । इन्द्र॑-
स्य॒कर्म॑ । कर्म॒सुकृ॑ता । सुकृ॑तापु॒रूणि॑ । सुकृ॒ते45ति॒सु०कृ॑ता । पु॒रूणी-
ति॑पु॒रूणि॑ ॥ वफल॒जने॑नवफलजि॒नान् । वफल॒जि॒नान्त्सं [ms. न्सं] । संपि॑पेष ।
पि॒पे॒ष॒मा॒याभि॑
ः । मा॒याभि॒र्द्द46स्यू॑न् । दस्यूं॑र॒भिभू॑त्योजाः । अ॒भिभू॑त्योजा॒इत्य॒भिभू॑ति०ओजाः ॥ ६ ॥
यु॒धेन्द्रो॑
म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः ।
वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गफलणन्ति ॥ ७ ॥
[= RV 3.34.7]
पद - यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः ।
च॒र्ष॒
णि॒ऽप्राः । वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ ।
क॒
वयः॑ । गफल॒ण॒न्ति॒ ॥ ७ ॥
क्रम - यु॒धेन्द्रः॑ । इन्द्रो॑म॒ह्ना । म॒ह्नावरि॑वः । वरि॑वश्चकार । च॒का॒र॒दे॒वेभ्यः॑47 ।
दे॒वेभ्य॒
ःसत्प॑तिः । सत्प॑तिश्चर्षणि॒प्राः । सत्प॑ति॒रिति॒सत्०प॑तिः48 । च॒र्ष॒-
णि॒प्राइति॑च॒र्ष॒णि॒
०प्राः ॥ वि॒वस्व॑तः॒सद॑ने । सद॑नेअस्य । अ॒स्य॒तानि॑ ।
तानि॒विप्राः॑ । विप्रा॑उ॒क्थेभिः॑ । उ॒क्थेभिः॑क॒वयः॑ । क॒वयो॑गफलणन्ति । गफल॒ण॒-
न्तीति॑गफलणन्ति ॥ ७ ॥
स॒
त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्वर॒पश्च॑ दे॒वीः ।
स॒
सान॒ यः प॑फलथि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥ ८ ॥
[= RV 3.34.8]
44
Ms reads: म॒हानि॑प॒नयन्ति
45
Ms reads with an occasional Pr̥ṣṭhamātrā: सुकृा॒तति॒-
46
Note the doubling in र्द्द.
47
Ms reads with an occasional Pr̥ṣṭhamātrā: च॒का॒रा॒दा॒वभ्यः॑
48
Added in the margin in a different hand.
विंशं काण्डम् 147
पद - स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒ऽवांस॑म् । स्वः । अ॒पः ।
च॒
। दे॒वीः । स॒सान॑ । यः । प॒फलथि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् ।
म॒द॒
न्ति॒ । अनु॑ । धीऽर॑णासः ॥ ८ ॥
क्रम - स॒त्रा॒साहं॒वरे॑ण्यं । [स॒त्रा]॒ सह॒मि[ति॑स॒]त्रा॒०सहं॑49 । वरे॑ण्यंसहो॒दां ।
स॒हो॒दांस॑स॒वांसं॑
। स॒हो॒दा[मि]ति॑स॒हः॒२[दां]50 । स॒स॒वांसं॒स्वः॑ । स॒स॒वांस॒मिति॑स॒स॒
०वांसं॑ । स्व॑र॒पः । अ॒पश्च॑ । च॒दे॒वीः । दे॒वीरिति॑दे॒वीः ॥
स॒सान॒य
ः । यःपफल॑थि॒वीं । पफल॒थि॒वींद्यां । द्यामु॒त । उ॒तेमां । इ॒मामिन्द्रं॑ ।
इन्द्रं॑मदन्ति । म॒द॒न्त्यनु॑ । अनु॒धीर॑णासः । धीर॑णास॒इति॒धी०र॑णासः
॥ ८ ॥
स॒
सानात्याँ॑ उ॒त सूर्य् ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् ।
हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यन् प्रार्यं॒ वर्ण॑मावत् ॥ ९ ॥
[= RV 3.34.9]
पद - स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽ-
भोज॑सम् । गाम् । हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी ।
दस्यू॑न् । प्र । आर्य॑म् । वर्ण॑म् । आ॒व॒त् ॥ ९ ॥
क्रम - स॒सानात्या॑न् । अत्यां॑उ॒त । उ॒तसूर्य्5॑ 1 । सूर्य्ससान । स॒सा॒नेन्द्रः॑ ।
इन्द्रः॑ससान । स॒सा॒न॒पु॒रु॒भोज॑सं । पु॒रु॒भोज॑सं॒गां । पु॒रु॒भोज॑स॒मिति॑पु॒रु॒०-
भोज॑सं । गामिति॒गां ॥ हि॒र॒ण्यय॑मु॒त । उ॒तभोगं॑ । भोगं॑ससान । स॒सा॒-
न॒ह॒त्वी
। ह॒त्वीदस्यू॑न् । दस्यू॒न्प्र । प्रार्य् । आर्यं॒वर्ण् । वर्ण॑मावत् । आ॒व॒-
दित्या॑वत् ॥ ९ ॥
49 This Kramapada is added in the margin in the same hand. The bracketed portions are lost in the
broken edges of the folio.
50
This Kramapada is added in the margin in the same hand. The bracketed portions are too faint.
Instead of the normal sign for Avagraha, i.e. “०”, the ms uses here something that looks like “२”.
51
Ms reads: उतसूर्यं॑
148 शौनकीये अथर्ववेदे
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।
बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद् दमि॒ताभिक्र॑तूनाम् ॥ १० ॥
[= RV 3.34.10]
पद - इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् ।
अ॒न्तरि॑क्षम्
। बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् ।
द॒
मि॒ता । अ॒भिऽक्र॑तूनाम् ॥ १० ॥
क्रम - इन्द्र॒ओष॑धीः । ओष॑धीरसनोत् । अ॒स॒नो॒दहा॑नि । अहा॑नि॒वन॒स्पती॑न् ।
वन॒स्पतीं॑रसनोत् । अ॒स॒नो॒द॒न्तरि॑क्षं । अ॒न्तरि॑क्ष॒मित्य॒न्तरि॑क्षं ॥ बि॒भेद॑व॒लं ।
व॒लंनु॑नु॒दे
। नु॒नु॒देविवा॑चः । विवा॒चोथ॑ । विवा॑च॒इति॒वि०वा॑चः । अथा॑-
भवत् । अ॒भ॒व॒द्द॒मि॒ता । द॒मि॒ताभिक्र॑तूनां । अ॒भिक्र॑तूना॒मित्य॒भि०क्र॑तूनां
॥ १० ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नफलत॑मं॒ वाज॑सातौ ।
शफल॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वफल॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ ११ ॥
[= RV 3.34.11]
पद - शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नफलऽत॑मम् ।
वाज॑ऽसातौ । शफल॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् ।
वफल॒
त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥ ११ ॥
क्रम - शु॒नंहु॑वेम । हु॒वे॒म॒म॒घवा॑नं । म॒घवा॑न॒मिन्द्रं॑ । म॒घवा॑न॒मिति॑म॒घ०वा॑नं ।
इन्द्र॑म॒स्मिन् । अ॒स्मिन्भरे॑ । भरे॒नफलत॑मं । नफलत॑मं॒वाज॑सातौ52 । नफलत॑म॒मिति॒-
नफल
०त॑मं । वाज॑साता॒विति॒वाज॑०सातौ53 ॥ शफल॒ण्वन्त॑मु॒ग्रं । उ॒ग्रमू॒तये॑ ।
ऊ॒तये॑स॒मत्सु॑
। स॒मत्सु॒घ्नन्तं॑ । स॒मत्स्विति॑स॒मत्०सु5॑ 4 । घ्नन्तं॑वफल॒त्राणि॑ ।
वफल॒त्राणि॑सं॒जितं॑
। सं॒जितं॒धना॑नां । सं॒जित॒मिति॑सं॒०जितं॑ । धना॑ना॒मिति॒-
धना॑नां ॥ ११ ॥
52
Ms reads with an occasional Pr̥ṣṭhamātrā: -साातो
53
Ms reads with an occasional Pr̥ṣṭhamātrā: -साातो
54
This Kramapada is added in the margins as an insertion.
विंशं काण्डम् 149
सू
क्त १२
उदु॒ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥ १ ॥
[= RV 7.23.1]
पद - उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । एे॒र॒त॒ । श्र॒व॒स्या55 । इन्द्र॑म् । स॒ऽम॒र्ये ।
म॒ह॒य॒
। व॒सि॒ष्ठ॒ । आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता ।
मे॒
। ईव॑तः । वचां॑सि ॥ १ ॥
क्रम - उदुब्रह्मा॑णि । ऊं॒इत्यूं॑ । ब्रह्मा॑ण्यैरत । ऐ॒र॒त॒श्र॒व॒स्या । श्र॒व॒स्येन्द्रं॑ ।
इन्द्रं॑सम॒र्ये । स॒म॒र्येम॑हय । स॒म॒र्यइति॑स॒०म॒र्ये । म॒ह॒या॒व॒सि॒ष्ठ । व॒सि॒ष्ठेति॑वसिष्ठ ॥ आयः । योविश्वा॑नि । विश्वा॑नि॒शव॑सा । शव॑सात॒तान॑ ।
त॒
तानो॑पश्रो॒ता56 । उ॒प॒श्रो॒तामे॑ । उ॒प॒श्रो॒तेत्यु॑प॒०श्रो॒ता । म॒ईव॑तः ।
ईव॑तो॒वचां॑सि । वचां॒सीति॒वचां॑सि ॥ १ ॥
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि ।
न॒
हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥ २ ॥
[= RV 7.23.2]
पद - अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ ।
विऽवा॑चि । न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् ।
अंहां॒सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥ २ ॥
क्रम - अया॑मि॒घोषः॑ । घोष॑इन्द्र । इ॒न्द्र॒दे॒वजा॑मिः । दे॒वजा॑मिरिर॒ज्यन्त॑ ।
दे॒वजा॑मि॒रिति॑दे॒व
०जा॑मिः । इ॒र॒ज्यन्त॒यत् । यच्छु॒रुधः॑ । शु॒रुधो॒विवा॑चि ।
विवा॒चीति॒वि०वा॑चि । न॒हि57स्वं । स्वमायुः॑ । आयु॑श्चिकि॒ते । चि॒कि॒ते-
55
Pandit’s Pada-text reads श्र॒व॒स्या॑, while VVRI reads श्र॒व॒स्या. Our Krama supports the latter.
56
Ms reads: -श्रौ॒ता
57
Note that both the Padapāṭha and Kramapāṭha treat न॒हि as a single word.
150 शौनकीये अथर्ववेदे
जने॑षु । जने॑षु॒तानि॑ । तानीत् । इदंहां॒सि । अंहां॒स्यति॑ । अति॑पर्षि ।
प॒
र्ष्य॒स्मान् । अ॒स्मानित्य॒स्मान् ॥ २ ॥
यु॒जे
रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वफल॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ ३ ॥
[= RV 7.23.3]
पद - यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒-
षा॒णम् । अ॒स्थुः॒ । वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
इन्द्रः॑ । वफल॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥ ३ ॥
क्रम - यु॒जेरथं॑ । रथं॑ग॒वेष॑णं । ग॒वेष॑णं॒हरि॑भ्यां । ग॒वेष॑ण॒मिति॑गो॒०एष॑णं ।
हरि॑भ्या॒मुप॑ । हरि॑भ्या॒मिति॒हरि॑०भ्यां । उप॒ब्रह्मा॑णि । ब्रह्मा॑णिजुजुषा॒णं ।
जु॒जु॒
षा॒णम॑स्थुः । अ॒स्थु॒रित्य॑स्थुः ॥ विबा॑धिष्ट । बा॒धि॒ष्ट॒स्यः । स्यरोद॑सी ।
रोद॑सीमहि॒त्वा । रोद॑सी॒इति॒रोद॑सी । म॒हि॒त्वेन्द्रः॑ । म॒हि॒त्वेति॑म॒हि॒०त्वा ।
इन्द्रो॑वफल॒त्राणि॑ । वफल॒त्राण्य॑प्र॒ति । अ॒प्र॒तीज॑घ॒न्वान् । ज॒घ॒न्वानिति॑ज॒घ॒न्वान्
॥ ३ ॥
आप॑श्चित् पिप्यु स्त॒र्यो॒ न गावो॒ नक्ष॑न्नफल॒तं ज॑रि॒तार॑स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥ ४ ॥
[= RV 7.23.4]
पद - आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒य᐀्ः । न । गावः॑ । नक्ष॑न् । ऋ॒तम् ।
ज॒
रि॒तारः॑ । ते । इ॒न्द्र॒ । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ ।
त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥ ४ ॥
क्रम - आप॑श्चित् । चि॒त्पि॒प्युः॒ । पि॒प्युः॒स्त॒र्यः॑58 । स्त॒र्यो॑२॒न59 । नगावः॑ ।
गावो॒नक्ष॑न् । नक्ष॑न्नफल॒त6ं 0 । ऋ॒तंज॑रि॒तारः॑ । ज॒रि॒तार॑स्ते । त॒इ॒न्द्र॒ । इ॒न्द्रेती॑न्द्र ॥ या॒हिवा॒युः । वा॒युर्न । ननि॒युतः॑ । नि॒युतो॑नः । नि॒युत॒इति॑नि॒०-
58
Our Krama does not drop the Visarga, while all the printed editions of the Saṃhitā drop it.
59
Note the peculiar notation.
60
Ms reads: नक्षं॑नफल॒तं
विंशं काण्डम् 151
युत॑
ः । नो॒अच्छ॑ । अच्छा॒त्वं । त्वंहि । हिधी॒भिः । धी॒भिर्दय॑से । दय॑-
से॒
वि । विवाजा॑न् । वाजा॑निति॒वाजा॑न् ॥ ४ ॥
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।
एको॒ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिंछू॑र॒61 सव॑ने मादयस्व ॥ ५ ॥
[= RV 7.23.5]
पद - ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् ।
ज॒रि॒त्रे
। एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ ।
सव॑ने । मा॒द॒य॒स्व॒ ॥ ५ ॥
क्रम - तेत्वा॑ । त्वा॒मदाः॑ । मदा॑इन्द्र । इ॒न्द्र॒मा॒द॒य॒न्तु॒ । मा॒द॒य॒न्तु॒शु॒ष्मिणं॑ ।
शु॒ष्मिणं॑तुवि॒राध॑सं
। तु॒वि॒राध॑संजरि॒त्रे । तु॒वि॒राध॑स॒मिति॑तु॒वि॒०राध॑सं ।
ज॒रि॒त्रइति॑ज॒रि॒त्रे
॥ एको॑देव॒त्रा । दे॒व॒त्रादय॑से । दे॒व॒त्रेति॑दे॒व॒०त्रा । दय॑-
से॒हि
। हिमर्त्ता॑न् । मर्त्ता॑न॒स्मिन6् 2 । अ॒स्मिंछू॑र । शू॒र॒सव॑ने । सव॑नेमादयस्व । मा॒द॒य॒स्वेति॑मादयस्व ॥ ५ ॥
ए॒वेदिन्द्रं॒ वफलष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः ।
स नः॑ स्तु॒तो63 वी॒रव॑द् धातु॒ गोम॑द् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः
॥ ६ ॥ [= RV 7.23.6]
पद - ए॒व । इत् । इन्द्र॑म् । वफलष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि ।
अ॒र्च॒न्ति॒
। अ॒र्कैः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् ।
यू॒
यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ६ ॥
क्रम - ए॒वेत् । इदिन्द्रं॑ । इन्द्रं॒वफलष॑णं । वफलष॑णं॒वज्र॑बाहुं । वज्र॑बाहुं॒वसि॑ष्ठासः ।
वज्र॑बाहु॒मिति॒वज्र॑०बाह6ुं 4 । वसि॑ष्ठासोअ॒भि । अ॒भ्य॑र्चन्ति । अ॒र्च॒न्त्य॒-
61
Pandit, VVRI, and Satavalekar read -स्मिन्छू॑र॒, while the first two note the other reading -स्मिंछू॑र॒ in
some sources. This is the reading in W-R and is supported by our Kramapāṭha.
62
Note the doubling of त् in र्त्त in these two Kramapadas.
63
All the printed editions read न॑ स्तु॒तो, while Pandit and VVRI note the reading नः॑ स्तु॒तो from
some sources. This is the reading supported by our Krama.
64
This segment is added in the margin as an insertion.
152 शौनकीये अथर्ववेदे
र्कैः65 । अ॒र्कैरित्य॒र्कैः66 ॥ सनः॑ । नः॒स्तु॒तः । स्तु॒तोवी॒रव॑त् । वी॒रव॑द्धातु
। वी॒रव॒दिति॑वी॒र०व॑त् । धा॒तु॒गोम॑त् । गोम॑द्यू॒यं । गोम॒दिति॒गो०म॑त् ।
यू॒यंपा॑त
। पा॒त॒स्व॒स्तिभिः॑ । स्व॒स्तिभिः॒सदा॑ । स्व॒स्तिभि॒रिति॑स्व॒स्ति०-
भिः॑ । सदा॑नः । न॒इति॑नः ॥ ६ ॥
ऋ॒
जी॒षी व॒ज्री वफल॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वफलत्र॒हा सो॑म॒पावा॑ ।
यु॒
क्तवा हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥ ७ ॥
[= RV 5.40.4]
पद - ऋ॒जी॒षी । व॒ज्री । वफल॒ष॒भः । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वफल॒त्र॒ऽहा ।
सो॒म॒ऽपावा॑ । यु॒क्तवा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्यं॑दिने ।
सव॑ने । म॒त्स॒त् । इन्द्रः॑ ॥ ७ ॥
क्रम - ऋ॒जी॒षीव॒ज्री । व॒ज्रीवफल॑ष॒भः । वफल॒ष॒भस्तु॑रा॒षाट् । तु॒रा॒षाट्छु॒ष्मी67 ।
शु॒ष्मीराजा॑
। राजा॑वफलत्र॒हा । वफल॒त्र॒हासो॑म॒पावा॑ । वफल॒त्र॒हेति॑वफल॒त्र॒०हा । सो॒म॒-
पावेति॑सो॒म॒०पावा॑ ॥ यु॒क्तवाहरि॑भ्यां । हरि॑भ्या॒मुप॑ । हरि॑भ्या॒मिति॒हरि॑०-
भ्यां । उप॑यासत् । या॒स॒द॒र्वाङ् । अ॒र्वाङ्माध्यं॑दिने । माध्यं॑दिने॒सव॑ने ।
सव॑नेमत्सत् । म॒त्स॒दिन्द्रः॑ । इन्द्र॒इतीन्द्रः॑ ॥ ७ ॥
सू
क्त १३
इन्द्र॑श्च॒ सोमं॑ पिबतं बफलहस्पते॒ऽस्मिन् य॒ज्ञे म॑न्दसा॒ना वफल॑षण्वसू ।
आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥ १ ॥
[= RV 4.50.10]
65
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒र्च॒न्त्या॒र्केः
66
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒र्केरित्या॒र्केः
67
Ms reads: -छुष्मी
विंशं काण्डम् 153
पद - इन्द्रः॑ । च॒ । सोम॑म् । पि॒ब॒त॒म् । बफल॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒-
सा॒ना । वफल॒ष॒ण्व॒सू॒ इति॑ वफलषण्ऽवसू68 । आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑वः ।
सु॒
ऽआ॒भुवः॑ । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म्
॥ १ ॥
क्रम - इन्द्र॑श्च । च॒सोमं॑ । सोमं॑पिबतं । पि॒ब॒तं॒बफल॒ह॒स्प॒ते॒ । बफल॒ह॒स्प॒ते॒स्मिन् ।
अ॒
स्मिन्य॒ज्ञे । य॒ज्ञेमं॑दसा॒ना । म॒न्द॒सा॒नावफल॑षण्वसू । वफल॒ष॒ण्व॒सू॒इति॑वफलषण्०वसू ॥
आवां॑ । वां॒वि॒श॒न्तु॒ । वि॒श॒न्त्विन्द॑वः । इन्द॑वःस्वा॒भुवः॑ । स्वा॒भुवो॒स्मे ।
स्वा॒भुव॒इति॑सु॒०आ॒भुवः॑ । अ॒स्मेर॒यिं । अ॒स्मेइत्य॒स्मे69 । र॒यिंसर्व॑वीरं ।
सर्व॑वीरं॒नि । सर्व॑वीर॒मिति॒सर्व॑०वीरं । निय॑च्छतं । य॒च्छ॒त॒मिति॑यच्छतं
॥ १ ॥
आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑ ।
सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥ २ ॥
[= RV 1.85.6]
पद - आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र ।
जि॒गा॒त
। बा॒हुऽभिः॑ । सीद॑त । आ । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ ।
कृ॒
तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥ २ ॥
क्रम - आवः॑ । वो॒व॒ह॒न्तु॒ । व॒ह॒न्तु॒सप्त॑यः । सप्त॑योरघु॒ष्यदः॑ । र॒घु॒ष्यदो॑रघु॒-
पत्वा॑नः । र॒घु॒स्यद॒इति॑र॒घु॒०स्यदः॑ । र॒घु॒पत्वा॑नः॒प्र । र॒घु॒पत्वा॑न॒इति॑र॒घु॒०-
पत्वा॑नः । प्रजि॑गात । जि॒गा॒त॒बा॒हुभिः॑ । बा॒हुभि॒रिति॑बा॒हु०भिः॑ ॥ सीद॒-
ताब॒र्हिः । आब॒र्हिः । ब॒र्हिरु॒रु । उ॒रुवः॑ । वः॒सदः॑ । सद॑स्कृ॒तं । कृ॒तंमा॒-
दय॑ध्वं । मा॒दय॑ध्वंमरुतः । म॒रु॒तो॒मध्वः॑ । मध्वो॒अन्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः ॥ २ ॥
68
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः). It is noteworthy that, while as
claimed by Whitney the 20th Kāṇḍa is not known to the CA and that it may have been added later to
the AV Saṃhitā, its Padapāṭha seems to follow some of the specific rules of the CA.
69
Ms reads: अ॒स्मैइत्य॒स्मे
154 शौनकीये अथर्ववेदे
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
भ॒द्र
ा हि नः॒ प्रम॑तिरस्य संसद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ ३ ॥
[= RV 1.94.1]
पद - इ॒मम् । स्तोम॑म् । अर्ह॑ते । जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ ।
म॒नी॒षया॑
। भ॒द्रा । हि । नः॒ । प्रऽम॑तिः । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ ।
स॒
ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥ ३ ॥
क्रम - इ॒मंस्तोमं॑ । स्तोम॒मर्ह॑ते । अर्ह॑तेजा॒तवे॑दसे । जा॒तवे॑दसे॒रथ॑मिव ।
जा॒तवे॑दस॒इति॑जा॒त०वे॑दसे । रथ॑मिव॒सं । रथ॑मि॒वेति॒रथं॑इव । संम॑हेम ।
म॒हे॒मा॒म॒नी॒षया॑
। म॒नी॒षयेति॑म॒नी॒षया॑ ॥ भ॒द्राहि । हिनः॑ । नः॒प्रम॑तिः ।
प्रम॑तिरस्य । प्रम॑ति॒रिति॒प्र०म॑तिः । अ॒स्य॒सं॒सदि॑ । सं॒सद्यग्ने॑ । सं॒सदीति॑-
सं॒
०सदि॑ । अग्ने॑स॒ख्ये । स॒ख्येमा । मारि॑षाम । रि॒षा॒मा॒व॒यं । व॒यंतव॑ ।
तवेति॒तव॑ ॥ ३ ॥
ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ् ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वा॑ ।
पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ ४ ॥
[= RV 3.6.9]
पद - आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒ऽर॒थम् । वा॒ ।
वि॒ऽभवः॑ । हि । अश्वाः॑ । पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् ।
अ॒नु॒
ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥ ४ ॥
क्रम - ऐभिः॑ । ए॒भि॒र॒ग्ने॒ । अ॒ग्ने॒स॒रथं॑ । स॒रथं॑याहि । स॒र॒थ॒मिति॑स॒०रथं॑ ।
या॒ह्य॒र्वाङ् । अ॒र्वाङ्ना॑नार॒थं । ना॒ना॒र॒थंवा॑ । ना॒ना॒र॒थमिति॑ना॒ना॒०र॒थं ।
वा॒वि॒भवः॑ । वि॒भवो॒हि70 । वि॒भव॒इति॑वि॒०भवः॑ । ह्यश्वाः॑ । अश्वा॒इत्य-
श्वाः॑ ॥ पत्नी॑वतस्त्रिं॒शतं॑ । पत्नी॑वत॒इति॒पत्नी॑०वतः । त्रिं॒शतं॒त्रीन् । त्रींश्च7॑ 1 ।
70
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒भावा॒हि
71
Ms reads: त्रिंश्च॑
विंशं काण्डम् 155
च॒दे॒वान्
। दे॒वान॑नुष्व॒धं । अ॒नु॒ष्व॒धमाव॑ह । अ॒नु॒स्व॒धमित्य॑नु॒०-स्व॒धं ।
आव॑ह । व॒ह॒मा॒दय॑स्व । मा॒दय॒स्वेति॑मा॒दय॑स्व ॥ ४ ॥
सू
क्त १४
व॒
यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द् भर॑न्तोऽव॒स्यवः॑ ।
वाजे॑ चि॒त्रं ह॑वामहे ॥ १ ॥ [= RV 8.21.1]
पद - व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् ।
भर॑न्तः । अ॒व॒स्यवः॑ । वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥ १ ॥
क्रम - व॒यमु॒त्वां । ऊं॒इत्यूं॑ । त्वाम॑पूर्व्य । अ॒पू॒र्व्य॒स्थू॒रं । स्थू॒रंन । नकत् ।
कच्चि॑त् । चि॒द्भर॑न्तः । भर॑न्तोव॒स्यवः॑ । अ॒व॒स्यव॒इत्य॑व॒स्यवः॑ ॥ वाजे॑-
चि॒त्रं । चि॒त्रंह॑वामहे । ह॒वा॒म॒ह॒इति॑हवामहे ॥ १ ॥
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धफल॒षत् ।
त्वामिद्ध्य॑वि॒तारं॑ ववफल॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥ २ ॥ [= RV 8.21.2]
पद - उप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒क्रा॒म॒ ।
यः । धफल॒षत् । त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वफल॒महे॑ । सखा॑यः ।
इ॒न्द्र॒ । सा॒न॒सिम् ॥ २ ॥
क्रम - उप॑त्वा । त्वा॒कर्म॑न् । कर्म॑न्नू॒तये॑ । ऊ॒तये॒सः । सनः॑ । नो॒युवा॑ ।
युवो॒ग्र
ः । उ॒ग्रश्च॑क्राम । च॒क्रा॒म॒यः । योधफल॒षत् । धफल॒षदिति॑धफल॒षत् ॥
त्वामित् । इद्धि । ह्य॑वि॒तारं॑ । अ॒वि॒तारं॑ववफल॒महे॑ । व॒वफल॒महे॒सखा॑यः ।
सखा॑यइन्द्र । इ॒न्द्र॒सा॒न॒सिं । सा॒न॒सिमिति॑सा॒न॒सिं ॥ २ ॥
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुष7े 2 ।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ३ ॥ [= RV 8.21.9]
72
All the printed editions read व स्तुष,े but the reading with Visarga is supported by our Kramapāṭha
and by some sources noted by Pandit and VVRI.
156 शौनकीये अथर्ववेदे
पद - यः । नः॒ । इ॒दम्ऽइ॑दम् । पु॒रा । प्र । वस्यः॑ । आ॒ऽनि॒नाय॑ । तम् ।
ऊं॒
इति॑ । वः॒ । स्तु॒षे॒ । सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥ ३ ॥
क्रम - योनः॑ । न॒इ॒दमि॑दं । इ॒दमि॑दंपु॒रा । इ॒दमि॑द॒मिती॒दं०इ॑दं । पु॒राप्र । प्र-
वस्यः॑ । वस्य॑आनि॒नाय॑ । आ॒नि॒नाय॒तं । आ॒नि॒नायेत्या॑०नि॒नाय॑ । तमु॑वः ।
ऊं॒इत्यूं॑
। वः॒स्तु॒षे । स्तु॒ष॒इति॑स्तुषे । सखा॑य॒इन्द्रं॑ । इन्द्र॑मू॒तये॑ । ऊ॒तय॒इ-
त्यू॒तये॑ ॥ ३ ॥
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।
आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तफलभ्यो॑ म॒घवा॑ श॒तम् ॥ ४ ॥
[= RV 8.21.10]
पद - हरि॑ऽअश्वम् । सत्ऽप॑तिम् । च॒र्ष॒णि॒ऽसह॑म् । सः । हि । स्म॒ । यः ।
अम॑न्दत । आ । तु । नः॒ । सः । व॒य॒ति॒ । गव्य॑म् । अश्व्य॑म् । स्तो॒-
तफल
ऽभ्यः॑ । म॒घऽवा॑ । श॒तम् ॥ ४ ॥
क्रम - हर्य॑श्वं॒सत्प॑तिं । हर्य॑श्व॒मिति॒हरि॑०अश्वं । सत्प॑तिंचर्षणी॒सहं॑ । सत्प॑ति॒-
मिति॒सत्०प॑तिं । च॒र्ष॒णी॒सहं॒सः73 । च॒र्ष॒णि॒सह॒मिति॑च॒र्ष॒णि॒०सहं॑ । सहि ।
हिष्म॑ । स्मा॒यः74 । योअम॑न्दत । अम॑न्द॒तेत्यम॑न्दत ॥ आतु । तुनः॑ ।
न॒
ःसः । सव॑यति । व॒य॒ति॒गव्यं॑ । गव्य॒मश्व्यं॑ । अश्व्यं॑स्तो॒तफलभ्यः॑ । स्तो॒तफलभ्यो॑म॒घवा॑ । स्तो॒तफलभ्य॒इति॑स्तो॒तफलभ्यः॑ । म॒घवा॑श॒तं । म॒घवेति॑म॒घ०वा॑ ।
श॒
तमिति॑श॒तं ॥ ४ ॥
73
Ms reads च॒र्ष॒णिं॒सहं॒सः, which must be a scribal error.
74
Going beyond the Pada, the Krama sequence हिष्म॑ । स्मा॒यः suggests a further understanding of
the causation of changes, i.e. the retroflexion is caused by the preceeding vowel, but the length is
caused in combination with the following item.
विंशं काण्डम् 157
सू
क्त १५
प्र मंहि॑ष्ठाय बफलह॒ते बफल॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
अ॒
पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वफलतम् ॥ १ ॥
[= RV 1.57.1]
पद - प्र । मंहि॑ष्ठाय । बफल॒ह॒ते । बफल॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ ।
म॒तिम्
। भ॒रे॒ । अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ ।
वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवफलतम् ॥ १ ॥
क्रम - प्रमंहि॑ष्ठाय । मंहि॑ष्ठा75यबफलह॒ते । बफल॒ह॒तेबफल॒हद्र॑ये । बफल॒हद्र॑येस॒त्यशु॑ष्माय ।
बफल॒हद्र॑य॒
इति॑बफल॒हत्०र॑ये । स॒त्यशु॑ष्मायत॒वसे॑ । स॒त्यशु॑ष्मा॒येति॑स॒त्य०शु॑ष्माय । त॒वसे॑म॒तिं । म॒तिंभ॑रे । भ॒र॒इति॑भरे ॥ अ॒पामि॑वप्रवणे । अ॒पामि॒वेत्य॒पांइ॑व । प्र॒व॒णेयस्य॑ । यस्य॑दु॒र्द्ध76रं॑ । दु॒र्द्धरं॒राधः॑ । दु॒र्द्धर॒मिति॑दुः॒२77धरं॑ ।
राधो॑वि॒श्वायु॑ । वि॒श्वायु॒शव॑से । वि॒श्वाय्विति॑वि॒श्व०आ॑यु । शव॑से॒अपा॑वफलतं ।
अप॑वफलत॒मित्यप॑०वफलतं ॥ १ ॥
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
यत् पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥ २ ॥
[= RV 1.57.2]
पद - अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ ।
नि॒म्नाऽ
इ॑व । सव॑ना । ह॒विष्म॑तः । यत् । पर्व॑ते । न । स॒म्ऽअशी॑त ।
ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥ २ ॥
क्रम - अध॑ते । ते॒विश्वं॑ । विश्व॒मनु॑ । अनु॑ह । हा॒स॒त् । अ॒स॒दि॒ष्टये॑ । इ॒ष्ट-
य॒
आपः॑ । आपो॑नि॒म्नेव॑ । नि॒म्नेव॒सव॑ना । नि॒म्नेवेति॑नि॒म्नाइ॑व । सव॑नाह॒विष्म॑तः । ह॒विष्म॑त॒इति॑ह॒विष्म॑तः ॥ यत्पर्व॑ते । पर्व॑ते॒न । नस॒मशी॑त ।
75
Ms adds a Svarita mark for the syllable ष्ठा, which is later crossed out.
76
Note the doubling in द्ध.᐀्
77
Note the use of “२” instead of the Avagraha.
158 शौनकीये अथर्ववेदे
स॒मशी॑तहर्य॒त
ः । स॒मशी॒तेति॑सं॒०अशी॑त । ह॒र्य॒तइन्द्र॑स्य । इन्द्र॑स्य॒वज्रः॑ ।
वज्रः॒श्नथि॑ता । श्नथि॑ताहिर॒ण्ययः॑ । हि॒र॒ण्यय॒इति॑हि॒र॒ण्ययः॑ ॥ २ ॥
अ॒
स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥ ३ ॥
[= RV 1.57.3]
पद - अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उषः॑ । न । शु॒भ्रे॒ ।
आ । भ॒र॒ । पनी॑यसे । यस्य॑ । धाम॑ । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् ।
ज्योतिः॑ । अका॑रि । ह॒रितः॑ । न । अय॑से ॥ ३ ॥
क्रम - अ॒स्म7ै 8भी॒माय॑ । भी॒माय॒नम॑सा । नम॑सा॒सं । सम॑ध्व॒रे । अ॒ध्व॒रउषः॑ ।
उषो॒न । नशु॑भ्रे । शु॒भ्र॒आभ॑र । आभ॑र । भ॒रा॒पनी॑यसे । पनी॑यस॒इति॒-
पनी॑यसे ॥ यस्य॒धाम॑ । धाम॒श्रव॑से । श्रव॑से॒नाम॑ । नामे॑न्द्रि॒यं । इ॒न्द्रि॒यं-
ज्योतिः॑ । ज्योति॒रका॑रि । अका॑रिह॒रितः॑ । ह॒रितो॒न । नाय॑से । अय॑स॒-
इत्यय॑से ॥ ३ ॥
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒
हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त् क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद् वचः॑
॥ ४ ॥ [= RV 1.57.4]
पद - इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ ।
चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ॥ न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ ।
गिरः॑ । सघ॑त् । क्षो॒णीःइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥ ४ ॥
क्रम - इ॒मेते॑ । त॒इ॒न्द्र॒ । इ॒न्द्र॒ते । तेव॒यं । व॒यंपु॑रुष्टुत । पु॒रु॒ष्टु॒त॒ये । पु॒रु॒-
स्तु॒तेति॑पुरु०स्तुत । येत्वा॒ । त्वा॒रभ्य॑ । आ॒रभ्य॒चरा॑मसि । आ॒रभ्येत्या॒०-
रभ्य॑ । चरा॑मसिप्रभूवसो । प्र॒भु॒व॒सो॒इति॑प्रभु०वसो79 ॥ न॒हित्वत् ।
त्वद॒न्यः । अ॒न्योगि॑र्वणः । गि॒र्व॒णो॒80गिरः॑ । गिरः॒सघ॑त् । सघ॑त्क्षो॒णीरि॑व ।
78
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒स्मे-
79
Ms reads with an occasional Pr̥ṣṭhamātrā: प्र॒भु॒वा॒सा॒इति॑प्रभु०वासा
80
Ms reads with an occasional Pr̥ṣṭhamātrā: गि॒र्वा॒णा॒
विंशं काण्डम् 159
क्षो॒णीरि॑व॒प्रति॑ । क्षो॒णीरि॒वे81ति॑क्षो॒णीःइ॑व । प्रति॑नः । नो॒ह॒र्य॒ । ह॒र्य॒तत् ।
तद्वचः॑ । वच॒इति॒वचः॑ ॥ ४ ॥
भू
रि॑ त इन्द्र वी॒र्य्२॒82 तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न् काम॒मा पफल॑ण ।
अनु॑ ते॒ द्यौबफर्ल॑ह॒ती वी॒र्यंमम इ॒यं च॑ ते पफलथि॒वी ने॑म॒ ओज॑से ॥ ५ ॥
[= RV 1.57.5]
पद - भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्यम् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः ।
म॒घ॒
ऽव॒न् । काम॑म् । आ । पफल॒ण॒ । अनु॑ । ते॒ । द्यौः । बफल॒ह॒ती । वी॒य᐀् म् ।
म॒मे॒
। इ॒यम् । च॒ । ते॒ । पफल॒थि॒वी । ने॒मे॒ । ओज॑से ॥ ५ ॥
क्रम - भूरि॑ते । त॒इ॒न्द्र॒ । इ॒न्द्र॒वी॒र्य् । वी॒र्य्२॒तव॑ । तव॑स्मसि । स्म॒स्य॒स्य ।
अ॒स्यस्तो॒तु
ः । स्तो॒तुर्म॑घवन् । म॒घ॒व॒न्कामं॑ । म॒घ॒व॒न्निति॑मघ०वन् ।
काम॒मापफल॑ण । आपफल॑ण । पफल॒णेति॑पफलण ॥ अनु॑ते । ते॒द्यौः83 । द्यौ84बफर्ल॑ह॒ती ।
बफल॒ह॒
तीवी॒र्य् । वी॒र्य्ममे । म॒म॒इ॒यं । इ॒यंच॑ । च॒ते॒ । ते॒पफल॒थि॒वी । पफल॒थि॒वी-
ने॑मे । ने॒म॒ओज॑से । ओज॑स॒इत्योज॑से ॥ ५ ॥
त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन् पर्व॒शश्च॑कर्तिथ ।
अवा॑सफलजो॒ निवफल॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥ ६ ॥
[= RV 1.57.6]
पद - त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् ।
प॒र्व॒ऽ
शः । च॒क॒र्ति॒थ॒ । अव॑ । अ॒सफल॒जः॒ । निऽवफल॑ताः । सर्त॒वै । अ॒पः ।
स॒
त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥ ६ ॥
क्रम - त्वंतं । तमि॑न्द्र । इ॒न्द्र॒पर्व॑तं । पर्व॑तंम॒हां । म॒हामु॒रुं । उ॒रुंवज्रे॑ण ।
वज्रे॑णवज्रिन् । व॒ज्रि॒न्प॒र्व॒शः । प॒र्व॒शश्च॑कर्त्ति85थ । प॒र्व॒शइति॑प॒र्व॒०शः ।
81
Ms reads with an occasional Pr̥ṣṭhamātrā: -रि॒व-
82
All the printed editions read वी॒र्य्१॒, while Pandit and VVRI note sources with the reading वी॒र्य्३.॒
Our reading, which differs from all of these, is given in accordance with our Krama ms.
83
Ms reads with an occasional Pr̥ṣṭhamātrā: तेा॒द्योः
84
Ms reads with an occasional Pr̥ṣṭhamātrā:ाद्योबफर्ल॑ह॒ती
85
Note the doubling of त् in -र्त्ति-.
160 शौनकीये अथर्ववेदे
च॒क॒र्त्ति॒थेति॑चकर्त्तिथ
॥ अवा॑सफलजः । अ॒सफल॒जो॒निवफल॑ताः । निवफल॑ताः॒सर्त्त॒व8ै 6 ।
निवफल॑ता॒इति॒नि०वफल॑ताः । सर्त्त॒वाअ॒पः । अ॒पःस॒त्रा । स॒त्राविश्वं॑ । विश्वं॑दधिषे । द॒धि॒षे॒केव॑लं । केव॑लं॒सहः॑ । सह॒इति॒सहः॑ ॥ ६ ॥
सू
क्त १६
उ॒द॒प्रु
तो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑ ।
गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बफलह॒स्पति॑म॒भ्यर्का अ॑नावन् ॥ १ ॥
[= RV 10.68.1]
पद - उ॒द॒ऽप्रुतः॑ । न । वयः॑ । रक्ष॑माणाः । वाव॑दतः । अ॒भ्रिय॑स्यऽइव ।
घोषाः॑ । गि॒रि॒ऽभ्रजः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः । बफलह॒स्पति॑म् । अ॒भि ।
अ॒
र्काः । अ॒ना॒व॒न् ॥ १ ॥
क्रम - उ॒द॒प्रुतो॒न । उ॒द॒प्रुत॒इत्यु॑द॒०प्रुतः॑ । नवयः॑ । वयो॒रक्ष॑माणाः । रक्ष॑मा-
णा॒वाव॑दतः । वाव॑दतोअ॒भ्रिय॑स्येव । अ॒भ्रिय॑स्येव॒घोषाः॑ । अ॒भ्रिय॑स्ये॒वेत्य॒-
भ्रिय॑स्यइव । घोषा॒इति॒घोषाः॑ ॥ गि॒रि॒भ्रजो॒न । गि॒रि॒भ्रज॒इति॑गि॒रि॒०भ्रजः॑ ।
नोर्मयः॑ । ऊ॒र्मयो॒मद॑न्तः । मद॑न्तो॒बफलह॒स्पतिं॑ । बफलह॒स्पति॑म॒भि । अ॒भ्यर्काः ।
अ॒
र्काअ॑नावन् । अ॒ना॒व॒न्नित्य॑नावन8् 7 ॥ १ ॥
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय ।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बफलह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥ २ ॥
[= RV 10.68.2]
पद - सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भग॑ऽइव । इत् ।
अ॒र्य॒
मण॑म् । नि॒ना॒य॒ । जने॑ । मि॒त्रः । न । दम्प॑ती इति॒ दम्ऽप॑ती88 ।
अ॒न॒
क्ति॒ । बफलह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥ २ ॥
86
Note the doubling of त् as well as the occasional Pr̥ṣṭhamātrā: सर्त्ता॒वे
87
Ms reads: -नावंन्
88
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
विंशं काण्डम् 161
क्रम - संगोभिः॑ । गोभि॑राङ्गिर॒सः । आ॒ङ्गि॒र॒सोनक्ष॑माणः । नक्ष॑माणो॒भग॑इव ।
भग॑इ॒वेत् । भग॑इ॒वेति॒भगः॑इव । इद॑र्य॒मणं॑ । अ॒र्य॒मणं॑निनाय । नि॒ना॒येति॑निनाय ॥ जने॑मि॒त्रः । मि॒त्रोन । नदम्प॑ती । दम्प॑तीअनक्ति । दम्प॑-
ती॒इति॒दं
०प॑ती । अ॒न॒क्ति॒बफलह॒स्पते । बफलह॑स्पते॒वा॒जय॑ । वा॒जया॒शूंरि॑व ।
आ॒शूंरि॑वा॒जौ । आ॒शूनि॒वेत्या॒शून्इ॑व । आ॒जावित्या॒जा8ै 9 ॥ २ ॥
सा॒ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः ।
बफलह॒
स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥ ३ ॥
[= RV 10.68.3]
पद - सा॒धु॒ऽअ॒र्याः । अ॒ति॒थिनीः॑ । इ॒षि॒राः । स्पा॒र्हाः । सु॒ऽवर्णाः॑ । अ॒न॒व॒-
द्यऽरू॑पाः । बफलह॒स्पतिः॑ । पर्व॑तेभ्यः । वि॒ऽतूर्य॑ । निः । गाः । ऊ॒पे॒ ।
यव॑म्ऽइव । स्थि॒विऽभ्यः॑ ॥ ३ ॥
क्रम - सा॒ध्व॒र्याअ॑ति॒थिनीः॑ । सा॒ध्व॒र्याइति॑सा॒धु॒०अ॒र्याः । अ॒ति॒थिनी॑रिषि॒राः ।
इ॒षि॒रा[ः]90स्पा॒र्हाः । स्पा॒र्हाःसु॒वर्णाः॑ । सु॒वर्णा॑अनव॒द्यरू॑पाः । सु॒वर्णा॒इ-
ति॑सु॒०वर्णाः॑91 । अ॒न॒व॒द्यरू॑पा॒इत्य॑न॒व॒द्य०रू॑पाः ॥ बफल॒ह॒स्पतिः॒पर्व॑तेभ्यः ।
पर्व॑तेभ्योवि॒तूर्य॑ । वि॒तूर्या॒निः । वि॒तूर्येति॑वि॒०तूर्य॑ । निर्गाः । गाऊ॑पे ।
ऊ॒पे॒यव॑मिव
। यव॑मिवस्थि॒विभ्यः॑ । यव॑मि॒वेति॒यवं॑इव । स्थि॒विभ्य॒इति॑-
स्थि॒वि०भ्यः॑ ॥ ३ ॥
आ॒प्रु॒षा॒यन् मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः ।
बफलह॒
स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव9॒ 2 वि त्वचं॑ बिभेद ॥ ४ ॥
[= RV 10.68.4]
89
Ms reads with an occasional Pr̥ṣṭhamātrā: -त्याा॒जो
90 All the printed editions of the AV Saṃhitā read this sequence without a Visarga. Our Krama ms
adds the Visarga as an insertion. This is in keeping with its practice elsewhere.
91 This repetition is added in the margin and is barely readable.
92
WR read उ॒ह्नेव॒, while Pandit, VVRI, and Satavalekar read उ॒द्नेव॒. Our Krama supports the latter.
162 शौनकीये अथर्ववेदे
पद - आ॒ऽप्रु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽक्षि॒पन् । अ॒र्कः ।
उ॒
ल्काम्ऽइ॑व । द्योः । बफलह॒स्पतिः॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्याः॑ ।
उ॒द्
नाऽइ॑व । वि । त्वच॑म् । बि॒भे॒द॒ ॥ ४ ॥
क्रम - आ॒प्रु॒षा॒यन्मधु॑ना । आ॒प्रु॒षा॒यन्नित्या॑०प्रु॒षा॒यन् । मधु॑नऋ॒तस्य॑ । ऋ॒तस्य॒योनिं॑ । योनि॑मवक्षि॒पन9् 3 । अ॒व॒क्षि॒पन्न॒र्क्कः94 । अ॒व॒क्षि॒पन्नित्य॑व॒०क्षि॒-
पन9् 5 । अ॒र्क96उ॒ल्कामि॑व । उ॒ल्कामि॑व॒द्योः । उ॒ल्कामि॒वेत्यु॒ल्कांइ॑व ।
द्योरिति॒द्योः ॥ बफलह॒स्पति॑रु॒द्धर॑न् । उ॒द्धर॒न्नश्म॑नः । अश्म॑नो॒गाः । गाभूम्याः॑ ।
भूम्या॑उ॒द्नेव॑
। उ॒द्नेव॒वि । उ॒द्नेवेत्यु॒द्नाइ॑व । वित्वचं॑ । त्वचं॑बिभेद ।
बि॒भे॒देति॑बिभेद ॥ ४ ॥
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः97 शीपा॑लमिव॒ वात॑ आजत् ।
बफलह॒
स्पति॑रनु॒मफलश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥ ५ ॥
[= RV 10.68.5]
पद - अप॑ । ज्योति॑षा । तमः॑ । अ॒न्तरि॑क्षात् । उ॒द्नः । शीपा॑लम्ऽइव ।
वातः॑ । आ॒ज॒त् । बफलह॒स्पतिः॑ । अ॒नु॒ऽमफलश्य॑ । व॒लस्य॑ । अ॒भ्रम्ऽइ॑व ।
वातः॑ । आ । च॒क्रे॒ । आ । गाः ॥ ५ ॥
क्रम - अप॒ज्योति॑षा । ज्योति॑षा॒तमः॑ । तमो॑अ॒न्तरि॑क्षात् । अ॒न्तरि॑क्षादु॒-
द्नः98 । उ॒द्नःशीपा॑लमिव । शीपा॑लमिव॒वातः॑ । शीपा॑लमि॒वेति॒शीपा॑-
लंइव । वात॑आजत् । आ॒ज॒दित्या॑जत् । बफलह॒स्पति॑रनु॒मफलश्य॑ । अ॒नु॒मफलश्या॑-
व॒लस्य॑
। अ॒नु॒मफलश्येत्य॑नु॒०मफलश्य॑ । व॒लस्या॒भ्रमि॑व । अ॒भ्रमि॑व॒वातः॑ । अ॒भ्र-
मि॒वेत्य॒भ्रंइ॑व
। वात॒आच॑क्रे । आच॑क्रे । च॒क्र॒आगाः । आगाः । गाइति॒-
गाः ॥ ५ ॥
93
Ms reads: -क्षि॒पंन्
94
Note the doubling of क् in -र्क्कः, consistent with other instances of doubling after r.
95
Ms reads: -क्षि॒पन्न्
96 Non-doubling of k after r here is exceptional. See also the Krama of verse 6 below.
97
WR read ह्नः, while Pandit, VVRI, and Satavalekar read द्नः. Our Krama supports the latter.
98 In these two Kramapadas, the ms reads: अं॒त्तरि॑-
विंशं काण्डम् 163
य॒
दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बफलह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः ।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥ ६ ॥
[= RV 10.68.6]
पद - य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बफलह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽ-
भिः । अ॒र्कैः । द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः ।
नि॒ऽधीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥ ६ ॥
क्रम - य॒दाव॒लस्य॑ । व॒लस्य॒पीय॑तः । पीय॑तो॒जसुं॑ । जसुं॒भेत् । भेद्बफलह॒स्पतिः॑ ।
बफलह॒स्पति॑रग्नि॒तपो॑भि
ः । अ॒ग्नि॒तपो॑भिर॒र्क्कैः99 । अ॒ग्नि॒तपो॑भि॒रित्य॑ग्नि॒तपः॑-
२100भिः । अ॒र्क्कैरित्य॒र्क्कैः101 । द॒द्भिर्न । द॒द्भिरिति॑द॒त्०भिः । नजि॒ह्वा ।
जि॒
ह्वापरि॑विष्टं । परि॑विष्ट॒माद॑त् । परि॑विष्ट॒मिति॒परि॑०विष्टं ।
आद॑दा॒विः । आ॒विर्नि॒धीन् । नि॒धींर॑कृणोत् । नि॒धीनिति॑नि॒०धीन् ।
अ॒कृ॒
णो॒दु॒स्रिया॑णां । उ॒स्रिया॑णा॒मित्यु॒स्रिया॑णां ॥ ६ ॥
बफलह॒
स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् ।
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥ ७ ॥
[= RV 10.68.7]
पद - बफलह॒स्पतिः॑ । अम॑त । हि । त्यत् । आ॒सा॒म् । नाम॑ । स्व॒रीणा॑म् ।
सद॑ने । गुहा॑ । यत् । आ॒ण्डाऽइ॑व । भित्त्वा । श॒कु॒नस्य॑ । गर्भ॑म् । उत् ।
उ॒
स्रियाः॑ । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥ ७ ॥
क्रम - बफलह॒स्पति॒रम॑त । अम॑त॒हि । हित्यत् । त्यदा॑सां । आ॒सां॒नाम॑ । नाम॑-
स्व॒रीणां॑ । स्व॒रीणां॒सद॑ने । सद॑ने॒गुहा॑ । गुहा॑यत् । यदिति॒यत् ॥ आ॒ण्डेव॑-
भि॒त्त्वा । आ॒ण्डेवेत्या॒ण्डाइ॑व । भि॒त्त्वाश॑कु॒नस्य॑ । श॒कु॒नस्य॒गर्भ् । गर्भ॒मुत् ।
उदु॒स्रियाः॑ । उ॒स्रियाः॒पर्व॑तस्य । पर्व॑तस्य॒त्मना॑ । त्मना॑जत् । आ॒ज॒दित्या॑-
जत् ॥ ७ ॥
99
Note the doubling of क् in -र्क्कैः.
100
Note the use of “२” instead of the Avagraha.
101
Note the doubling of क् in -र्क्कैः.
164 शौनकीये अथर्ववेदे
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म् ।
निष्टज्ज॑भार चम॒सं न वफल॒क्षाद् बफलह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥ ८ ॥
[= RV 10.68.8]
पद - अश्ना॑ । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अ॒प॒श्य॒त् । मत्स्य॑म् । न । दी॒ने ।
उ॒दनि॑
। क्षि॒यन्त॑म् । निः । तत् । ज॒भा॒र॒ । च॒म॒सम् । न । वफल॒क्षात् ।
बफलह॒
स्पतिः॑ । वि॒ऽर॒वेण॑ । वि॒ऽकृत्य॑ ॥ ८ ॥
क्रम - अश्नापि[॑ नद्धं । ]102 अपि॑नद्धं॒मधु॑ । अपि॑नद्ध॒मित्यपि॑०[नद्धं । मधु॒-
परि॑ । पर्य॑पश्यत् । अ॒प॒श्य॒न्मत्स्यं॑ । मत्स्यं॒न । ]103 नदी॒ने । दी॒नउ॒दनि॑ ।
उ॒दनि॑क्षि॒यन्तं॑
। क्षि॒यन्त॒मिति॑क्षि॒यन्तं॑104 ॥ [निष्टत् । तज्ज॑भार ।
ज॒भा॒र॒च॒म॒सं
। ]105 च॒म॒संन । नवफल॒क्षात् । वफल॒क्षाद्बफलह॒स्पतिः॑ । बफलह॒स्पति॑र्विर॒वेण॑
। वि॒र॒वेणा॑वि॒कृत्य॑ । वि[॒ र॒व]े 106णेति॑वि॒०र॒वेण॑ । वि॒कृत्येति॑वि॒०-
कृ
त्य॑ ॥ ८ ॥
सोषाम॑विन्द॒त् स स्वः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि ।
बफलह॒
स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥ ९ ॥
[= RV 10.68.9]
पद - सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्वरिति॑ स्वः॑107 । सः । अ॒ग्निम् ।
सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि । बफलह॒स्पतिः॑ । गोऽव॑पुषः ।
व॒
लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥ ९ ॥
क्रम - सोषां । उ॒षाम॑विन्दत् । अ॒वि॒न्द॒त्सः । सस्वः॑ । स्वः[सः]108 ।
स्वरिति॑ स्वः॑ । सोअ॒ग्निं । अ॒ग्निंसः । सोअ॒र्केण॑ । अ॒र्केण॒वि । विब॑बाधे ।
102
The bracketed portion is lost on the broken part of the folio.
103
The bracketed portion is lost on the broken part of the folio.
104
For this Kramapada, the top half of all characters is lost.
105
The bracketed portion is lost on the broken part of the folio.
106
The bracketed portion is lost on the broken part of the folio.
107
Pandit and VVRI read स्वरिति॑ स्वः , but note a source with reading identical with our Krama:
स्वरिति॑ स्वः॑.
विंशं काण्डम् 165
ब॒
बा॒धे॒तमां॑सि । तमां॒सीति॒तमां॑सि ॥ बफलह॒स्पति॒र्गोव॑पुषः । गोव॑पुषोव॒लस्य॑ ।
गोव॑पुष॒इति॒गो०व॑पुषः । व॒लस्य॑निः । निर्म॒ज्जानं॑ । म॒ज्जानं॒न । नपर्व॑णः ।
पर्व॑णोजभार । ज॒भा॒रेति॑जभार ॥ ९ ॥
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बफलह॒स्पति॑नाकृपयद् व॒लो गाः ।
अ॒
ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात् सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥ १० ॥
[= RV 10.68.10]
पद - हि॒माऽइ॑व । प॒र्णा । मु॒षि॒ता । वना॑नि । बफलह॒स्पति॑ना । अ॒कृ॒प॒य॒त् ।
व॒
लः । गाः । अ॒न॒नु॒ऽकृ॒त्यम् । अ॒पु॒नरिति॑ । च॒का॒र॒ । यात् । सूर्या॒मासा॑ ।
मि॒थः । उ॒त्ऽचरा॑तः ॥ १० ॥
क्रम - हि॒मेव॑प॒र्णा । हि॒मेवेति॑हि॒माइ॑व । प॒र्णामु॑षि॒ता । मु॒षि॒तावना॑नि ।
वना॑नि॒बफलह॒स्पति॑ना । बफलह॒स्पति॑नाकृपयद् । अ॒कृ॒प॒य॒द्व॒लः । व॒लोगाः ।
गाइति॒गाः ॥ अ॒ना॒नु॒कृ॒त्यम॑पु॒नः । अ॒न॒नु॒कृ॒त्यमित्य॑न॒नु॒०कृ॒त्यं । अ॒पु॒नश्च॑-
कार । अ॒पु॒नरित्य॑पु॒नः । च॒का॒र॒यात् । यात्सूर्या॒मासा॑ । सूर्या॒मासा॑मि॒थः ।
मि॒थउ॒च्चरा॑तः । उ॒च्चरा॑त॒इत्यु॒त्०चरा॑तः ॥ १० ॥
अ॒
भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् ।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न् बफलह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद् गाः ॥ ११ ॥
[= RV 10.68.11]
पद - अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तरः॑ ।
द्याम् । अ॒पिं॒श॒न् । रात्र्या॑म् । तमः॑ । अद॑धुः । ज्योतिः॑ । अह॑न् ।
बफलह॒
स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः ॥ ११ ॥
क्रम - अ॒भिश्या॒वं । श्या॒वंन । नकृश॑नेभिः । कृश॑नेभि॒रश्वं॑ । अश्वं॒नक्ष॑त्रेभिः । नक्ष॑त्रेभिःपि॒तरः॑ । पि॒तरो॒द्यां । द्याम॑पिंशन् । अ॒पिं॒श॒न्नित्य॑पिंशन् ॥
रात्र्यां॒तमः॑ । तमो॒अद॑धुः । अद॑धु॒र्ज्योतिः॑ । ज्योति॒रह॑न् । अह॒न्बफलह॒स्पतिः॑ ।
108
The bracketed portion is lost on the broken part of the folio.
166 शौनकीये अथर्ववेदे
बफलह॒स्पति॑र्भि॒नत्
। भि॒नदद्रिं॑ । अद्रिं॑वि॒दत् । वि॒दद्गाः109 । गाइति॒गाः
॥ ११ ॥
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति ।
बफलह॒
स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नफलभि॑र्नो॒ वयो॑ धात्
॥ १२ ॥ [= RV 10.68.12]
पद - इ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । बफलह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वैः॑ । सः । वी॒रेभिः॑ ।
सः । नफलऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥ १२ ॥
क्रम - इ॒दम॑कर्म । अ॒क॒र्म॒नमः॑ । नमो॑अभ्रि॒याय॑ । अ॒भ्रि॒याय॒यः । यःपू॒र्वीः ।
पू॒
र्वीरनु॑ । अन्वा॒नोन॑वीति । आ॒नोन॑वी॒तीत्या॒०नोन॑वीति ॥ बफलह॒स्पतिः॒सः ।
सहि । हिगोभिः॑ । गोभिः॒सः । सोअश्वैः॑110 । अश्वैः॒सः । सवी॒रेभिः॑ ।
वी॒रेभि॒
ःसः । सनफलभिः॑ । नफलभि॑र्नः । नफलभि॒रिति॒नफल०भिः॑ । नो॒वयः॑ । वयो॑-
धात् । धा॒दिति॑धात् ॥ १२ ॥
सू
क्त १७
अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।
परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्य1ुं 11 म॒घवा॑नमू॒तये॑ ॥ १ ॥
[= RV 10.43.1]
पद - अच्छ॑ । मे॒ । इन्द्र॑म् । म॒तयः॑ । स्वः॒ऽविदः॑ । स॒ध्रीचीः॑ । विश्वाः॑ ।
उ॒श॒
तीः । अ॒नू॒ष॒त॒ । परि॑ । स्व॒ज॒न्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् ।
न । शु॒न्ध्युम् । म॒घऽवा॑नम् । ऊ॒तये॑ ॥ १ ॥
109
Ms reads: -ग्दाः
110
Ms reads with an occasional Pr̥ṣṭhamātrā: सोआश्वेः॑
111
All the printed editions read शु॒न्ध्युं. Pandit and VVRI note that some sources including Sāyaṇa
read शु॒न्ध्य.ं Our Krama ms. originally reads शु॒न्ध्यं, which is corrected to शु॒न्ध्युं.
विंशं काण्डम् 167
क्रम - अच्छा॑मे । म॒इन्द्रं॑ । इन्द्रं॑म॒तयः॑112 । म॒तयः॑स्व॒र्विदः॑ । स्व॒र्विदः॑स॒ध्री-
चीः॑ । स्व॒र्विद॒इति॑स्वः॒२113विदः॑ । स॒ध्रीची॒र्विश्वाः॑ । विश्वा॑उश॒तीः ।
उ॒श॒
तीर॑नूषत । अ॒नू॒ष॒तेत्य॑नूषत ॥ परि॑ष्वजन्ते । स्व॒ज॒न्ते॒जन॑यः । जन॑-
यो॒यथा॑
। यथा॒पतिं॑ । पतिं॒मर्य् । मर्यं॒न । नशु॒न्ध्युं । शु॒न्ध्युंम॒घवा॑नं ।
म॒
घवा॑नमू॒तये॑ । म॒घवा॑न॒मिति॑म॒घ०वा॑नं । ऊ॒तय॒इत्यू॒तये॑ ॥ १ ॥
न घा॑ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत् कामं॑ पुरुहूत शिश्रय ।
राजे॑व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्सु114 सोमे॑व॒पान॑मस्तु ते ॥ २ ॥
[= RV 10.43.2]
पद - न । घ॒ । त्व॒द्रिक् । अप॑ । वे॒ति॒ । मे॒ । मनः॑ । त्वे इति॑ । इत् ।
काम॑म् । पु॒रु॒ऽहू॒त॒ । शि॒श्र॒य॒ । राजा॑ऽइव । द॒स्म॒ । नि । स॒दः॒ । अधि॑ ।
ब॒
र्हिषि॑ । अ॒स्मिन् । सु । सोमे॑ । अ॒व॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥ २ ॥
क्रम - नघ॑ । घा॒त्व॒द्रिक् । त्व॒द्रिगप॑ । अप॑वेति । वे॒ति॒मे॒ । मे॒मनः॑ ।
मन॒स्त्वे । त्वेइत् । त्वेइति॒त्वे । इत्कामं॑ । कामं॑पुरुहूत । पु॒रु॒हू॒त॒शि॒श्र॒य॒ ।
शि॒श्र॒येति॑शिश्रय ॥ राजे॑वदस्म । राजे॒वेति॒राजा॑इव । द॒स्म॒नि । निष॑दः ।
स॒
दोधि॑ । अधि॑ब॒र्हिषि॑ । ब॒र्हिष्य॒स्मिन1् 15 । अ॒स्मिन्सु । सुसोमे॑ । सोमे॑व॒-
पानं॑ । अ॒व॒पान॑मस्तु । अ॒व॒पान॒मित्य॑व॒०पानं॑ । अ॒स्तु॒ते॒ । त॒इति॑ते ॥ २ ॥
वि॒षू॒वफलदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते ।
तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वफलष॒भस्य॑ शु॒ष्मिणः॑ ॥ ३ ॥
[= RV 10.43.3]
112
Ms reads: इन्द्र॑म॒तयः॑
113
Note the use of “२” instead of the Avagraha.
114
All the printed editions read -न्त्स,ु while Pandit and VVRI note sources with -न्सु. Our Krama ms
supports the latter.
115
The original incorrect reading, i.e. स॒दोअधि॑ । अध्य॑स्मिन् , is corrected and expanded to:
स॒दोधि॑
। अधि॑ब॒र्हिषि॑ । ब॒र्हिष्य॒स्मिन् । . Such errors suggest that varieties like Krama were not
completely memorized, but were actively produced, and that a reciter could, on occasion, miss a
word.
168 शौनकीये अथर्ववेदे
पद - वि॒षु॒ऽवफलत् । इन्द्रः॑ । अम॑तेः । उ॒त । क्षु॒धः । सः । इत् । रा॒यः ।
म॒घऽ
वा॑ । वस्वः॑ । ई॒श॒ते॒ । तस्य॑ । इत् । इ॒मे । प्र॒व॒णे । स॒प्त ।
सिन्ध॑वः । वयः॑ । व॒र्ध॒न्ति॒ । वफल॒ष॒भस्य॑ । शु॒ष्मिणः॑ ॥ ३ ॥
क्रम - वि॒षू॒वफलदिन्द्रः॑ । वि॒षु॒वफलदिति॑वि॒षु॒०वफलत् । इन्द्रो॒अम॑तेः । अम॑तेरु॒त ।
उ॒तक्षु॒ध
ः । क्षु॒धःसः । सइत् । इद्रा॒यः । रा॒योम॒घवा॑ । म॒घवा॒वस्वः॑ ।
म॒घवेति॑म॒घ
०वा॑ । वस्व॑ईशते । ई॒श॒त॒इती॑शते ॥ तस्येत् । इदि॒मे ।
इ॒मेप्र॑व॒णे । प्र॒व॒णेस॒प्त । स॒प्तसिन्ध॑वः । सिन्ध॑वो॒वयः॑ । वयो॑वर्द्ध116न्ति ।
व॒र्द्ध॒
न्ति॒वफल॒ष॒भस्य॑ । वफल॒ष॒भस्य॑शु॒ष्मिणः॑ । शु॒ष्मिण॒इति॑शु॒ष्मिणः॑ ॥ ३ ॥
वयो॒ न वफल॒क्षं सु॑पला॒शमास॑द॒न्त्सोमा॑स॒ इन्द्रं॑ म॒न्दिन॑श्चमू॒षदः॑ ।
प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद् वि॒दत् स्वर्मन॑वे॒ ज्योति॒रार्य॑म् ॥ ४ ॥
[= RV 10.43.4]
पद - वयः॑ । न । वफल॒क्षम् । सु॒ऽप॒ला॒शम् । आ । अ॒स॒द॒न् । सोमा॑सः ।
इन्द्र॑म् । म॒न्दिनः॑ । च॒मू॒ऽसदः॑ । प्र । ए॒षा॒म् । अनी॑कम् । शव॑सा ।
दवि॑द्युतत् । वि॒दत् । स्वः । मन॑वे । ज्योतिः॑ । आर्य॑म् ॥ ४ ॥
क्रम - वयो॒न । नवफल॒क्षं । वफल॒क्षंसु॑पला॒शं । सु॒प॒ला॒शमास॑दन् । सु॒प॒ला॒शमिति॑-
सु॒
०प॒ला॒शं । आस॑दन1् 17 । अ॒स॒द॒न्त्सोमा॑सः118 । सोमा॑स॒इन्द्रं॑ । इन्द्रं॑म॒-
न्दिनः॑ । म॒न्दिन॑श्चमू॒षदः॑ । च॒मू॒सद॒इति॑च॒मू॒०सदः॑ ॥ प्रेषां॑ । ए॒षा॒मनी॑कं ।
अनी॑कं । अनी॑कं॒शव॑सा । शव॑सा॒दवि॑द्युतत1् 19 । दवि॑द्युतद्वि॒दत् । वि॒दत्स्वः॑ । स्वर्मन॑वे । मन॑वे॒ज्योतिः॑ । ज्योति॒रार्य् । आर्य॒मित्यार्य् ॥ ४ ॥
कृ॒तं
न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् ।
न तत् ते॑ अ॒न्यो अनु॑ वी॒र्यंशक॒न्न पु॑रा॒णो म॑घव॒न् नोत नूत॑नः ॥ ५ ॥
[= RV 10.43.5]
116
Note the doubling in द्ध.᐀्
117
Ms reads: आस॑दंन्
118
Ms reads: अ॒स॒दं॒त्सोमा॑सः
119
Ms reads: शव॑सा॒दवि॑द्युत्
विंशं काण्डम् 169
पद - कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नो॒ति॒ । देव॑ने । स॒म्ऽवर्ग॑म् । यत् ।
म॒
घऽवा॑ । सूर्य॑म् । जय॑त् । न । तत् । ते॒ । अ॒न्यः । अनु॑ । वी॒य᐀् म् ।
श॒क॒त्
। न । पु॒रा॒णः । म॒घ॒ऽव॒न् । न । उ॒त । नूत॑नः ॥ ५ ॥
क्रम - कृ॒तंन । नश्व॒घ्नी । श्व॒घ्नीवि । श्व॒घ्नीति॑श्व॒०घ्नी । विचि॑नोति । चि॒नो॒-
ति॒देव॑ने
। देव॑नेसं॒वर्गं॑ । सं॒वर्गं॒यत् । सं॒वर्ग॒मिति॑सं॒०वर्गं॑ । यन्म॒घवा॑ ।
म॒घवा॒सूर्य्
। म॒घवेति॑म॒घ०वा॑ । सूर्यं॒जय॑त् । जय॒दिति॒जय॑त् ॥ नतत् ।
तत्ते॑ । ते॒अ॒न्यः । अ॒न्योअनु॑ । अनु॑वी॒र्य् । वी॒र्य्शकत् । श॒क॒न्न । नपु॑रा॒णः ।
पु॒
रा॒णोम॑घवन्120 । म॒घ॒व॒न्न । म॒घ॒व॒न्निति॑मघ०वन्121 । नोत । उ॒तनूत॑नः । नूत॑न॒इति॒नूत॑नः ॥ ५ ॥
विशं॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द् वफलषा॑ ।
यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः॑ सहते पफलतन्य॒तः ॥ ६ ॥
[= RV 10.43.6]
पद - विश॑म्ऽविशम् । म॒घऽवा॑ । परि॑ । अ॒शा॒य॒त॒ । जना॑नाम् । धेनाः॑ ।
अ॒व॒
ऽचाक॑शत् । वफलषा॑ । यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः ।
ती॒व्रैः । सोमैः॑ । स॒ह॒ते॒ । पफल॒त॒न्य॒तः ॥ ६ ॥
क्रम - विशं॑विशंम॒घवा॑ । विशं॑विश॒मिति॒विशं॑०विशं । म॒घवा॒परि॑ । म॒घवेति॑म॒घ०वा॑ । पर्य॑शायत । अ॒शा॒य॒त॒जना॑नां । जना॑नां॒धेनाः॑122 । धेना॑अ-
व॒चाक॑शत्
। अ॒व॒चाक॑श॒द्वफलषा॑ । अ॒व॒चाक॑श॒दित्य॑व॒०चाक॑शत् । वफलषेति॒-
वफलषा॑
॥ यस्याह॑ । अह॑श॒क्रः । श॒क्रःसव॑नेषु । सव॑नेषु॒रण्य॑ति । रण्य॑ति॒-
सः123 । सती॒व्रैः । ती॒व्रैःसोमैः॑124 । सोमैः॑ सहते । स॒ह॒ते॒पफल॒त॒न्य॒तः ।
पफल॒त॒
न्य॒तइति॑पफल॒त॒न्य॒तः ॥ ६ ॥
120
Ms reads: -वन्न्
121
Ms reads: -वंन्न्
122
The original reading of our ms is अ॒शा॒य॒त॒धना॑नां । धना॑नां॒धेनाः॑, which is corrected to the
reading given above.
123
Ms reads: रंण्य॑ति॒सः
124
Ms reads with occasional Pr̥ṣṭhamātrās:तीा॒व्रेःसोामेः॑
170 शौनकीये अथर्ववेदे
आपो॒ न सिन्धु॑म॒भि यत् स॒मक्ष॑र॒न्त्सोमा॑स॒ इन्द्रं॑ कु॒ल्या इव॑ ह्र॒दम् ।
वर्ध॑न्ति॒ विप्रा॒ महो॑ अस्य॒ साद॑ने॒ यवं॒ न वफल॒ष्टिर्दि॒व्येन॒ दानु॑ना ॥ ७ ॥
[= RV 10.43.7]
पद - आपः॑ । न । सिन्धु॑म् । अ॒भि । यत् । सम्ऽअक्ष॑रन् । सोमा॑सः ।
इन्द्र॑म् । कु॒ल्याःइ॑व । ह्र॒दम् । वर्ध॑न्ति । विप्राः॑ । महः॑ । अ॒स्य॒ । सद॑ने ।
यव॑म् । न । वफल॒ष्टिः । दि॒व्येन॑ । दानु॑ना ॥ ७ ॥
क्रम - आपो॒न । नसिन्धुं॑ । सिन्धु॑म॒भि । अ॒भियत् । यत्स॒मक्ष॑रन् । स॒मक्ष॑-
र॒
न्त्सोमा॑सः125 । स॒मक्ष॑र॒न्नि126ति॑सं॒०अक्ष॑रन् । सोमा॑स॒इन्द्रं॑ । इन्द्रं॑कु॒-
ल्याइ॑व । कु॒ल्याइ॑वह्र॒दं । कु॒ल्याइ॒वेति॑कु॒ल्याःइ॑व । ह्र॒दमिति॑ह्र॒दं ॥
वर्द्ध॑127न्ति॒विप्राः॑ । विप्रा॒महः॑ । महो॑अस्य । अ॒स्य॒साद॑ने । साद॑ने॒यवं॑ ।
सद॑न॒इति॒सद॑ने । यवं॒न । नवफल॒ष्टिः । वफल॒ष्टिर्दि॒व्येन॑ । दि॒व्येन॒दानु॑ना । दानु॒-
नेति॒दानु॑ना ॥ ७ ॥
वफल
षा॒ न क्रु॒द्धः प॑तय॒द् रजः॒स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः ।
स सु॑न्व॒ते म॒घवा॑ जी॒रदा॑न॒वेऽवि॑न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ ८ ॥
[= RV 10.43.8]
पद - वफलषा॑ । न । क्रु॒द्धः । प॒त॒य॒त् । रजः॑ऽसु । आ । यः । अ॒र्यऽप॑त्नीः ।
अकृ॑णोत् । इ॒माः । अ॒पः । सः । सु॒न्व॒ते । म॒घऽवा॑ । जी॒रऽदा॑नवे ।
अवि॑न्दत् । ज्योतिः॑ । मन॑वे । ह॒विष्म॑ते ॥ ८ ॥
क्रम - वफलषा॒न । नक्रु॒द्धः । क्रु॒द्धःप॑तयत् । प॒त॒य॒द्रजः॑सु । रजः॒स्वायः । रजः॒-
स्विति॒रजः॑सु । आयः । योअ॒र्यप॑त्नीः । अ॒र्यप॑त्नी॒रकृ॑णोत् । अकृ॑णोदि॒माः ।
इ॒माअ॒पः । अ॒पइत्य॒पः ॥ ससु॑न्व॒ते । सु॒न्व॒तेम॒घवा॑ । म॒घवा॑जी॒रदा॑नवे ।
म॒घवेति॑म॒घ
०वा॑ । जी॒रदा॑न॒वेवि॑न्दत्128 । जी॒रदा॑नव॒इति॑जी॒र०दा॑नवे ।
125
Ms reads: -रं॒त्सोमा॑सः
126
Ms reads: -क्ष॑रं॒न्निति॑-
127
Note the doubling in द्ध.᐀्
128
This Kramapada is added in the margin as an insertion in a different hand.
विंशं काण्डम् 171
अवि॑न्द॒ज्ज्योतिः॑ । ज्योति॒र्मन॑वे । मन॑वेह॒विष्म॑ते । ह॒विष्म॑त॒इति॑ह॒विष्म॑ते
॥ ८ ॥
उज्जा॑यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पुराण॒वत् ।
वि रो॑चतामरु॒षो भा॒नुना॒ शुचिः॒ स्वर्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ॥ ९ ॥
[= RV 10.43.9]
पद - उत् । जा॒य॒ता॒म् । प॒र॒शुः । ज्योति॑षा । स॒ह । भू॒याः । ऋ॒तस्य॑ ।
सु॒दुघा॑
। पु॒रा॒ण॒ऽवत् । वि । रो॒च॒ता॒म् । अ॒रु॒षः । भा॒नुना॑ । शुचिः॑ ।
स्वः । न । शु॒क्रम् । शु॒शु॒ची॒त॒ । सत्ऽप॑तिः ॥ ९ ॥
क्रम - उज्जा॑यतां । जा॒य॒तां॒प॒र॒शुः । प॒र॒शुर्ज्योति॑षा । ज्योति॑षास॒ह । स॒हभू॒
याः । भू॒याऋ॒तस्य॑ । ऋ॒तस्य॑सु॒दुघा॑ । सु॒दुघा॑पुराण॒वत् । सु॒दुघेति॑सु॒०-
दुघा॑ । पु॒रा॒ण॒वदिति॑पु॒रा॒ण॒०वत् ॥ विरो॑चतां । रो॒च॒ता॒म॒रु॒षः । अ॒रु॒षोभा॒नुना1॑ 29 । भा॒नुना1॒ 30शुचिः॑ । शुचिः॒स्वः॑ । स्वर्ण । नशु॒क्रं । शु॒क्रं-
शु॑शु
चीत । शु॒शु॒ची॒त॒सत्प॑तिः । सत्प॑ति॒रिति॒सत्०प॑तिः131 ॥ ९ ॥
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
व॒यं
राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वफल॒जने॑ना जयेम ॥ १० ॥
[= RV 10.43.10]
पद - गोभिः॑ । त॒रे॒म॒ । अम॑तिम् । दुः॒ऽएवा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहू॒त॒ ।
विश्वा॑म् । व॒यम् । राज॑ऽभिः । प्र॒थ॒माः । धना॑नि । अ॒स्माके॑न । वफल॒जने॑न ।
ज॒ये॒म॒
॥ १० ॥
क्रम - गोभि॑ष्टरेम । त॒रे॒माम॑तिं । अम॑तिंदु॒रेवां॑ । दु॒रेवां॒यवे॑न । दु॒रेवा॒मिति॑-
दुः॒२132एवां॑ । यवे॑न॒क्षुधं॑ । क्षुधं॑पुरुहूत । पु॒रु॒हू॒त॒विश्वां॑ । पु॒रु॒हू॒तेति॑पुरु०-
हूत । विश्वा॒मिति॒विश्वां॑ ॥ व॒यंराज॑भिः । राज॑भिःप्रथ॒माः । राज॑भिरिति॒-
129
Ms reads: -भां॒नुना॑
130
Ms reads: भां॒नुना॒-
131
Ms reads: -स०त्प॑तिः
132
Note the use of “२” instead of the Avagraha.
172 शौनकीये अथर्ववेदे
राज॑०भिः । प्र॒थ॒माधना॑नि । धना॑न्य॒स्माके॑न । अ॒स्माके॑नवफल॒जने॑न । वफल॒जने॑नाजयेम133 । ज॒ये॒मेति॑जयेम134 ॥ १० ॥
बफलह॒
स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ ११ ॥
[= RV 10.43.11]
पद - बफलह॒स्पतिः॑ । नः॒ । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् ।
अध॑रात् । अ॒घ॒ऽयोः । इन्द्रः॑ । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ । सखा॑ ।
सखि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥ ११ ॥
क्रम - बफलह॒स्पति॑र्नः । नः॒परि॑ । परि॑पातु । पा॒तु॒प॒श्चात् । प॒श्चादु॒त । उ॒तोत्त॑-
रस्मात् । उत्त॑रस्मा॒दध॑रात् । उत्त॑रस्मा॒दित्युत्०त॑रस्मात् । अध॑रादघा॒योः ।
अ॒घ॒
योरित्य॑घ॒०योः ॥ इन्द्रः॑पु॒रस्ता॑त् । पु॒रस्ता॑दु॒त । उ॒तम॑ध्य॒तः । म॒ध्य॒-
तोनः॑135 । नः॒सखा॑ । सखा॒सखि॑भ्यः । सखि॑भ्यो॒वरि॑वः । सखि॑भ्य॒इति॒-
सखि॑०भ्यः । वरि॑वःकृणोतु । कृ॒णो॒त्विति॑कृणोतु ॥ ११ ॥
बफलह॑
स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं
र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ १२ ॥
[= RV 7.97.10]
पद - बफलह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ ।
उ॒त
। पार्थि॑वस्य । ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् ।
यू॒
यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ १२ ॥
क्रम - बफलह॑स्पतेयु॒वं । यु॒वमिन्द्रः॑ । इन्द्र॑श्च । च॒वस्वः॑ । वस्वो॑दि॒व्यस्य॑ ।
दि॒व्यस्ये॑शाथे
। ई॒शा॒थे॒उ॒त । ई॒शा॒थे॒इती॑शाथे136 । उ॒तपार्थि॑वस्य ।
133
The original reading of the ms is अ॒स्माके॑नवफल॒जिने॑न । वफल॒जिने॑नाजयेम, which is corrected later
to the reading given above. The error shows a situation where the reciter/scribe substitutes unconsciously a more familiar word for a relatively unfamiliar word.
134
Ms readsज॒ये॒मेति॑यजेयेम, and corrects it to the reading given above.
135
Ms originally reads उ॒तम॒ध्य॒तोनः॑, and then offersम॑ध्य॒तः as an insertion in the margin.
136
This Kramapada is added in the margins in a different hand.
विंशं काण्डम् 173
पार्थि॑व॒स्येति॒पार्थि॑वस्य ॥ ध॒त्तंर॒यिं । र॒यिंस्तु॑व॒ते । स्तु॒व॒तेकी॒रये॑ ।
की॒रये॑चित्
। चि॒द्यू॒यं । यू॒यंपा॑त । पा॒त॒स्व॒स्तिभिः॑ । स्व॒स्तिभिः॒सदा॑ ।
स्व॒स्तिभि॒रिति॑स्व॒स्ति०भिः॑ । सदा॑नः । न॒इति॑नः ॥ १२ ॥
सू
क्त १८
व॒
यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः ।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥ १ ॥ [= RV 8.2.16]
पद - व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्थाः । इन्द्र॑ । त्वा॒ऽयन्तः॑ ।
सखा॑यः । कण्वाः॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ ॥ १ ॥
क्रम - व॒यमु॑त्वा । ऊं॒इत्यूं॑ । त्वा॒त॒दिद॑र्थाः । त॒दिद॑र्था॒इन्द्र॑ । त॒दिद॑र्था॒इ-
ति1॑ 37त॒दित्०अ॑र्थाः । इन्द्र॑त्वा॒यन्तः॑ । त्वा॒यन्तः॒सखा॑यः । त्वा॒यन्त॒इति॑-
त्वा॒०यन्तः॑ । सखा॑य॒इति॒सखा॑यः ॥ कण्वा॑उ॒क्थेभिः॑ । उ॒क्थेभि॑र्जरन्ते ।
ज॒र॒
न्त॒इति॑जरन्ते ॥ १ ॥
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
तवेदु॒ स्तोमं॑ चिकेत ॥ २ ॥ [= RV 8.2.17]
पद - न । घ॒ । ई॒म् । अ॒न्यत् । आ । प॒प॒न॒ । वज्रि॑न् । अ॒पसः॑ । नवि॑ष्टौ ।
तव॑ । इत् । ऊं॒ इति॑ । स्तोम॑म् । चि॒के॒त॒ ॥ २ ॥
क्रम - नघ॑ । घे॒म् । ई॒म॒न्यत् । अ॒न्यदाप॑पन । आप॑पन । प॒प॒न॒वज्रि॑न् ।
वज्रि॑न्न॒पसः॑ । अ॒पसो॒नवि॑ष्टौ । नवि॑ष्टा॒विति॒नवि॑ष्टौ । तवेत् । इदु॒स्तोमं॑ ।
ऊं॒
इत्यूं॑ । स्तोमं॑चिकेत । चि॒के॒तेति॑चिकेत ॥ २ ॥
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पफलहयन्ति ।
यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥ ३ ॥ [= RV 8.2.18]
137
Ms originally reads त॒दिद॑र्थे॒ति॑-, and is then corrected to the reading given above.
174 शौनकीये अथर्ववेदे
पद - इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पफल॒ह॒य॒न्ति॒ । यन्ति॑ ।
प्र॒
ऽमाद॑म् । अत॑न्द्राः ॥ ३ ॥
क्रम - इ॒च्छन्ति॑दे॒वाः । दे॒वाःसु॒न्वन्तं॑ । सु॒न्वन्तं॒न । नस्वप्ना॑य । स्वप्ना॑यस्पफलहयन्ति । स्पफल॒ह॒य॒न्तीति॑स्पफलहयन्ति ॥ यन्ति॑प्र॒मादं॑ । प्र॒माद॒मत॑न्द्राः ।
प्र॒
माद॒मिति॑प्र॒०माद1ं॑ 38 । अत॑न्द्रा॒इत्यत॑न्द्राः ॥ ३ ॥
व॒
यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वफलषन् ।
वि॒द्धी त्वस्य नो॑ वसो ॥ ४ ॥ [= RV 7.31.4]
पद - व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि । प्र । नो॒नु॒मः॒ । वफल॒ष॒न् । वि॒द्धि ।
तु
। अ॒स्य । नः॒ । व॒सो॒ इति॑ ॥ ४ ॥
क्रम - व॒यमि॑न्द्र । इ॒न्द्र॒त्वा॒यवः॑ । त्वा॒यवो॒भि । त्वा॒यव॒इति॑त्वा॒०यवः॑ ।
अ॒भिप्र
। प्रणो॑नुमः । नो॒नु॒मो॒वफल॒ष॒न् । वफल॒ष॒न्निति॑वफलषन1् 39 । वि॒द्धीतु ।
त्वस्य । अ॒स्यनः॑ । नो॒व॒सो॒ । व॒सो॒इति॑वसो ॥ ४ ॥
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑ ॥ ५ ॥ [= RV 7.31.5]
पद - मा । नः॒ । नि॒दे । च॒ । वक्त॑वे । अ॒र्यः । र॒न्धीः॒ । अरा॑व्णे । त्वे इति॑ ।
अपि॑ । क्रतुः॑ । मम॑ ॥ ५ ॥
क्रम - मानः॑ । नो॒नि॒द1े 40 । नि॒देच॑ । च॒वक्त॑वे । वक्त॑वे॒र्यः । अ॒र्योर॑न्धीः ।
र॒न्धी॒ररा॑व्णे
। अरा॑व्ण॒इत्यरा॑व्णे ॥ त्वेअपि॑ । त्वेइति॒त्वे । अपि॒क्रतुः॑ ।
क्रतु॒र्मम॑ । ममेति॒मम॑ ॥ ५ ॥
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वफलत्रहन् ।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥ ६ ॥ [= RV 7.31.6]
पद - त्वम् । वर्म॑ । अ॒सि॒ । स॒ऽप्रथः॑ । पु॒रः॒ऽयो॒धः । च॒ । वफल॒त्र॒ऽह॒न् । त्वया॑ ।
प्रति॑ । ब्रु॒वे॒ । यु॒जा ॥ ६ ॥
138
This repetition is added in the margin as an insertion in the same hand.
139
Ms reads नो॒नु॒मो॒वफल॒षं॒न् । वफल॒षं॒न्निति॑वफलषंन्, and then deletes the Anusvāras.
140
Ms reads with an occasional Pr̥ṣṭhamātrā: नो॒नि॒द
विंशं काण्डम् 175
क्रम - त्वंवर्म॑ । वर्मा॑सि । अ॒सि॒स॒प्रथः॑ । स॒प्रथः॑पुरोयो॒धः । स॒प्रथ॒इति॑स॒०-
प्रथः॑ । पु॒रो॒यो॒धश्च । पु॒रो॒यो॒धइति॑पु॒रः॒२141यो॒धः । च॒वफल॒त्र॒ह॒न् । वफल॒त्र॒ह॒न्नि-
ति॑वफलत्र०हन1् 42 । त्वया॒प्रति॑ । प्रति॑ब्रुवे । ब्रु॒वे॒यु॒जा । यु॒जेति॑यु॒जा ॥ ६ ॥
सू
क्त १९
वार्त्र॑हत्याय॒ शव॑से पफलतना॒षाह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि ॥ १ ॥ [= RV 3.37.1]
पद - वार्त्र॑ऽहत्याय । शव॑से । पफल॒त॒ना॒ऽसह्या॑य । च॒ । इन्द्र॑ । त्वा॒ । आ ।
व॒र्त॒
या॒म॒सि॒ ॥ १ ॥
क्रम - वार्त्र॑हत्याय॒शव॑से । वार्त्र॑हत्या॒येति॒वार्त्र॑०हत्याय143 । शव॑सेपफलतना॒षा-
ह्या॑य । पफल॒त॒ना॒षाह्या॑यच । पफल॒त॒ना॒सह्या॒येति॑पफलतना॒०सह्या॑य । चेति॑च ॥
इन्द्र॑त्वा144 । त्वाव॑र्त्तयामसि145 । आव॑र्त्तयामसि । व॒र्त्त॒या॒म॒सी॒ति॑वर्त्तयामसि ॥ १ ॥
अ॒
र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो ।
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥ २ ॥ [= RV 3.37.2]
पद - अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । उ॒त । चक्षुः॑ । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो146 । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घतः॑ ॥ २ ॥
141
Note the use of “२” instead of the Avagraha.
142
Ms reads: च॒वफल॒त्र॒ह॒न्न् । वफल॒त्र॒ह॒न्निति॑वफलत्र०हन्न् ।
143
Ms reads: वार्त्र॑हत्या॒येति॒वार्त्र॑०त्याय
144
From the corrections, it appears that the ms originally accented this Kramapada as इन्द्र॒त्वा, as in
the Saṃhitā, combining त्वा॒ with आ. Later this is corrected to the reading given above.
145
Note the doubling in र्त्त.
146
Cf. CA 4.4.24(प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
176 शौनकीये अथर्ववेदे
क्रम - अ॒र्वा॒चीनं॒सु । सुते॑ । ते॒मनः॑ । मन॑उ॒त । उ॒तचक्षुः॑ । चक्षुः॑शतक्रतो ।
श॒त॒क्र॒तो॒इति॑शतऽ
क्रतो ॥ इन्द्र॑कृ॒ण्वन्तु॑ । कृ॒ण्वन्तु॑वा॒घतः॑ । वा॒घत॒इ-
ति॑वा॒घतः॑ ॥ २ ॥
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे ।
इन्द्रा॑भिमाति॒षाह्ये॑ ॥ ३ ॥ [= RV 3.37.3]
पद - नामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो147 । विश्वा॑भिः । गीः॒ऽभिः ।
ई॒म॒हे॒ । इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥ ३ ॥
क्रम - नामा॑निते । ते॒श॒त॒क्र॒तो॒ । श॒त॒क्र॒तो॒विश्वा॑भिः । श॒त॒क्र॒तो॒ इति॑
शत०क्रतो । विश्वा॑भिर्गी॒र्भिः । गी॒र्भिरी॑महे । गी॒र्भिरिति॑गीः॒२148भिः ।
ई॒म॒ह॒इती॑महे ॥ [इन्द्रा॑भिमाति॒षाह्ये॑ । अ॒भि॒मा॒ति॒सह्य॒इत्य॑भि॒मा॒ति॒ऽ-
सह्ये॑]149 ॥ ३ ॥
पु॒रु॒
ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।
इन्द्र॑स्य चर्षणी॒धफलतः॑ ॥ ४ ॥ [= RV 3.37.4]
पद - पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒या॒म॒सि । इन्द्र॑स्य ।
च॒र्ष॒
णि॒ऽधफलतः॑ ॥ ४ ॥
क्रम - [पु॒रु॒ष्टु॒तस्य॒धाम॑भिः । पु॒रु॒स्तु॒तस्येति॑पुरु०स्तु॒तस्य॑ । धाम॑भिःश॒तेन॑ ।
धाम॑भि॒रिति॒धाम॑०भिः । श॒तेन॑महयामसि । म॒ह॒या॒म॒सीति॑महयामसि ॥
इन्द्र॑स्यचर्षणी॒धफलतः॑ । च॒र्ष॒णि॒धफलत॒इति॑च॒र्ष॒णि॒०धफलतः॑]150 ॥ ४ ॥
इन्द्रं॑ वफल॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे ।
भरे॑षु॒ वाज॑सातये ॥ ५ ॥ [= RV 3.37.5]
पद - इन्द्र॑म् । वफल॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहू॒तम् । उप॑ । ब्रु॒वे॒ । भरे॑षु ।
वाज॑ऽसातये ॥ ५ ॥
147
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
148
Note the use of “२” instead of the Avagraha.
149 The bracketed segments are added in the margin as insertions.
150
The bracketed segments are added in the margin as insertions.
विंशं काण्डम् 177
क्रम - इन्द्रं॑वफल॒त्राय॑ । वफल॒त्राय॒हन्त॑वे । हन्त॑वेपुरुहू॒त1ं 51 । पु॒रु॒हू॒तमुप॑ । पु॒रु॒हू॒-
तमिति॑पु॒रु॒०हू॒तं । उप॑ब्रुवे । ब्रु॒व॒इति॑ब्रुवे ॥ भरे॑षु॒वाज॑सातये । वाज॑सातय॒इति॒वाज॑०सातये ॥ ५ ॥
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो । इन्द्र1ं॑ 52 वफल॒त्राय॒ हन्त॑वे ॥ ६ ॥
[= RV 3.37.6]
पद - वाजे॑षु । स॒स॒हिः । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽ-
क्रतो153 । इन्द्र॑म् । वफल॒त्राय॑ । हन्त॑वे ॥ ६ ॥
क्रम - वाजे॑षुसास॒हिः । सा॒स॒हिर्भ॑व । स॒स॒हिरिति॑स॒स॒हिः । भ॒व॒त्वां ।
त्वामी॑महे । ई॒म॒हे॒श॒त॒क्र॒तो॒ । श॒त॒क्र॒तो॒इति॑शत०क्रतो ॥ इन्द्रं॑वफल॒त्राय॑ ।
वफल॒
त्राय॒हन्त॑वे । हन्त॑व॒इति॒हन्त॑वे ॥ ६ ॥
द्यु॒म्नेषु॑
पफलत॒नाज्ये॑ पफलत्सु॒तूर्षु॒ श्रवः॑सु च । इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥ ७ ॥
[= RV 3.37.7]
पद - द्यु॒म्नेषु॑ । पफल॒त॒नाज्ये॑ । पफल॒त्सु॒तूर्षु॑ । श्रवः॑ऽसु । च॒ । इन्द्र॑ । साक्ष्व॑ ।
अ॒
भिऽमा॑तिषु ॥ ७ ॥
क्रम - द्यु॒म्नेषु॑पफलत॒नाज्ये॑ । पफल॒त॒नाज्ये॑पफलत्सु॒तूर्षु॑ । पफल॒त्सु॒तूर्षु॒श्रवः॑सु । श्रवः॑सुच ।
श्रवः॒स्विति॒श्रवः॑२154सु । चेति॑च ॥ इन्द्र॒साक्ष्व॑ । साक्ष्वा॒भिमा॑तिषु ।
अ॒
भिमा॑ति॒ष्वित्य॒भि०मा॑तिषु ॥ ७ ॥
151
Ms originally reads हन्त॑वइतिहन्तवे पेुरुहू॒तं, with the middle part crossed out. The correction
indicates that someone began doing a repetition of the word हन्त॑व,े as if the word occurred at the end
of an ardharca. Such errors indicate most likely that the production of Krama was a task actively
carried out by the reciters on the spot, and that it was not merely a question of mindless reproduction
from memory
152
All the printed editions read इन्द्र॑, but we note the reading इन्द्रं॑ in Sāyaṇa, which agrees with our
Krama reading.
153
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
154
Note the use of “२” instead of the Avagraha.
178 शौनकीये अथर्ववेदे
सू
क्त २०
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागफल॑विम् ।
इन्द्र॒ सोमं॑ शतक्रतो ॥ १ ॥ [= RV 3.37.8]
पद - शु॒ष्मिन्ऽत॑मम् । नः॒ । ऊ॒तये॑ । द्यु॒म्निन॑म् । पा॒हि॒ । जागफल॑विम् । इन्द्र॑ ।
सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो155 ॥ १ ॥
क्रम - शु॒ष्मिन्त॑मन्नः । शु॒ष्मिन्त॑म॒मिति॑शु॒ष्मिन्०त॑मं156 । न॒ऊ॒तये॑ । ऊ॒तये॑द्यु॒म्निनं॑ । द्यु॒म्निनं॑पाहि । पा॒हि॒जागफल॑विं । जागफल॑वि॒मिति॒जागफल॑विं ॥ इन्द्र॒-
सोमं॑ । सोमं॑शतक्रतो । श॒त॒क्र॒तो॒इति॑शत०क्रतो ॥ १ ॥
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त॒ आ वफल॑णे ॥ २ ॥ [= RV 3.37.9]
पद - इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो157 । या । ते॒ । जने॑षु ।
प॒
ञ्चऽसु॑ । इन्द्र॑ । तानि॑ । ते॒ । आ । वफल॒णे॒ ॥ २ ॥
क्रम - इ॒न्द्रि॒याणि॑शतक्रतो । श॒त॒क्र॒तो॒या । श॒त॒क्र॒तो॒इति॑शत०क्रतो । याते॑ ।
ते॒जने॑षु
। जने॑षुप॒ञ्चसु॑ । प॒ञ्चस्विति॑प॒ञ्च०सु॑ ॥ इन्द्र॒तानि॑ । तानि॑ते ।
त॒
आवफल॑णे । आवफल॑णे । वफल॒ण॒इति॑वफलणे ॥
अग॑न्निन्द्र॒ श्रवो॑ बफल॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
उत् ते॒ शुष्मं॑ तिरामसि ॥ ३ ॥ [= RV 3.37.10]
पद - अग॑न् । इ॒न्द्र॒ । श्रवः॑ । बफल॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर॑म् । उत् ।
ते॒
। शुष्म॑म् । ति॒रा॒म॒सि॒ ॥ ३ ॥
क्रम - अग॑न्निन्द्र158 । इ॒न्द्र॒श्रवः॑ । श्रवो1॑ 59बफल॒हत् । बफल॒हद्द्यु॒म्न1ं 60 । द्यु॒म्नं-
द॑धिष्व । द॒धि॒ष्व॒दु॒ष्टरं॑ । दु॒स्तर॒[मिति॑दु॒स्तरं॑]161 ॥ उत्ते॑ । ते॒शुष्मं॑ ।
शु
ष्मं॑तिरामसि । ति॒रा॒म॒सीति॑तिरामसि ॥ ३ ॥
155
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
156
Ms reads: शु॒ष्मिंत्त॑म॒मिति॑शु॒ष्मिन्०त्त॑मं
157
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
विंशं काण्डम् 179
अ॒
र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
उ॒
लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥ ४ ॥ [= RV 3.37.11]
पद - अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒ऽवतः॑ ।
ऊं॒
इति॑ । लो॒कः । यः । ते॒ । अ॒द्रि॒ऽवः॒ । इन्द्र॑ । इ॒ह । ततः॑ । आ ।
ग॒
हि॒ ॥ ४ ॥
क्रम - अ॒र्वा॒वतो॑नः । अ॒र्वा॒वत॒इत्य॑र्वा॒०वतः॑ । न॒आग॑हि । आग॑हि । ग॒ह्य-
थो॑ । अथो॑शक्र । अ॒थो॒इत्यथो॑ । श॒क्र॒प॒रा॒वतः॑ । प॒रा॒वत॒इति॑प॒रा॒०वतः॑ ॥
उ॒
लो॒कः । ऊं॒इत्यूं॑ । लो॒कोयः । यस्ते॑ । ते॒अ॒द्रि॒वः॒ । अ॒द्रि॒व॒इन्द्र॑ । अ॒द्रि॒-
व॒इत्य॑द्रि
०वः । इन्द्रे॒ह । इ॒हततः॑ । तत॒आग॑हि । आग॑हि । ग॒हीति॑गहि
॥ ४ ॥
इन्द्रो॑ अ॒ङ्ग म॒हद् भ॒यम॒भी षदप॑ चुच्यवत् ।
स हि स्थि॒रो विच॑र्षणिः ॥ ५ ॥ [= RV 2.41.10]
पद - इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ।
सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥ ५ ॥
क्रम - इन्द्रो॑अ॒ङ्ग । अ॒ङ्गम॒हत् । म॒हद्भ॒यं । भ॒यम॒भि । अ॒भीषत् । सदप॑ ।
अप॑चुच्यवत् । चु॒च्य॒व॒दिति॑चुच्यवत् ॥ सहि । हिस्थि॒रः । स्थि॒रोविच॑-
र्षणिः । विच॑र्षणि॒रिति॒वि०च॑र्षणिः ॥ ५ ॥
इन्द्र॑श्च मफल॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
भ॒द्रं
भ॑वाति नः पु॒रः ॥ ६ ॥ [= RV 2.41.11]
पद - इन्द्रः॑ । च॒ । मफल॒लया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।
भ॒द्रम्
। भ॒वा॒ति॒ । नः॒ । पु॒रः ॥ ६ ॥
158
Ms reads: अगं॑न्निद्र
159
Ms reads with an occasional Pr̥ṣṭhamātrā: श्रावा॑बफल॒हत्
160
Ms reads: बफल॒हद्यु॒म्नं
161
The bracketed segment is added in the margins as an insertion.
180 शौनकीये अथर्ववेदे
क्रम - इन्द्र॑श्च । च॒मफल॒लया॑ति । मफल॒लया॑तिनः । नो॒न । ननः॑ । नः॒प॒श्चात् ।
प॒
श्चाद॒घं । अ॒घन्न॑शत1् 62 । न॒श॒दिति॑नशत् ॥ भ॒द्रंभ॑वाति । भ॒वा॒ति॒नः॒ ।
न॒
ःपु॒रः । पु॒रइति॑पु॒रः ॥ ६ ॥
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
जेता॒ शत्रू॒न् विच॑र्षणिः ॥ ७ ॥ [= RV 2.41.12]
पद - इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् । जेता॑ ।
शत्रू॑न् । विऽच॑र्षणिः ॥ ७ ॥
क्रम - इन्द्र॒आशा॑भ्यः । आशा॑भ्य॒स्परि॑ । परि॒सर्वा॑भ्यः । सर्वा॑भ्यो॒अभ॑यं ।
अभ॑यंकरत् । क॒र॒दिति॑करत् ॥ जेता॒शत्रू॑न् । शत्रू॒न्विच॑र्षणिः । विच॑र्षणि॒रिति॒वि०च॑र्षणिः ॥ ७ ॥
सू
क्त २१
न्यू॒षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
नू
चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥ १ ॥
[= RV 5.53.1]
पद - नि । ऊं॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ ।
इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः । नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व ।
अविद॑त् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥ १ ॥
क्रम - न्यू॒२॒ष1ु 63 । ऊं॒इत्यूं॑ । सुवाचं॑ । वाचं॒प्र । प्रम॒हे । म॒हेभ॑रामहे ।
भ॒
रा॒म॒हे॒गिरः॑ । गिर॒इन्द्रा॑य । इन्द्रा॑य॒सद॑ने । सद॑नेवि॒वस्व॑तः । वि॒वस्व॑त॒-
इति॑वि॒वस्व॑तः ॥ नूचि॒त् । चि॒द्धि । हि॒रत्नं॑ । रत्नं॑सस॒तामि॑व । स॒स॒तामि॒वावि॑दत् । स॒स॒तामि॒वेति॑स॒स॒तांइ॑व । अवि॑द॒न्न । नदु॑ष्टु॒तिः164 । दु॒ष्टु॒-
162
Ms reads अ॒घंन्न॑शत्, and then crosses out the Anusvāra.
163
Note the distinctive notation of our Krama ms.
164
The original reading नसु॑ष्टु॒तिः is later corrected to the reading given above.
विंशं काण्डम् 181
ति165र्द्र॑विणो॒देषु॑ । दुः॒स्तु॒तिरिति॑दुः॒२166स्तु॒तिः । द्र॒वि॒णो॒देषु॑शस्यत1े 67 ।
द्र॒
वि॒णो॒देष्विति॑द्र॒वि॒णः॒२168देषु॑ । श॒स्य॒त॒इति॑शस्यते ॥ १ ॥
दु॒रो अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ ।
शि॒क्षा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गफल॑णीमसि ॥ २ ॥
[= RV 1.53.2]
पद - दु॒रः । अश्व॑स्य । दु॒रः । इ॒न्द्र॒ । गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः ।
इ॒नः । पतिः॑ । शि॒क्षा॒ऽन॒रः । प्र॒ऽदिवः॑ । अका॑मऽकर्शनः । सखा॑ ।
सखि॑ऽभ्यः । तम् । इ॒दम् । गफल॒णी॒म॒सि॒ ॥ २ ॥
क्रम - दु॒रोअश्व॑स्य । अश्व॑स्यदु॒रः । दु॒रइ॑न्द्र169 । इ॒न्द्र॒गोः । गोर॑सि । अ॒सि॒-
दु॒रः । दु॒रोयव॑स्य । यव॑स्य॒वसु॑नः । वसु॑नइ॒नः । इ॒नस्पतिः॑ । पति॒रिति॒पतिः॑ ॥ शि॒क्षा॒न॒रःप्र॒दिवः॑ । शि॒क्षा॒न॒रइति॑शि॒क्षा॒०न॒रः । प्र॒दिवो॒अका॑मकर्शनः । प्र॒दिव॒इति॑प्र॒०दिवः॑ । अका॑मकर्शनः॒सखा॑ । अका॑मकर्शन॒इत्यका॑-
म०कर्शनः । सखा॒सखि॑भ्यः । सखि॑भ्य॒स्तं । सखि॑भ्य॒इति॒सखि॑०भ्यः ।
तमि॒दं । इ॒दंगफल॑णीमसि । गफल॒णी॒म॒सीति॑गफलणीमसि ॥ २ ॥
शची॑व इन्द्र पुरुकृद् द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
अतः॑ सं॒गफलभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥ ३ ॥
[= RV 1.53.3]
पद - शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒त्ऽत॒म॒ । तव॑ । इत् । इ॒दम् ।
अ॒
भितः॑ । चे॒कि॒ते॒ । वसु॑ । अतः॑ । स॒म्ऽगफलभ्य॑ । अ॒भि॒ऽभू॒ते॒ । आ । भ॒र॒ ।
मा । त्वा॒ऽय॒तः । ज॒रि॒तुः । काम॑म् । ऊ॒न॒यीः॒ ॥ ३ ॥
165
Ms reads: दुः॒ष्टुति-
166
Note the use of “२” instead of the Avagraha.
167
This Kramapada is added in the margin as an insertion.
168
Note the use of “२” instead of the Avagraha.
169
Ms reads: दु॒रंइं॑द्र
182 शौनकीये अथर्ववेदे
क्रम - शची॑वइन्द्र । शची॑व॒इति॒शची॑०वः । इ॒न्द्र॒पु॒रु॒कृ॒त् । पु॒रु॒कृ॒द्द्यु॒म॒त्त॒-
म॒
170 । पु॒रु॒कृ॒दिति॑पुरु०कृत् । द्यु॒म॒त्त॒म॒तव॑ । द्यु॒म॒त्तमेति1॑ 71द्युमत्०तम ।
तवेत् । इदि॒दं । इ॒दम॒भितः॑ । अ॒भित॑श्चेकिते । चे॒कि॒ते॒वसु॑ । वस्विति॒-
वसु॑ ॥ अतः॑सं॒गफलभ्य॑ । सं॒गफलभ्या॑भिभूते । सं॒गफलभ्येति॑सं॒०गफलभ्य॑ । अ॒भि॒भू॒त॒-
आभ॑र । अ॒भि॒भू॒त॒इत्य॑भि०भूते । आभ॑र । भ॒र॒मा । मात्वा॑य॒तः । त्वा॒-
य॒
तोज॑रि॒तुः । ज॒रि॒तुःकामं॑ । काम॑मूनयीः172 । ऊ॒न॒यी॒रित्यू॑नयीः ॥ ३ ॥
ए॒भिर्द्युभिः॑ सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः॒ समि॒षा र॑भेमहि ॥ ४ ॥
[= RV 1.53.4]
पद - ए॒भिः । द्युऽभिः॑ । सु॒ऽमनाः॑ । ए॒भिः । इन्दु॑ऽभिः । नि॒ऽरु॒न्धा॒नः ।
अम॑तिम् । गोभिः॑ । अ॒श्विना॑ । इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॑ऽभिः ।
यु॒
तऽद्वे॑षसः । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥ ४ ॥
क्रम - ए॒भिर्द्युभिः॑ । द्युभिः॑सु॒मनाः॑ । द्युभि॒रिति॒द्यु०भिः॑ । सु॒मना॑ए॒भिः ।
सु॒मना॒इति॑सु॒
०मनाः॑ । ए॒भिरिन्दु॑भिः । इन्दु॑भिर्निरुन्धा॒नः । इन्दु॑भि॒रिती-
न्दु॑०भिः । नि॒रु॒न्धा॒नोअम॑तिं । नि॒रु॒न्धा॒नइति॑नि॒०रु॒न्धा॒नः । अम॑तिं॒गोभिः॑ ।
गोभि॑र॒श्विना॑ । अ॒श्विनेत्य॒श्विना॑ ॥ इन्द्रे॑ण॒दस्युं॑ । दस्युं॑द॒रय॑न्तः । द॒रय॑न्त॒-
इन्दु॑भिः । इन्दु॑भिर्यु॒तद्वे॑षसः । इन्दु॑भि॒रितीन्दु॑०भिः । यु॒तद्वे॑षसः॒सं ।
यु॒तद्वे॑षस॒इति॑यु॒त
०द्वे॑षसः । समि॒षा । इ॒षार॑भेमहि । र॒भे॒म॒हीति॑रभेमहि
॥ ४ ॥
समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः ।
सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याऽश्वा॑वत्या रभेमहि ॥ ५ ॥
[= RV 1.53.5]
170
Ms reads: पु॒रु॒कृ॒द्यु॒म॒त्त॒म॒
171
Ms reads with an occasional Pr̥ṣṭhamātrā: द्यु॒म॒त्तामति॑
172
Ms reads: कामं॑मूनयीः
विंशं काण्डम् 183
पद - सम् । इ॒न्द्र॒ । रा॒या । सम् । इ॒षा । र॒भे॒म॒हि॒ । सम् । वाजे॑भिः ।
पु॒रु॒ऽ
च॒न्द्रै
ः । अ॒भिद्यु॑ऽभिः । सम् । दे॒व्या । प्रऽम॑त्या । वी॒रऽशु॑ष्मया ।
गोऽअ॑ग्रया । अश्व॑ऽवत्या । र॒भे॒म॒हि॒ ॥ ५ ॥
क्रम - समि॑न्द्र । इ॒न्द्र॒रा॒या । रा॒यासं । समि॒षा । इ॒षार॑भेमहि । र॒भे॒म॒हि॒सं ।
संवाजे॑भिः । वाजे॑भिःपुरुश्च॒न्द्रैः । पु॒रु॒श्च॒न्द्रैर॒भिद्यु॑भिः । पु॒रु॒च॒न्द्रैरिति॑पु॒रु॒०-
च॒न्द्रै
ः173 । अ॒भिद्यु॑भि॒रित्य॒भिद्यु॑०भिः ॥ संदे॒व्या । दे॒व्याप्रम॑त्या । प्रम॑-
त्यावी॒रशु॑ष्मया । प्रम॒त्येति॒प्र०म॑त्या । वी॒रशु॑ष्मया॒गोअ॑ग्रया । वी॒रशु॑ष्म॒येति॑वी॒र०शु॑ष्मया । गोअ॑ग्र॒याश्वा॑वत्या । गोअ॑ग्र॒येति॒गो०अ॑ग्रया । अश्वा॑वत्यारभेमहि । अश्व॑व॒त्येत्यश्व॑०वत्या । र॒भे॒म॒हीति॑रभेमहि ॥ ५ ॥
ते त्वा॒ मदा॑ अमद॒न् तानि॒ वफलष्ण्या॒ ते सोमा॑सो वफलत्र॒हत्ये॑षु सत्पते ।
यत् का॒रवे॒ दश॑ वफल॒त्राण्य॑प्रति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥ ६ ॥
[= RV 1.53.6]
पद - ते । त्वा॒ । मदा॑ । अ॒म॒द॒न् । तानि॑ । वफलष्ण्या॑ । ते । सोमा॑सः ।
वफल॒त्र॒ऽ
हत्ये॑षु । स॒त्ऽप॒ते॒ । यत् । का॒रवे॑ । दश॑ । वफल॒त्राणि॑ । अ॒प्र॒ति ।
ब॒
र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥ ६ ॥
क्रम - तेत्वा॒ । त्वा॒मदाः॑ । मदा॑अमदन् । अ॒म॒द॒न्तानि॑174 । तानि॒वफलष्ण्या॑ ।
वफलष्ण्या॒ते
। तेसोमा॑सः । सोमा॑सोवफलत्र॒हत्ये॑षु । वफल॒त्र॒हत्ये॑षुसत्पते । वफल॒त्र॒हत्ये॒ष्विति॑वफल॒त्र॒०हत्ये॑षु । स॒त्प॒त॒इति॑सत्०पते ॥ यत्का॒रवे॑ । का॒रवे॒दश॑ ।
दश॑वफल॒त्राणि॑ । वफल॒त्राण्य॑प्र॒ति । अ॒प्र॒तिब॒र्हिष्म॑ते । ब॒र्हिष्म॑ते॒नि । निस॒हस्रा॑णि ।
स॒
हस्रा॑णिब॒र्हयः॑ । ब॒र्हय॒इति॑ब॒र्हयः॑ ॥ ६ ॥
यु॒
धा युध॒मुप॒ घेदे॑षि धफलष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥ ७ ॥
[= RV 1.53.7]
173
Ms reads with occasional Pr̥ṣṭhamātrās: पु॒रु॒श्चा॒न्द्रेर॒भिद्यु॑भिः । पु॒रु॒चा॒न्द्रेरिति॑पु॒रु॒०चा॒न्द्रेः
174
Ms reads: अ॒म॒दं॒त्तानि
184 शौनकीये अथर्ववेदे
पद - यु॒धा । युध॑म् । उप॑ । घ॒ । इत् । ए॒षि॒ । धफल॒ष्णु॒ऽया । पु॒रा । पुर॑म् ।
सम् । इ॒दम् । हं॒सि॒ । ओज॑सा । नम्या॑ । यत् । इ॒न्द्र॒ । सख्या॑ ।
प॒
रा॒ऽवति॑ । नि॒ऽब॒र्हयः॑ । नमु॑चिम् । नाम॑ । मा॒यिन॑म् ॥ ७ ॥
क्रम - यु॒धायुधं॑ । युध॒मुप॑ । उप॑घ । घेत्175 । इदे॑षि176 । ए॒षि॒धफल॒ष्णु॒या ।
धफल॒
ष्णु॒यापु॒रा । धफल॒ष्णु॒येति॑धफल॒ष्णु॒०या । पु॒रापुरं॑ । पुरं॒सं । समि॒दं । इ॒दंहं॑सि ।
हं॒स्योज॑सा । ओज॒सेत्योज॑सा ॥ नम्या॒यत् । यदि॑न्द्र । इ॒न्द्र॒सख्या॑ ।
सख्या॑परा॒वति॑ । प॒रा॒वति॑निब॒र्हयः॑ । प॒रा॒वतीति॑प॒रा॒०वति॑ । नि॒ब॒र्हयो॒नमु॑-
चिं । नि॒ब॒र्हय॒इति॑नि॒०ब॒र्हयः॑ । नमु॑चिं॒नाम॑ । नाम॑मा॒यिनं॑ । मा॒यिन॒मिति॑मा॒यिनं॑ ॥ ७ ॥
त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयाऽतिथि॒ग्वस्य॑ वर्त॒नी ।
त्वं श॒ता वङ्गफल॑दस्याभिन॒त् पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ ८ ॥
[= RV 1.53.8]
पद - त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धीः॒ । तेजि॑ष्ठया । अ॒ति॒थि॒ऽ-
ग्वस्य॑ । व॒र्त॒नी । त्वम् । श॒ता । वङ्गफल॑दस्य । अ॒भि॒न॒त् । पुरः॑ । अ॒न॒-
नु॒
ऽदः । परि॑ऽसूताः । ऋ॒जिश्व॑ना ॥ ८ ॥
क्रम - त्वंकर॑ञ्जं । कर॑ञ्जमु॒त । उ॒तप॒र्णयं॑ । प॒र्णयं॑वधीः । व॒धी॒स्तेजि॑ष्ठया ।
तेजि॑ष्ठयातिथि॒ग्वस्य॑ । अ॒ति॒थि॒ग्वस्य॑वर्त्त1॒ 77नी । अ॒ति॒थि॒ग्वस्येत्य॑ति॒थि॒०-
ग्वस्य॑ । व॒र्त्त॒नीति॑व॒र्त्त॒नी ॥ त्वंश॒ता । श॒तावङ्गफल॑दस्य । वङ्गफल॑दस्याभिनत् ।
अ॒भि॒न॒त्पुर॑
ः । पुरो॑नानु॒दः । अ॒ना॒नु॒दःपरि॑षूताः । अ॒न॒नु॒दइत्य॑न॒नु॒०दः ।
परि॑षूताऋ॒जिश्व॑ना । परि॑सूता॒इति॒परि॑०सूताः । ऋ॒जिश्व॒नेत्यफल॒जिश्व॑ना
॥ ८ ॥
त्वमे॒तां ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
ष॒
ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वफलणक् ॥ ९ ॥
175
Ms reads: घेंत्
176
Ms reads with an occasional Pr̥ṣṭhamātrā: इाद॑षि
177
Note the doubling in र्त्त॒.
विंशं काण्डम् 185
[= RV 1.53.9]
पद - त्वम् । ए॒तान् । ज॒न॒ऽराज्ञः॑ । द्विः । दश॑ । अ॒ब॒न्धुना॑ । सु॒ऽश्रव॑सा ।
उ॒प॒ऽ
ज॒ग्मुष॑
ः । ष॒ष्टिम् । स॒हस्रा॑ । न॒व॒तिम् । नव॑ । श्रु॒तः । नि ।
च॒क्रेण॑
। रथ्या॑ । दुः॒ऽपदा॑ । अ॒वफल॒ण॒क् ॥ ९ ॥
क्रम - त्वमे॒तान् । ए॒तांज॑न॒राज्ञः॑ । ज॒न॒राज्ञो॒द्विः । ज॒न॒राज्ञ॒इति॑ज॒न॒०राज्ञः॑ ।
द्विर्दश॑ । दशा॑ब॒न्धुना॑ । अ॒ब॒न्धुना॑सु॒श्रव॑सा । सु॒श्रव॑सोपज॒ग्मुषः॑ । सु॒श्रव॒सेति॑सु॒०श्रव॑सा । उ॒प॒ज॒ग्मुष॒इत्यु॑प॒०ज॒ग्मुषः॑ ॥ ष॒ष्टिंस॒हस्रा॑ । स॒हस्रा॑नव॒तिं ।
न॒व॒
तिंनव॑ । नव॑श्रु॒तः । श्रु॒तोनि178 । निच॒क्रेण॑ । च॒क्रेण॒रथ्या॑ । रथ्या॑दु॒-
ष्पदा॑ । दु॒ष्पदा॑वफलणक् । दुः॒पदेति॑दुः॒२179पदा॑ । अ॒वफल॒ण॒गित्य॑वफलणक् ॥ ९ ॥
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥ १० ॥
[= RV 1.53.10]
पद - त्वम् । आ॒वि॒थ॒ । सु॒ऽश्रव॑सम् । तव॑ । ऊ॒तिऽभिः॑ । तव॑ । त्राम॑ऽभिः ।
इ॒न्द्र॒ । तूर्व॑याणम् । त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् ।
म॒हे
। राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒यः॒ ॥ १० ॥
क्रम - त्वमा॑विथ । आ॒वि॒थ॒सु॒श्रव॑सं । सु॒श्रव॑सं॒तव॑ । सु॒श्रव॑स॒मिति॑सु॒०श्रव॑सं ।
तवो॒तिभिः॑ । ऊ॒तिभि॒स्तव॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ । तव॒त्राम॑भिः ।
त्राम॑भिरिन्द्र । इ॒न्द्र॒तूर्व॑याणं । तूर्व॑याण॒मिति॒तूर्व॑याणं ॥ त्वम॑स्मै ।
अ॒
स्मै॒कुत्सं॑180 । कुत्स॑मतिथि॒ग्वं181 । अ॒ति॒थि॒ग्वमा॒युं । अ॒ति॒थि॒ग्वमित्य॑ति॒थि॒ग्वं । आ॒युंम॒हे । म॒हेराज्ञे॑ । राज्ञे॒यूने॑ । यूने॑अरन्धनायः । अ॒र॒न्ध॒-
ना॒य॒इत्य॑रन्धनायः ॥ १० ॥
178
Ms reads: श्र॒तोनि
179
Note the use of “२” instead of the Avagraha.
180
Ms reads with occasional Pr̥ṣṭhamātrās: त्वमा॑स्मे । आ॒स्मे॒कुत्सं॑
181
Ms reads: कुत्स॑मतिथि॒त्विग्वं
186 शौनकीये अथर्ववेदे
य उ॒दफलची॑न्द्र दे॒वगो॑पाः॒ सखा॑यस्ते शि॒वत॑मा॒ असा॑म ।
त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥
[= RV 1.53.11]
पद - ये । उ॒त्ऽऋचि॑ । इ॒न्द्र॒ । दे॒वऽगो॑पाः । सखा॑यः । ते॒ । शि॒वऽत॑माः ।
असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ ।
प्र॒
ऽत॒रम् । दधा॑नाः ॥ ११ ॥
क्रम - यउ॒दफलचि॑ । उ॒दफलची॑न्द्र । उ॒दफलचीत्यु॒त्०ऋचि1॑ 82 । इ॒न्द्र॒दे॒वगो॑पाः ।
दे॒
वगो॑पाः॒सखा॑यः । दे॒वगो॑पा॒इति॑दे॒व०गो॑पाः । सखा॑यस्ते । ते॒शि॒वत॑माः ।
शि॒वत॑मा॒असा॑म
। शि॒वत॑मा॒इति॑शि॒व०त॑माः । असा॒मेत्यसा॑म । त्वांस्तो॑षाम । स्तो॒षा॒म॒त्वया॑ । त्वया॑सु॒वीराः॑ । सु॒वीरा॒द्राघी॑यः । सु॒वीरा॒इति॑-
सु॒
०वीराः॑ । द्राघी॑य॒आयुः॑ । आयुः॑प्रत॒रं । प्र॒त॒रंदधा॑नाः । प्र॒त॒रमिति॑प्र॒०त॒रं ।
दधा॑ना॒इति॒दधा॑नाः ॥ ११ ॥ प्रथमः पर्यायः ।
सू
क्त २२
अ॒
भि त्वा॑ वफलषभा सु॒ते सु॒तं सफल॑जामि पी॒तये ।
तफल॒
म्पा व्यश्नुही॒ मद॑म् ॥ १ ॥ [= RV 8.45.22]
पद - अ॒भि । त्वा॒ । वफल॒ष॒भ॒ । सु॒ते । सु॒तम् । सफल॒जा॒मि॒ । पी॒तये॑ । तफल॒म्प ।
वि । अ॒श्नु॒हि॒ । मद॑म् ॥ १ ॥
क्रम - अ॒भित्वा॑ । त्वा॒वफल॒ष॒भ॒ । वफल॒ष॒भा॒सु॒ते । सु॒तेसु॒तं । सु॒तंसफल॑जामि ।
सफल॒जा॒मि॒पी॒तये॑
। पी॒तय॒इति॑पी॒तये॑ ॥ तफल॒म्पावि । व्य॑श्नुहि । अ॒श्नु॒ही॒मदं॑ ।
मद॒मिति॒मदं॑ ॥ १ ॥
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥ २ ॥ [= RV 8.45.23]
182
Ms reads: यउ॒द्रिचि॑ । उ॒द्रिची॑न्द्र । उ॒द्रिचीत्यु॒त्०ऋचि॑
विंशं काण्डम् 187
पद - मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् ।
माकी॑म् । ब॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥ २ ॥
क्रम - मात्वा॑ । त्वा॒मू॒राः । मू॒राअ॑वि॒ष्यवः॑ । अ॒वि॒ष्यवो॒मा । मोप॒हस्वा॑नः ।
उ॒प॒
हस्वा॑न॒आद॑भन1् 83 । उ॒प॒हस्वा॑न॒इत्यु॑प॒०हस्वा॑नः । आद॑भन् । द॒भ॒न्नि-
ति॑दभन1् 84 । माकीं॑ब्रह्म॒द्विषः॑ । ब्र॒ह्म॒द्विषो॑वनः । ब्र॒ह्म॒द्विष॒इति॑ब्र॒ह्म॒०द्विषः॑ ।
व॒न॒
इति॑वनः ॥ २ ॥
इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।
सरो॑ गौ॒रो यथा॑ पिब ॥ ३ ॥ [= RV 8.45.24]
पद - इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से । सरः॑ । गौ॒रः ।
यथा॑ । पि॒ब॒ ॥ ३ ॥
क्रम - इ॒हत्वा॑ । त्वा॒गोप॑रीणसा । गोप॑रीणसाम॒हे । गोप॑रीण॒सेति॒गो०प॑री-
णसा । म॒हेम॑न्दन्तु । म॒न्द॒न्तु॒राध॑से । राध॑स॒इति॒राध॑से ॥ सरो॑गौ॒रः ।
गौ॒रोयथा॑185 । यथा॑पिब । पि॒बेति॑पिब ॥ ३ ॥
अ॒
भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।
सू॒नुं
स॒त्यस्य॒ सत्प॑तिम् ॥ ४ ॥ [= RV 8.69.4]
पद - अ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।
सू॒नुम्
। स॒त्यस्य॑ । सत्ऽप॑तिम् ॥ ४ ॥
क्रम - अ॒भिप्र । प्रगोप॑तिं । गोप॑तिंगि॒रा । गोप॑ति॒मिति॒गो०प॑तिं । गि॒रेन्द्रं॑ ।
इन्द्र॑मर्च । अ॒र्च॒यथा॑ । यथा॑वि॒दे । वि॒दइति॑वि॒दे ॥ सू॒नुंस॒त्यस्य॑ । स॒त्यस्य॒सत्प॑तिं । सत्प॑ति॒मिति॒सत्०प॑तिं ॥ ४ ॥
आ हर॑यः ससफलज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।
यत्रा॒भि सं॒नवा॑महे ॥ ५ ॥ [= RV 8.69.5]
183
Ms reads: -द॑भंन्
184
Ms reads: आद॑भंन् । द॒भं॒न्निति॑दभंन्
185
Ms reads with occasional Pr̥ṣṭhamātrās: सरोा॑गो॒रः ।ागो॒रोयथा॑
188 शौनकीये अथर्ववेदे
पद - आ । हर॑यः । स॒स॒फलज्रि॒रे । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ । यत्र॑ । अ॒भि ।
स॒म्
ऽनवा॑महे ॥ ५ ॥
क्रम - आहर॑यः । हर॑यःससफलज्रि॒रे । स॒सफल॒ज्रि॒रेरु॑षीः । अरु॑षी॒रधि॑ । अधि॑ब॒र्हिषि॑ । ब॒र्हिषीति॑ब॒र्हिषि॑ ॥ यत्रा॒भि । अ॒भिसं॒नवा॑महे । स॒न्नवा॑मह॒इति॑-
सं॒
०नवा॑मह1े 86 ॥ ५ ॥
इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत् सी॑मुपह्व॒रे वि॒दत् ॥ ६ ॥ [= RV 8.69.6]
पद - इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ । यत् । सी॒म् ।
उ॒प॒
ऽह्व॒रे । वि॒दत् ॥ ६ ॥
क्रम - इन्द्रा॑य॒गावः॑ । गाव॑आ॒शिरं॑ । आ॒शिरं॑दुदु॒ह्रे । आ॒शिर॒मित्या॒०शिर1ं॑ 87 ।
दु॒दु॒ह्रेव॒ज्रिणे॑ । व॒ज्रिणे॒मधु॑ । मध्विति॒मधु॑ ॥ यत्सीं॑ । सी॒मु॒प॒ह्व॒रे ।
उ॒प॒ह्व॒रे
वि॒दत् । उ॒प॒ह्व॒रइत्यु॑प॒०ह्व॒रे । वि॒ददिति॑वि॒दत् ॥ ६ ॥
सू
क्त २३
आ तू न॑ इन्द्र म॒द्र्यग्घुवा॒नः सोम॑पीतये ।
हरि॑भ्यां याह्यद्रिवः ॥ १ ॥ [= RV 3.41.1]
पद - आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्यक् । हु॒वा॒नः । सोम॑ऽपीतये ।
हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥ १ ॥
क्रम - आतु । तूनः॑ । न॒इ॒न्द्र॒ । इ॒न्द्र॒म॒द्र्य॑क् । म॒द्र्य॑ग्घुवा॒नः188 । हु॒वा॒नः-
सोम॑पीतये । सोम॑पीतय॒इति॒सोम॑०पीतये ॥ हरि॑भ्यांयाहि । हरि॑भ्या॒मिति॒हरि॑०भ्यां । या॒ह्य॒द्रि॒वः॒ । अ॒द्रि॒व॒इत्य॑द्रि०वः ॥ १ ॥
186
Ms originally reads अ॒भिसं॒नमा॑महे । स॒न्नमा॑मह॒इति॑सं॒०नमा॑महे, and is then corrected to the
reading given above.
187
This Kramapada is added in the margins as an insertion.
188
Ms reads: म॒द्र्य॑घुवा॒नः
विंशं काण्डम् 189
स॒
त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
अयु॑ज्रन् प्रा॒तरद्र॑यः ॥ २ ॥ [= RV 3.41.2]
पद - स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् ।
अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥ २ ॥
क्रम - स॒त्तोहोता॑ । होता॑नः । न॒ऋ॒त्वियः॑ । ऋ॒त्विय॑स्तिस्ति॒रे । ति॒स्ति॒रेब॒
र्हिः । ब॒र्हिरा॑नु॒षक् । आ॒नु॒षगित्या॑नु॒षक् ॥ अयु॑ज्रन्प्रा॒तः । प्रा॒तरद्र॑यः ।
अद्र॑य॒इत्यद्र॑यः ॥ २ ॥
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
वी॒हि शू॑र पुरो॒लाश॑म् ॥ ३ ॥ [= RV 3.41.3]
पद - इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒हः॒ । क्रि॒यन्ते॑ । आ । ब॒र्हिः । सी॒द॒ । वी॒हि ।
शू॒र॒
। पु॒रो॒लाश॑म् ॥ ३ ॥
क्रम - इ॒माब्रह्म॑ । ब्रह्म॑ब्रह्मवाहः । ब्र॒ह्म॒वा॒हः॒क्रि॒यन्ते॑ । ब्र॒ह्म॒वा॒ह॒इति॑ब्रह्म-
वाहः । क्रि॒यन्त॒आब॒र्हिः । आब॒र्हिः । ब॒र्हिःसी॑द । सी॒देति॑सीद ॥ वी॒हिशू॑
र । शू॒र॒पु॒रो॒लाशं॑ । पु॒रो॒लाश॒मिति॑पु॒रो॒लाशं॑ ॥ ३ ॥
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वफलत्रहन् ।
उ॒
क्थेष्वि॑न्द्र गिर्वणः ॥ ४ ॥ [= RV 3.41.4]
पद - र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वफल॒त्र॒ऽह॒न् । उ॒क्थेषु॑ । इ॒न्द्र॒ ।
गि॒र्व॒णः॒ ॥ ४ ॥
क्रम - रा॒र॒न्धिसव॑नेषु । र॒र॒न्धीति॑र॒र॒न्धि । सव॑नेषुणः । न॒ए॒षु । ए॒षुस्तोमे॑षु ।
स्तोमे॑षुवफलत्रहन् । वफल॒त्र॒ह॒न्निति॑वफलत्र०हन् ॥ उ॒क्थेष्वि॑न्द्र । इ॒न्द्र॒गि॒र्व॒णः॒ । गि॒-
र्व॒ण॒
इति॑गिर्वणः ॥ ४ ॥
म॒
तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥ ५ ॥ [= RV 3.41.5]
पद - म॒तयः॑ । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑सः । पति॑म् । इन्द्र॑म् ।
व॒
त्सम् । न । मा॒तरः॑ ॥ ५ ॥
190 शौनकीये अथर्ववेदे
क्रम - म॒तयः॑189सोम॒पां । सो॒म॒पामु॒रुं । सो॒म1॒ 90पामिति॑सो॒म॒०पां । उ॒रुंरि॒-
हन्ति॑ । रि॒हन्ति॒शव॑सः । शव॑स॒स्पतिं॑ । पति॒मिति॒पतिं॑ । इन्द्रं॑व॒त्सं । व॒त्सं-
न । नमा॒तरः॑ । मा॒तर॒इति॑मा॒तरः॑ ॥ ५ ॥
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वाम॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥ ६ ॥ [= RV 3.41.6]
पद - सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा । म॒हे । न ।
स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥ ६ ॥
क्रम - सम॑न्दस्व । म॒न्द॒स्वा॒हि । ह्यन्ध॑सः । अन्ध॑सो॒राध॑से । राध॑सेत॒न्वा॑191 ।
त॒न्वा॑म॒हे
। म॒हइति॑म॒हे ॥ नस्तो॒तारं॑ । स्तो॒तारं॑नि॒दे । नि॒द1े 92क॑रः ।
क॒र॒
इति॑करः ॥ ६ ॥
व॒
यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे ।
उ॒
त त्वम॑स्म॒युर्व॑सो ॥ ७ ॥ [= RV 3.41.7]
पद - व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । ह॒विष्म॑न्तः । ज॒रा॒म॒हे॒ । उ॒त । त्वम् ।
अ॒
स्म॒ऽयुः । व॒सो॒ इति॑ ॥ ७ ॥
क्रम - व॒यमि॑न्द्र । इ॒न्द्र॒त्वा॒यवः॑ । त्वा॒यवो॑ह॒विष्म॑न्तः । त्वा॒यव॒इति॑त्वा॒०यवः॑ ।
ह॒विष्म॑न्तोजरामहे । ज॒रा॒म॒ह॒193इति॑जरामहे ॥ उ॒तत्वं । त्वम॑स्म॒युः ।
अ॒
स्म॒युर्व॑सो । अ॒स्म॒युरित्य॑स्म॒०युः । व॒सो॒इति॑वसो ॥ ७ ॥
मारे अ॒स्मद् वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ् या॑हि ।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥ ८ ॥ [= RV 3.41.8]
पद - मा । आ॒रे । अ॒स्मत् । वि । मु॒मु॒चः॒ । हरि॑ऽप्रिय । अ॒र्वाङ् । या॒हि॒ ।
इन्द्र॑ । स्व॒धा॒ऽवः॒ । मत्स्व॑ । इ॒ह ॥ ८ ॥
189
Ms reads: म॒त॒यः॑-
190
Ms reads: सो॒म॒-
191
Ms reads: -तं॒न्वा॑
192
Ms reads with an occasional Pr̥ṣṭhamātrā: नि॒द-
193
Ms adds ह॒ in the margin as an insertion.
विंशं काण्डम् 191
क्रम - मारे । आ॒रेअ॒स्मत् । अ॒स्मद्वि । विमु॑मुचः । मु॒मु॒चो॒हरि॑प्रिय । हरि॑-
प्रिया॒र्वाङ् । हरि॑प्रि॒येति॒हरि॑०प्रिय । अ॒र्वाङ्या॑हि । या॒हीति॑याहि ॥ इन्द्र॑-
स्वधावः । स्व॒धा॒वो॒मत्स्व॑ । स्व॒धा॒व॒इति॑स्वधा०वः । मत्स्वे॒ह । इहेती॒ह
॥ ८ ॥
अ॒
र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ ।
घफल॒
तस्नू॑ ब॒र्हिरा॒सदे॑ ॥ ९ ॥ [= RV 3.41.9]
पद - अ॒र्वाञ्च॑म् । त्वा॒ । सु॒ऽखे । रथे॑ । वह॑ताम् । इ॒न्द्र॒ । के॒शिना॑ ।
घफल॒
तस्नू॒ इति॑ घफल॒तऽस्नू॑194 । ब॒र्हिः । आ॒ऽसदे॑ ॥ ९ ॥
क्रम - अ॒र्वाञ्चं॑त्वा । त्वा॒सु॒खे । सु॒खेरथे॑ । सु॒खइति॑सु॒०खे । रथे॒वह॑तां ।
वह॑तामिन्द्र । इ॒न्द्र॒के॒शिना॑ । के॒शिनेति॑के॒शिना॑ ॥ घफल॒तस्नू॑ब॒र्हिः । घफल॒तस्नू॒इति॑घफल॒त०स्नू॑ । ब॒र्हिरा॒सदे॑ । आ॒सद॒इत्या॒०सदे॑ ॥ ९ ॥
सू
क्त २४
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥ १ ॥ [= RV 3.42.1]
पद - उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।
हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥ १ ॥
क्रम - उप॑नः । नः॒सु॒तं । सु॒तमाग॑हि । आग॑हि । ग॒हि॒सोमं॑ । सोम॑मिन्द्र ।
इ॒न्द्र॒गवा॑शिर॒मिति॒गो०आ॑शिरं ॥ हरि॑भ्यां॒यः । हरि॑भ्या॒मिति॒हरि॑०भ्यां ।
यस्ते॑ । ते॒अ॒स्म॒युः । अ॒स्म॒युरित्य॑स्म॒०युः ॥ १ ॥
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम् ।
कु॒
विन्न्वस्य तफल॒प्णवः॑ ॥ २ ॥ [= RV 3.42.2]
194 Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
192 शौनकीये अथर्ववेदे
पद - तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः ।
सु॒
तम् । कु॒वित् । नु । अ॒स्य॒ । तफल॒प्णवः॑ ॥ २ ॥
क्रम - तमि॑न्द्र । इ॒न्द्र॒मदं॑ । मद॒माग॑हि । आग॑हि । ग॒हि॒ब॒र्हिः॒ष्ठां । ब॒र्हिः॒-
ष्ठां195ग्राव॑भिः । ब॒र्हिः॒स्थामिति॑ब॒र्हिः॒२196स्थां । ग्राव॑भिःसु॒तं । ग्राव॑भि॒-
रिति॒ग्राव॑०भिः197 । सु॒त198मिति॑सु॒तं ॥ कु॒विन्नु । न्व॑स्य । अ॒स्य॒तफल॒प्णवः॑ ।
तफल॒
प्णव॒इति॑तफल॒प्णवः॑ ॥ २ ॥
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वफलते॒ सोम॑पीतये ॥ ३ ॥ [= RV 3.42.3]
पद - इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।
आ॒ऽवफलते॑ । सोम॑ऽपीतये ॥ ३ ॥
क्रम - इन्द्र॑मि॒त्था । इ॒च्छागिरः॑ । गिरो॒मम॑ । ममाच्छ॑ । अच्छा॑गुः । अ॒गु॒-
रि॒षि॒ताः । इ॒षि॒ताइ॒तः । इ॒षि॒ताइ॒तः । इ॒तइती॒तः ॥ आ॒वफलते॒सोम॑पीतये ।
आ॒वफलत॒इत्या॒०वफलते॑ । सोम॑पीतय॒इति॒सोम॑०पीतये ॥ ३ ॥
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒
क्थेभिः॑ कु॒विदा॒गम॑त् ॥ ४ ॥ [= RV 3.42.4]
पद - इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ । उ॒क्थेभिः॑ ।
कु॒
वित् । आ॒ऽगम॑त् ॥ ४ ॥
क्रम - इन्द्रं॒सोम॑स्य । सोम॑स्यपी॒तये॑ । पी॒तये॒स्तोमैः॑199 । स्तोमै॑200रि॒ह ।
इ॒हह॑वामहे । ह॒वा॒म॒ह॒इति॑हवामहे ॥ उ॒क्थेभिः॑कु॒वित् । कु॒विदा॒गम॑त् ।
आ॒गम॒दित्या॒०गम॑त2् 01 ॥ ४ ॥
195 All the Saṃhitā editions drop the Visarga, while our Krama keeps it.
196
Note the use of “२” instead of the Avagraha.
197 This repetition is added in the margin.
198
Ms reads सु॒मत- and then corrects to the reading given above.
199
Ms reads with an occasional Pr̥ṣṭhamātrā: -स्तोामेः॑
200
Ms reads with an occasional Pr̥ṣṭhamātrā: -स्तोामे॑-
201
Ms originally reads आ॒ग॑म॒दित्या॒०ग॑म॑त्, and then corrects to the reading given above.
विंशं काण्डम् 193
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान् द॑धिष्व शतक्रतो ।
ज॒
ठरे॑ वाजिनीवसो ॥ ५ ॥ [= RV 3.42.5]
पद - इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो202 । ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो203 ॥ ५ ॥
क्रम - इन्द्र॒सोमाः॑ । सोमाः॑सु॒ताः । सु॒ताइ॒मे । इ॒मेतान् । तान्द॑धिष्व ।
द॒धि॒ष्व॒श॒त॒क्र॒तो॒
। श॒त॒क्र॒तो॒इति॑शत०क्रतो ॥ ज॒ठरे॑वाजिनीवसो ।
वा॒जि॒नी॒व॒सो॒इति॑वाजिनी०वसो ॥ ५ ॥
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधफल॒षं क॑वे ।
अधा॑ ते सु॒म्नमी॑महे ॥ ६ ॥ [= RV 3.42.6]
पद - वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धफल॒षम् । क॒वे॒ । अध॑ ।
ते॒
। सु॒म्नम् । ई॒म॒हे॒ ॥ ६ ॥
क्रम - वि॒द्माहि । हित्वा॑ । त्वा॒ध॒नं॒ज॒यं । ध॒नं॒ज॒यंवाजे॑षु । ध॒नं॒ज॒यमिति॑-
ध॒नं॒
०ज॒यं । वाजे॑षुदधफल॒षं । द॒धफल॒षंक॑वे । क॒व॒इति॑कवे ॥ अधा॑ते । ते॒सु॒म्नं ।
सु॒म्न
मी॑महे । ई॒म॒ह॒इती॑महे ॥ ६ ॥
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वफलष॑भिः सु॒तम् ॥ ७ ॥ [= RV 3.42.7]
पद - इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।
आ॒ऽगत्य॑ । वफलष॑ऽभिः । सु॒तम् ॥ ७ ॥
क्रम - इ॒ममि॑न्द्र । इ॒न्द्र॒गवा॑शिरं । गवा॑शिरं॒यवा॑शिरं । गवा॑शिर॒मिति॒गो०-
आ॑शिरं । यवा॑शिरंच । यवा॑शिर॒मिति॒यव॑०आशिरं । च॒नः॒ । नः॒पि॒ब॒ ।
पि॒बेति॑पिब
॥ आ॒गत्या॒वफलष॑भिः । आ॒गत्येत्या॒०गत्य॑ । वफलष॑भिःसु॒तं ।
वफलष॑
भि॒रिति॒वफलष॑०भिः । सुत॒मिति॑सु॒तं ॥ ७ ॥
202
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
203
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
194 शौनकीये अथर्ववेदे
तु
भ्येदि॑न्द्र॒ स्व ओ॒क्ये॒ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रन्तु ते हृ॒दि ॥ ८ ॥ [= RV 3.42.8]
पद - तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।
ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥ ८ ॥
क्रम - तुभ्येत् । इदि॑न्द्र । इ॒न्द्र॒स्वे । स्वओ॒क्ये॑ । ओ॒क्ये२॒सोमं॑204 । सोमं॑-
नोदामि205 । नो॒दा॒मि॒पी॒तये॑ । पी॒तय॒इति॑पी॒तये॑ ॥ ए॒षरा॑रन्तु । रा॒र॒न्तु॒ते॒ ।
र॒र॒
न्त्विति॑ररन्तु । ते॒हृ॒दि । हृ॒दीति॑हृ॒दि ॥ ८ ॥
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
कु॒
शि॒कासो॑ अव॒स्यवः॑ ॥ ९ ॥ [= RV 3.42.9]
पद - त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ । कु॒शि॒कासः॑ ।
अ॒व॒
स्यवः॑ ॥ ९ ॥
क्रम - त्वांसु॒तस्य॑ । सु॒तस्य॑पी॒तये॑ । पी॒तये॑प्र॒त्नं । प्र॒त्नमि॑न्द्र । इ॒न्द्र॒ह॒वा॒म॒हे॒ ।
ह॒वा॒म॒ह॒इति॑हवामहे । कु॒शि॒कासो॑अव॒स्यवः॑ । अ॒व॒स्यव॒इत्य॑व॒स्यवः॑
॥ ९ ॥
सू
क्त २५
अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभिः ।
तमित् पफल॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥ १ ॥
[= RV 1.83.1]
पद - अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वीः । इ॒न्द्र॒ । मर्त्यः॑ ।
तव॑ । ऊ॒तिऽभिः॑ । तम् । इत् । पफल॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् ।
आपः॑ । यथा॑ । अ॒भितः॑ । विऽचे॑तसः ॥ १ ॥
204
Compare the Krama notation with the Saṃhitā reading given above.
205
No other source records the reading of our Krama, i.e. नोदामि.
विंशं काण्डम् 195
क्रम - अश्वा॑वतिप्रथ॒मः । अश्व॑व॒तीत्यश्व॑०वति । प्र॒थ॒मोगोषु॑ । गोषु॑गच्छति ।
ग॒च्छ॒ति॒सु॒प्रा॒वी
ः । सु॒प्रा॒वीरि॑न्द्र । सु॒प्रा॒वीरिति॑सु॒प्र॒०अ॒वीः । इ॒न्द्र॒मर्त्त्यः॑206 ।
मर्त्त्य॒स्तव॑ । तवो॒तिभिः॑ । ऊ॒तिभि2॒ 07रित्यू॒ति०भिः॑ ॥ तमित् । इत्पफल॑ण-
क्षि । पफल॒ण॒क्षि॒वसु॑ना । वसु॑ना॒भवी॑यसा । भवी॑यसा॒सिन्धुं॑ । सिन्धु॒मापः॑ ।
आपो॒यथा॑ । यथा॒भितः॑ । अ॒भितो॒विचे॑तसः । विचे॑तस॒इति॒वि०चे॑तसः
॥ १ ॥
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ ।
प्रा॒चैर्दे॒
वासः॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥ २ ॥
[= RV 1.83.2]
पद - आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ ।
विऽत॑तम् । यथा॑ । रजः॑ । प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् ।
ब्र॒ह्म॒
ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥ २ ॥
क्रम - आपो॒न । नदे॒वीः । दे॒वीरुप॑ । उप॑यन्ति । य॒न्ति॒हो॒त्रियं॑ । हो॒त्रिय॑म॒-
वः । अ॒वःप॑श्यन्ति । प॒श्य॒न्ति॒वित॑तं । वित॑तं॒यथा॑ । वित॑त॒मिति॒वि०त॑तं ।
यथा॒रजः॑ । रज॒इति॒रजः॑ ॥ प्रा॒चैर्दे॒वासः॑208 । दे॒वासः॒प्र । प्रण॑यन्ति ।
न॒य॒न्ति॒दे॒व॒युं
। दे॒व॒युंब्र॑ह्म॒प्रियं॑ । दे॒व॒युमिति॑दे॒व॒०युं 209 । ब्र॒ह्म॒प्रियं॑जोषयन्ते210 । ब्र॒ह्म॒प्रिय॒मिति॑ब्र॒ह्म॒०प्रियं॑ । जो॒ष॒य॒न्ते॒व॒राइ॑व । व॒राइ॒वेति॑व॒राः-
इ॑व ॥ २ ॥
206
Note the doubling of त् in -र्त्त्यः॑.
207
Ms adds भि॒ in the margin.
208
Ms reads with occasional Pr̥ṣṭhamātrās: प्राा॒चोर्द॒वासः॑
209
Ms reads with an occasional Pr̥ṣṭhamātrā: -ति॑द॒व॒-
210
Ms reads: -जोयन्ते
196 शौनकीये अथर्ववेदे
अधि॒ द्वयो॑रदधा उ॒क्थ्यं वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ ।
असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति211 भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥ ३ ॥
[= RV 1.83.3]
पद - अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्यम् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना ।
या । स॒प॒र्यतः॑ । अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा ।
श॒
क्तिः । यज॑मानाय । सु॒न्व॒ते ॥ ३ ॥
क्रम - अधि॒द्वयोः॑ । द्वयो॑रदधाः212 । अ॒द॒धा॒उ॒क्थ्यं॑ । उ॒क्थ्यंवचः॑ । वचो॑-
य॒
तस्रु॑चा । य॒तस्रु॑चामिथु॒ना । य॒तस्रु॒चेति॑य॒त०स्रु॑चा । यास॑प॒र्यतः॑ । स॒प॒-
र्यत॒इति॑स॒प॒र्यतः॑ ॥ असं॑यत्तोव्र॒ते । असं॑यत्त॒इत्यसं॑०यत्तः । व्र॒तेते॑ । ते॒क्षे॒-
ति2॒ 13 । क्षे॒ति॒पुष्य॑ति । पुष्य॑तिभ॒द्रा । भ॒द्राश॒क्तिः । श॒क्तिर्यज॑मानाय ।
यज॑मानायसुन्व॒ते । सु॒न्व॒तइति॑सु॒न्व॒ते ॥ ३ ॥
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑ ।
सर्व् प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥ ४ ॥
[= RV 1.83.4]
पद - आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ ।
ये । सु॒ऽकृ॒त्यया॑ । सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽ-
वन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥ ४ ॥
क्रम - आदङ्गि॑राः । अङ्गि॑राःप्रथ॒मं । प्र॒थ॒मंद॑धिरे । द॒धि॒रे॒वयः॑ । वय॑इ॒द्धाग्न॑-
यः । इ॒द्धाग्न॑यः॒शम्या॑ । इ॒द्धाग्न॑य॒इती॒द्ध०अ॑ग्नयः । शम्या॒ये । येसु॑कृ॒त्यया॑ ।
सु॒कृ॒
त्ययेति॑सु॒०कृ॒त्यया॑ ॥ सर्व्प॒णेः । प॒णेःसं । सम॑विन्दन्त । अ॒वि॒न्द॒न्त॒-
भोज॑नं । भोज॑न॒मश्वा॑वन्तं । अश्वा॑वन्तं॒गोम॑न्तं । अश्व॑वन्त॒मित्यश्व॑०वन्तं ।
गोम॑न्त॒माप॒शुं । गोम॑न्त॒मिति॒गो०म॑न्तं । आप॒शुं । प॒शुंनरः॑ । नर॒इति॒नरः॑
॥ ४ ॥
211
This sequence of verbs provides an important example for P.8.1.28 (tiṅ atiṅaḥ).
212
Ms reads: -रंदधाः
213
Ms reads with an occasional Pr̥ṣṭhamātrā: तेा॒क्ष॒ति॒
विंशं काण्डम् 197
य॒ज्ञै
रथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो॑ व्रत॒पा वे॒न आज॑नि ।
आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मफलतं॑ यजामहे ॥ ५ ॥
[= RV 1.83.5]
पद - य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः ।
वे॒
नः । आ । अ॒ज॒नि॒ । आ । गाः । आ॒ज॒त् । उ॒शना॑ । का॒व्यः । सचा॑ ।
य॒
मस्य॑ । जा॒तम् । अ॒मफलत॑म् । य॒जा॒म॒हे॒ ॥ ५ ॥
क्रम - य॒ज्ञैरथ॑र्वा214 । अथ॑र्वाप्रथ॒मः । प्र॒थ॒मःप॒थः । प॒थस्त॑ते । त॒ते॒ततः॑ ।
ततः॒सूर्यः॑ । सूर्यो॑व्रत॒पाः । व्र॒त॒पावे॒नः । व्र॒त॒पाइति॑व्र॒त॒०पाः । वे॒नआज॑-
नि । आज॑नि । अ॒ज॒नीत्य॑जनि ॥ आगाः । गाआ॑जत् । आ॒ज॒दु॒शनाः॑ ।
उ॒
शना॑का॒व्यः । का॒व्यःसचा॑ । सचा॑य॒मस्य॑ । य॒मस्य॑जा॒तं । जा॒तम॒मफलतं॑ ।
अ॒मफलतं॑
यजामहे । य॒जा॒म॒ह॒इति॑यजामहे ॥ ५ ॥
ब॒
र्हिर्वा॒ यत् स्व॑प॒त्याय॑ वफल॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि ।
ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥ ६ ॥
[= RV 1.83.6]
पद - ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वफल॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् ।
आ॒ऽघोष॑ते । दि॒वि । ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः । तस्य॑ ।
इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥ ६ ॥
क्रम - ब॒र्हिर्वा॑ । वा॒यत् । यत्स्व॑प॒त्याय॑ । स्व॒प॒त्याय॑वफल॒ज्यते॑ । स्व॒प॒त्यायेति॑-
सु॒
०अ॒प॒त्याय॑215 । वफल॒ज्यते॒र्क्कः216 । अ॒र्कोवा॑217 । वा॒श्लोकं॑ । श्लोक॑-
मा॒घोष॑ते । आ॒घोष॑तेदि॒वि । आ॒घोष॑त॒इत्या॒०घोष॑ते । दि॒वीति॑दि॒वि ॥
ग्रावा॒यत्र॑ । यत्र॒वद॑ति । वद॑तिका॒रुः । का॒रुरु॒क्थ्यः॑ । उ॒क्थ्य॑२॒स्तस्य॑218 ।
214
Ms reads with an occasional Pr̥ṣṭhamātrā: या॒ज्ञेरथ॑र्वा
215
This repetition is added in the margin in the same hand.
216
Note the doubling of क् in -र्क्कः.
217
The lack of doubling of क् here is unusual for our ms.
218
Note the distinctive notation for Kampa in our ms.
198 शौनकीये अथर्ववेदे
तस्येत् । इदिन्द्रः॑ । इन्द्रो॑अभिपि॒त्वेषु॑ । अ॒भि॒पि॒त्वेषु॑रण्यति । अ॒भि॒पि॒त्वेष्वित्य॑भि॒०पि॒त्वेषु॑ । र॒ण्य॒तीति॑रण्यति219 ॥ ६ ॥
प्रोग्रां पी॒तिं वफलष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् ।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गफलणा॒नः ॥ ७ ॥
[= RV 10.104.3]
पद - प्र । उ॒ग्राम् । पी॒तिम् । वफलष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ ।
ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् । इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः ।
विश्वा॑भिः । शच्या॑ । गफल॒णा॒नः ॥ ७ ॥
क्रम - प्रोग्रां । उ॒ग्रांपी॒तिं । पी॒तिंवफलष्णे॑ । वफलष्ण॑इयर्मि । इ॒य॒र्मि॒स॒त्यां । स॒त्यां-
2प्र॒यै
20 । प्र॒य2ै 21सु॒तस्य॑ । प्र॒याइति॑प्र॒०यै222 । सु॒तस्य॑हर्यश्व । ह॒र्य॒श्व॒तुभ्यं॑ ।
ह॒र्य॒श्वेति॑हरि०अश्व । तुभ्य॒मिति॒तुभ्यं॑ ॥ इन्द्र॒धेना॑भिः । धेना॑भिरि॒ह ।
इ॒हमा॑दयस्व । मा॒द॒य॒स्व॒धी॒भिः ॥ धी॒भिर्विश्वा॑भिः । विश्वा॑भिः॒शच्या॑ ।
शच्या॑गफलणा॒नः । गफल॒णा॒नइति॑गफल॒णा॒नः ॥ ७ ॥ इति द्वितीयः पर्यायः ।
सू
क्त २६
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ १ ॥ [= RV 1.30.7]
पद - योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ । सखा॑यः । इन्द्र॑म् ।
ऊ॒
तये॑ ॥ १ ॥
219 The final segment रण्यति is added in the margin in a different hand.
220
Ms reads with an occasional Pr̥ṣṭhamātrā: -प्रा॒ये
221
Ms reads with an occasional Pr̥ṣṭhamātrā: प्रा॒ये-
222
Ms reads with an occasional Pr̥ṣṭhamātrā: -प्र॒०ाये
विंशं काण्डम् 199
क्रम - योग2े॑ 23योगेत॒वस्त॑रं । योगे॑योग॒इति॒योगे॑०योगे । त॒वस्त॑रं॒वाजे॑वाजे ।
त॒
वस्त॑र॒मिति॑त॒वः२त॑रं224 । वाजे॑वाजेहवामहे । वाजे॑वाज॒इति॒वाजे॑०-
वाजे225 । ह॒वा॒म॒ह॒इति॑हवामहे ॥ सखा॑य॒इन्द्रं॑ । इन्द्र॑मू॒तये॑ । ऊ॒तय॒इ-
त्यू॒तये॑ ॥ १ ॥
आ घा॑ गम॒द् यदि॒ श्रव॑त् सह॒स्रिणी॑भिरू॒तिभिः॑ ।
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥ २ ॥ [= RV 1.30.8]
पद - आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ ।
वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥ २ ॥
क्रम - आघ॑ । घा॒ग॒म॒त् । ग॒म॒द्यदि॑ । यदि॒श्रव॑त् । श्रव॑त्सह॒स्रिणी॑भिः ।
स॒ह॒स्रिणी॑भिरू॒तिभि॑
ः । ऊ॒तिभि॒रित्यू॒ति०भिः॑ ॥ वाजे॑भि॒रुप॑ । उप॑नः ।
नो॒हवं॑ । हव॒मिति॒हवं॑ ॥ २ ॥
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
यं ते॒ पूर्व् पि॒ता हु॒वे ॥ ३ ॥ [= RV 1.30.9]
पद - अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् । यम् । ते॒ ।
पूर्व॑म्
। पि॒ता । हु॒वे ॥ ३ ॥
क्रम - अनु॑प्र॒त्नस्य॑ । प्र॒त्नस्यौक॑सः226 । ओक॑सोहु॒वे । हु॒वेतु॑विप्र॒तिं । तु॒वि॒-
प्र॒
तिंनरं॑ । तु॒वि॒प्र॒तिमिति॑तु॒वि॒०प्र॒तिं । नर॒मिति॒नरं॑ ॥ यंते॒ । ते2॒ 27पूर्व् ।
पू
र्व्पि॒ता । पि॒ताहु॒वे । हु॒वइति॑हु॒वे ॥ ३ ॥
यु॒
ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि ॥ ४ ॥ [= RV 1.6.1]
223
Ms reads with occasional Pr̥ṣṭhamātrās:ायााग॑-
224
Note the use of “२” instead of the Avagraha.
225
Ms reads with occasional Pr̥ṣṭhamātrās: -वााज॑०वााज
226
Ms reads with an occasional Pr̥ṣṭhamātrā: प्र॒त्नास्योक॑सः
227
Ms reads with an occasional Pr̥ṣṭhamātrā:ात॒-
200 शौनकीये अथर्ववेदे
पद - यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ । रोच॑न्ते ।
रो॒च॒ना । दि॒वि ॥ ४ ॥
क्रम - यु॒ञ्जन्ति॑ब्र॒ध्नं । ब्र॒ध्नम॑रु॒षं । अ॒रु॒षंचर॑न्तं । चर॑न्तं॒परि॑ । परि॑त॒स्थुषः॑ ।
त॒स्थुष॒इति॑त॒स्थुष॑
ः ॥ रोच॑न्तेरोच॒ना । रो॒च॒नादि॒वि । दि॒वीति॑दि॒वि
॥ ४ ॥
यु॒
ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धफल॒ष्णू नफल॒वाह॑सा ॥ ५ ॥ [= RV 1.6.2]
पद - यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विऽप॑क्षसा । रथे॑ । शोणा॑ ।
धफल॒
ष्णू इति॑ । नफल॒ऽवाह॑सा ॥ ५ ॥
क्रम - यु॒ञ्जन्त्य॑स्य । अ॒स्य॒काम्या॑ । काम्या॒हरी॑ । हरी॒विप॑क्षसा । हरी॒इति॒-
हरी॑ । विप॑क्षसा॒रथे॑ । विप॑क्ष॒सेति॒वि०प॑क्षसा । रथ॒इति॒रथे॑ ॥ शोणा॑धफल॒ष्णू ।
धफल॒
ष्णूनफल॒वाह॑सा । धफल॒ष्णूइति॑धफल॒ष्णू । नफल॒वाह॒सेति॑नफल॒०वाह॑सा ॥ ५ ॥
के॒तुं
कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥ ६ ॥ [= RV 1.6.3]
पद - के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ । सम् ।
उ॒
षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥ ६ ॥
क्रम - के॒तुंकृ॒ण्वन् । कृ॒ण्वन्न॑के॒तवे॑ । अ॒के॒तवे॒पेशः॑ । पेशो॑मर्याः । म॒र्या॒अ॒पे॒-
शसे॑ । अ॒पे॒शस॒इत्य॑पे॒शसे॑ ॥ समु॒षद्भिः॑ । उ॒षद्भि॑रजायथाः । उ॒षद्भि॒रित्यु॒-
षत्०भिः॑ । अ॒जा॒य॒था॒इत्य॑जायथाः ॥ ६ ॥
सू
क्त २७
यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् ॥ १ ॥ [= RV 8.14.1]
विंशं काण्डम् 201
पद - यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।
स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥ १ ॥
क्रम - यदि॑न्द्र । इ॒न्द्राहं । अ॒हंयथा॑ । यथा॒त्वं । त्वमीशी॑य । ईशी॑य॒वस्वः॑ ।
वस्व॒एकः॑ । एक॒इत् । इदितीत् ॥ स्तो॒तामे॑ । मे॒गोष॑खा । गोष॑खास्यात् ।
गोस॒खेति॒गो०स॑खा । स्या॒दिति॑स्यात् ॥ १ ॥
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
यद॒हं गोप॑तिः॒ स्याम् ॥ २ ॥ [= RV 8.14.2]
पद - शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ । यत् ।
अ॒
हम् । गोऽप॑तिः । स्याम् ॥ २ ॥
क्रम - शिक्षे॑यमस्मै । अ॒स्म2ै॒ 28दित्से॑यं । दित्से॑यं॒शची॑पते । शची॑पतेमनी॒षि-
णे॑ । शची॑पत॒इति॒शची॑०पते । म॒नी॒षिण॒इति॑म॒नी॒षिणे॑ ॥ यद॒हं । अ॒हं-
गोप॑तिः । गोप॑तिः॒स्यां । गोप॑ति॒रिति॒गो०प॑तिः । स्यामिति॒स्यां ॥ २ ॥
धे॒नु
ष्ट॑ इन्द्र सू॒नफलता॒ यज॑मानाय सुन्व॒ते ।
गामश्वं॑ पि॒प्युषी॑ दुहे ॥ ३ ॥ [= RV 8.14.3]
पद - धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नफलता॑ । यज॑मानाय । सु॒न्व॒ते । गाम् । अश्व॑म् ।
पि॒प्युषी॑ । दु॒हे॒ ॥ ३ ॥
क्रम - धे॒नुष्ट2े॑ 29 । त॒इ॒न्द्र॒ । इ॒न्द्र॒सू॒नफलता॑ । सू॒नफलता॒यज॑मानाय । यज॑मानायसुन्व॒ते
। सु॒न्व॒तइति॑सु॒न्व॒ते ॥ गामश्वं॑ । अश्वं॑पि॒प्युषी॑ । पि॒प्युषी॑दुहे ।
दु॒ह॒इति॑दुहे ॥ ३ ॥
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ ।
यद् दित्स॑सि स्तु॒तो म॒घम् ॥ ४ ॥ [= RV 8.14.4]
पद - न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ ।
यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥ ४ ॥
228
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒स्मे॒-
229
Ms reads with an occasional Pr̥ṣṭhamātrā:ाध॒नुष्टे॑
202 शौनकीये अथर्ववेदे
क्रम - नते॑ । ते॒व॒र्त्ता । व॒र्त्तास्ति2॑ 30 । अ॒स्ति॒राध॑सः । राध॑स॒इन्द्र॑ । इन्द्र॑-
दे॒व
ः । दे॒वोन । नमर्त्त्यः॑ । मर्त्त्य॒इति॒मर्त्त्यः॑231 ॥ यद्दित्स॑सि । दित्स॑सिस्तु॒तः । स्तु॒तोम॒घं । म॒घमिति॑म॒घं ॥ ४ ॥
य॒
ज्ञ इन्द्र॑मवर्धय॒द् यद् भूमिं॒ व्यव॑र्तयत् ।
च॒
क्रा॒ण ओ॑प॒शं दि॒वि ॥ ५ ॥ [= RV 8.14.5]
पद - य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् ।
च॒
क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥ ५ ॥
क्रम - य॒ज्ञइन्द्रं॑ । इन्द्र॑मवर्द्धयत् । अ॒व॒र्द्ध॒य॒द्यत्232 । यद्भूमिं॑ । भूमिं॒वि ।
व्यव॑र्त्तयत् । अव॑र्त्तय॒दित्यव॑र्त्तयत्233 ॥ च॒क्रा॒णओ॑प॒शं । ओ॒प॒शंदि॒वि ।
दि॒वीति॑दि॒वि ॥ ५ ॥
वा॒वफल॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
ऊ॒
तिमि॒न्द्रा वफल॑णीमहे ॥ ६ ॥ [= RV 8.14.6]
पद - व॒वफल॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ । ऊ॒तिम् ।
इ॒न्द्र॒ । आ । वफल॒णी॒म॒हे॒ ॥ ६ ॥
क्रम - वा॒वफल॒धा॒नस्य॑ते । व॒वफल॒धा॒नस्येति॑व॒वफल॒धा॒नस्य॑ । ते॒व॒यं । व॒यंविश्वा॑ ।
विश्वा॒धना॑नि । धना॑निजि॒ग्युषः॑ । जि॒ग्युष॒इति॑जि॒ग्युषः॑ ॥ ऊ॒तिमि॑न्द्र ।
इ॒न्द्रावफल॑णीमहे । आवफल॑णीमहे । वफल॒णी॒म॒ह॒इति॑वफलणीमहे ॥ ६ ॥
सू
क्त २८
व्यन्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
इन्द्रो॒ यदभि॑नद् व॒लम् ॥ १ ॥ [= RV 8.14.7]
230
Note the doubling of त् in र्त्त.
231
Note the doubling of त् in त्त्य.᐀्
232
Note the doubling of ध् in द्ध.᐀्
233
Note the doubling of त् in र्त्त.
विंशं काण्डम् 203
पद - वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य । रो॒च॒ना । इन्द्रः॑ ।
यत् । अभि॑नत् । व॒लम् ॥ १ ॥
क्रम - व्यन्तरि॑क्षं । अ॒न्तरि॑क्षमतिरत् । अ॒ति॒र॒न्मदे॑ । मदे॒सोम॑स्य । सोम॑-
स्यरोच॒ना । रो॒च॒नेति॑रो॒च॒ना ॥ इन्द्रो॒यत् । यदभि॑नत् । अभि॑नद्व॒लं ।
व॒
लमिति॑व॒लं ॥ १ ॥
उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन् गुहा॑ स॒तीः ।
अ॒
र्वाञ्चं॑ नुनुदे व॒लम् ॥ २ ॥ [= RV 8.14.8]
पद - उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ ।
स॒
तीः । अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥ २ ॥
क्रम - उद्गाआ॑जत् । आ॒ज॒दङ्गि॑रोभ्यः । अङ्गि॑रोभ्यआ॒विः । अङ्गि॑रोभ्य॒इ-
त्यङ्गि॑रः२भ्यः234 । आ॒विष्कृ॒ण्वन् । कृ॒ण्वन्गुहा॑ । गुहा॑स॒तीः । स॒तीरिति॑-
स॒
तीः ॥ अ॒र्वाञ्चं॑नुनुदे । नु॒नु॒दे॒व॒लं । व॒लमिति॑व॒लं ॥ २ ॥
इन्द्रे॑ण रोच॒ना दि॒वो दफल॒ल्हानि॑ दफलंहि॒तानि॑ च ।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥ ३ ॥ [= RV 8.14.9]
पद - इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दफल॒ल्हानि॑ । दफलं॒हि॒तानि॑ । च॒ । स्थि॒राणि॑ ।
न । प॒रा॒ऽनुदे॑ ॥ ३ ॥
क्रम - इन्द्रे॑णरोच॒ना । रो॒च॒नादि॒वः । दि॒वोदफल॒ल्हानि॑ । दफल॒ल्हानि॑दफलंहि॒तानि॑ ।
दफलं॒हि॒तानि॑च । चेति॑च ॥ स्थि॒राणि॒न । नप॑रा॒णुदे॑ । प॒रा॒नुदे॒इति॑प॒रा॒०नुदे॑
॥ ३ ॥
अ॒
पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।
वि ते॒ मदा॑ अराजिषुः ॥ ४ ॥ [= RV 8.14.10]
पद - अ॒पाम् । ऊ॒र्मिः । मद॑न्ऽइव । स्तोमः॑ । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ । वि ।
ते॒
। मदाः॑ । अ॒रा॒जि॒षुः॒ ॥ ४ ॥
234
Note the use of “२” instead of the Avagraha.
204 शौनकीये अथर्ववेदे
क्रम - अ॒पामू॒र्मिः । ऊ॒र्मिर्मद॑न्निव । मद॑न्निव॒स्तोमः॑ । मद॑न्नि॒वेति॒मद॑न्इव ।
स्तोम॑इन्द्र । इ॒न्द्रा॒जि॒रा॒य॒ते॒ । अ॒जि॒र॒य॒त॒इत्य॑जिर०यते ॥ विते॑ । ते॒मदाः॑ ।
मदा॑अराजिषुः । अ॒रा॒जि॒षु॒रित्य॑राजिषुः ॥ ४ ॥
सू
क्त २९
त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्राऽस्यु॑क्थ॒वर्ध॑नः ।
स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥ १ ॥ [= RV 8.14.11]
पद - त्वम् । हि । स्तो॒म॒ऽवर्ध॑नः । इन्द्र॑ । असि॑ । उ॒क्थ॒ऽवर्ध॑नः । स्तो॒तॄ॒-
णाम् । उ॒त । भ॒द्र॒ऽकृत् ॥ १ ॥
क्रम - त्वंहि । हिस्तो॑म॒वर्द्ध॑नः235 । स्तो॒म॒वर्द्ध॑न॒इन्द्र॑ । स्तो॒म॒वर्द्ध॑न॒इति॑-
स्तो॒म॒०वर्द्ध॑नः । इन्द्रासि॑ । अस्यु॑क्थ॒वर्द्ध॑नः । उ॒क्थ॒वर्द्ध॑न॒इत्यु॑क्थ॒०-
वर्द्ध॑नः236 ॥ स्तो॒त॒णामॄु॒त । उ॒तभ॑द्र॒कृत् । भ॒द्र॒कृदिति॑भ॒द्र॒०कृत् ॥ १ ॥
इन्द्र॒मित् के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
उप॑ य॒ज्ञं सु॒राध॑सम् ॥ २ ॥ [= RV 8.14.12]
पद - इन्द्र॑म् । इत् । के॒शिना॑ । हरी॑ इति । सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ । उप॑ ।
य॒
ज्ञम् । सु॒ऽराध॑सम् ॥ २ ॥
क्रम - इन्द्र॒मित् । इत्के॒शिना॑ । के॒शिना॒हरी2॑ 37 । हरी॑सोम॒पेया॑य । हरी॒-
इति॒हरी॑ । सो॒म॒पेया॑यवक्षतः । सो॒म॒पेया॒येति॑सो॒म॒०पेया॑य238 । व॒क्ष॒त॒इ-
ति॑वक्षतः ॥ उप॑य॒ज्ञं । य॒ज्ञंसु॒राध॑सं । सु॒राध॑स॒मिति॑सु॒०राध॑सं ॥ २ ॥
अ॒
पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः ।
विश्वा॒ यदज॑य॒ स्पफलधः॑ ॥ ३ ॥ [= RV 8.14.13]
235
Note the doubling of ध् in द्ध.᐀्
236
Ms reads: वर्द्धनः॑
237
Ms reads with an occasional Pr̥ṣṭhamātrā:ाक॒शिना॒-
238
Ms reads with occasional Pr̥ṣṭhamātrās:ासा॒म॒०ापया॑य
विंशं काण्डम् 205
पद - अ॒पाम् । फेने॑न । नमु॑चेः । शिरः॑ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ । विश्वाः॑ ।
यत् । अज॑यः । स्पफलधः॑ ॥ ३ ॥
क्रम - अ॒पांफेने॑न । फेने॑न॒नमु॑चेः । नमु॑चेः॒शिरः॑ । शिर॑इन्द्र । इ॒न्द्रोत् ।
उद॑वर्त्तयः । अ॒व॒र्त्त॒य॒इत्य॑वर्त्तयः239 ॥ विश्वा॒यत् । यदज॑यः । अज॑यः॒-
स्पफलधः॑ । स्पफलध॒इति॒स्पफलधः॑ ॥ ३ ॥
मा॒याभि॑रु॒त्सिसफल॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।
अव॒ दस्याूँ॑रधूनुथाः ॥ ४ ॥ [= RV 8.14.14]
पद - मा॒याभिः॑ । उ॒त्ऽसिसफल॑प्सतः । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षतः । अव॑ ।
दस्यू॑न् । अ॒धू॒नु॒थाः॒ ॥ ४ ॥
क्रम - मा॒याभि॑रु॒त्सिसफल॑प्सतः । उ॒त्सिसफल॑प्सत॒इन्द्र॑ । उ॒त्सिसफल॑प्सत॒इत्यु॒त्०सिसफल॑
प्सतः । इन्द्र॒द्यां । द्यामा॒रुरु॑क्षतः । आ॒रुरु॑क्षत॒इत्या॒०रुरु॑क्षतः ॥
अव॒दस्यू॑न् । दस्यूं॑रधूनुथाः । अ॒धू॒नु॒था॒इत्य॑धूनुथाः ॥ ४ ॥
अ॒सु॒
न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः ।
सो॒म॒पा उत्त॑रो॒ भव॑न् ॥ ५ ॥ [= RV 8.14.15]
पद - अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒यः॒ ।
सो॒म॒ऽपाः । उत्ऽत॑रः । भव॑न् ॥ ५ ॥
क्रम - अ॒सु॒न्वामि॑न्द्र । इ॒न्द्र॒सं॒सदं॑ । सं॒सदं॒विषू॑चीं । सं॒सद॒मिति॑सं॒०सदं॑ ।
विषू॑चीं॒वि । व्य॑नाशयः । अ॒ना॒श॒य॒इत्य॑नाशयः ॥ सो॒म॒पाउत्त॑रः ।
सो॒म॒पाइति॑सो॒म॒
०पाः । उत्त॑रो॒भव॑न् । उत्त॑र॒इत्युत्०त॑रः । भव॒न्नि-
ति॒भव॑न् ॥ ५ ॥
239
Note the doubling of त् in र्त्त.
206 शौनकीये अथर्ववेदे
सू
क्त ३०
प्र ते॑ म॒हे वि॒दथ॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म् ।
घफल॒तं
न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥ १ ॥
[= RV 10.96.1]
पद - प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ ।
व॒नुष॑
ः । ह॒र्य॒तम् । मद॑म् । घफल॒तम् । न । यः । हरि॑ऽभिः । चारु॑ ।
सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥ १ ॥
क्रम - प्रते॑ । ते॒म॒हे । म॒हेवि॒दथे॑ । वि॒दथे॑शंसिषं । शं॒सि॒षं॒हरी॑ । हरी॒प्र ।
हरी॒इति॒हरी॑ । प्रते॑ । ते॒व॒न्वे॒ । व॒न्वे॒व॒नुषः॑ । व॒नुषो॑हर्य॒तं । ह॒र्य॒तंमदं॑ ।
मद॒मिति॒मदं॑ । घफल॒तंन । नयः । योहरि॑भिः । हरि॑भि॒श्चारु॑ । हरि॑भि॒रिति॒-
हरि॑०भिः । चारु॒सेच॑ते । सेच॑त॒आत्वा॑ । आत्वा॑ । त्वा॒वि॒श॒न्तु॒ । वि॒श॒-
न्तु॒हरि॑वर्पसं । हरि॑वर्पसं॒गिरः॑ । हरि॑वर्पस॒मिति॒हरि॑०वर्पसं । गिर॒इति॒गिरः॑
॥ १ ॥
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन् हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
आ यं पफल॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥ २ ॥
[= RV 10.96.2]
पद - हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ ।
हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ । आ । यम् । पफल॒णन्ति॑ । हरि॑ऽभिः ।
न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥ २ ॥
क्रम - हरिं॒हि । हियोनिं॑ । योनि॑म॒भि । अ॒भिये । येस॒मस्व॑रन् । स॒मस्व॑-
रन्हि॒न्वन्तः॑ । स॒मस्व॑र॒न्निति॑सं॒०अस्व॑रन् । हि॒न्वन्तो॒हरी॑ । हरी॑दि॒व्यं । हरी॒-
इति॒हरी॑ । दि॒व्यंयथा॑ । यथा॒सदः॑ । सद॒इति॒सदः॑ ॥ आयं । यंपफल॒णन्ति॑ ।
पफल॒
णन्ति॒हरि॑भिः । हरि॑भि॒र्न । हरि॑भि॒रिति॒हरि॑०भिः । नधे॒नवः॑ । धे॒नव॒इ-
विंशं काण्डम् 207
न्द्रा॑य । इन्द्रा॑यशू॒षं । शू॒षंहरि॑वन्तं । हरि॑वन्तमर्च्चत240 । हरि॑वन्त॒मिति॒हरि॑०वन्तं । अ॒र्च्च॒तेत्य॑र्च्चत ॥ २ ॥
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
द्यु॒म्न
ी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥ ३ ॥
[= RV 10.96.3]
पद - सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः ।
हरिः॑ । आ । गभ॑स्त्योः । द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ ।
नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥ ३ ॥
क्रम - सोअ॑स्य । अ॒स्य॒वज्रः॑ । वज्रो॒हरि॑तः । हरि॑तो॒यः । यआ॑य॒सः ।
आ॒य॒सोहरिः॑ । हरि॒र्निका॑मः । निका॑मो॒हरिः॑ । निका॑म॒इति॒नि०का॑मः ।
हरि॒रागभ॑स्त्योः । आगभ॑स्त्योः । गभ॑स्त्यो॒रिति॒गभ॑स्त्योः ॥ द्यु॒म्नीसु॑शि॒प्रः ।
सु॒शि॒प्रोहरि॑मन्युसायकः
। सु॒शि॒प्रइति॑सु॒०शि॒प्रः । हरि॑मन्युसायक॒इन्द्रे॑ ।
हरि॑मन्युसायक॒इति॒हरि॑मन्यु०सायकः । इन्द्रे॒नि । निरू॒पा । रू॒पाहरि॑ता ।
हरि॑तामिमिक्षिरे । मि॒मि॒क्षि॒र॒इति॑मिमिक्षिरे ॥ ३ ॥
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द् वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
तु॒
ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिंभ॒रः ॥ ४ ॥
[= RV 10.96.4]
पद - दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ ।
हरि॑तः । न । रंह्या॑ । तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः ।
स॒
हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥ ४ ॥
क्रम - दि॒विन । नके॒तुः । के॒तुरधि॑ । अधि॑धायि । धा॒यि॒ह॒र्य॒तः । ह॒र्य॒तोवि॒व्यच॑त् । वि॒व्यच॒द्वज्रः॑ । वज्रो॒हरि॑तः । हरि॑तो॒न । नरंह्या॑ । रंह्येति॒रं-
ह्या॑ ॥ तु॒दद॒हिं । अ॒हिंहरि॑शिप्रः । हरि॑शिप्रो॒यः । हरि॑शिप्र॒इति॒हरि॑०शि-
प्रः । यआ॑य॒सः । आ॒य॒सःस॒हस्र॑शोकाः । स॒हस्र॑शोकाअभवत् । स॒हस्र॑-
240
Note the doubling of च in् च्च.᐀्
208 शौनकीये अथर्ववेदे
शोका॒इति॑स॒हस्र॑०शोकाः । अ॒भ॒व॒द्ध॒रिं॒भ॒रः । ह॒रिं॒भ॒रइति॑हरिं०भ॒रः
॥ ४ ॥
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश यज्व॑भिः ।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्यमसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥ ५ ॥
[= RV 10.96.5]
पद - त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ ।
यज्व॑ऽभिः । त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि ।
राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥ ५ ॥
क्रम - त्वंत्व॑महर्यथाः । त्वंत्व॒मिति॒त्वं०त्वं॑ । अ॒ह॒र्य॒था॒उप॑स्तुतः । उप॑स्तुतःपूर्वे॑भिः । उप॑स्तुत॒इत्युप॑०स्तुतः । पूर्वे॑भिरिन्द्र । इ॒न्द्र॒ह॒रि॒के॒श॒ । ह॒रि॒-
के॒श॒
यज्व॑भिः । ह॒रि॒के॒शेति॑हरि०केश । यज्व॑भि॒रिति॒यज्व॑०भिः ॥ त्वंह॑-
र्यसि । ह॒र्य॒सि॒तव॑ । तव॒विश्वं॑ । विश्व॑मु॒क्थ्यं॑ । उ॒क्थ्यमसा॑मि । असा॑-
मि॒राध॑
ः । राधो॑हरिजात । ह॒रि॒जा॒त॒ह॒र्य॒तं । ह॒रि॒जा॒तेति॑हरि०जात ।
ह॒र्य॒तमिति॑हर्य॒तं ॥ ५ ॥
सू
क्त ३१
ता व॒ज्रिणं॑ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
पु॒
रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥ १ ॥
[= RV 10.96.6]
पद - ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ ।
व॒ह॒त॒
ः । ह॒र्य॒ता । हरी॒ इति॑ । पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते ।
इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥ १ ॥
क्रम - ताव॒ज्रिणं॑ । व॒ज्रिणं॑म॒न्दिनं॑ । म॒न्दिनं॒स्तोम्यं॑ । स्तोम्यं॒मदे॑ । मद॒इन्द्रं॑ ।
इन्द्रं॒रथे॑ । रथे॑वहतः । व॒ह॒तो॒ह॒र्य॒ता । ह॒र्य॒ताहरी॑ । हरी॒इति॒हरी॑ ॥ पु॒रू-
विंशं काण्डम् 209
ण्य॑स्मै । अ॒स्मै॒सव॑नानि241 । सव॑नानि॒हर्य॑ते । हर्य॑त॒इन्द्रा॑य । इन्द्रा॑य॒सोमाः॑ । सोमा॒हर॑यः । हर॑योदधन्विरे । द॒ध॒न्वि॒र॒इति॑दधन्विरे ॥ १ ॥
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न् हर॑यो॒ हरी॑ तु॒रा ।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ॥ २ ॥
[= RV 10.96.7]
पद - अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः ।
हरी॒ इति॑ । तु॒रा । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः ।
अ॒
स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥ २ ॥
क्रम - अरं॒कामा॑य । कामा॑य॒हर॑यः । हर॑योदधन्विरे । द॒ध॒न्वि॒रे॒स्थि॒राय॑ ।
स्थि॒राय॑हिन्वन् । हि॒न्व॒न्हर॑यः । हर॑यो॒हरी॑ । हरी॑तु॒रा । हरी॒इति॒हरी॑ ।
तु॒रे
ति॑तु॒रा ॥ अर्व॑द्भि॒र्यः । योहरि॑भिः । हरि॑भि॒र्जोषं॑ । हरि॑भि॒रिति॒हरि॑०-
भिः । जोष॒मीय॑त2े 42 । ईय॑ते॒सः । सोअ॑स्य । अ॒स्य॒कामं॑ । कामं॒हरि॑-
वन्तं । हरि॑वन्तमानशे । हरि॑वन्त॒मिति॒हरि॑०वन्तं । आ॒न॒श॒इत्या॑नशे ॥ २ ॥
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी2॑ 43 ॥ ३ ॥
[= RV 10.96.8]
पद - हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः ।
अव॑र्धत । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ ।
दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥ ३ ॥
क्रम - हरि॑श्मशारु॒र्हरि॑केशः । हरि॑श्मशारु॒रिति॒हरि॑०श्मशारुः । हरि॑केश-
आय॒सः । हरि॑केश॒इति॒हरि॑०केशः । आ॒य॒सस्तु॑र॒स्पेये॑ । तु॒र॒स्पेये॒यः ।
तु॒र॒
ःपेय॒इति॑तु॒रः॒२पेय2े॑ 44 । योह॑रि॒पाः । ह॒रि॒पाअव॑र्द्धत245 । ह॒रि॒पाइति॑-
241
Ms reads with occasional Pr̥ṣṭhamātrās: पु॒रूण्या॑स्मे । आ॒स्मे॒सव॑नानि ।
242
Ms reads with an occasional Pr̥ṣṭhamātrā: -या॑त
243
See the note below on the variant readings for पारि॑ष॒द्धरी॑.
244
Note the use of “२” instead of the Avagraha.
210 शौनकीये अथर्ववेदे
ह॒रि॒०पाः । अव॑र्द्ध॒तेत्यव॑र्द्धत ॥ अर्व॑द्भि॒र्यः । अर्व॑द्भि॒रित्यर्व॑त्०भिः ।
योहरि॑भिः । हरि॑भिर्वा॒जिनी॑वसुः । हरि॑भि॒रिति॒हरि॑ऽभिः । वा॒जिनी॑वसु॒-
रति॑ । वा॒जिनी॑वसु॒रिति॑वा॒जिनी॑०वसुः । अति॒विश्वा॑ । विश्वा॑दुरि॒ता ।
दु॒रि॒तापारि॑षत2् 46 । दु॒रि॒तेति॑दुः॒२इ॒ता247 । पारि॑ष॒द्धरी॑ । हरी॒इति॒हरी॑
॥ ३ ॥
स्रुवे॑व॒
यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
प्र यत् कृ॒ते च॑म॒से ममफर्ल॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ॥ ४ ॥
[= RV 10.96.9]
पद - स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य ।
हरि॑णी॒ इति॑ । दवि॑ध्वतः । प्र । यत् । कृ॒ते । च॒म॒से । ममफर्ल॑जत् ।
हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥ ४ ॥
क्रम - स्रुवे॑व॒यस्य॑ । स्रुवे॒वेति॑स्रुवा॑०इव248 । यस्य॒हरि॑णी । हरि॑णीविपे॒ततुः॑ ।
हरि॑णी॒इति॒हरि॑णी । वि॒पे॒ततुः॒ शिप्रे॑ । वि॒पे॒ततु॒रिति॑वि॒ऽपे॒ततुः॑ । शिप्रे॒वाजा॑य । शिप्रे॒इति॒शिप्रे॑ । वाजा॑य॒हरि॑णी । हरि॑णी॒दवि॑ध्वतः । हरि॑णी॒इति॒-
हरि॑णी । दवि॑ध्वत॒इति॒दवि॑ध्वतः ॥ प्रयत् । यत्कृ॒ते । कृ॒तेच॑म॒से ।
च॒म॒से
ममफर्ल॑जत् । ममफर्ल॑ज॒द्धरी॑ । हरी॑पी॒त्वा । हरी॒इति॒हरी॑ । पी॒त्वामद॑स्य ।
मद॑स्यहर्य॒तस्य॑ । ह॒र्य॒तस्यान्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः ॥ ४ ॥
उ॒
त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
म॒
ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बफल॒हद् वयो॑ दधिषे हर्य॒तश्चि॒दा ॥ ५ ॥
[= RV 10.96.10]
245
Note the doubling of ध् in द्ध.᐀्
246
The Saṃhitā reading for VVRI and W-R editions is पा॑रिष॒द्धरी॑, while the reading in Pandit and
Satavalekar is पारि॑ष॒द्धरी॑. The latter reading agrees with the Padapāṭha as given both in Pandit and
VVRI editions, and with our Kramapāṭha.
247
Note the use of “२” instead of the Avagraha.
248
Ms reads: स्रुवे॒वे॒ति॑स्रुवा॑०इव
विंशं काण्डम् 211
पद - उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः । अत्यः॑ । न । वाज॑म् ।
हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् । म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् ।
ओज॑सा । बफल॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥ ५ ॥
क्रम - उ॒तस्म॑ । स्म॒सद्म॑ । सद्म॑हर्य॒तस्य॑ । ह॒र्य॒तस्य॑प॒स्त्योः॑ । प॒स्त्यो॑२॒रत्यः॑249 । अत्यो॒न । नवाजं॑ । वाजं॒हरि॑वान् । हरि॑वाँअचिक्रदत् । हरि॑-
वा॒निति॒हरि॑०वान् । अ॒चि॒क्र॒द॒दित्य॑चिक्रदत् ॥ म॒हीचि॑त् । चि॒द्धि ।
हिधि॒षणा॑ । धि॒षणाह॑र्यत् । अह॑र्य॒दोज॑सा । ओज॑साबफल॒हत् । बफल॒हद्वयः॑ ।
वयो॑दधिषे । द॒धि॒षे॒ह॒र्य॒तः । ह॒र्य॒तश्चि॑त् । चि॒दा । एत्या ॥ ५ ॥
सू
क्त ३२
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
प्र प॒स्त्यमसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥ १ ॥
[= RV 10.96.11]
पद - आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ ।
मन्म॑ । नु । प्रि॒यम् । प्र । प॒स्त्यम् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः ।
कृ॒
धि॒ । हर॑ये । सूर्या॑य ॥ १ ॥
क्रम - आरोद॑सी । रोद॑सी॒हर्य॑माणः । रोद॑सी॒इति॒रोद॑सी॒ । हर्य॑माणोमहि॒-
त्वा250 । म॒हि॒त्वानव्यं॑नव्यं । म॒हि॒त्वेति॑म॒हि॒०त्वा । नव्यं॑नव्यंहर्यसि ।
नव्यं॑नव्य॒मिति॒नव्यं॑०नव्यं । ह॒र्य॒सि॒मन्म॑ । मन्म॒नु । नुप्रि॒यं । प्रि॒यमिति॑-
प्रि॒यं
॥ प्रप॒स्त्यं॑ । प॒स्त्य॑मसुर । अ॒सु॒र॒ह॒र्य॒तं । ह॒र्य॒तंगोः । गोरा॒विः ।
आ॒विष्कृ॑धि । कृ॒धि॒हर॑ये । हर॑ये॒सूर्या॑य । सूर्या॒येति॒सूर्या॑य ॥ १ ॥
249 It appears that the original reading as given above is corrected to प॒स्त्यो॑३॒रत्यः॑, which agrees with
the Saṃhitā reading given above.
250
This Kramapada is added in the margins.
212 शौनकीये अथर्ववेदे
आ त्वा॑ ह॒र्यन्तं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
पिबा॒ यथा॒ प्रति॑भफलतस्य॒ मध्वो॒ हर्य॑न् य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ॥ २ ॥
[= RV 10.96.12]
पद - आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ ।
हरि॑ऽशिप्रम् । इ॒न्द्र॒ । पिब॑ । यथा॒ । प्रति॑ऽभफलतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञं ।
स॒ध॒
ऽमादे॑ । दश॑ऽओणिम् ॥ २ ॥
क्रम - आत्वा॑ । त्वा॒ह॒र्यन्तं॑ । ह॒र्यन्तं॑प्र॒युजः॑ । प्र॒युजो॒जना॑नां । प्र॒युज॒इति॑-
प्र॒
०युजः॑ । जना॑नां॒रथे॑251 । रथे॑वहन्तु । व॒ह॒न्तु॒हरि॑शिप्रं । हरि॑शिप्रमिन्द्र ।
हरि॑शिप्र॒मिति॒हरि॑०शिप्रं । इ॒न्द्रेती॑न्द्र ॥ पिबा॒यथा॑ । यथा॒प्रति॑भफलतस्य ।
प्रति॑भफलतस्य॒मध्वः॑ । प्रति॑भफलत॒स्येति॒प्रति॑०भफलतस्य । मध्वो॒हर्य॑न् । हर्य॑न्य॒-
ज्ञं252 । य॒ज्ञंस॑ध॒मादे॑ । स॒ध॒मादे॒दशो॑णिं । स॒ध॒माद॒इति॑स॒ध॒०मादे॑ ।
दशो॑णिमिति॒दश॑०ओणिं ॥ २ ॥
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
म॒म॒
द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वफल॑षं॒ ज॒ठर॒ आ वफल॑षस्व ॥ ३ ॥
[= RV 10.96.13]
पद - अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् ।
सव॑नम् । केव॑लम् । ते॒ । म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ ।
स॒
त्रा । वफल॒ष॒न् । ज॒ठरे॑ । आ । वफल॒ष॒स्व॒ ॥ ३ ॥
क्रम - अपाः॒पूर्वे॑षां । पूर्वे॑षांहरिवः । ह॒रि॒वः॒सु॒तानां॑ । ह॒रि॒व॒इति॑हरि०वः253 ।
सु॒ताना॒मथो॑
। अथो॑इ॒दं । अथो॒इत्यथो2॑ 54 । इ॒दंसव॑नं । सव॑नं॒केव॑लं ।
केव॑लंते । त॒इति॑ते ॥ म॒म॒द्धिसोमं॑ । सोमं॒मधु॑मन्तं । मधु॑मन्तमिन्द्र ।
251
Ms reads with an occasional Pr̥ṣṭhamātrā: राथ॑
252
Ms reads: हर्य॑न्य॒न्यं
253
This Kramapada is added in the margins.
254
This Kramapada is added in the margins.
विंशं काण्डम् 213
मधु॑मन्त॒मिति॒मधु॑ऽमन्तं । इ॒न्द्र॒स॒त्रा । स॒त्रावफल॑षन् । वफल॒ष॒न्ज॒ठर2े॑ 55 । ज॒ठ-
र॒
आवफल॑षस्व । आवफल॑षस्व । वफल॒ष॒स्वेति॑वफलषस्व256 ॥ ३ ॥
सू
क्त ३३
अ॒
प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नफलभिः॑ सु॒तस्य॑ ज॒ठरं॑ पफलणस्व ।
मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥ १ ॥
[= RV 10.104.2]
पद - अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नफलऽभिः॑ । सु॒तस्य॑ । ज॒ठरं॑ ।
पफल॒ण॒
स्व॒ । मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ ।
मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥ १ ॥
क्रम - अ॒प्सुधू॒तस्य॑ । अ॒प्स्वित्य॒प्०सु । धू॒तस्य॑हरिवः । ह॒रि॒वः॒पिब॑ । ह॒रि॒व॒-
इति॑हरि०वः । पिबे॒ह । इ॒हनफलभिः॑ । नफलभिः॑सु॒तस्य॑ । नफलभि॒रिति॒नफल०भिः॑ ।
सु॒तस्य॑ज॒
ठरं॑ । ज॒ठरं॑पफलणस्व । पफल॒ण॒स्वेति॑पफलणस्व ॥ मि॒मि॒क्षुर्यं । यमद्र॑यः ।
अद्र॑यइन्द्र । इ॒न्द्र॒तुभ्यं॑ । तुभ्यं॒तेभिः॑ । तेभि॑र्वर्द्धस्व । व॒र्द्ध॒स्व॒मद2ं॑ 57 ।
मद॑मुक्थवाहः । उ॒क्थ॒वा॒ह॒इत्यु॑क्थ०वाहः ॥ १ ॥
प्रोग्रां पी॒तिं वफलष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् ।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गफलणा॒नः ॥ २ ॥
[= RV 10.104.3]
पद - प्र । उ॒ग्राम् । पी॒तिम् । वफलष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ ।
ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् । इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः ।
विश्वा॑भिः । शच्या॑ । गफल॒णा॒नः ॥ २ ॥
255
Contrast the Saṃhitā reading seen uniformly in all the editions.
256
In these three Kramapadas, the original reading पवस्व is corrected in the ms to the reading given
above. No other source records this reading.
257
Note the doubling of ध् in द्ध.᐀्
214 शौनकीये अथर्ववेदे
क्रम - प्रोग्रां पीतिमित्येका ॥ २ ॥ This mantra is identical with 20.25.7,
and our ms does not repeat its Kramapāṭha.
ऊ॒
ती श॑चीव॒स्तव॑ वी॒र्येण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।
प्र॒
जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गफल॒णन्तः॑ सध॒माद्या॑सः ॥ ३ ॥
[= RV 10.104.4]
पद - ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ ।
ऋ॒त॒ऽ
ज्ञाः । प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गफल॒णन्तः॑ ।
स॒ध॒
ऽमाद्या॑सः ॥ ३ ॥
क्रम - ऊ॒तीश॑चीवः । श॒ची॒व॒स्तव॑ । श॒ची॒व॒इति॑शची०वः । तव॑वी॒र्ये॑ण ।
वी॒र्ये॑ण॒वयः॑ । वयो॒दधा॑नाः । दधा॑नाउ॒शिजः॑ । उ॒शिज॑ऋत॒ज्ञाः । ऋ॒त॒-
ज्ञाइत्यफल॑त॒०ज्ञाः ॥ प्र॒जाव॑दिन्द्र । प्र॒जाव॒दिति॑प्र॒जा०व॑त् । इ॒न्द्र॒मनु॑षः ।
मनु॑षोदुरो॒णे । दु॒रो॒णेत॒स्थुः । त॒स्थुर्गफल॒णन्तः॑ । गफल॒णन्तः॑सध॒माद्या॑सः । स॒ध॒-
माद्या॑स॒इति॑स॒ध॒०माद्या॑सः ॥ ३ ॥
सू
क्त ३४
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् ।
यस्य॒ शुष्मा॒द् रोद॑सी॒ अभ्य॑सेतां नफल॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ १ ॥
[= RV 2.12.1]
पद - यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन॑स्वान् । दे॒वः । दे॒वान् । क्रतु॑ना ।
प॒
रि॒ऽअभू॑षत् । यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नफल॒म्णस्य॑ ।
म॒
ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १ ॥
क्रम - योजा॒तः । जा॒तए॒व । ए॒वप्र॑थ॒मः । प्र॒थ॒मोमन॑स्वान् । मन॑स्वान्दे॒वः ।
दे॒
वोदे॒वान् । दे॒वान्क्रतु॑ना । क्रतु॑नाप॒र्यभू॑षत् । प॒र्यभू॑ष॒दिति॑प॒रि॒०अभू॑षत् ॥
विंशं काण्डम् 215
यस्य॒शुष्मा॑त् । शुष्मा॒द्रोद॑सी । रोद॑सी॒अभ्य॑सेतां । रोद॑सी॒इति॒रोद॑सी258 ।
अभ्य॑सेतांनफल॒म्णस्य॑ । नफल॒म्णस्य॑म॒ह्ना । म॒ह्नासः । सज॑नासः । ज॒ना॒स॒इन्द्रः॑ ।
इन्द्र॒इतीन्द्रः॑ ॥ १ ॥
यः पफल॑थि॒वीं व्यथ॑माना॒मदफलं॑ह॒द् यः पर्व॑ता॒न् प्रकु॑पिताँ॒ अर॑म्णात् ।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त् स ज॑नास॒ इन्द्रः॑ ॥ २ ॥
[= RV 2.12.2]
पद - यः । पफल॒थि॒वीम् । व्यथ॑मानाम् । अदफलं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् । यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् ।
अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ २ ॥
क्रम - यःपफल॑थि॒वीं । पफल॒थि॒वींव्यथ॑मानां । व्यथ॑माना॒मदफलं॑हत् । अदफलं॑ह॒द्यः । यः-
पर्व॑तान् । पर्व॑ता॒न्प्रकु॑पितान् । प्रकु॑पिताँ॒अर॑म्णात् । प्रकु॑पिता॒निति॒प्र०-
कु॑
पितान2् 59 । अर॑म्णा॒दित्यर॑म्णात् ॥ योअ॒न्तरि॑क्षं । अ॒न्तरि॑क्षंविम॒मे ।
वि॒म॒मेवरी॑यः । वि॒म॒मइति॑वि॒०म॒मे । वरी॑यो॒यः । योद्यां । द्यामस्त॑भ्नात् ।
अस्त॑भ्ना॒त्सः । सज॑नास॒इन्द्रः॑260 ॥ २ ॥
यो ह॒त्वाहि॒मरि॑णात् स॒प्त सिन्धू॒न् यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।
यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वफलक् स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥ ३ ॥
[= RV 2.12.3]
पद - यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॒न् । यः । गाः ।
उ॒त्ऽ
आज॑त् । अ॒प॒ऽधा । व॒लस्य॑ । यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् ।
ज॒
जान॑ । स॒म्ऽवफलक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ३ ॥
क्रम - योह॒त्वा । ह॒त्वाहिं॑ । अहि॒मरि॑णात् । अरि॑णात्स॒प्त । स॒प्तसिन्धू॑न् ।
सिन्धू॒न्यः । योगाः । गाउ॒दाज॑त् । उ॒दाज॑दप॒धा । उ॒दाज॒दित्यु॒त्०आज॑त् ।
अ॒प॒धाव॒लस्य॑
। अ॒प॒धेत्य॑प॒०धा । व॒लस्येति॑व॒लस्य॑ ॥ योअश्म॑नोः ।
258
This segment is added in the margins.
259 This segment is added in the margins.
260
Note that this repeated segment is given in the Saṃhitāpāṭha.
216 शौनकीये अथर्ववेदे
अश्म॑नोर॒न्तः । अ॒न्तर॒ग्निं । अ॒ग्निंज॒जान॑ । ज॒जान॑सं॒वफलक् । सं॒वफलक्स॒मत्सु॑ ।
सं॒वफलगिति॑सं॒
०वफलक् । स॒मत्सु॒सः । स॒मत्स्विति॑स॒मत्०सु॑ । सज॑नास॒इन्द्रः॑
॥ ३ ॥
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाऽकः॑ ।
श्व॒घ्न
ीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥ ४ ॥
[= RV 2.12.4]
पद - येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् ।
अध॑रम् । गुहा॑ । अक॒रित्यकः॑ । श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् ।
आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ४ ॥
क्रम - येने॒मा । इ॒माविश्वा2॑ 61 । विश्वा॒च्यव॑ना । च्यव॑नाकृ॒तानि॑ । कृ॒तानि॒-
यः । योदासं॑ । दासं॒वर्ण् । वर्ण॒मध॑रं । अध॑रं॒गुहा॑ । गुहाकः॑ । अक॒रित्यकः॑ ॥ श्व॒घ्नीव॒यः । श्व॒घ्नीवेति॑श्व॒घ्नीइ॑व । योजि॑गी॒वान् । जि॒गी॒वाल्ल॒-
क्ष2ं 62 । ल॒क्षमाद॑त् । आद॑द॒र्यः । अ॒र्यःपु॒ष्टानि॑ । पु॒ष्टानि॒सः । सज॑नास॒-
इन्द्रः॑ ॥ ४ ॥
यं स्मा॑ पफल॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् ।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥ ५ ॥
[= RV 2.12.5]
पद - यम् । स्म॒ । पफल॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् ।
आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् । सः । अ॒र्यः । पु॒ष्टीः ।
विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ ।
इन्द्रः॑ ॥ ५ ॥
261
Ms adds -विश्वा॑ in the margins.
262
Ms omits the Anunāsika/Anusvāra. However, the doubling of ल् is not found in any of the editions
of the Saṃhitā.
विंशं काण्डम् 217
क्रम - यंस्म॑ । स्मा॒पफल॒च्छन्ति॑ । पफल॒च्छन्ति॒कुह॑ । कुह॒सः । सेति॑ । इति॑घो॒रं ।
घो॒रमु॒त । उ॒तेम् । ई॒मा॒हुः॒ । आ॒हु॒र्न । नैषः263 । ए॒षोअ॑स्ति । अ॒स्तीति॑ ।
इत्ये॑नं । ए॒न॒मित्ये॑नं ॥ सोअ॒र्यः । अ॒र्यःपु॒ष्टीः । पु॒ष्टीर्विज॑इव । विज॑इ॒-
वामि॑नाति । विज॑इ॒वेति॒विजः॑इव । आमि॑नाति । मि॒ना॒ति॒श्रत् । श्रद॑स्मै ।
अ॒
स्मै॒ध॒त्त2॒ 64 । ध॒त्त॒सः । सज॑नास॒इन्द्रः॑ ॥ ५ ॥
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।
यु॒
क्तग्रा॑व्णो॒ योवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥ ६ ॥
[= RV 2.12.6]
पद - यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः । यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य ।
सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ६ ॥
क्रम - योर॒ध्रस्य॑ । र॒ध्रस्य॑चोदि॒ता । चो॒दि॒तायः । यःकृ॒शस्य॑ । कृ॒शस्य॒यः ।
योब्र॒ह्मणः॑ । ब्र॒ह्मणो॒नाध॑मानस्य । नाध॑मानस्यकी॒रेः । की॒रेरिति॑की॒रेः ॥
यु॒क्तग्रा॑व्णो॒य
ः । यु॒क्तग्रा॑व्ण॒इति॑यु॒क्त०ग्रा॑व्णः । यो॑वि॒ता । अ॒वि॒तासु॑शि॒प्रः ।
सु॒शि॒प्र
ःसु॒तसो॑मस्य । सु॒शि॒प्रइति॑सु॒०शि॒प्रः । सु॒तसो॑मस्य॒सः । सु॒तसो॑म॒-
स्येति॑सु॒त०सो॑मस्य । सज॑नास॒इन्द्रः॑ ॥ ६ ॥
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥ ७ ॥
[= RV 2.12.7]
पद - यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ ।
विश्वे॑ । रथा॑सः । यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् ।
ने॒
ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ७ ॥
263
Ms reads with an occasional Pr̥ṣṭhamātrā: -ानेषः
264
Ms reads with occasional Pr̥ṣṭhamātrās:श्रदा॑स्मे । आ॒स्मे॒ध॒त्त॒ ।
218 शौनकीये अथर्ववेदे
क्रम - यस्याश्वा॑सः । अश्वा॑सःप्र॒दिशि॑ । प्र॒दिशि॒यस्य॑ । यस्य॒गावः॑ । गावो॒यस्य॑ ।
यस्य॒ग्रामाः॑ । ग्रामा॒यस्य॑ । यस्य॒विश्वे॑ । विश्वे॒रथा॑सः । रथा॑स॒इति॒रथा॑सः ॥
यःसूर्य् । सूर्यं॒यः । यउ॒षसं॑ । उ॒षसं॑ज॒जान॑ । ज॒जान॒यः । योअ॒पां । अ॒पांने॒
ता । ने॒तासः । सज॑नास॒इन्द्रः॑ ॥ ७ ॥
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ ।
स॒
मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥ ८ ॥
[= RV 2.12.8]
पद - यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽ-
ह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ । स॒मा॒नम् । चि॒त् । रथ॑म् ।
आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ८ ॥
क्रम - यंक्रन्द॑सी । क्रन्द॑सीसंय॒ती । क्रन्द॑सी॒इति॒क्रन्द॑सी । सं॒य॒तीवि॒ह्वये॑ते ।
सं॒य॒तीइति॑सं॒
०य॒ती । वि॒ह्वये॑ते॒परे॑ । वि॒ह्वये॑ते॒इति॑वि॒०ह्वये॑ते । परेऽव॑रे ।
अव॑रउ॒भयाः॑ । उ॒भया॑अ॒मित्राः॑ । अ॒मित्रा॒इत्य॒मित्राः॑ । स॒मा॒नंचि॑त् ।
चि॒द्रथं॑
। रथ॑मातस्थि॒वांसा॑ । आ॒त॒स्थि॒वांसा॒नाना॑ । आ॒त॒स्थि॒वांसेत्या॑त॒-
स्थि॒०वांसा॑ । नाना॑हवेते । ह॒वे॒ते॒सः । ह॒वे॒ते॒इति॑हवेते । सज॑नास॒इन्द्रः॑
॥ ८ ॥
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते ।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत् स ज॑नास॒ इन्द्रः॑ ॥ ९ ॥
[= RV 2.12.9]
पद - यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः ।
अव॑से । हव॑न्ते । यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒-
त॒
ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ९ ॥
क्रम - यस्मा॒न्न । नऋ॒ते । ऋ॒तेवि॒जय॑न्ते । वि॒जय॑न्ते॒जना॑सः । वि॒जय॑न्त॒-
इति॑वि॒०जय॑न्ते । जना॑सो॒यं । यंयुध्य॑मानाः । युध्य॑माना॒अव॑से । अव॑से॒-
हव॑न्ते । हव॑न्त॒इति॒हव॑न्ते ॥ योविश्व॑स्य । विश्व॑स्यप्रति॒मानं॑ । प्रति॒मानं॑-
विंशं काण्डम् 219
ब॒भूव॑
। प्र॒ति॒मान॒मिति॑प्र॒ति॒०मानं॑ । ब॒भूव॒यः । योअ॑च्युत॒च्युत् । अ॒च्यु॒-
त॒
ऽच्युत्सः । अ॒च्यु॒त॒च्युदित्य॑च्यु॒त॒०च्युत् । सज॑नास॒इन्द्रः॑ ॥ ९ ॥
यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमानां॒छर्वा॑ ज॒घान ।
यः शर्ध॑ते॒ नानु॒ददा॑ति शफल॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥ १० ॥
[= RV 2.12.10]
पद - यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ ।
ज॒घान॑
। यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शफल॒ध्याम् । यः । दस्योः॑ ।
ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १० ॥
क्रम - यःशश्व॑तः । शश्व॑तो॒महि॑ । मह्येनः॑ । एनो॒दधा॑नान् । दधा॑ना॒नम॑न्यमानां । अम॑न्यमानां॒छर्वा॑ । शर्वा॑ज॒घान॑ । ज॒घानेति॑ज॒घान॑ ॥ यःशर्द्ध॑-
ते265 । शर्द्ध॑ते॒न । नानु॒ददा॑ति । अ॒नु॒ददा॑तिशफल॒ध्यां । अ॒नु॒ददा॒तीत्य॑नु॒०ददा॑ति । शफल॒ध्यांयः । योदस्योः॑ । दस्यो॑र्ह॒न्ता । ह॒न्तासः । सज॑नास॒इन्द्रः॑
॥ १० ॥
यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् ।
ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स जना॑स॒ इन्द्रः॑ ॥ ११ ॥
[= RV 2.12.11]
पद - यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ ।
अ॒नु॒ऽ
अवि॑न्दत् । ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् ।
शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ ११ ॥
क्रम - यःशम्ब॑रं । शम्ब॑रं॒पर्व॑तेषु । पर्व॑तेषुक्षि॒यन्तं॑ । क्षि॒यन्तं॑चत्वारिं॒श्यां ।
चत्वारिं॒श्यांश॒रदि॑ । श॒रद्य॒न्ववि॑न्दत् । अ॒न्ववि॑न्द॒दित्य॑नु॒०अवि॑न्दत् ॥
ओ॒जा॒यमा॑नं॒य
ः । योअहिं॑ । अहिं॑ज॒घान॑ । ज॒घान॒दानुं॑ । दानुं॒शया॑नं ।
शया॑नं॒सः । सज॑नास॒इन्द्रः॑ ॥ ११ ॥
265
Ms reads with an occasional Pr̥ṣṭhamātrā: यःशर्द्धत । Also note the doubling of ध् in र्द्ध.
220 शौनकीये अथर्ववेदे
यः शम्ब॑रं प॒र्यत॑र॒त् कसी॑भि॒र्योऽचा॑रुका॒स्नाऽपि॑बत् सु॒तस्य॑ ।
अ॒
न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त् स जना॑स॒ इन्द्रः॑ ॥ १२ ॥
[No exact parallel in the RV.]
पद - यः । शम्ब॑रम् । प॒रि॒ऽअत॑रत् । कसी॑भिः । यः । अचा॑रुऽकास्ना ।
अपि॑बत् । सु॒तस्य॑ । अ॒न्तः । गि॒रौ । यज॑मानम् । ब॒हुम् । जन॑म् ।
यस्मि॑न् । आ॒ऽअमू॑र्छत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १२ ॥
क्रम - Our ms offers no Kramapāṭha for this mantra. The numbering of the
subsequent mantras in our ms shows that this is not an accidental
omission. The W-R, Pandit, and VVRI editions provide information on
textual variants, including sources which do not contain this mantra.
Several Padapāṭha mss also do not contain this mantra.
यः स॒प्तर॑श्मिवफर्लष॒भस्तुवि॑ष्मान॒वासफल॑ज॒त् सर्त॑वे स॒प्त सिन्धू॑न् ।
यो रौ॑हि॒णमस्फु॑र॒द् वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स जना॑स॒ इन्द्रः॑ ॥ १३ ॥
[= RV 2.12.12]
पद - यः । स॒प्तऽर॑श्मिः । वफल॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसफल॑जत् । सर्त॑वे ।
स॒प्त
। सिन्धू॑न् । यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् ।
आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १३ ॥
क्रम - यःस॒प्तर॑श्मिः । स॒प्तर॑श्मिवफर्लष॒भः । स॒प्तर॑श्मि॒रिति॑स॒प्त०र॑श्मिः । वफल॒ष॒भस्तुवि॑ष्मान् । तुवि॑ष्मान॒वासफल॑जत् । अ॒वासफल॑ज॒त्सर्त्त॑व2े 66 । अ॒वासफल॑ज॒दित्य॑-
व॒
०असफल॑जत्267 । सर्त्त॑वेस॒प्त268 । स॒प्तसिन्धू॑न् । सिन्धू॒निति॒सिन्धू॑न् ॥
योरौ॑हिणं269 । रौ॒हि॒ण॒मस्फु॑रत् । अस्फु॑र॒द्वज्र॑बाहुः । वज्र॑बाहु॒र्द्यां । वज्र॑-
266
Ms reads with an occasional Pr̥ṣṭhamātrā: सर्त्तव । Also note the doubling of त् in र्त्त.
267
Ms reads: असफल॑त्
268
Ms reads with an occasional Pr̥ṣṭhamātrā: सर्त्तव
269
Ms reads with an occasional Pr̥ṣṭhamātrā: योारो॑हिणं
विंशं काण्डम् 221
बाहु॒रिति॒वज्र॑०बाहुः । द्यामा॒रोह॑न्तं । आ॒रोह॑न्तं॒सः । आ॒रोह॑न्त॒मित्या॒०-
रोह॑न्तं । सज॑नास॒इन्द्रः॑ ॥ १३ ॥ 270
द्यावा॑ चिदस्मै पफलथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते ।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स जना॑स॒ इन्द्रः॑ ॥ १४ ॥
[= RV 2.12.13]
पद - द्यावा॑ । चि॒त् । अ॒स्मै॒ । पफल॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् ।
चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ । यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽ-
बाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १४ ॥
क्रम - द्यावा॑चित् । चि॒द॒स्मै॒ । अ॒स्मै॒पफल॒थि॒वी । पफल॒थि॒वीन॑मेते । पफल॒थि॒वीइति॑-
पफल॒
थि॒वी । न॒मे॒ते॒शुष्मा॑त् । न॒मे॒ते॒इति॑नमेत2े 71 । शुष्मा॑च्चित् । चि॒द॒स्य॒ ।
अ॒स्य॒पर्व॑ता
ः । पर्व॑ताभयन्ते । भ॒य॒न्त॒इति॑भयन्ते ॥ यःसो॑म॒पाः । सो॒म॒-
पानि॑चि॒तः । सो॒म॒पाइति॑सो॒म॒०पाः । नि॒चि॒तोवज्र॑बाहुः । नि॒चि॒तइति॑-
नि॒
०चि॒तः । वज्र॑बाहु॒र्यः । वज्र॑बाहु॒रिति॒वज्र॑०बाहुः । योवज्र॑हस्तः ।
वज्र॑हस्तः॒सः । वज्र॑हस्त॒इति॒वज्र॑०हस्तः । सज॑नास॒इन्द्रः॑ ॥ १४ ॥ 272
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती ।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स जना॑स॒ इन्द्रः॑ ॥ १५ ॥
[= RV 2.12.14]
पद - यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः ।
श॒श॒
मा॒नम् । ऊ॒ती । यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोमः॑ । यस्य॑ ।
इ॒दम् । राधः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १५ ॥
270
This is mantra 12 for our ms.
271
Ms reads पफल॒थि॒वीन॑मंते । पफल॒थि॒वीइति॑पफल॒थि॒वी । न॒मं॒ते॒शुष्मा॑त् । न॒मं॒ते॒इति॑नमंते, which is
obviously an error. The last repetition is added in the margins, and it too contains the error. This
possibly indicates that the error was shared by a number of scribes/reciters.
272
This is mantra 13 for our ms.
222 शौनकीये अथर्ववेदे
क्रम - यःसु॒न्वन्तं॑ । सु॒न्वन्त॒मव॑ति । अव॑ति॒यः । यःपच॑न्तं । पच॑न्तं॒यः ।
यःशंस॑न्तं । शंस॑न्तं॒यः । यःश॑शमा॒नं । श॒श॒मा॒नमू॒ती । ऊ॒तीत्यू॒ती ॥
यस्य॒ब्रह्म॑ । ब्रह्म॒वर्द्ध॑नं । वर्द्ध॑नं॒यस्य2॑ 73 । यस्य॒सोमः॑ । सोमो॒यस्य॑ ।
यस्ये॒दं । इ॒दंराधः॑ । राध॒सः । सज॑नास॒इन्द्रः॑ ॥ १५ ॥ 274
जा॒तो व्यख्यत् पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य ।
स्त॒वि॒ष्यमा॑णो॒ नो यो अ॒स्मद् व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥ १६ ॥
[No exact parallel in the RV.]
पद - जा॒तः । वि । अ॒ख्य॒त् । पि॒त्रोः । उ॒पस्थे॑ । भुवः॑ । न । वे॒द॒ ।
ज॒नि॒तु
ः । पर॑स्य । स्त॒वि॒ष्यमा॑णः । नो इति॑ । यः । अ॒स्मद् । व्र॒ता ।
दे॒
वाना॑म् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १६ ॥
[This Padapāṭha is given in accordance with the VVRI edition. Pandit
offers no Padapāṭha.]
क्रम - Our ms offers no Kramapāṭha for this mantra. The numbering of the
subsequent mantras in our ms shows that this is not an accidental
omission. The W-R, Pandit, and VVRI editions provide information on
textual variants, including sources which do not contain this mantra.
Several Padapāṭha mss also do not contain this mantra.
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द् रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑ ।
यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥ १७ ॥
[No exact parallel in the RV.]
पद - यः । सोम॑ऽकामः । हरि॑ऽअश्वः । सू॒रिः । यस्मा॑त् । रेज॑न्ते । भुव॑-
नानि । विश्वा॑ । यः । ज॒घान॑ । शम्ब॑रम् । यः । च॒ । शुष्ण॑म् । यः ।
ए॒क॒ऽवी॒रः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥ १७ ॥
[This Padapāṭha is given in accordance with the VVRI edition. Pandit
offers no Padapāṭha.]
273
Note the doubling of ध् in द्ध.᐀्
274
This is mantra 14 for our ms.
विंशं काण्डम् 223
क्रम - Our ms offers no Kramapāṭha for this mantra. The numbering of the
subsequent mantras in our ms shows that this is not an accidental
omission. The W-R, Pandit, and VVRI editions provide information on
textual variants, including sources which do not contain this mantra.
Several Padapāṭha mss also do not contain this mantra. The enormously
large number of textual variants noted by Pandit and VVRI for the three
mantras omitted by our Krama make it likely that the transmission of
these three mantras was far from uniform in the Atharvavedic tradition.
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द् वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।
व॒यं
त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ १८ ॥
[= RV 2.12.15]
पद - यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि ।
सः । किल॑ । अ॒सि॒ । स॒त्यः । व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ ।
सु॒
ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥ १८ ॥
क्रम - यःसु॑न्व॒ते । सु॒न्व॒तेपच॑ते । पच॑तेदु॒ध्रः । दु॒ध्रआचि॑त् । चि॒द्वाजं॑ ।
वाजं॒दर्द्द॑र्षि । दर्द्द॑र्षि॒सः275 । सकिल॑ । किला॑सि । अ॒सि॒स॒त्यः । स॒त्यइ-
ति॑स॒त्यः ॥ व॒यंते॑ । त॒इ॒न्द्र॒ । इ॒न्द्र॒वि॒श्वह॑ । वि॒श्वह॑प्रि॒यासः॑ । प्रि॒यासः॑सु॒-
वीरा॑सः । सु॒वीरा॑सोवि॒दथ॑ । सु॒वीरा॑स॒इति॑सु॒०वीरा॑सः । वि॒दथ॒माव॑देम ।
आव॑देम । व॒दे॒मेति॑वदेम ॥ १८ ॥ 276
सू
क्त ३५
अ॒
स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय ।
ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥ १ ॥
[= RV 1.61.1]
275
Note the doubling of द् in र्द्द॑.
276
This is mantra 15 for our ms.
224 शौनकीये अथर्ववेदे
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । त॒वसे॑ । तु॒राय॑ । प्रयः॑ । न । ह॒र्मि॒ ।
स्तोम॑म् । माहि॑नाय । ऋची॑षमाय । अध्रि॑ऽगवे । ओह॑म् । इन्द्रा॑य ।
ब्रह्मा॑णि । रा॒तऽत॑मा ॥ १ ॥
क्रम - अ॒स्माइत् । इदु॒प्र । ऊं॒इत्यूं॑ । प्रत॒वसे॑ । त॒वसे॑तु॒राय॑ । तु॒राय॒प्रयः॑ ।
प्रयो॒न । नह॑र्मि । ह॒र्मि॒स्तोमं॑ । स्तोमं॒माहि॑नाय । माहि॑ना॒येति॒माहि॑नाय ॥
ऋची॑षमा॒याध्रि॑गवे । अध्रि॑गव॒ओहं॑ । अध्रि॑गव॒इत्यध्रि॑०गवे । ओह॒मिन्द्रा॑-
य । इन्द्रा॑य॒ब्रह्मा॑णि । ब्रह्मा॑णिरा॒तत॑मा । रा॒तत॒मेति॑रा॒त०त॑मा ॥ १ ॥
अ॒
स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवफल॒क्ति ।
इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥ २ ॥
[= RV 1.61.2]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । प्रयः॑ऽइव । प्र । यं॒सि॒ । भरा॑मि ।
आ॒ङ्गू॒षम् । बाधे॑ । सु॒ऽवफल॒क्ति । इन्द्रा॑य । हृ॒दा । मन॑सा । म॒नी॒षा ।
प्र॒त्न
ाय॑ । पत्ये॑ । धियः॑ । म॒र्ज॒य॒न्त॒ ॥ २ ॥
क्रम - अ॒स्माइदु॒प्रय॑इव॒प्र277 । प्रय॑इ॒वेति॒प्रयः॑इव । प्रयं॑सि । यं॒सिभरा॑मि ।
भरा॑म्याङ्ग
षूं॒
। आ॒ङ्गू॒षंबाधे॑ । बाधे॑सुवफल॒क्ति । सु॒वफल॒क्तीति॑सु॒०वफल॒क्ति ॥ इन्द्रा॑-
यहृ॒दा । हृ॒दामन॑सा । मन॑सामनी॒षा । म॒नी॒षाप्र॒त्नाय॑ । प्र॒त्नाय॒पत्ये॑ ।
पत्ये॒धियः॑ । धियो॑मर्जयन्त । म॒र्ज॒य॒न्तेति॑मर्जयन्त ॥ २ ॥
अ॒
स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन ।
मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वफल॒क्तिभिः॑ सू॒रिं वा॑वफल॒धध्यै॑ ॥ ३ ॥
[= RV 1.61.3]
277
Note the treatment of the initial segment, which is given in the Saṃhitāpāṭha. This is because the
initial portion अ॒स्माइदु॒ is perceived as a repetition. Therefore, the Krama proper begins with
प्रयइव॑ प्र॒ .
विंशं काण्डम् 225
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्वः॒ऽसाम् । भरा॑मि ।
आ॒ङ्गू॒षम् । आ॒स्ये न । मंहि॑ष्ठम् । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । सु॒वफल॒-
क्तिऽभिः॑ । सू॒रिम् । व॒वफल॒धध्यै॑ ॥ ३ ॥
क्रम - अ॒स्माइदु॒त्यमु॑प॒मं278 । उ॒प॒मंस्व॒र्षां । उ॒प॒ममित्यु॑प॒०मं । स्व॒र्षांभरा॑मि ।
स्वः॒सामिति॑स्वः॒२सां । भरा॑म्याङ्गू॒षं । आ॒ङ्गू॒षमा॒स्ये॑न । आ॒स्ये॑२॒नेत्या॒स्ये॑न ॥
मंहि॑ष्ठ॒मच्छो॑क्तिभिः । अच्छो॑क्तिभिर्मती॒नां । अच्छो॑क्तिभि॒रित्यच्छो॑क्तिभिः ।
मती॒नांसु॑वफल॒क्तिभिः॑ । सु॒वफल॒क्तिभिः॑सू॒रिं । सु॒वफल॒क्तिभि॒रिति॑सु॒वफल॒क्ति०भिः॑ । सू॒रिंवा॑वफल॒धध्यै॑ । व॒वफल॒धध्य॒इति॑व॒वफल॒धध्यै॑ ॥ ३ ॥
अ॒
स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टेव॒ तत्सि॑नाय ।
गिर॑श्च॒ गिर्वा॑हसे सुवफल॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥ ४ ॥
[= RV 1.61.4]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न ।
तष्टा॑ऽइव । तत्ऽसि॑नाय । गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवफल॒क्ति । इन्द्रा॑य ।
वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥ ४ ॥
क्रम - अ॒स्माइदु॒स्तोमं॒सं279 । संहि॑नोमि । हि॒नो॒मि॒रथं॑ । रथं॒न । नतष्टे॑व ।
तष्टे॑व॒तत्सि॑नाय । तष्टे॒वेति॒तष्टा॑इव । तत्सि॑ना॒येति॒तत्०सि॑नाय ॥ गिर॑-
श्च । च॒गिर्वा॑हसे । गिर्वा॑हसेसुवफल॒क्ति । सु॒वफल॒क्तीन्द्रा॑य । सु॒वफल॒क्तीति॑सु॒०वफल॒क्ति ।
इन्द्रा॑यविश्वमि॒न्वं । वि॒श्व॒मि॒न्वंमेधि॑राय । वि॒श्व॒मि॒न्वमिति॑वि॒श्वं॒०इ॒न्वं । मेधि॑रा॒येति॒मेधि॑राय ॥ ४ ॥
अ॒
स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒ सम॑ञ्जे ।
वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥ ५ ॥ [= RV 1.61.5]
278
Krama proper begins with त्यमु॑प॒मं.
279
Krama proper begins with स्तोमं॒सं.
226 शौनकीये अथर्ववेदे
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् ।
जु॒
ह्वा । सम् । अ॒ञ्जे॒ । वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् ।
गू॒र्तऽ
श्र॑वसम् । द॒र्माण॑म् ॥ ५ ॥
क्रम - अ॒स्माइदु॒सप्ति॑मिवश्रव॒स्या280 । सप्ति॑मि॒वेति॒सप्तिं॑इव । श्रव॒स्येन्द्रा॑य ।
इन्द्रा॑या॒र्कं । अ॒र्क्कं281जु॒ह्वा॑ । जु॒ह्वा॒२सं । सम॑ञ्जे । अ॒ञ्ज॒इत्य॑ञ्जे ॥
वी॒रंदा॒नौक॑सं
। दा॒नौक॑संव॒न्दध्यै॑ । दा॒नौक॑स॒मिति॑दा॒न०ओ॑कसं282 ।
व॒
न्दध्य2ै॑ 83पु॒रां । पु॒रांगू॒र्त्तश्र॑वसं । गू॒र्त्तश्र॑वसंद॒र्माणं॑ । गू॒र्त्तश्र॑वस॒मिति॑-
गू॒र्त्त
०श्र॑वस2ं 84 । द॒र्माण॒मिति॑द॒र्माणं॑ ॥ ५ ॥
अ॒
स्मा इदु॒ त्वष्टा॑ तक्ष॒द् वज्रं॒ स्वप॑स्तमं स्व॒र्य् रणा॑य ।
वफल॒
त्रस्य॑ चिद् वि॒दद् येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥ ६ ॥
[= RV 1.61.6]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वपः॑ऽतमम् ।
स्व॒र्यम् । रणा॑य । वफल॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् ।
ईशा॑नः । तु॒ज॒ता । कि॒ये॒धाः ॥ ६ ॥
क्रम - अ॒स्माइदु॒त्वष्टा॑तक्षत2् 85 । त॒क्ष॒द्वज्रं॑ । वज्रं॒स्वप॑स्तमं । स्वप॑स्तमंस्व॒र्य् ।
स्वप॑स्तम॒मिति॒स्वपः॑२तम2ं 86 । स्व॒र्य्२॒रणा॑य । रणा॒येति॒रणा॑य ॥ वफल॒त्र-
280
Krama proper begins with सप्ति॑मिवश्रव॒स्या.
281
The doubling of क् here is characteristic of our ms, though it has not been shown in the previous
Kramapada.
282
Ms reads with occasional Pr̥ṣṭhamātrās: वी॒रंदाा॒नोक॑सं । दाा॒नोक॑संव॒न्दाध्ये॑ । दाा॒नोक॑स॒-
मितिदा॑न०ओ॒॑कसं ।
283
Ms reads with an occasional Pr̥ṣṭhamātrā: व॒न्दाध्ये॑
284
Note the doubling of त् in गू॒र्त्त.
285
Krama proper begins with त्वष्टा॑तक्षत्.
286
Note the use of “२” instead of the Avagraha.
विंशं काण्डम् 227
स्य॑चित् । चि॒द्वि॒दत् । वि॒दद्येन॑ । येन॒मर्म॑ । मर्म॑तु॒जन् । तु॒जन्नीशा॑नः287 ।
ईशा॑नस्तुज॒ता288 । तु॒ज॒ताकि॑ये॒धाः । कि॒ये॒धाइति॑कि॒ये॒धाः ॥ ६ ॥
अ॒
स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑ ।
मु॒
षा॒यद् विष्णुः॑ पच॒तं सही॑या॒न् विध्य॑द् वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥ ७ ॥
[= RV 1.61.7]
पद - अ॒स्य । इत् । ऊं॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् ।
प॒पि॒ऽ
वान् । चारु॑ । अन्ना॑ । मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् ।
विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥ ७ ॥
क्रम - अ॒स्येत् । इदु॑मा॒तुः । ऊं॒इत्यूं॑289 । मा॒तुःसव॑नेषु । सव॑नेषुस॒द्यः ।
स॒द्योम॒ह
ः । म॒हःपि॒तुं । पि॒तुंप॑पि॒वान् । प॒पि॒वांचारु2॑ 90 । प॒पि॒वानिति॑प॒-
पि॒०वान् । चार्वन्ना॑ । अन्नेत्यन्ना॑ ॥ मु॒षा॒यद्विष्णुः॑ । विष्णुः॑पच॒तं । प॒च॒तं-
सही॑यान् । सही॑या॒न्विध्य॑त् । विध्य॑द्वरा॒ह2ं 91 । व॒रा॒हंति॒रः । ति॒रोअद्रिं॑ ।
अद्रि॒मस्ता॑ । अस्तेत्यस्ता॑ ॥ ७ ॥
अ॒
स्मा इदु॒ ग्नाश्चि॑द् दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
परि॒ द्यावा॑पफलथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥ ८ ॥
[= RV 1.61.8]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य ।
अ॒र्कम्
। अ॒हि॒ऽहत्ये॑ । ऊवु॒रित्यू॑वुः ॥ परि॑ । द्यावा॑पफलथि॒वी इति॑ । ज॒भ्रे॒ ।
उ॒र्वी
इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः
॥ ८ ॥ 292
287
Ms reads: तु॒जंन्नी-
288
Ms reads: इशा॑न-
289 This segment is added in the margins.
290
Ms reads: पि॒पि॒वां-
291
Ms reads: विध्य॑द्व॒रा॒ह
292 The reason why the forms ऊवुः and स्तः have undergone repetition in the Padapāṭha is not clear
from the rules of the CA. Also see: RV-Padapāṭha for 1.61.8 for the same repetition.
228 शौनकीये अथर्ववेदे
क्रम - अ॒स्माइदु॒ग्नाश्चि॑त2् 93 । चि॒द्दे॒वप॑त्नीः294 । दे॒वप॑त्नी॒रिन्द्रा॑य । दे॒वप॑त्नी॒-
रिति॑दे॒व०प॑त्नीः । इन्द्रा॑या॒र्क्कं । अ॒र्क्कम॑हि॒हत्य2े॑ 95 । अ॒हि॒हत्य॑ऊवुः ।
अ॒हि॒हत्य॒इत्य॑हि॒
०हत्ये॑ । ऊवु॒रित्यू॑वुः ॥ परि॒द्यावा॑पफलथि॒वी । द्यावा॑पफलथि॒वी-
ज॑भ्रे । द्यावा॑पफलथि॒वीइति॒द्यावा॑पफलथि॒वी । ज॒भ्र॒उ॒र्वी । उ॒र्वीन । उ॒र्वीइत्यु॒र्वी296 । नास्य॑ । अ॒स्य॒ते । तेम॑हि॒मानं॑ । तेइति॒ते । म॒हि॒मानं॒परि॑ ।
परि॑ष्टः । स्त॒इति॑स्तः ॥ ८ ॥
अ॒
स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पफल॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
स्व॒रालिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ ९ ॥
[= RV 1.61.9]
पद - अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् । दि॒वः । पफल॒थि॒व्याः ।
परि॑ । अ॒न्तरि॑क्षात् । स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽ-
अ॒
रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥ ९ ॥
क्रम - अ॒स्येत् । इदे॒व । ए॒वंप्र । प्ररि॑रिचे । रि॒रि॒चे॒म॒हि॒त्वं । म॒हि॒त्वंदि॒वः ।
म॒हि॒त्वमिति॑म॒हि॒त्वं
। दि॒वस्पफल॑थि॒व्याः । पफल॒थि॒व्याःपरि॑ । पर्य॒न्तरि॑क्षात् ।
अ॒
न्तरि॑क्षा॒दित्य॒न्तरि॑क्षात् ॥ स्व॒रालिन्द्रः॑ । स्व॒रालिति॑स्व॒०राट् । इन्द्रो॒दमे॑ ।
दम॒आवि॒श्वगू॑र्त्तः297 । वि॒श्वगू॑र्त्तःस्व॒रिः । वि॒श्वगू॑र्त्त॒इति॑वि॒श्व०गू॑र्त्तः । स्व॒-
रिरम॑त्रः । स्व॒रिरिति॑सु॒०अ॒रिः । अम॑त्रोववक्षे । व॒व॒क्षे॒रणा॑य । रणा॒येति॒-
रणा॑य ॥ ९ ॥
अ॒
स्येदे॒व शव॑सा शु॒षन्तं॒ वि वफल॑श्च॒द् वज्रे॑ण वफल॒त्रमिन्द्रः॑ ।
गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॒ दा॒वने॒ सचे॑ताः ॥ १० ॥
[= RV 1.61.10]
293 The Krama proper begins with ग्नाश्चि॑त.्
294
Ms reads: चि॒दे॒वप॑त्नीः
295
Note the doubling of क् in -र्क्क.
296 This repetition is added in the margins.
297
Note the doubling of त् in गू॑र्त्त.
विंशं काण्डम् 229
पद - अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वफल॒श्च॒त् । वज्रे॑ण ।
वफल॒त्रम्
। इन्द्रः॑ । गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि ।
श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥ १० ॥
क्रम - अ॒स्येदे॒वशव॑साशु॒षन्तं॑ । शु॒षन्तं॒वि । विवफल॑श्चत् । वफल॒श्च॒द्वज्रे॑ण । वज्रे॑ण-
वफल॒त्रं
। वफल॒त्रमिन्द्रः॑ । इन्द्र॒इतीन्द्रः॑ ॥ गान । नव्रा॒णाः । व्रा॒णाअ॒वनीः॑ ।
अ॒
वनी॑रमुञ्चत् । अ॒मु॒ञ्च॒द॒भि । अ॒भिश्रवः॑ । श्रवो॒दा॒वने॑ । दा॒वने॒सचे॑ताः ।
सचे॑ता॒इति॒स०चे॑ताः ॥ १० ॥
अ॒
स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद् वज्रे॑ण सी॒मय॑च्छत् ।
ई॒शा॒न॒कृद् दा॒शुषे॑ दश॒स्यन् तु॒र्वीत॑ये गा॒धं ॥ ११ ॥ [= RV 1.61.11]
पद - अ॒स्य । इत् । ऊं॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑वः । परि॑ । यत् ।
वज्रे॑ण । सी॒म् । अय॑च्छत् । ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये ।
गा॒धम् । तु॒र्वणिः॑ । क॒रिति॑ कः ॥ ११ ॥
क्रम - अ॒स्येदु॑त्वे॒षसा॑रन्त298 । र॒न्त॒सिन्ध॑वः । सिन्ध॑वः॒परि॑ । परि॒यत् । यद्व-
ज्रे॑ण । वज्रे॑णसीं । सी॒मय॑च्छत् । अय॑च्छ॒दित्यय॑च्छत् ॥ ई॒शा॒न॒कृद्दा॒शुष2े॑ 99 । दा॒शुषे॑दश॒स्यन् । द॒श॒स्यन्तु॒र्वीत॑ये । तु॒र्वीत॑येगा॒धं । गा॒धंतु॒र्वणिः॑ ।
तु॒र्व
णिः॑कः । क॒रिति॑कः ॥ ११ ॥
अ॒
स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वफल॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्ण॑स्य॒पां च॒रध्यै॑ ॥ १२ ॥ [= RV 1.61.12]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वफल॒त्राय॑ । वज्र॑म् ।
ईशा॑नः । कि॒ये॒धाः । गोः । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् ।
अर्ण॑सि । अ॒पाम् । च॒रध्यै॑ ॥ १२ ॥
क्रम - अ॒स्माइदु॒प्रभ॑रा॒तूतु॑जानः300 । तूतु॑जानोवफल॒त्राय॑ । वफल॒त्राय॒वज्रं॑ । वज्र॒-
मीशा॑नः । ईशा॑नःकिये॒धाः । कि॒ये॒धाइति॑कि॒ये॒धाः ॥ गोर्न । नपर्व॑ ।
298 The Krama proper begins with त्वे॒षसा॑रन्त.
299
Ms reads: -कृदा॒शुषे॑
300
The Krama proper begins with भ॑रा॒तूतु॑जानः
230 शौनकीये अथर्ववेदे
पर्व॒वि । विर॑द । र॒दा॒ति॒र॒श्चा । ति॒र॒श्चेष्य॑न् । इष्य॒न्नर्ण॑सि । अर्ण॑स्य॒पां ।
अ॒
पांच॒रध्यै॑ । च॒रध्या॒इति॑च॒रध्य3ै॑ 01 ॥ १२ ॥
अ॒
स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः ।
यु॒धे
यदि॑ष्णा॒न आयु॑धान्यफलघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥ १३ ॥
[= RV 1.61.13]
पद - अ॒स्य । इत् । ऊं॒ इति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि ।
नव्यः॑ । उ॒क्थैः । यु॒धे । यत् । इ॒ष्णा॒नः । आयु॑धानि । ऋ॒घा॒यमा॑णः ।
नि॒ऽरि॒णाति॑ । शत्रू॑न् ॥ १३ ॥
क्रम - अ॒स्येदु॒प्रब्रू॑हि302 । ब्रू॒हि॒पू॒र्व्याणि॑ । पू॒र्व्याणि॑तु॒रस्य॑ । तु॒रस्य॒कर्मा॑णि ।
कर्मा॑णि॒नव्यः॑ । नव्य॑उ॒क्थैः । उ॒क्थैरित्यु॒क्थैः ॥ यु॒धेयत्303 । यदि॑ष्णा॒नः ।
इ॒ष्णा॒नआयु॑धानि । आयु॑धान्यफलघा॒यमा॑णः । ऋ॒घा॒यमा॑णोनिरि॒णाति॑ ।
नि॒रि॒णाति॒शत्रू॑न् । नि॒रि॒णातीति॑नि॒०रि॒णाति304 । शत्रू॒निति॒शत्रू॑न् ॥ १३ ॥
अ॒
स्येदु॑ भि॒या गि॒रय॑श्च दफल॒ल्हा305 द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद् वी॒र्याय नो॒धाः ॥ १४ ॥
[= RV 1.61.14]
पद - अ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रयः॑ । च॒ । दफल॒ल्हाः । द्यावा॑ ।
च॒
। भूम॑ । ज॒नुषः॑ । तु॒जे॒ते॒ इति॑ । उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वानः ।
ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्याय । नो॒धाः ॥ १४ ॥
301
Ms reads with occasional Pr̥ṣṭhamātrās: अ॒पांच॒राध्ये॑ । च॒रध्या॒इतिच॒राध्ये॑
302
The Krama proper begins with प्रब्रू॑हि.
303
Ms reads with occasional Pr̥ṣṭhamātrās: नव्य॑उा॒क्थेः । उा॒क्थेरित्युा॒क्थेः ॥ युा॒धयत्
304
Confusion between ऋ and रि is manifest in the reading of our ms: ऋ॒घा॒यमा॑णोनिऋ॒णाति॑ ।
निरि॒णाति॒शत्रू॑न् । नि॒रि॒णातीति॑नि॒०ऋ॒णाति ।
305
All the printed editions, except Satavalekar, support this reading, along with our Krama.
Satavalekar reads: दफल॒ह्ला. For other variants, see Pandit and VVRI. The reading as given above
phonologically moves towards Prakrits in showing the order lh, rather than hl. Satavalekar probably
represents orthographic Sanskritization.
विंशं काण्डम् 231
क्रम - अ॒स्येदु॑भि॒यागि॒रयः॑306 । गि॒रय॑श्च । च॒दफल॒ल्हा । दफल॒ल्हाद्यावा॑ । द्यावा॑च ।
च॒भूम॑
। भूमा॑ज॒नुषः॑ । ज॒नुष॑स्तुजेते । तु॒जे॒ते॒इति॑तुजेते307 ॥ उपो॑वे॒नस्य॑ । उपो॒इत्युपो॑ । वे॒नस्य॒जोगु॑वानः । जोगु॑वानओ॒णिं । ओ॒णिंस॒द्यः ।
स॒
द्योभु॑वत् । भु॒व॒द्वी॒र्या॑य । वी॒र्या॑यनो॒धाः । नो॒धाइति॑नो॒धाः ॥ १४ ॥
अ॒
स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद् व॒व्ने भूरे॒रीशा॑नः ।
प्रैत॑शं॒ सूर्ये॑ पस्पफलधा॒नं सौव॑श्वे॒308 सुष्वि॑माव॒दिन्द्रः॑ ॥ १५ ॥ [= RV 1.61.15]
पद - अ॒स्मै । इत् । ऊं॒ इति॑ । त्यत् । अनु॑ । दा॒यि॒ । ए॒षा॒म् । एकः॑ ।
यत् । व॒व्ने । भूरेः॑ । ईशा॑नः । प्र । एत॑शम् । सूर्ये॑ । प॒स्पफल॒धा॒नम् ।
सौव॑श्वे । सुस्वि॑म् । आ॒व॒त् । इन्द्रः॑ ॥ १५ ॥
क्रम - अ॒स्माइदु॒त्यदन3ु॑ 09 । अनु॑दायि । दा॒य्ये॒षां॒ । ए॒षा॒मेकः॑ । एको॒यत् ।
यद्व॒व्ने । व॒व्नेभूरेः॑ । भूरे॒रीशा॑नः । ईशा॑न॒इतीशा॑नः ॥ प्रैत॑श3ं 10 । एत॑-
शं॒सूर्ये
॑ । सूर्ये॑पस्पफलधा॒नम् । प॒स्पफल॒धा॒नंसौव॑श्वे । सौव॑श्वे॒सुष्विं3॑ 11 । सुष्वि॑मावत् । सुस्वि॒मिति॒सुस्विं॑ । आ॒व॒दिन्द्रः॑ । इन्द्र॒इतीन्द्रः॑ ॥ १५ ॥
ए॒वा ते॑ हारियोजना सुवफल॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ १६ ॥
[= RV 1.61.16]
पद - ए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवफल॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मासः ।
अ॒क्र॒न्
। आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धाः॒ । प्रा॒तः । म॒क्षु ।
धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥ १६ ॥
306
The Krama proper begins with भि॒यागि॒रयः॑.
307
Ms reads with occasional Pr̥ṣṭhamātrās:ज॒नुष॑स्तुजोत । तु॒जेा॒त॒इति॑तुजेते ।
308
Pandit, W-R, VVRI, and Satavalekar all read सौव॑श्व्य,े॒ but Pandit and VVRI note the reading
सावै॑श्वे॒ from some sources. Our Krama ms supports the latter reading.
309 The Krama proper begins with त्यदन.ु॑
310
Ms reads with an occasional Pr̥ṣṭhamātrā:ाप्रेत॑शं
311
Ms reads with occasional Pr̥ṣṭhamātrās: प॒स्पफल॒धा॒नांसोव॑श्वे ।ासोव॑श्वे॒सुष्विं॑
232 शौनकीये अथर्ववेदे
क्रम - ए॒वाते॑ । ते॒हा॒रि॒यो॒ज॒न॒ । हा॒रि॒यो॒ज॒ना॒सु॒वफल॒क्ति । हा॒रि॒यो॒ज॒नेति॑हारि०-
योजन312 । सुवफल॒क्तीन्द्र॑ । सु॒वफल॒क्तीति॑सु॒०वफल॒क्ति । इन्द्र॒ब्रह्मा॑णि । ब्रह्मा॑णि॒-
गोत॑मासः । गोत॑मासोअक्रन् । अ॒क्र॒न्नित्य॑क्रन् ॥ ऐष3ु॑ 13 । ए॒षु॒वि॒श्वपे॑शसं । वि॒श्वपे॑शसं॒धियं॑ । वि॒श्वपे॑शस॒मिति॑वि॒श्व०पे॑शसं । धियं॑धाः । धाः॒प्रा॒तः ।
प्रा॒तर्म॒क्षु । म॒क्षूधि॒याव॑सुः । धि॒याव॑सुर्जगम्यात् । धि॒याव॑सु॒रिति॑धि॒या०-
व॑सुः । ज॒ग॒म्या॒दिति॑जगम्यात3् 14 ॥ १६ ॥
सू
क्त ३६
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः ।
यः पत्य॑ते वफलष॒भो वफलष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥ १ ॥
[= RV 6.22.1]
पद - यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः ।
अ॒भि
। अ॒र्चे॒ । आ॒भिः । यः । पत्य॑ते । वफल॒ष॒भः । वफलष्ण्य॑ऽवान् । स॒त्यः ।
सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥ १ ॥
क्रम - यएकः॑ । एक॒इत् । इद्धव्यः॑ । हव्य॑श्चर्षणी॒नां । च॒र्ष॒णी॒नामिन्द्रं॑ ।
इन्द्रं॒तं । तंगी॒र्भिः । गी॒र्भिर॒भि । गी॒र्भिरिति॑गीः॒२भिः315 । अ॒भ्य॑र्चे ।
अ॒र्च॒आ॒भि
ः । आ॒भिरित्या॒भिः ॥ यःपत्य॑ते । पत्य॑तेवफलष॒भः । वफल॒ष॒भोवफलष्ण्या॑वान् । वफलष्ण्या॑वान्त्स॒त्यः316 । वफलष्ण्य॑वा॒निति॒वफलष्ण्य॑०वान् । सत्वा॑पुरु-
मा॒यः । पु॒रु॒मा॒यःसह॑स्वान् । पु॒रु॒मा॒यइति॑पु॒रु॒०मा॒यः । सह॑स्वा॒निति॒सह॑-
स्वान् ॥ १ ॥
312
Ms reads with an occasional Pr̥ṣṭhamātrā: हा॒रि॒यो॒जा॒नति॑हारि०योजन
313
Ms reads with a false Pr̥ṣṭhamātrā:ाऐषु॑
314
Ms reads: -जगंम्यात्
315
Note the use of “२” instead of the Avagraha.
316
Ms reads: वफलष्ण्या॑वांत्स॒त्यः
विंशं काण्डम् 233
तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः ।
न॒क्ष॒द्
दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥ २ ॥
[= RV 6.22.2]
पद - तम् । ऊं॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः ।
अ॒
भि । वा॒जय॑न्तः । न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽ-
वाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥ २ ॥
क्रम - तमु॑नः । ऊं॒इत्यूं॑ । नः॒पूर्वे॑ । पूर्वे॑पि॒तरः॑ । पि॒तरो॒नव॑ग्वाः । नव॑ग्वाः-
स॒प्त
। नव॑ग्वा॒इति॒नव॑०ग्वाः317 । स॒प्तविप्रा॑सः । विप्रा॑सोअ॒भि । अ॒भिवा॒-
जय॑न्तः । वा॒जय॑न्त॒इति॑वाजय॑न्तः ॥ न॒क्ष॒द्दा॒भंततु॑रिं । न॒क्ष॒द्दा॒भमिति॑-
न॒क्ष॒त्
०दा॒भं । ततु॑रिंपर्वते॒ष्ठां । प॒र्व॒ते॒ष्ठामद्रो॑घवाचं । प॒र्व॒ते॒स्थामिति॑प॒र्व॒-
ते॒
०स्थां318 । अद्रो॑घवाचंम॒तिभिः । अद्रो॑घवाच॒मित्यद्रो॑घ०वाचं । म॒तिभिः॒शवि॑ष्ठं । म॒तिभि॒रिति॑म॒ति०भिः॑ । शवि॑ष्ठ॒मिति॒शवि॑ष्ठ3ं 19 ॥ २ ॥
तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नफल॒वतः॑ पुरु॒क्षोः ।
यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न् तमा भ॑र हरिवो माद॒यध्यै॑ ॥ ३ ॥
[= RV 6.22.3]
पद - तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नफल॒ऽवतः॑ । पु॒-
रु॒ऽ
क्षोः । यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वःवान् । तम् । आ । भ॒र॒ ।
ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥ ३ ॥
क्रम - तमी॑महे । ई॒म॒ह॒इन्द्रं॑ । इन्द्र॑मस्य । अ॒स्य॒रा॒यः । रा॒यःपु॑रु॒वीर॑स्य ।
पु॒रु॒
वीर॑स्यनफल॒वतः॑ । पु॒रु॒वीर॒स्येति॑पु॒रु॒०वीर॑स्य । नफल॒वतः॑पुरु॒क्षोः । नफल॒वत॒इति॑-
नफल॒
०वतः॑ । पु॒रु॒क्षोरिति॑पु॒रु॒०क्षोः ॥ योअस्कृ॑धोयुः । अस्कृ॑धोयुर॒जरः॑ ।
317
This repetition is added in the margins.
318
This repetition is added in the margins.
319 Ms originally reads भि॒र्यवि॑ष्ठं । … । यवि॑ष्ठ॒मिति॒यवि॑ष्ठं. This is then corrected to the
reading given above.
234 शौनकीये अथर्ववेदे
अ॒
जरः॒स्व॑र्वान्320 । स्व॑र्वा॒न्तं321 । स्व॑र्वा॒निति॒स्वः॑२वान्322 । तमाभ॑र ।
आभ॑र । भ॒र॒ह॒रि॒वः॒ । ह॒रि॒वो॒मा॒द॒यध्यै॑ । ह॒रि॒व॒इति॑हरि०वः । मा॒द॒यध्या॒-
इति॑मा॒द॒यध्य3ै॑ 23 ॥ ३ ॥
तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र ।
कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥ ४ ॥
[= RV 6.22.4]
पद - तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ ।
आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ । कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ ।
खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो324 । अ॒सु॒र॒ऽघ्नः ॥ ४ ॥
क्रम - तन्नः॑ । नो॒वि । विवो॑चः । वो॒चो॒यदि॑ । यदि॑ते । ते॒पु॒रा । पु॒राचि॑त् ।
चि॒ज्ज॒रि॒तारः॑ । ज॒रि॒तार॑आन॒शुः । आ॒न॒शुःसु॒म्नं । सु॒म्नमि॑न्द्र । इ॒न्द्रेती॑न्द्र ॥
कस्ते॑ । ते॒भा॒गः । भा॒गःकिं । किंवयः॑ । वयो॑दुध्र । दु॒ध्र॒खि॒द्वः॒ । खि॒द्वः॒-
3पुरु॑हूत
25 । पुरु॑हूतपुरूवसो । पुरु॑हू॒तेति॒पुरु॑०हूत । पु॒रू॒व॒सो॒सु॒र॒घ्नः । पु॒रु॒-
व॒
सो॒इति॑पुरु०वसो । अ॒सु॒र॒घ्नइत्य॑सु॒र॒०घ्नः ॥ ४ ॥
तं पफल॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
तु॒
वि॒ग्रा॒भं तु॑विर्कूीं॒म र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥ ५ ॥
[= RV 6.22.5]
पद - तम् । पफल॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ ।
वक्व॑री । यस्य॑ । नु । गीः । तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् ।
गा॒तुम् । इ॒षे॒ । नक्ष॒ते । तुम्र॑म् । अच्छ॑ ॥ ५ ॥
320
Ms omits the Visarga.
321
Ms reads: स्व॑र्वा॒तम्
322
Note the use of “२” instead of the Avagraha.
323
Ms reads with occasional Pr̥ṣṭhamātrās: ह॒रि॒वो॒मा॒द॒याध्ये॑ । … । मा॒द॒यध्या॒इति॑मा॒द॒याध्ये॑ ।
324
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
325
Ms originally reads and then corrects by crossing out portions: वयो॑दुध्रखिद्वः । दु॒ध्र॒खि॒द्वः॒ । 2-
पुरु॑हूत
2- । दु॒ध्र॒खि॒द्वः॒इति॑दुध्र०खिद्वः ।
विंशं काण्डम् 235
क्रम - तंपफल॒च्छन्ती॑ । पफल॒च्छन्ती॒वज्र॑हस्तं । वज्र॑हस्तंरथे॒ष्ठां । वज्र॑हस्त॒मिति॒-
वज्र॑०हस्तं । र॒थे॒ष्ठामिन्द्रं॑ । र॒थे॒स्थामिति॑र॒थे॒०स्थां । इन्द्रं॒वेपी॑ । वेपी॒वक्व॑री । वक्व॑री॒यस्य॑ । यस्य॒नु । नूगीः । गीरिति॒गीः ॥ तु॒वि॒ग्रा॒भंतु॑विर्कू॒-
ींम । तु॒वि॒ग्रा॒भमिति॑तु॒वि॒०ग्रा॒भं । तु॒वि॒र्कूीं॒मर॑भो॒दां । तु॒वि॒कू॒र्मिमिति॑तु॒-
वि॒
०र्कूीं॒म । र॒भो॒दांगा॒तुं । र॒भो॒दामिति॑र॒भः॒२दां326 । गा॒तुमि॑षे । इ॒षे॒न-
क्ष॑ते । नक्ष॑ते॒तुम्रं॑ । तुम्र॒मच्छ॑ । अच्छेत्यच्छ॑ ॥ ५ ॥
अ॒
या ह॒ त्यं मा॒यया॑ वावफलधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन ।
अच्यु॑ता चिद् वीलि॒ता स्वो॑जो रु॒जो वि दफल॒ल्हा327 धफल॑ष॒ता वि॑रप्शिन् ॥ ६ ॥
[= RV 6.22.6]
पद - अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वफल॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ ।
पर्व॑तेन । अच्यु॑ता । चि॒त् । वी॒लि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दफल॒ल्हा ।
धफल॒ष॒
ता । वि॒ऽर॒प्शि॒न् ॥ ६ ॥
क्रम - अ॒याह॑ । ह॒त्यं । त्यंमा॒यया॑ । मा॒यया॑वावफलधा॒नं । वा॒वफल॒धा॒नंम॑नो॒जुवा॑ ।
व॒वफल॒धा॒नमिति॑व॒वफल॒धा॒नं
। म॒नो॒जुवा॑स्वतवः । म॒नो॒जुवेति॑म॒नः॒२जुवा3॑ 28 ।
स्व॒त॒वः॒पर्व॑तेन । स्व॒त॒व॒इति॑स्व०तवः । पर्व॑ते॒नेति॒पर्व॑तेन । अच्यु॑ताचित् ।
चि॒द्वी॒लि॒ता । वी॒लि॒तास्वो॑जः । स्वो॒जो॒रु॒जः । स्वो॒ज॒इति॑सु०ओजः । रु॒जोवि ।
विदफल॒ल्हा । दफल॒ल्हाधफल॑ष॒ता । धफल॒ष॒तावि॑रप्शिन् । वि॒र॒प्शि॒न्निति॑वि०रप्शिन्
॥ ६ ॥
तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत् प॑रितंस॒यध्यै॑ ।
स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥ ७ ॥
[= RV 6.22.7]
326
Note the use of “२” instead of the Avagraha.
327
All the printed editions, except Satavalekar, support this reading, along with our Krama.
Satavalekar reads: दफल॒ह्ला. For other variants, see Pandit and VVRI. The reading as given above
phonologically moves towards Prakrits in showing the order lh, rather than hl. Satavalekar probably
represents orthographic Sanskritization.
328
Note the use of “२” instead of the Avagraha.
236 शौनकीये अथर्ववेदे
पद - तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् ।
प॒रि॒ऽ
तं॒स॒ऽ
यध्यै॑ । सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्मा॑ । इन्द्रः॑ ।
विश्वा॑नि । अति॑ । दुः॒ऽगहा॑नि ॥ ७ ॥
क्रम - तंवः॑ । वो॒धि॒या । धि॒यानव्य॑स्या । नव्य॑स्या॒शवि॑ष्ठं । शवि॑ष्ठंप्र॒त्नं ।
प्र॒त्नंप्र॑त्न॒वत्
। प्र॒त्न॒वत्प॑रितंस॒यध्यै॑ । प्र॒त्न॒वदिति॑प्र॒त्न॒०वत् । प॒रि॒तं॒स॒यध्या॒-
इति॑प॒रि॒०तं॒स॒यध्यै॑329 ॥ सनः॑ । नो॒व॒क्ष॒त् । व॒क्ष॒द॒नि॒मा॒नः । अ॒नि॒मा॒नः-
सु॒वह्मा॑
। अ॒नि॒मा॒नइत्य॑नि॒०मा॒नः । सु॒वह्मेन्द्रः॑ । सु॒वह्मेति॑सु॒०वह्मा॑ ।
इन्द्रो॒विश्वा॑नि । विश्वा॒न्यति॑ । अति॑दु॒र्गहा॑णि । दु॒र्गहा॒नीति॑दुः॒२गहा॑नि330
॥ ७ ॥
आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा ।
तपा॑ वफल॒षन् वि॒श्वतः॑ शो॒चिषा॒ तान् ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥ ८ ॥
[= RV 6.22.8]
पद - आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ ।
अ॒न्तरि॑क्षा
। तप॑ । वफल॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ ।
शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥ ८ ॥
क्रम - आजना॑य । जना॑य॒द्रुह्व॑णे । द्रुह्व॑णे॒पार्थि॑वानि । पार्थि॑वानिदि॒व्यानि॑ ।
दि॒व्यानि॑दीपयः । दी॒प॒यो॒न्तरि॑क्षा । अ॒न्तरि॒क्षेत्य॒न्तरि॑क्षा331 ॥ तपा॑वफलषन् ।
वफल॒ष॒
न्वि॒श्वतः॑ । वि॒श्वतः॑शो॒चिषा॑ । शो॒चिषा॒तान् । तान्ब्र॑ह्म॒द्विषे॑ । ब्र॒ह्म॒द्वि-
षे॑शोचय । ब्र॒ह्म॒द्विष॒इति॑ब्र॒ह्म॒०द्विषे॑ । शो॒च॒य॒क्षां । क्षाम॒पः । अ॒पश्च॑ ।
चेति॑च ॥ ८ ॥
भु
वो॒ जन॑स्य दि॒व्यस्य॑ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदफलक् ।
धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥ ९ ॥
329 Ms reads with occasional Pr̥ṣṭhamātrās: प्र॒त्न॒वत्प॑रितंस॒याध्ये । … । प॒रि॒तं॒स॒यध्या॒इति॑-
प॒
रि०तं॒स॒याध्ये॑ ।
330
Note the use of “२” instead of the Avagraha.
331
Ms reads: दी॒प॒यो॒त्तरि॑क्षा । अ॒न्तरि॒क्षेत्यं॒त्तरि॑क्षा ।
विंशं काण्डम् 237
[= RV 6.22.9]
पद - भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽ-
सं॒दफल॒क्
। धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वाः॑ । अ॒जु॒र्य॒ ।
द॒य॒से॒
। वि । मा॒याः ॥ ९ ॥
क्रम - भुवो॒जन॑स्य । जन॑स्यदि॒व्यस्य॑ । दि॒व्यस्य॒राजा॑ । राजा॒पार्थि॑वस्य ।
पार्थि॑वस्य॒जग॑तः । जग॑तस्त्वेषसंदफलक् । त्वे॒ष॒सं॒दफल॒गिति॑त्वेष०संदफलक् ॥
धि॒ष्ववज्रं॑
। वज्रं॒दक्षि॑णे332 । दक्षि॑णइन्द्र । इ॒न्द्र॒हस्ते॑ । हस्त3े॒ 33विश्वाः॑ ।
विश्वा॑अजुर्य । अ॒जु॒र्य॒द॒य॒से॒ । द॒य॒से॒वि । विमा॒याः । मा॒याइति॑मा॒याः ॥ ९ ॥
आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बफलह॒तीममफल॑ध्राम् ।
यया॒ दासा॒न्यार्या॑णि वफल॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥ १० ॥
[= RV 6.22.10]
पद - आ । स॒म्ऽयत॑म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बफल॒ह॒तीम् ।
अमफल॑ध्राम् । यया॑ । दासा॑नि । आर्या॑णि । वफल॒त्रा । करः॑ । व॒ज्रि॒न् । सु॒ऽ-
तु
का॑ । नाहु॑षाणि ॥ १० ॥
क्रम - आसं॒यतं॑ । सं॒यत॑मिन्द्र । सं॒यत॒मिति॑सं॒०यतं॑ । इ॒न्द्र॒णः॒ । नः॒स्व॒स्तिं ।
स्व॒स्तिंश॑त्रु॒तूर्या॑य । श॒त्रु॒तूर्या॑यबफलह॒तीं । श॒त्रु॒तूर्या॒येति॑श॒त्रु॒०तूर्या॑य । बफल॒ह॒-
तीममफल॑ध्रां । अमफल॑ध्रा॒मित्यमफल॑ध्रां ॥ यया॒दासा॑नि । दासा॒न्यार्या॑णि । आर्या॑-
णिवफल॒त्रा334 । वफल॒त्राकरः॑ । करो॑वज्रिन् । व॒ज्रि॒न्त्सु॒तुका॑ । सु॒तु॒का॒नाहु॑षाणि । सु॒तुका॒इति॑सु॒०तुका3॑ 35 । नाहु॑षा॒णीति॒नाहु॑षाणि ॥ १० ॥
स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा ॥ ११ ॥ [= RV 6.22.11]
332 Original reading वज्रं॒हस्तेक्षि॑णे, later corrected to the reading given above.
333
The segment हस्ते॒ is added in the margins.
334
Ms reads: दासा॒न्यार्या॑नि । आर्या॑निवफल॒त्रा ।
335
This repetition is added in the margins.
238 शौनकीये अथर्ववेदे
पद - सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ ।
ग॒हि॒
। प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो336 । न । याः । अदे॑वः । वर॑ते । न ।
दे॒
वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥ ११ ॥
क्रम - सनः॑ । नो॒नि॒युद्भिः॑ । नि॒युद्भिः॑पुरुहूत । नि॒युद्भि॒रिति॑नि॒युत्०भिः॑ ।
पु॒रु॒हू॒त॒वे॒ध॒
ः । पु॒रु॒हू॒तेति॑पुरु०हूत । वे॒धो॒वि॒श्ववा॑राभिः । वि॒श्ववा॑राभि॒राग॑हि । वि॒श्ववा॑राभि॒रिति॑वि॒श्व०वा॑राभिः337 । आग॑हि । ग॒हि॒प्र॒य॒ज्यो॒ ।
प्र॒य॒
ज्यो॒इति॑प्रऽयज्यो । नयाः । याअदे॑वः । अदे॑वो॒वर॑ते । वर॑ते॒न । नदे॒वः ।
दे॒वआभि॑
ः । आभिः॑ । आ॒भि॒र्या॒हि॒ । या॒हि॒तूयं॑ । तूय॒माम॑द्र्य॒द्रिक् ।
आम॑द्र्य॒द्रिक् । म॒द्र्य॒द्रिगिति॑म॒द्र्य॒द्रिक् ॥ ११ ॥
336
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
337
This repetition is added in the margins.
238 शौनकीये अथर्ववेदे
पद - सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ ।
ग॒हि॒
। प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो 336 । न । याः । अदे॑वः । वर॑ते । न ।
दे॒
वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥ ११ ॥
क्रम - सनः॑ । नो॒नि॒युद्भिः॑ । नि॒युद्भिः॑पुरुहूत । नि॒युद्भि॒रिति॑नि॒युत्०भिः॑ ।
पु॒रु॒हू॒त॒वे॒ध॒
ः । पु॒रु॒हू॒तेति॑पुरु०हूत । वे॒धो॒वि॒श्ववा॑राभिः 337 । वि॒श्ववा॑राभि॒राग॑हि
। वि॒श्ववा॑राभि॒रिति॑वि॒श्व०वा॑राभिः । आग॑हि । ग॒हि॒प्र॒य॒ज्यो॒ ।
प्र॒य॒
ज्यो॒इति॑प्रऽयज्यो । नयाः । याअदे॑वः । अदे॑वो॒वर॑ते । वर॑ते॒न । नदे॒वः ।
दे॒वआभि॑
ः । आभिः॑ । आ॒भि॒र्या॒हि॒ । या॒हि॒तूयं॑ । तूय॒माम॑द्र्य॒द्रिक् ।
आम॑द्र्य॒द्रिक् । म॒द्र्य॒द्रिगिति॑म॒द्र्य॒द्रिक् ॥ ११ ॥
सू
क्त ३७
यस्ति॒ग्मशफल॑ङ्गो वफलष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑ ।
यः338 शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्ताऽसि॒ सुष्वि॑तराय॒ वेदः॑ ॥ १ ॥
[= RV 7.19.1]
पद - यः । ति॒ग्मऽशफल॑ङ्गः । वफल॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ । यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता ।
अ॒
सि॒ । सुस्वि॑ऽतराय । वेदः॑ ॥ १ ॥
क्रम - यस्ति॒ग्मशफल॑ङ्गः । ति॒ग्मशफल॑ङ्गोवफलष॒भः । ति॒ग्मशफल॑ङ्ग॒इति॑ति॒ग्म०शफल॑ङ्गः ।
वफल॒ष॒भोन
। नभी॒मः । भी॒मएकः॑ । एकः॑कृ॒ष्टीः । कृ॒ष्टीश्च्या॒वय॑ति ।
च्या॒वय॑ति॒प्र । च्य॒वय॒तीति॑च्य॒वय॑ति । प्रविश्वाः॑ । विश्वा॒इति॒विश्वाः॑ ॥
यःशश्व॑तः । शश्व॑तो॒अदा॑शुषः । अदा॑शुषो॒गय॑स्य । गय॑स्यप्रय॒न्ता । प्र॒य॒-
336
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
337
This repetition is added in the margins.
338
Pandit, VVRI, and Satavalekar, along with our Krama read यः. W-R read प्र.
विंशं काण्डम् 239
न्तासि॑ । प्र॒य॒न्तेति॑प्र॒०य॒न्ता । अ॒सि॒सुष्वि॑तराय । सुष्वि॑तराय॒वेदः॑ ।
सु
स्वि॑तरा॒येति॒सुस्वि॑०तराय । वेद॒इति॒वेदः॑ ॥ १ ॥
त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः॒ शुश्रू॑षमाणस्तन्वासम॒र्ये ।
दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्यस्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥ २ ॥
[= RV 7.19.2]
पद - त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒वः॒ । शुश्रू॑षमाणः ।
त॒
न्वा । स॒ऽम॒र्ये । दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ ।
अर॑न्धयः । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥ २ ॥
क्रम - त्वंह॑ । ह॒त्यत् । त्यदि॑न्द्र । इ॒न्द्र॒कुत्सं॑ । कुत्स॑मावः । आ॒वः॒शुश्रू॑षमाणः । शुश्रू॑षमाणस्त॒न्वा॑339 । त॒न्वा॑सम॒र्ये । स॒म॒र्यइति॑स॒०म॒र्ये ॥
दासं॒यत् । यच्छुष्णं॑ । शुष्णं॒कुय॑वं । कुय॑वं॒नि । न्य॑स्मै340 । अ॒स्मा॒अर॑-
न्धयः । अर॑न्धयआर्जुने॒याय॑ । आ॒र्जु॒ने॒याय॒शिक्ष॑न3् 41 । शिक्ष॒न्निति॒शि-
क्ष॑न्342 ॥ २ ॥
त्वं धफल॑ष्णो धफलष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म् ।
प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वफलत्र॒हत्ये॑षु पू॒रुम् ॥ ३ ॥
[= RV 7.19.3]
पद - त्वम् । धफल॒ष्णो॒ इति॑ । धफल॒ष॒ता । वी॒तऽह॑व्यम् । प्र । आ॒वः॒ ।
विश्वा॑भिः । ऊ॒तिऽभिः॑ । सु॒ऽदास॑म् । प्र । पौरु॑ऽकुत्सिम् । त्र॒सद॑स्युम् ।
आ॒वः॒ । क्षेत्र॑ऽसाता । वफल॒त्र॒ऽहत्ये॑षु । पू॒रुम् ॥ ३ ॥
क्रम - त्वंधफल॑ष्णो । धफल॒ष्णो॒धफल॒ष॒ता । धफल॒ष्णो॒इति॑धफलष्णो343 । धफल॒ष॒तावी॒तह॑व्यं ।
वी॒तह॑व्यं॒प्र
। वी॒तह॑व्य॒मिति॑वी॒त०ह॑व्यं । प्रावः॑ । आ॒वो॒विश्वा॑भिः ।
339
Ms reads: शुश्रू॑षस्त॒न्वा॑
340
Ms reads with an occasional Pr̥ṣṭhamātrā: न्या॑स्मे
341
Ms reads: -शिक्षं॑न्
342
Ms reads: शिक्षं॒निति॒शिक्ष॑न्
343
This repetition is added in the margins.
240 शौनकीये अथर्ववेदे
विश्वा॑भिरू॒तिभिः॑ । ऊ॒तिभिः॑सु॒दासं॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑344 । सु॒दास॒
मिति॑सु॒०दासं॑ ॥ प्रपौरु॑कुत्सिं345 । पौरु॑कुत्सिंत्र॒सद॑स्युं । पौरु॑कुत्सि॒मिति॒पौरु॑०कुत्सिं346 । त्र॒सद॑स्युमावः । आ॒वः॒क्षेत्र॑साता । क्षेत्र॑सातावफलत्र॒हत्ये॑षु । क्षेत्र॑सा॒तेति॒क्षेत्र॑०साता । वफल॒त्र॒हत्ये॑षुपू॒रुं । वफल॒त्र॒हत्ये॒ष्विति॑वफल॒त्र॒०हत्ये॑षु । पू॒रुमिति॑पू॒रुं ॥ ३ ॥
त्वं नफलभि॑र्नफलमणो दे॒ववी॑तौ॒ भूरी॑णि वफल॒त्रा ह॑र्यश्व हंसि ।
त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥ ४ ॥
[= RV 7.19.4]
पद - त्वम् । नफलऽभिः॑ । नफल॒ऽम॒नः॒ । दे॒वऽवी॑तौ । भूरी॑णि । वफल॒त्रा । ह॒रि॒ऽअ॒श्व॒ ।
हं॒सि॒ । त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पयः ।
द॒
भीत॑ये । सु॒हन्तु॑ ॥ ४ ॥
क्रम - त्वंनफलभिः॑ । नफलभि॑र्नफलमणः । नफलभि॒रिति॒नफल०भिः॑ । नफल॒म॒णो॒दे॒ववी॑तौ ।
नफल॒म॒न॒इति॑नफल
०मनः । दे॒ववी॑तौ॒भूरी॑णि । दे॒ववी॑ता॒विति॑दे॒व०वी॑ता3ै 47 ।
भूरी॑णिवफल॒त्रा
। वफल॒त्राह॑र्यश्व । ह॒र्य॒श्व॒हं॒सि॒ । ह॒र्य॒श्वेति॑हरि०अश्व । हं॒सीति॑-
हंसि ॥ त्वंनि । निदस्युं॑ । दस्युं॒चुमु॑रिं । चुमु॑रिं॒धुनिं॑ । धुनिं॑च । चास्वा॑-
पयः । अस्वा॑पयोद॒भीत॑ये । द॒भीत॑येसु॒हन्तु॑ । सु॒हन्त्विति॑सु॒०हन्तु॑ ॥ ४ ॥
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत् पुरो॑ नव॒तिं च॑ स॒द्यः ।
नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वफल॒त्रं नमु॑चिमु॒ताहन् ॥ ५ ॥
[= RV 7.19.5]
पद - तव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुरः॑ ।
न॒व॒तिम्
। च॒ । स॒द्यः । नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षीः॒ । अह॑न् ।
च॒
। वफल॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥ ५ ॥
344
This repetition is added in the margins.
345
Ms reads with an occasional Pr̥ṣṭhamātrā: प्रापोरु॑कुत्सिं
346
Ms reads with an occasional Pr̥ṣṭhamātrā:ापोरु॑कुत्सि॒मिति॒पोरु॑०कुत्सिं
347
Ms reads with an occasional Pr̥ṣṭhamātrā: -वीा॑तो
विंशं काण्डम् 241
क्रम - तव॑च्यौ॒त्नानि॑ । च्यौ॒त्नानि॑वज्रहस्त348 । व॒ज्र॒ह॒स्त॒तानि॑ । व॒ज्र॒ह॒स्तेति॑वज्र०हस्त । तानि॒नव॑ । नव॒यत् । यत्पुरो॑नव॒तिं । न॒व॒तिंच॑ । च॒स॒द्यः ।
स॒द्यइति॑स॒द्य
ः । नि॒वेश॑नेशतत॒मा । नि॒वेश॑न॒इति॑नि॒०वेश॑ने । श॒त॒त॒मावि॑वेषीः । श॒त॒त॒मेति॑श॒त॒०त॒मा । अ॒वि॒वे॒षी॒रह॑न् । अहं॑च । च॒वफल॒त्रं ।
वफल॒त्रं
नमु॑चिं । नमु॑चिमु॒त । उ॒ताह॑न् । अ॒ह॒न्नित्य॑हन् ॥ ५ ॥
सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ ।
वफल
ष्णे॑ ते॒ हरी॒ वफलष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा॑णि पुरुशाक॒ वाज॑म् ॥ ६ ॥
[= RV 7.19.6]
पद - सना॑ । ता । ते॒ । इ॒न्द्र॒ । भोज॑नानि । रा॒तऽह॑व्याय । दा॒शुषे॑ । सु॒ऽ-
दासे॑ । वफलष्णे॑ । ते॒ । हरी॒ इति॑ । वफलष॑णा । यु॒न॒ज्मि॒ । व्यन्तु॑ । ब्रह्मा॑णि ।
पु॒रु॒
ऽशा॒क॒ । वाज॑म् ॥ ६ ॥
क्रम - सना॒ता । ताते॑ । त॒इ॒न्द्र॒ । इ॒न्द्र॒भोज॑नानि । भोज॑नानिरा॒तह॑व्याय ।
रा॒तह॑व्यायदा॒शुषे॑ । रा॒तह॑व्या॒येति॑रा॒त०ह॑व्याय । दा॒शुषे॑सु॒दासे॑ । सु॒दास॒-
इति॑सु॒०दासे॑ ॥ वफलष्णे॑ते । ते॒हरी॑ । हरी॒वफलष॑णा । हरी॒इति॒हरी॑ । वफलष॑णायुनज्मि । यु॒न॒ज्मि॒व्यन्तु॑ । व्यन्तु॒ब्रह्मा॑णि । ब्रह्मा॑णिपुरुशाक । पु॒रु॒शा॒क॒-
वाज॑म् । पु॒रु॒शा॒केति॑पुरु०शाक । वाज॒मिति॒वाजं॑ ॥ ६ ॥
मा ते॑ अ॒स्यां स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै ।
त्राय॑स्व नोऽवफल॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥ ७ ॥
[= RV 7.19.7]
पद - मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ ।
ह॒रि॒ऽवः॒ । प॒रा॒ऽदै । त्राय॑स्व । नः॒ । अ॒वफल॒केभिः॑ । वरू॑थैः । तव॑ ।
प्रि॒
यासः॑ । सू॒रिषु॑ । स्या॒म॒ ॥ ७ ॥
क्रम - माते॑ । ते॒अ॒स्यां । अ॒स्यांस॑हसावन् । स॒ह॒सा॒व॒न्परि॑ष्टौ । स॒ह॒सा॒व॒न्नि-
ति॑सहसा०वन् । परि॑ष्टाव॒घाय॑ । अ॒घाय॑भूम । भू॒म॒ह॒रि॒वः॒ । ह॒रि॒वः॒प॒रा॒दै ।
348
Ms reads with an occasional Pr̥ṣṭhamātrā: तवा॑च्यो॒त्नानि॑ ।ाच्यो॒त्नानि॑-
242 शौनकीये अथर्ववेदे
ह॒रि॒व॒इति॑हरि०वः । प॒रा॒दाइति॑प॒रा॒०दै349 ॥ त्राय॑स्वनः । नो॒वफल॒केभिः॑ ।
अ॒वफल॒केभि॒र्वरू॑थै
ः । वरू॑थै॒स्तव3॑ 50 । तव॑प्रि॒यासः॑ । प्रि॒यासः॑सू॒रिषु॑ । सू॒रिषु॑
स्याम । स्या॒मेति॑स्याम ॥ ७ ॥
प्रि॒
यास॒ इत् ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः ।
नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥ ८ ॥
[= RV 7.19.8]
पद - प्रि॒यासः॑ । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । म॒दे॒म॒ । श॒र॒णे ।
सखा॑यः । नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ ।
शंस्य॑म् । क॒रि॒ष्यन् ॥ ८ ॥
क्रम - प्रि॒यास॒इत् । इत्ते॑ । ते॒म॒घ॒व॒न् । म॒घ॒व॒न्न॒भिष्टौ॑ । म॒घ॒व॒न्निति॑मघ०-
वन् । अ॒भिष्टौ॒नरः॑351 । नरो॑मदेम । म॒दे॒म॒श॒र॒णे । श॒र॒णेसखा॑यः ।
सखा॑य॒इति॒सखा॑यः ॥ नितु॒र्वशं॑ । तु॒र्वशं॒नि । नियाद्वं॑ । याद्वं॑शिशीहि ।
शि॒शी॒ह्य॒ति॒थि॒ग्वाय॑
। अ॒ति॒थि॒ग्वाय॒शंस्यं॑ । अ॒ति॒थि॒ग्वायेत्य॑ति॒थि॒०ग्वाय॑ ।
शंस्यं॑करि॒ष्यन् । क॒रि॒ष्यन्निति॑क॒रि॒ष्यन3् 52 ॥ ८ ॥
स॒
द्यश्चि॒न्नु ते॑ मघवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था ।
ये ते॒ हवे॑भि॒र्वि प॒णाीँरदा॑शन्न॒स्मान् वफल॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥ ९ ॥
[= RV 7.19.9]
पद - स॒द्यः । चि॒त् । नु । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नरः॑ । शं॒स॒न्ति॒ ।
उ॒क्थ॒ऽ
शसः॑ । उ॒क्था । ये । ते॒ । हवे॑भिः । वि । प॒णीन् । अदा॑शन् ।
अ॒
स्मान् । वफल॒णी॒ष्व॒ । युज्या॑य । तस्मै॑ ॥ ९ ॥
349
Ms reads with an occasional Pr̥ṣṭhamātrā: ह॒रि॒वः॒प॒राा॒दे । … । प॒रा॒दाइति॑प॒रा॒०ादे ।
350
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒वफल॒केभि॒र्वरूा॑थेः । वरूा॑थे॒स्तव॑
351
Ms reads with an occasional Pr̥ṣṭhamātrā: म॒घ॒व॒न्न॒भिष्टो॑ । … । अ॒भिष्टो॒नरः॑ ।
352
Ms reads: क॒रि॒ष्यंनिति॑क॒रि॒ष्यन् ।
विंशं काण्डम् 243
क्रम - स॒द्यश्चि॑त् । चि॒न्नु । नुते॑ । ते॒म॒घ॒व॒न् । म॒घ॒व॒न्न॒भिष्टा3ै॑ 53 । म॒घ॒व॒-
न्निति॑मघ०वन3् 54 । अ॒भिष्टौ॒नरः॑ । नरः॑शंसन्ति । शं॒स॒न्त्यु॒क्थ॒शासः॑ ।
उ॒क्थ॒शास॑उ॒क्था
। उ॒क्थ॒शस॒इत्यु॑क्थ॒०शसः॑ । उ॒क्थेत्यु॒क्था ॥ येते॑ ।
ते॒हवे॑भि
ः । हवे॑भि॒र्वि । विप॒णीन् । प॒णाीँरदा॑शन3् 55 । अदा॑शन्न॒स्मान् ।
अ॒स्मान्वफल॑णीष्व
। वफल॒णी॒ष्व॒युज्या॑य । युज्या॑य॒तस्मै॑ । तस्मा॒इति॒तस्मै3॑ 56
॥ ९ ॥
ए॒ते स्तोमा॑ न॒रां नफल॑तम॒ तुभ्य॑मस्म॒द्र्यञ्चो॒ दद॑तो म॒घानि॑ ।
तेषा॑मिन्द्र वफलत्र॒हत्ये॑ शि॒वो भूः॒ सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नफल॒णाम् ॥ १० ॥
[= RV 7.19.10]
पद - ए॒ते । स्तोमाः॑ । न॒राम् । नफल॒ऽत॒म॒ । तुभ्य॑म् । अ॒स्म॒द्र्यञ्चः ।
दद॑तः । म॒घानि॑ । तेषा॑म् । इ॒न्द्र॒ । वफल॒त्र॒ऽहत्ये॑ । शि॒वः । भूः॒ । सखा॑ ।
च॒
। शूरः॑ । अ॒वि॒ता । च॒ । नफल॒णाम् ॥ १० ॥
क्रम - ए॒तेस्तोमाः॑ । स्तोमा॑न॒रां । न॒रांनफल॑तम । नफल॒त॒म॒तुभ्यं॑ । नफल॒त॒मेति॑नफल०-
तम । तुभ्य॑मस्म॒द्र्य॑ञ्चः । अ॒स्म॒द्र्य॑ञ्चो॒दद॑तः । दद॑तोम॒घानि । म॒घानी-
ति॑म॒घानि॑ ॥ तेषा॑मिन्द्र । इ॒न्द्र॒वफल॒त्र॒हत्ये॑ । वफल॒त्र॒हत्ये॑शि॒वः । वफल॒त्र॒हत्य॒इति॑-
वफल॒त्र॒
०हत्ये॑ । शि॒वोभूः॑ । भूः॒सखा॑ । सखा॑च । च॒शूरः॑ । शूरो॑वि॒ता । अ॒-
वि॒ताच॑ । च॒नफल॒णां । नफल॒णामिति॑नफल॒णां ॥ १० ॥
नू
इ॑न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वावावफलधस्व ।
उप॑ नो॒ वाजा॑न् मिमी॒ह्युप॒ स्तीन् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ११ ॥
[= RV 7.19.11]
353
Ms reads with an occasional Pr̥ṣṭhamātrā: म॒घ॒व॒न्न॒भिष्टो॑ ।
354
This repetition is added in the margins.
355
Our ms has no Anunāsika or Anusvāra here.
356
Ms reads with occasional Pr̥ṣṭhamātrās: -तास्मे॑ । तस्मा॒इति॒तास्मे॑ ।
244 शौनकीये अथर्ववेदे
पद - नु । इ॒न्द्र॒ । शू॒र॒ । स्तव॑मानः । ऊ॒ती । ब्रह्म॑ऽजूतः । त॒न्वा ।
व॒वफल॒ध॒स्व॒
। उप॑ । नः॒ । वाजा॑न् । मि॒मी॒हि॒ । उप॑ । स्तीन् । यू॒यम् ।
पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ११ ॥
क्रम - नूइ॑न्द्र । इ॒न्द्र॒शू॒र॒ । शू॒र॒स्तव॑मानः । स्तव॑मानऊ॒ती । ऊ॒तीब्रह्म॑जूतः ।
ब्रह्म॑जूतस्त॒न्वा॑ । ब्रह्म॑जूत॒इति॒ब्रह्म॑०जूतः । त॒न्वा॑वावफलधस्व । व॒वफल॒ध॒स्वेति॑-
ववफलधस्व ॥ उप॑नः । नो॒वाजा॑न् । वाजा॑न्मिमीहि । मि॒मी॒ह्युप॑ । उप॒-
स्तीन् । स्तीन्यू॒यं । यू॒यंपा॑त । पा॒त॒स्व॒स्तिभिः॑ । स्व॒स्तिभिः॒सदा॑ । स्व॒-
स्तिभि॒रिति॑स्व॒स्ति०भिः॑ । सदा॑नः । न॒इति॑नः ॥ ११ ॥
सू
क्त ३८
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥ १ ॥ [= RV 8.17.1]
आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
उप॒ ब्रह्मा॑णि नः शफलणु ॥ २ ॥ [= RV 8.17.2]
ब्र॒
ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
सु॒
ताव॑न्तो हवामहे ॥ ३ ॥ [= RV 8.17.3]
[These mantras are identical with AV 20.4.1-3, and hence our ms offers no
Kramapāṭha for them. It simply says: आयाहि सुषुमा हि त इत्युक्तः
। ३ । ]
इन्द्र॒मिद् गा॒थिनो॑ बफल॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥ ४ ॥ [= RV 1.7.1]
पद - इन्द्र॑म् । इत् । गा॒थिनः॑ । बफल॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥ ४ ॥
विंशं काण्डम् 245
क्रम - इन्द्र॒मित् । इद्गा॒थिनः॑357 । गा॒थिनो॑बफल॒हत् । बफल॒हदिन्द्रं॑ । इन्द्र॑म॒र्केभिः॑ ।
अ॒र्केभि॑र॒र्किण॑
ः । अ॒र्किण॒इत्य॒र्किणः॑ ॥ इन्द्रं॒वाणीः॑ । वाणी॑रनूषत ।
अ॒नू॒ष॒ते
त्य॑नूषत ॥ ४ ॥
इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हिे॑र॒ण्ययः॑ ॥ ५ ॥ [= RV 1.7.2]
पद - इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चः॒ऽयुजा॑ ।
इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥ ५ ॥
क्रम - इन्द्र॒इत् । इद्धर्योः॑ । हर्योः॒सचा॑ । सचा॒संमि॑श्लः । संमि॑श्ल॒आव॑चो॒-
युजा॑
। संमि॑श्ल॒इति॒सं०मि॑श्लः । आव॑चो॒युजा॑ । व॒चो॒युजेति॑व॒चः॒२युजा3॑ 58 ॥ इन्द्रो॑व॒ज्री । व॒ज्रीहि॑र॒ण्ययः॑ । हि॒र॒ण्यय॒इति॑हि॒र॒ण्ययः॑359 ॥ ५ ॥
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्य् रोहयद् दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥ ६ ॥ [= RV 1.7.3]
पद - इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि । वि ।
गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥ ६ ॥
क्रम - इन्द्रो॑दी॒र्घाय॑ । दी॒र्घाय॒चक्ष॑से । चक्ष॑स॒आसूर्य् । आसूर्य् । सूर्य्रोहयत् ।
रो॒ह॒य॒द्दि॒वि । दि॒वीति॑दि॒वि ॥ विगोभिः॑ । गोभि॒रद्रिं॑ । अद्रि॑मैरयत3् 60 ।
ऐ॒र॒य॒दित्यै॑रयत् ॥ ६ ॥
सू
क्त ३९
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒
स्माक॑मस्तु॒ केव॑लः ॥ १ ॥ [= RV 1.7.10]
357
Ms reads: इग्दा॒थिनः॑
358
Note the use of “२”, instead of the Avagraha.
359
Ms reads: हि॒रं॒ण्यय॒इति॑हि॒रं॒ण्ययः॑
360
Ms reads with occasional Pr̥ṣṭhamātrās: विगाभिः॑ । गोभि॒रद्रिं॑ । अद्रि॑मेरयत् ।
246 शौनकीये अथर्ववेदे
पद - इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः । अ॒स्माक॑म् ।
अ॒
स्तु॒ । केव॑लः ॥ १ ॥
क्रम - इन्द्रं॑वः । वो॒वि॒श्वतः॑ । वि॒श्वत॒स्परि॑ । परि॒हवा॑महे । हवा॑महे॒जने॑भ्यः ।
जने॑भ्य॒इति॒जने॑भ्यः ॥ अ॒स्माक॑मस्तु । अ॒स्तु॒केव॑लः । केव॑ल॒इति॒केव॑लः
॥ १ ॥
व्यन्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
इन्द्रो॒ यदभि॑नद् व॒लम् ॥ २ ॥ [= RV 8.14.7]
उद् गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन् गुहा॑ स॒तीः ।
अ॒
र्वाञ्चं॑ नुनुदे व॒लम् ॥ ३ ॥ [= RV 8.14.8]
इन्द्रे॑ण रोच॒ना दि॒वो दफल॒ल्हानि॑ दफलंहि॒तानि॑ च ।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥ ४ ॥ [= RV 8.14.9]
अ॒
पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।
वि ते॒ मदा॑ अराजिषुः ॥ ५ ॥ [= RV 8.14.10]
[Mantras 2-5 are identical with AV 20.28.1-4, and hence our ms does not
offer Kramapāṭha for them. It says: व्यन्तरि॑क्षमतिरदित्युक्तः । ]
सू
क्त ४०
इन्द्रे॑ण॒ सं हि दफलक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
म॒
न्दू स॑मा॒नव॑र्चसा ॥ १ ॥ [= RV 1.6.7]
पद - इन्द्रे॑ण । सम् । हि । दफलक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा । म॒न्दू
इति॑ । स॒मा॒नऽव॑र्चसा ॥ १ ॥
क्रम - इन्द्रे॑ण॒सं । संहि । हिदफलक्ष॑से । दफलक्ष॑सेसंजग्मा॒नः । सं॒ज॒ग्मा॒नोअबि॑भ्युषा ।
सं॒ज॒ग्मा॒नइति॑सं॒
०ज॒ग्मा॒नः । अबि॑भ्यु॒षेत्यबि॑भ्युषा ॥ म॒न्दूस॑मा॒नव॑र्चसा ।
म॒
न्दूइति॑म॒न्दू । स॒मा॒नव॑र्च॒सेति॑स॒मा॒न०व॑र्चसा ॥ १ ॥
विंशं काण्डम् 247
अ॒न॒व॒द्यैर॒
भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णै
रिन्द्र॑स्य॒ काम्यैः॑ ॥ २ ॥ [= RV 1.6.8]
पद - अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ । ग॒णैः ।
इन्द्र॑स्य । काम्यैः॑ ॥ २ ॥
क्रम - अ॒न॒व॒द्यैर॒भिद्यु॑भिः361 । अ॒भिद्यु॑भिर्म॒खः । अ॒भिद्यु॑भि॒रित्य॒भिद्यु॑०भिः ।
म॒ख
ःसह॑स्वत् । सह॑स्वदर्चति । अ॒र्च॒तीत्य॑र्चति ॥ ग॒णैरिन्द्र॑स्य ।
इन्द्र॑स्य॒काम्यैः॑ । काम्यै॒रिति॒काम्यैः॑362 ॥ २ ॥
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥ ३ ॥ [= RV 1.6.4]
पद - आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ।
दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥ ३ ॥
क्रम - आदह॑ । अह॑स्व॒धा । स्व॒धामनु॑ । अनु॒पुनः॑ । पुन॑र्गर्भ॒त्वं । ग॒र्भ॒त्वमे॑-
रि॒रे । ग॒र्भ॒त्वमिति॑ग॒र्भ॒०त्वं । ए॒रि॒रइत्या॑०ई॒रि॒रे ॥ दधा॑ना॒नाम॑ । नाम॑य॒-
ज्ञियं॑ । य॒ज्ञिय॒मिति॑य॒ज्ञियं॑ ॥ ३ ॥
सू
क्त ४१
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वफल॒त्राण्यप्र॑तिष्कुतः ।
ज॒
घान॑ नव॒तीर्नव॑ ॥ १ ॥ [= RV 1.84.13]
पद - इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वफल॒त्राणि॑ । अप्र॑तिऽस्कुतः । ज॒घान॑ ।
न॒व॒
तीः । नव॑ ॥ १ ॥
361
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒न॒वा॒द्येर॒भिद्यु॑भिः ।
362
Ms reads with occasional Pr̥ṣṭhamātrās: गा॒णेरन्द्र॑स्य । इन्द्र॑स्य॒कााम्येः॑ । कााम्ये॒रिति॒कााम्येः॑ ।
248 शौनकीये अथर्ववेदे
क्रम - इन्द्रो॑दधी॒चः । द॒धी॒चोअ॒स्थभिः॑ । अ॒स्थभि॑वफर्ल॒त्राणि॑ । अ॒स्थभि॒रित्य॒-
स्थ०भिः॑ । वफल॒त्राण्यप्र॑तिष्कुतः । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ॥ ज॒घान॑-
नव॒तीः । न॒व॒तीर्नव॑ । नवेति॒नव॑ ॥ १ ॥
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
तद् वि॑दच्छर्य॒णाव॑ति ॥ २ ॥ [= RV 1.84.14]
पद - इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् । तत् ।
वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥ २ ॥
क्रम - इ॒च्छन्नश्व॑स्य । अश्व॑स्य॒यत् । यच्छिरः॑ । शिरः॒पर्व॑तेषु । पर्व॑ते॒ष्वप॑श्रितं ।
अप॑श्रित॒मित्यप॑०श्रितं ॥ तद्वि॑दत् । वि॒द॒च्छ॒र्य॒णाव॑ति । श॒र्य॒णाव॒तीति॑-
श॒र्य॒
णा०व॑ति ॥ २ ॥
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्यम् ।
इ॒त्था च॒न्द्रम॑सो गफल॒हे ॥ ३ ॥ [= RV 1.84.15]
पद - अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्यम् ।
इ॒त्था । च॒न्द्रम॑सः । गफल॒हे ॥ ३ ॥
क्रम - अत्राह॑ । अह॒गोः । गोर॑मन्वत । अ॒म॒न्व॒त॒नाम॑ । नाम॒त्वष्टुः॑ ।
त्वष्टु॑रपी॒च्यं॑ । अ॒पी॒च्यमित्य॑पी॒च्यं॑ ॥ इ॒च्छाच॒न्द्रम॑सः । च॒न्द्रम॑सोगफल॒हे ।
गफल॒
हइति॑गफल॒हे ॥ ३ ॥
सू
क्त ४२
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमफलत॒स्पफलश॑म् ।
इन्द्रा॒त् परि॑ त॒न्वंममे ॥ १ ॥ [= RV 8.76.12]
पद - वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पफलश॑म् ।
इन्द्रा॑त् । परि॑ । त॒न्वम् । म॒मे॒ ॥ १ ॥
विंशं काण्डम् 249
क्रम - वाच॑म॒ष्टाप॑दीं । अ॒ष्टाप॑दीम॒हं । अ॒ष्टाप॑दी॒मित्य॒ष्टा०प॑दीं । अ॒हंनव॑-
स्रक्तिं । नव॑स्रक्तिमफलत॒स्पफलशं॑ । नव॑स्रक्ति॒मिति॒नव॑०स्रक्तिं । ऋ॒त॒स्पफलश॒मित्यफल॑-
त॒
०स्पफलशं॑ ॥ इन्द्रा॒त्परि॑ । परि॑त॒न्वं॑ । त॒न्वं॑ममे । म॒म॒इति॑ममे ॥ १ ॥
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।
इन्द्र॒ यद् द॑स्यु॒हाऽभ॑वः ॥ २ ॥ [= RV 8.76.11]
पद - अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥ २ ॥
क्रम - अनु॑त्वा । त्वा॒रोद॑सी । रोद॑सीउ॒भे । रोद॑सी॒इति॒रोद॑सी । उ॒भेक्रक्ष॑-
माणं । उ॒भेइत्यु॒भे । क्रक्ष॑माणमकृपेतां । अ॒कृ॒पे॒ता॒मित्य॑कृपेतां ॥ इन्द्र॒-
यत् । यद्द॑स्युहा । द॒स्यु॒हाभ॑वः । द॒स्यु॒हेति॑द॒स्यु॒०हा । अभ॑व॒इत्यभ॑वः ॥ २ ॥
उ॒
त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
सोम॑मिन्द्र च॒मू सु॒तम् ॥ ३ ॥ [= RV 8.76.10]
पद - उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।
सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥ ३ ॥
क्रम - उ॒त्तिष्ठ॒न्नोज॑सा । उ॒त्तिष्ठ॒न्नित्यु॒त्०तिष्ठ॑न् । ओज॑सास॒ह । स॒हपी॒त्वी ।
पी॒त्वीशिप्रे॑ । शिप्रे॑अवेपयः । शिप्रे॒इति॒शिप्रे॑ । अ॒वे॒प॒य॒इत्य॑वेपयः ॥ सोम॑-
मिन्द्र । इ॒न्द्र॒च॒मू । च॒मूसु॒तं । च॒मूइति॑च॒मू । सु॒तमिति॑सु॒तं ॥ ३ ॥
सू
क्त ४३
भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मफलधः॑ ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥ १ ॥ [= RV 8.45.40]
पद - भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मफलधः॑ ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥ १ ॥
250 शौनकीये अथर्ववेदे
क्रम - भि॒न्धिविश्वाः॑ । विश्वा॒अप॑ । अप॒द्विषः॑ । द्विषः॒परि॑ । परि॒बाधः॑ ।
बाधो॑ज॒हि । ज॒हीमफलधः॑ । मफलध॒इति॒मफलधः॑ ॥ वसु॑स्पा॒र्हं । स्पा॒र्हंतत् ।
तदाभ॑र । आभ॑र । भ॒रेति॑भर ॥ १ ॥
यद् वी॒लावि॑न्द्र॒ यत् स्थि॒रे यत् पर्शा॑ने॒ परा॑भफलतम् ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥ २ ॥ [= RV 8.45.41]
पद - यत् । वी॒लौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभफलतम् ।
[वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र]॒ 363 ॥ २ ॥
क्रम - यद्वी॒लौ । वी॒लावि॑न्द्र । इ॒न्द्र॒यत् । यत्स्थि॒रे । स्थि॒रेयत् । यत्पर्शा॑ने ।
पर्शा॑ने॒परा॑भफलतं । परा॑भफलत॒मिति॒परा॑०भफलतं । वसु॑स्पा॒र्हंतदाभ॑र364 ॥ २ ॥
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥ ३ ॥ [= RV 8.45.42]
पद - यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति । वसु॑ । स्पा॒र्हम् ।
तत् । आ । भ॒र3॒ 65 ॥ ३ ॥
क्रम - यस्य॑ते । ते॒वि॒श्वमा॑नुषः । वि॒श्वमा॑नुषो॒भूरेः॑ । वि॒श्वमा॑नुष॒इति॑वि॒श्व०-
मा॑नुषः । भूरे॑र्द्द॒त्तस्य॑366 । द॒त्तस्य॒वेद॑ति । वेद॒तीति॒वेद॑ति ॥ वसु॑स्पा॒र्हंतदाभ॑र367 ॥ २ ॥
363
This portion is omitted in Pandit’s Pada-text, where it is indicated with a sign of Galita, while
VVRI reads it in full. Our ms reads this portion in Saṃhitāpāṭha.
364
This is the repeated portion read only in Saṃhitāpāṭha.
365
Both Pandit and VVRI read the portion वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ in full in their
Pada-text, while our Krama ms reads it only in Saṃhitāpāṭha.
366
Note the doubling of द् in र्द्द॒.
367
This is the repeated portion read only in Saṃhitāpāṭha.
विंशं काण्डम् 251
सू
क्त ४४
प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
नरं॑ नफल॒षाहं॒ मंहि॑ष्ठम् ॥ १ ॥ [= RV 8.16.1]
पद - प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तो॒त3॒ 68 । नव्य॑म् ।
गीः॒ऽभिः । नर॑म् । नफल॒ऽसह॑म् । मंहि॑ष्ठम् ॥ १ ॥
क्रम - प्रस॒म्राजं॑ । स॒म्राजं॑चर्षणी॒नां । स॒म्राज॒मिति॑सं॒०राज3ं॑ 69 । च॒र्ष॒णी॒नामिन्द्रं॑ । इन्द्रं॑स्तोत । स्तो॒ता॒नव्यं॑ । नव्यं॑गी॒र्भिः । गी॒र्भिरिति॑गीः॒२भिः370 ॥
नरं॑नफल॒षाहं॑ । नफल॒षाहं॒मंहि॑ष्ठं । नफल॒सह॒मिति॑नफल॒०सहं॑ । मंहि॑ष्ठ॒मिति॒मंहि॑ष्ठं ॥ १ ॥
यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या ।
अ॒
पामवो॒ न स॑मु॒द्रे ॥ २ ॥ [= RV 8.16.2]
पद - यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या । अ॒पाम् ।
अवः॑ । न । स॒मु॒द्रे ॥ २ ॥
क्रम - यस्मि॑न्नु॒क्थानि॑ । उ॒क्थानि॒रण्य॑न्ति । रण्य॑न्ति॒विश्वा॑नि । विश्वा॑निच ।
च॒श्र॒व॒
स्या॑ । श्र॒व॒स्येति॑श्र॒व॒स्या॑ ॥ अ॒पामवः॑ । अवो॒न । नस॑मु॒द्रे । स॒मु॒द्र-
इति॑स॒मु॒द्रे ॥ २ ॥
तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।
म॒
हो वा॒जिनं॑ स॒निभ्यः॑ ॥ ३ ॥ [= RV 8.16.3]
पद - तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।
म॒
हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥ ३ ॥
क्रम - तंसु॑ष्टु॒त्या । सु॒ष्टु॒त्यावि॑वासे । सु॒स्तु॒त्येति॑सु॒०स्तु॒त्या । आवि॑वासे ।
वि॒वा॒से॒ज्ये॒ष्ठ॒राजं॑
। ज्ये॒ष्ठ॒राजं॒भरे3॑ 71 । ज्ये॒ष्ठ॒राज॒मिति॑ज्ये॒ष्ठ॒०राजं॑ ।
368
Pandit’s Pada-text reads स्तो॒ता॒, while the VVRI reads स्तो॒त॒. Our Krama supports the VVRI
reading.
369
Ms reads: -सं॒०म्राजं॑
370
Note the use of “२”, instead of the Avagraha.
252 शौनकीये अथर्ववेदे
भरे॑कृ॒त्नुं । कृ॒त्नुमिति॑कृ॒त्नुं ॥ म॒होवा॒जिनं॑ । वा॒जिनं॑स॒निभ्यः॑ । स॒निभ्य॒इ-
ति॑स॒निऽभ्यः॑ ॥ ३ ॥
सू
क्त ४५
अ॒
यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् ।
वच॒स्तच्चि॑न्न ओहसे ॥ १ ॥ [= RV 1.30.4]
पद - अ॒यम् । ऊं॒ इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् ।
वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥ १ ॥
क्रम - अ॒यमु॑ते । ऊं॒इत्यूं॑ । ते॒सं । सम॑तसि । अ॒त॒सि॒क॒पोत॑इव । क॒पोत॑-
इवगर्भ॒धिं । क॒पोत॑इ॒वेति॑क॒पोतः॑इव । ग॒र्भ॒धिमिति॑ग॒र्भ॒०धिं ॥ वच॒स्तत् ।
तच्चि॑त् । चि॒न्नः॒ । न॒ओ॒ह॒से॒ । ओ॒ह॒स॒इत्यो॑हसे ॥ १ ॥
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते ।
विभू॑तिरस्तु सू॒नफलता॑ ॥ २ ॥ [= RV 1.30.5]
पद - स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ ।
विऽभू॑तिः । अ॒स्तु॒ । सू॒नफलता॑ ॥ २ ॥
क्रम - स्तो॒त्रंरा॑धानां । रा॒धा॒नां॒प॒ते॒ । प॒ते॒गिर्वा॑हः । गिर्वा॑होवीर । वी॒र॒यस्य॑ ।
यस्य॑ते । त॒इति॑ते ॥ विभू॒तिरस्तु । विभू॑ति॒रिति॒वि०भू॒तिः । अ॒स्तु॒सू॒नफलता॑ । सू॒नफलतेति॑सू॒नफलता॑ ॥ २ ॥
ऊ॒
र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन् वाजे॑ शतक्रतो ।
सम॒न्येषु॑ ब्रवावहै ॥ ३ ॥ [= RV 1.30.6]
पद - ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो372 । सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥ ३ ॥
371
Ms reads with an occasional Pr̥ṣṭhamātrā: -भार॑
372
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
विंशं काण्डम् 253
क्रम - ऊ॒र्द्ध्वस्ति॑ष्ठ373 । ति॒ष्ठा॒नः॒ । न॒ऊ॒तये॑ । ऊ॒तये॒स्मिन् । अ॒स्मिन्वाजे॑ ।
वाजे॑शतक्रतो ॥ श॒त॒क्र॒तो॒इति॑शत०क्रतो । सम॒न्येषु॑ । अ॒न्येषु॑ब्रवावहै374 । ब्र॒वा॒व॒हा॒इति॑ब्रवावह3ै 75 ॥ ३ ॥
सू
क्त ४६
प्र॒णे॒
तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।
सा॒स॒ह्वांसं॑ यु॒धाऽमित्रा॑न् ॥ १ ॥ [= RV 8.16.10]
पद - प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ । स॒-
स॒
ह्वांस॑म3् 76 । यु॒धा । अ॒मित्रा॑न् ॥ १ ॥
क्रम - प्र॒णे॒तारं॒वस्यः॑ । प्र॒ने॒तार॒मिति॑प्र॒०ने॒तारं॑ । वस्यो॒अच्छ॑ । अच्छा॒कर्त्ता॑रं ।
कर्त्ता॑रं॒ज्योतिः॑377 । ज्योतिः॑स॒मत्सु॑ । स॒मत्स्विति॑स॒मत्०सु॑ ॥ सा॒स॒ह्वांसं॑-
यु॒धा
। स॒स॒ह्वांस॒मिति॑स॒स॒ह्वांसं॑ । यु॒धामित्रा॑न् । अ॒मित्रा॒नित्य॒मित्रा॑न्
॥ १ ॥
स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥ २ ॥ [= RV 8.16.11]
पद - सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
विश्वाः॑ । अति॑ । द्विषः॑ ॥ २ ॥
क्रम - सनः॑ । नः॒पप्रिः॑ । पप्रिः॑पारयाति । पा॒र॒या॒ति॒स्व॒स्ति । स्व॒स्तिना॒वा ।
ना॒वापु॑रुहू॒तः । पु॒रु॒हू॒तइति॑पु॒रु॒ऽहू॒तः ॥ इन्द्रो॒विश्वाः॑ । विश्वा॒अति॑ ।
अति॒द्विषः॑ । द्विष॒इति॒द्विषः॑ ॥ २ ॥
373
Note the doubling ofध् inर्द्ध्व.
374
Ms wrongly corrects this to ब्रवामाह.े Also note the Pr̥ṣṭhamātrā.
375
Ms reads with an occasional Pr̥ṣṭhamātrā: ब्रवावाहे
376
Pandit reads this Pada with an Avagraha, i.e.स॒स॒ऽह्वांस॑म्. This is not supported by our Krama.
Our Krama supports the VVRI reading.
377
Note the doubling ofत् inर्त्ता॑.
254 शौनकीये अथर्ववेदे
स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
अच्छा॑ च नः सु॒म्नं ने॑षि ॥ ३ ॥ [= RV 8.16.12]
पद - सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽया । च॒ ।
अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥ ३ ॥
क्रम - सत्वं । त्वंनः॑ । न॒इ॒न्द्र॒ । इ॒न्द्र॒वाजे॑भिः । वाजे॑भिर्द्दश॒स्य378 । द॒श॒-
स्याच॑ । च॒गा॒तु॒य । गा॒तु॒याच॑ । गा॒तु॒येति॑गा॒तु॒०य379 । चेति॑च ॥
अच्छा॑च । च॒नः॒ । नः॒सु॒म्नं । सु॒म्नंने॑षि । ने॒षीति॑नेषि ॥ ३ ॥
सू
क्त ४७
तमिन्द्रं॑ वाजयामसि म॒हे वफल॒त्राय॒ हन्त॑वे ।
स वफलषा॑ वफलष॒भो भु॑वत् ॥ १ ॥ [= RV 8.93.7]
पद - तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वफल॒त्राय॑ । हन्त॑वे । सः । वफलषा॑ ।
वफल॒ष॒
भः । भु॒व॒त् ॥ १ ॥
क्रम - तमिन्द्रं॑ । इन्द्रं॑वाजयामसि । वा॒ज॒या॒म॒सि॒म॒हे । म॒हेवफल॒त्राय॑ । वफल॒त्राय॒-
हन्त॑वे । हन्त॑व॒इति॒हन्त॑वे ॥ सवफलषा॑ । वफलषा॑वफलष॒भः । वफल॒ष॒भोभु॑वत् ।
भु॒व॒
दिति॑भुवत् ॥ १ ॥
इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
द्यु॒म्न
ी श्लो॒की स सो॒म्यः ॥ २ ॥ [= RV 8.93.8]
पद - इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।
द्यु॒म्न
ी । श्लो॒की । सः । सो॒म्यः ॥ २ ॥
378
Note the doubling of द् in र्द्द.
379
Note the distinctive reading च॒गा॒तु॒य । गा॒तु॒याच॑ । गा॒तु॒येति॑गा॒तु॒०य, which suggests the
Pada reading गा॒तु॒ऽय, rather than as गा॒तु॒ऽया as seen in Pandit and VVRI. We know of no other
source with the reading agreeing with our Krama.
विंशं काण्डम् 255
क्रम - इन्द्रः॒सः । सदाम॑ने । दाम॑नेकृ॒तः । कृ॒तओजि॑ष्ठः । ओजि॑ष्ठः॒सः ।
समदे॑ । मदे॑हि॒तः । हि॒तइति॑हि॒तः ॥ द्यु॒म्नीश्लो॒की । श्लो॒कीसः ।
ससो॒म्यः । सो॒म्यइति॑सो॒म्यः ॥ २ ॥
गि॒रा वज्रो॒ न संभफल॑तः॒ सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष
ऋ॒ष्वो अस्तफल॑तः ॥ ३ ॥ [= RV 8.93.9]
पद - गि॒रा । वज्रः॑ । न । सम्ऽभफल॑तः । सऽब॑लः । अन॑पऽच्युतः । व॒व॒क्षे ।
ऋ॒
ष्वः । अस्तफल॑तः ॥ ३ ॥
क्रम - गि॒रावज्रः॑ । वज्रो॒न । नसंभफल॑तः । संभफल॑तः॒सब॑लः । संभफल॑त॒इति॒सं०-
भफल॑त
ः । सब॑लो॒अन॑पच्युतः । सब॑ल॒इति॒स०ब॑लः । अन॑पच्युत॒इत्यन॑प०-
च्युतः ॥ व॒व॒क्षऋ॒ष्वः । ऋ॒ष्वोअस्तफल॑तः । अस्तफल॑त॒इत्यस्तफल॑तः ॥ ३ ॥
[There is no Kramapāṭha for the remaining mantras of this Sūkta, because
these mantras are repetitions of earlier mantras. It is interesting to note
that many of the mantras occur in the 13th Kāṇḍa, and the Krama of the
20th Kāṇḍa presupposes their prior occurrence in the 13th Kāṇḍa. This
shows full integration of the 20th Kāṇḍa in the AV tradition. ]
इन्द्र॒मिद् गा॒थिनो॑ बफल॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥ ४ ॥ [= AV 20.38.4; RV 1.7.1]
इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥ ५ ॥ [= AV 20.38.5; RV 1.7.2]
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्य् रोहयद् दि॒वि ।
विगोभि॒रद्रि॑मैरयत् ॥ ६ ॥ [= AV 20.38.6; RV 1.7.3]
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥ ७ ॥ [= AV 20.3.1; 20.38.1; RV 8.17.1]
आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
उप॒ ब्रह्मा॑णि नः शफलणु ॥ ८ ॥ [= AV 20.3.2; 20.38.2; RV 8.17.2]
256 शौनकीये अथर्ववेदे
ब्र॒
ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
सु॒
ताव॑न्तो हवामहे ॥ ९ ॥ [= AV 20.3.3; 20.38.3; RV 8.17.3]
यु॒
ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि ॥ १० ॥ [= AV 20.26.4; RV 1.6.1]
यु॒
ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धफल॒ष्णू नफल॒वाह॑सा ॥ ११ ॥ [= AV 20.26.5; RV 1.6.2]
के॒तुं
कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥ १२ ॥ [= AV 20.26.6; RV 1.6.3]
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दफल॒शे विश्वा॑य॒ सूर्य॑म् ॥ १३ ॥ [= AV 13.2.16; RV 1.50.1]
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
सू
रा॑य वि॒श्वच॑क्षसे ॥ १४ ॥ [= AV 13.2.17; RV 1.50.2]
अदफल॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ १५ ॥ [= AV 13.2.18; RV 1.50.3]
त॒
रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोचन ॥ १६ ॥ [= AV 13.2.19; RV 1.50.4]
प्र॒
त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः ।
प्र॒
त्यङ् विश्वं॒ स्वदफर्ल॒शे ॥ १७ ॥ [= AV 13.2.20; RV 1.50.5]
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥ १८ ॥ [= AV 13.2.21; RV 1.50.6]
वि द्यामे॑षि॒ रज॑स्पफल॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑ ।
पश्यं॒ जन्मा॑नि सूर्य ॥ १९ ॥ [= AV 13.2.22; RV 1.50.7]
स॒
प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शं विचक्ष॒णम् ॥ २० ॥ [= AV 13.2.23; RV 1.50.8]
विंशं काण्डम् 257
अयु॑क्त स॒प्तसु॒न्ध्यवः॒ सूरो॒ रथ॑स्य न॒प्त्यः ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ २१ ॥ [= AV 13.2.24; RV 1.50.9]
सू
क्त ४८
[There is no Krama in our ms for the mantras of this Sūkta, though as noted
below, only three of the six mantras occur elsewhere in the AV. In any
case, this Sūkta has too many textual variants, as noted by Pandit and
VVRI, and its transmission was clearly faulty.]
अ॒
भि त्वा॒ वर्च॑सा॒ गिरः॑ सि॒ञ्चन्त्या च॑र॒ण्यवः॑ ।
अ॒
भि व॒त्सं न धे॒नवः॑ ॥ १ ॥ [Not found in RV]
ता अ॑र्षन्ति शु॒भ्रियः॑ पफलञ्च॒तीर्वर्च॑सा॒ पयः॑ ।
जा॒तं जनि॒र्यथा॑ हृ॒दा ॥ २ ॥ [Not found in RV]
वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन् ।
मह्य॒मायु॑र्घ॒फलतं पयः॑ ॥ ३ ॥ [Not found in RV]
आयं गौः पफलश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः ॥ ४ ॥ [=AV 6.31.1; RV 10.189.1]
अ॒
न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः ।
व्य॑ख्यन्महि॒षः स्वः ॥ ५ ॥ [=AV 6.31.2; RV 10.189.2]
त्रिं॒शद् धामा॒ वि रा॑जति॒ वाक् प॑त॒ङ्गो अ॑शिश्रियत् ।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ॥ ६ ॥ [=AV 6.31.3; RV 10.189.3]
258 शौनकीये अथर्ववेदे
सू
क्त ४९
[There is no Krama for this Sūkta in our ms. The first three mantras do not
occur anywhere else in the AV, while the last four occur in the 9th Sūkta
of the 20th Kāṇḍa. The first three mantras, as noted in Pandit and VVRI,
have an enormous number of variants, showing faulty transmission.]
यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः ।
सं दे॒वा अ॑मद॒न् वफलषा॑ ॥ १ ॥ [Not found in RV]
श॒क्रो वाच॒मधफल॑ष्टा॒योरु॑वाचो॒ अधफल॑ष्णुहि ।
मंहि॑ष्ठ॒ आ म॑द॒र्दिवि॑ ॥ २ ॥ [Not found in RV]
श॒क्रो वाच॒मधफल॑ष्णुहि॒ धाम॑धर्म॒न् वि रा॑जति ।
विम॑दन् ब॒र्हिरा॒सर॑न् ॥ ३ ॥ [Not found in RV]
तं वो॑ द॒स्ममफल॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
अ॒
भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥ ४ ॥
[=AV 20.9.1; RV 8.88.1]
द्यु॒क्षं
सु॒दानुं॒ तवि॑षीभि॒रावफल॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥ ५ ॥
[=AV 20.9.2; RV 8.88.2]
तत् त्वा॑ यामि सु॒वीर्यं॒ तद् ब्रह्म॑ पू॒र्वचि॑त्तये ।
येना॒ यति॑भ्यो॒ भफलग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥ ६ ॥
[=AV 20.9.3; RV 8.3.9]
येना॑ समु॒द्रमसफल॑जो म॒हीर॒पस्तदि॑न्द्र॒ वफलषि॑ण ते॒ शवः॑ ।
स॒
द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥ ७ ॥
[=AV 20.9.3; RV 8.3.10]
विंशं काण्डम् 259
सू
क्त ५०
कन्नव्यो॑ अत॒सीनां॑ तु॒रो गफल॑णीत॒ मर्त्यः॑ ।
न॒
ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्वर्गफल॒णन्त॑ आन॒शुः ॥ १ ॥ [= RV 8.3.13]
पद - कत् । नव्यः॑ । अत॒सीना॑म् । तु॒रः । गफल॒णी॒त॒ । मर्त्यः॑ । न॒हि । नु ।
अ॒
स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः । गफल॒णन्तः॑ । आ॒न॒शुः ॥ १ ॥
क्रम - कन्नव्यः॑ । नव्यो॑अत॒सीनां॑ । अ॒त॒सीनां॑तु॒रः । तु॒रोगफल॑णीत । गफल॒णी॒त॒-
मर्त्त्यः॑ । मर्त्त्य॒इति॒मर्त्त्यः॑380 । न॒हीनु । न्व॑स्य । अ॒स्य॒म॒हि॒मानं॑ । म॒हि॒-
मान॑मिन्द्रि॒यं381 । इ॒न्द्रि॒यंस्वः॑ । स्व॑र्गफल॒णन्तः॑ । गफल॒णन्त॑आन॒शुः । आ॒न॒शुरित्या॑न॒शुः ॥ १ ॥
कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते ।
क॒
दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥ २ ॥ [= RV 8.3.14]
पद - कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः ।
विप्रः॑ । ओ॒ह॒ते॒ । क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् ।
ऊं॒
इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥ २ ॥
क्रम - कदु॑स्तु॒वन्तः॑ । ऊं॒इत्यूं॑ । स्तु॒वन्त॑ऋतयन्त । ऋ॒त॒य॒न्त॒दे॒वता॑ ।
ऋ॒त॒य॒न्तेत्यफल॑त
०यन्त । दे॒वत॒ऋषिः॑ । ऋषिः॒कः । कोविप्रः॑ । विप्र॑ओहते ।
ओ॒ह॒त॒इत्यो॑हते
॥ क॒दाहवं॑ । हवं॑मघवन् । म॒घ॒व॒न्नि॒न्द्र॒ । म॒घ॒व॒न्निति॑म-
घ०वन् । इ॒न्द्र॒सु॒न्व॒तः । सु॒न्व॒तःकत् । कदु॑स्तुव॒तः । ऊं॒इत्यूं॑ । स्तु॒व॒त-
आग॑मः । आग॑मः । ग॒म॒इति॑गमः ॥ २ ॥
380
Note the doubling of त् in त्त्य.᐀्
381
Ms reads: म॒हि॒मानं॑मिन्द्रि॒यं
260 शौनकीये अथर्ववेदे
सू
क्त ५१
अ॒
भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे ।
यो ज॑रि॒तफलभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥ १ ॥ [= RV 8.49.1]
पद - अ॒भि । प्र । वः॒ । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे । यः ।
ज॒
रि॒तफलऽभ्यः॑ । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥ १ ॥
क्रम - अ॒भिप्र । प्रवः॑ । वः॒सु॒राध॑सं । सु॒राध॑स॒मिन्द्रं॑ । सु॒राध॑स॒मिति॑सु॒०-
राध॑सं । इन्द्र॑मर्च । अ॒र्च॒यथा । यथा॑वि॒द3े 82 । वि॒दइति॑वि॒दे ॥ योज॑रि॒-
तफलभ्य॑
ः । ज॒रि॒तफलभ्यो॑म॒घवा॑ । म॒घवा॑पुरू॒वसुः॑ । म॒घवेति॑म॒घ०वा॑ । पु॒रू॒वसु॑
ःस॒हस्रे॑णेव । पु॒रु॒वसु॒रिति॑पु॒रु॒०वसुः॑ । स॒हस्रे॑णेव॒शिक्ष॑ति । स॒हस्रे॑णे॒वेति॑-
स॒
हस्रे॑णइव । शिक्ष॒तीति॒शिक्ष॑ति ॥ १ ॥
श॒तानी॑केव॒ प्र जि॑गाति धफलष्णु॒या हन्ति॑ वफल॒त्राणि॑ दा॒शुषे॑ ।
गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥ २ ॥ [= RV 8.49.2]
पद - श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धफल॒ष्णु॒ऽया । हन्ति॑ । वफल॒त्राणि॑ ।
दा॒शुषे॑ । गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽ-
भोज॑सः ॥ २ ॥
क्रम - श॒तानी॑केव॒प्र । श॒तानी॑के॒वेति॑श॒तानी॑काइव । प्रजि॑गाति । जि॒गा॒-
ति॒धफल॒ष्णु॒या
। धफल॒ष्णु॒याहन्ति॑ । धफल॒ष्णु॒येति॑धफल॒ष्णु॒०या । हन्ति॑वफल॒त्राणि॑ ।
वफल॒त्राणि॑दा॒शुषे॑
। दा॒शुष॒इति॑दा॒शुषे॑ ॥ गि॒रेरि॑व । गि॒रेरि॒वेति॑गि॒रेःइ॑व ।
प्ररसाः॑ । रसा॑अस्य । अ॒स्य॒पि॒न्वि॒रे॒ । पि॒न्वि॒रे॒दत्रा॑णि383 । दत्रा॑णिपुरु॒-
भोज॑सः । पु॒रु॒भोज॑स॒इति॑पु॒रु॒०भोज॑सः ॥ २ ॥
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।
यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥ ३ ॥ [= RV 8.50.1]
382
Ms reads with an occasional Pr̥ṣṭhamātrā: यथा॑वि॒द
383
Ms reads with an occasional Pr̥ṣṭhamātrā: पि॒न्वि॒र॒-
विंशं काण्डम् 261
पद - प्र । सु । श्रु॒तम् । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ट॑ये । यः ।
सु॒
न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंह॑ते ॥ ३ ॥
क्रम - प्रसु । सुश्रु॒तं । श्रु॒तंसु॒राध॑सं । सु॒राध॑स॒मर्च॑ । सु॒राध॑स॒मिति॑सु॒०राध॑-
स3ं 84 । अर्चा॑श॒क्रं । श॒क्रम॒भिष्ट॑ये । अ॒भिष्ट॑य॒इत्य॒भिष्ट॑ये ॥ यःसु॑न्व॒ते ।
सु॒
न्व॒तेस्तु॑व॒ते । स्तु॒व॒तेकाम्यं॑ । का॒म्यं॒वसु॑ । वसु॑स॒हस्रे॑णेव । स॒हस्रे॑णेव॒मं-
ह॑ते । स॒हस्रे॑णे॒वेति॑स॒हस्रे॑णइव । मंह॑त॒इति॒मंह॑ते ॥ ३ ॥
श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः ।
गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥ ४ ॥
[= RV 8.49.2]
पद - श॒तऽअ॑नीकाः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ ।
म॒ही
ः । गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् ।
सु॒
ताः । अम॑न्दिषुः ॥ ४ ॥
क्रम - श॒तानी॑काहे॒तयः॑ । श॒तानी॑का॒इति॑श॒त०अ॑नीकाः । हे॒तयो॑अस्य ।
अ॒स्यदु॒ष्टरा॑
ः । दु॒ष्टरा॒इन्द्र॑स्य । दु॒स्तरा॒इति॑दु॒स्तराः॑ । इन्द्र॑स्यस॒मिषः॑ ।
स॒मिषो॑म॒ही
ः । स॒मिष॒इति॑सं॒०इषः॑ । म॒हीरिति॑म॒हीः ॥ गि॒रिर्न । नभु॒-
ज्मा । भु॒ज्माम॒घव॑त्सु । म॒घव॑त्सुपिन्वते । म॒घव॒त्स्विति॑म॒घव॑त्०सु ।
पि॒न्व॒ते॒यत्
। यदीं॑ । ईं॒सु॒ताः । सु॒ताअम॑न्दिषुः । अम॑न्दिषु॒रित्यम॑न्दिषुः
॥ ४ ॥
सू
क्त ५२
व॒यं
घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वफल॒क्तब॑र्हिषः ।
प॒
वित्र॑स्य प्र॒स्रव॑णेषु वफलत्रह॒न् परि॑ स्तो॒तार॑ आसते ॥ १ ॥ [= RV 8.33.1]
384
This repetition is added in the margins.
262 शौनकीये अथर्ववेदे
पद - व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वफल॒क्तऽब॑र्हिषः ।
प॒
वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वफल॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥ १ ॥
क्रम - व॒यंघ॑ । घ॒त्वा॒ । त्वा॒सु॒ताव॑न्तः । सु॒ताव॑न्त॒आपः॑ । सु॒तव॑न्त॒इति॑-
सु॒त
०व॑न्तः । आपो॒न । नवफल॒क्तब॑र्हिषः । वफल॒क्तब॑र्हिष॒इति॑वफल॒क्त०ब॑र्हिषः ॥
प॒वित्र॑स्यप्र॒स्रव॑णेषु
। प्र॒स्रव॑णेषुवफलत्रहन् । प्र॒स्रव॑णे॒ष्विति॑प्र॒०स्रव॑णेषु । वफल॒त्र॒-
ह॒न्परि॑ । वफल॒त्र॒ह॒न्निति॑वफलत्र०हन् । परि॑स्तो॒तारः॑ । स्तो॒तार॑आसते । आ॒स॒त॒-
इत्या॑सते ॥ १ ॥
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।
क॒
दा सु॒तं तफल॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥ २ ॥
[= RV 8.33.2]
पद - स्वर॑न्ति । त्वा॒ । सु॒ते । नरः॑ । वसो॒ इति॑ । नि॒रे॒के । उ॒क्थिनः॑ ।
क॒दा
। सु॒तम् । तफल॒षा॒णः । ओकः॑ । आ । ग॒मः॒ । इन्द्र॑ । स्व॒ब्दीऽइ॑व ।
वंस॑गः ॥ २ ॥
क्रम - स्वर॑न्तित्वा । त्वा॒सु॒ते । सु॒तेनरः॑ । नरो॒वसो॑ । वसो॑निरे॒के । वसो॒-
इति॒वसो॑ । नि॒रे॒कउ॒क्थिनः॑ । उ॒क्थिन॒इत्यु॒क्थिनः॑ ॥ क॒दासु॒तं । सु॒तं-
तफल॑षा॒ण
ः । तफल॒षा॒णओकः॑ । ओक॒आग॑मः । आग॑मः । ग॒म॒इन्द्र॑ । इन्द्र॑स्व॒-
ब्दीव॑ । स्व॒ब्दीव॒वंस॑गः । स्व॒ब्दीवेति॑स्व॒ब्दीइ॑व । वंस॑ग॒इति॒वंस॑गः ॥ २ ॥
कण्वे॑भिर्धफलष्ण॒वा धफल॒षद् वाजं॑ दर्षि सह॒स्रिण॑म् ।
पि॒शङ्ग॑रूपं मघवन् विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥ ३ ॥
[= RV 8.33.3]
पद - कण्वे॑भिः । धफल॒ष्णो॒ इति॑ । आ । धफल॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् ।
पि॒शङ्ग॑ऽ
रूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒
॥ ३ ॥
क्रम - कण्वे॑भिधफर्ल॒ष्णो । धफल॒ष्ण॒वाधफल॒षत् । धफल॒ष्णोइति॑धफलष्णो । आधफल॒षत् । धफल॒ष-
द्वाजं॑ । वाजं॑दर्षि । द॒र्षि॒स॒ह॒स्रिणं॑ । स॒ह॒स्रिण॒मिति॑स॒ह॒स्रिणं॑ ॥ पि॒शङ्ग॑रू-
विंशं काण्डम् 263
पंमघवन् । पि॒शङ्ग॑रूप॒मिति॑पि॒शङ्ग॑०रूपं । म॒घ॒व॒न्वि॒च॒र्ष॒णे॒ । म॒घ॒व॒न्निति॑-
मघ०वन् । वि॒च॒र्ष॒णे॒म॒क्षु । वि॒च॒र्ष॒ण॒इति॑वि०चर्षणे । म॒क्षूगोम॑न्तं ।
गोम॑न्तमीमहे । गोम॑न्त॒मिति॒गो०म॑न्तं । ई॒म॒ह॒इती॑महे ॥ ३ ॥
सू
क्त ५३
क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद् वयो॑ दधे ।
अ॒यं
यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥ १ ॥ [= RV 8.33.7]
पद - कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वयः॑ । द॒धे॒ ।
अ॒यम्
। यः । पुरः॑ । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री ।
अन्ध॑सः ॥ १ ॥
क्रम - कईं॑ । ईं॒वे॒द॒ । वे॒द॒सु॒ते । सु॒तेसचा॑ । सचा॒पिब॑न्तं । पिब॑न्तं॒कत् ।
कद्वयः॑ । वयो॑दधे । द॒ध॒इति॑दधे ॥ अ॒यंयः । यःपुरः॑ । पुरो॑विभि॒नत्ति॑ ।
वि॒भि॒नत्त्योज॑सा385 । वि॒भि॒नत्तीति॑वि॒०भि॒नत्ति॑ । ओज॑सामन्दा॒नः ।
म॒
न्दा॒नःशि॒प्री । शि॒प्र्यन्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः ॥ १ ॥
दा॒ना मफल॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हांश्च॑र॒स्योज॑सा ॥ २ ॥ [= RV 8.33.8]
पद - दा॒ना । मफल॒गः । न । वा॒र॒णः । पु॒रु॒ऽत्रा । च॒रथ॑म् । द॒धे॒ । नकिः॑ ।
त्वा॒ । नि । य॒म॒त् । आ । सु॒ते । ग॒मः॒ । म॒हान् । च॒र॒सि॒ । ओज॑सा
॥ २ ॥
क्रम - दा॒नामफल॒गः । मफल॒गोन । नवा॑र॒णः । वा॒र॒णःपु॑रु॒त्रा । पु॒रु॒त्राच॒रथं॑ । पु॒रु॒-
त्रेति॑पु॒रु॒०त्रा । च॒रथं॑दधे । द॒ध॒इति॑दधे । नकि॑ष्ट्वा । त्वा॒नि । निय॑मत् ।
य॒म॒दासु॒ते
। आसु॒ते । सु॒तेग॑मः । ग॒मो॒म॒हान् । म॒हांश्च॑रसि । च॒र॒स्योज॑सा । ओज॒सेत्योज॑सा ॥ २ ॥
385
Ms reads: वि॒भि॒नत्योज॑सा
264 शौनकीये अथर्ववेदे
य उ॒ग्रः सन्ननि॑ष्टफलत स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
यदि॑ स्तो॒तुर्म॒घवा॑ शफल॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥ ३ ॥ [= RV 8.33.9]
पद - यः । उ॒ग्रः । सन् । अनिः॑ऽस्तफलतः386 । स्थि॒रः । रणा॑य । संस्कृ॑तः ।
यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शफल॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ ।
आ । ग॒म॒त् ॥ ३ ॥
क्रम - यउ॒ग्रः । उ॒ग्रःसन् । सन्ननिः॑ष्टफलतः । अनिः॑ष्टफलतःस्थिरः387 । अनिः॑स्तफलत॒
इत्यनिः॑२स्तफलतः । स्थि॒रोरणा॑य । रणा॑य॒संस्कृ॑तः । संस्कृ॑त॒इति॒संस्कृ॑तः ॥
यदि॑स्तो॒तुः । स्तो॒तुर्म॒घवा॑ । म॒घवा॑शफल॒णव॑त् । म॒घवेति॑म॒घ०वा॑ । शफल॒ण-
व॒द्धवं॑
। हवं॒न । नेन्द्रः॑ । इन्द्रो॑योषति । यो॒ष॒त्याग॑मत् । आग॑मत् ।
ग॒म॒
दिति॑गमत् ॥ ३ ॥
सू
क्त ५४
विश्वाः॒ पफलत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥ १ ॥
[= RV 8.97.10]
पद - विश्वाः॑ । पफलत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ ।
इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ । क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् ।
उ॒
त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥ १ ॥
386
Commenting on this form, Pandit remarks that this Visarga does not appear in R̥gveda. VVRI
refers to the Padapāṭha for RV 8.33.9 as an instance without Visarga. However, other editions of the
RV show the Visarga, including the VVRI edition of the RV with commentaries. The presence of
the Visarga is supported by our Krama ms, not only in the form similar to the Pada, but also in its
Krama form. For further discussion of this form, see CA 2.4.6 (HOS edition, 1997, pp. 353-354).
387
See the previous note. Also note that our Krama retains the Visarga before स्थिरः, which is not
seen in any of the printed editions.
विंशं काण्डम् 265
क्रम - विश्वाः॒पफलत॑नाः । पफलत॑नाअभि॒भूत॑रं । अ॒भि॒भूत॑रं॒नरं॑ । अ॒भि॒भूतर॒मित्य॑-
भि॒
०भूत॑रं । नरं॑स॒जूः । स॒जूस्त॑तक्षुः । स॒जूरिति॑स॒०जूः । त॒त॒क्षु॒रिन्द्रं॑ ।
इन्द्रं॑जज॒नुः । ज॒ज॒नुश्च॑ । च॒रा॒जसे॑ । रा॒जस॒इति॑रा॒जसे॑ ॥ क्रत्वा॒वरि॑ष्ठं ।
वरि॑ष्ठं॒वरे॑ । वर॑आ॒मुरिं॑ । आ॒मुरि॑मु॒त । आ॒मुरि॒मित्या॒०मुरिं॑ । उ॒तोग्रं ।
उ॒ग्रमोजि॑ष्ठं
। ओजि॑ष्ठंत॒वसं॑ । त॒वसं॑तर॒स्विनं॑ । त॒र॒स्विन॒मिति॑त॒र॒स्विनं॑
॥ १ ॥
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
स्वर्पतिं॒ यदीं॑ वफल॒धे धफल॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥ २ ॥ [= RV 8.97.1]
पद - सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।
स्वःऽपतिम् । यत् । ई॒म् । वफल॒धे । धफल॒तऽव्र॑तः । हि । ओज॑सा । सम् ।
ऊ॒
तिऽभिः॑ ॥ २ ॥
क्रम - समीं॑ । ईं॒रे॒भासः॑ । रे॒भासो॑अस्वरन् । अ॒स्व॒र॒न्निन्द्रं॑ । इन्द्रं॒सोम॑स्य ।
सोम॑स्यपी॒तये॑ । पी॒तय॒इति॑पी॒तये॑ ॥ स्व॑र्पतिं॒यत् । स्वः॑पति॒मिति॒स्वः॑२पतिं388 । यदीं॑ । ईं॒वफल॒धे । वफल॒धेधफल॒तव्र॑तः । धफल॒तव्र॑तो॒हि389 । धफल॒तव्र॑त॒इति॑-
धफल॒त
०व्र॑तः । ह्योज॑सा390 । ओज॑सा॒सं । समू॒तिभिः॑ । ऊ॒तिभि॒रित्यू॒ति०-
भिः॑ ॥ २ ॥
ने॒
मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
सु॒
दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समफलक्व॑भिः ॥ ३ ॥
[= RV 8.97.12]
पद - ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ । सु॒ऽ-
दी॒तय॑
ः । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽ-
भिः ॥ ३ ॥
388
Note the use of “२”, instead of the Avagraha.
389 The original incorrect reading, धफल॒तव्र॑तो॒ह्योज॑सा, is corrected later to the reading given above.
390 This Kramapada is added in the margins.
266 शौनकीये अथर्ववेदे
क्रम - ने॒मिंन॑मन्ति । न॒म॒न्ति॒चक्ष॑सा । चक्ष॑सामे॒षं । मे॒षंविप्राः॑ । विप्रा॑अ-
भि॒स्वरा॑ । अ॒भि॒स्वरेत्य॑भि॒०स्वरा॑ ॥ सु॒दी॒तयो॑वः । सु॒दी॒तय॒इति॑सु॒०दी॒तयः॑ ।
वो॒अ॒द्रुह॑
ः । अ॒द्रुहोपि॑ । अपि॒कर्णे॑ । कर्णे॑तर॒स्विनः॑ । त॒र॒स्विनः॒सं ।
समफलक्व॑भिः । ऋक्व॑भि॒रित्यफलक्व॑०भिः ॥ ३ ॥
सू
क्त ५५
तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द् रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु
व॒ज्र
ी ॥ १ ॥ [= RV 8.97.13]
पद - तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् ।
अप्र॑तिऽस्कुतम् । शवां॑सि । मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ ।
व॒
वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥ १ ॥
क्रम - तमिन्द्रं॑ । इन्द्रं॑जोहवीमि । जो॒ह॒वी॒मि॒म॒घवा॑नं । म॒घवा॑नमु॒ग्रं । म॒घ-
वा॑न॒मिति॑म॒घ०वा॑नं । उ॒ग्रंस॒त्रा । स॒त्रादधा॑नं । दधा॑न॒मप्र॑तिष्कुतं । अप्र॑-
तिष्कुतं॒शवां॑सि391 । अप्र॑तिस्कुत॒मित्यप्र॑ति०स्कुतं । शवां॑सीति॒शवां॑सि ॥
मंहि॑ष्ठोगी॒र्भिः । गी॒र्भिराच॑ । गी॒र्भिरिति॑गीः॒२भिः392 । आच॑ । च॒य॒ज्ञि-
यः॑ । य॒ज्ञियो॑व॒वर्त्त॑त् । व॒वर्त्त॑द्रा॒ये393 । रा॒येनः॑ । नो॒विश्वा॑ । विश्वा॑सु॒पथा॑ ।
सु॒
पथा॑कृणोतु । सु॒पथेति॑सु॒०पथा॑ । कृ॒णो॒तु॒व॒ज्री । व॒ज्रीति॑व॒ज्री ॥ १ ॥
या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः ।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वफल॒क्तब॑र्हिषः ॥ २ ॥ [= RV 8.97.1]
391 Ms originally reads दधा॑न॒मप्र॑तिस्कुतं । अप्र॑तिस्कुतं॒शवां॑सि, and then corrects to the reading
given above.
392
Note the use of “२”, instead of the Avagraha.
393
Note the doubling of त् in र्त्त॑.
विंशं काण्डम् 267
पद - याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वःवान् । असु॑रेभ्यः । स्तो॒-
तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वफल॒क्तऽ-
ब॑र्हिषः ॥ २ ॥
क्रम - याइ॑न्द्र । इ॒न्द्र॒भुजः॑ । भुज॒आभ॑रः । आभ॑रः । अभ॑रः॒स्व॑र्वान् ।
स्व॑र्वाँ॒असु॑रेभ्यः394 । स्व॑र्वा॒निति॒स्वः॑२वान्395 । असु॑रेभ्य॒इत्यसु॑रेभ्यः ॥
स्तो॒तार॒मित् । इन्म॑घवन् । म॒घ॒व॒न्न॒स्य॒ । अ॒स्य॒व॒र्ध॒य॒ । व॒र्ध॒य॒ये396 । येच॑ ।
च॒
त्वे । त्वेवफल॒क्तब॑र्हिषः । त्वेइति॒त्वे । वफल॒क्तब॑र्हिष॒इति॑वफल॒क्त०ब॑र्हिषः ॥ २ ॥
यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मिन् तं धे॑हि॒ मा प॒णौ ॥ ३ ॥
[= RV 8.97.2]
पद - यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ।
यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा ।
प॒
णौ ॥ ३ ॥
क्रम - यमि॑न्द्र । इ॒न्द्र॒द॒धि॒षे । द॒धि॒षेत्वं । त्वमश्वं॑ । अश्वं॒गां । गांभा॒गं ।
भा॒गमव्य॑यं । अव्य॑य॒मित्यव्य॑यं ॥ यज॑मानेसुन्व॒ति । सु॒न्व॒तिदक्षि॑णावति ।
दक्षि॑णावति॒तस्मि॑न् । दक्षि॑णाव॒तीति॒दक्षि॑णा०वति । तस्मि॒न्तं । तंधे॑हि ।
धे॒
हि॒मा । माप॒णौ । प॒णाविति॑प॒णा3ै 97 ॥ ३ ॥
सू
क्त ५६
इन्द्रो॒ मदा॑य वावफलधे॒ शव॑से वफलत्र॒हा नफलभिः॑ ।
तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥ १ ॥
394 Our ms has no Anusvāra or Anunāsika sign in this Kramapada.
395
Note the use of “२”, instead of the Avagraha.
396 The ms originally reads अ॒स्य॒ये, which is corrected by the insertion of व॒र्ध॒य॒ । व॒र्ध॒य॒ after अ॒स्य॒.
397
Ms reads with an occasional Pr̥ṣṭhamātrā: मापा॒णो । प॒णाविति॑पा॒णो ।
268 शौनकीये अथर्ववेदे
[= RV 1.81.1]
पद - इन्द्रः॑ । मदा॑य । व॒वफल॒धे॒ । शव॑से । वफल॒त्र॒ऽहा । नफलऽभिः॑ । तम् । इत् ।
म॒हत्ऽ
सु॑
। आ॒जिषु॑ । उ॒त । ई॒म् । अर्भे॑ । ह॒वा॒म॒हे॒ । सः । वाजे॑षु ।
प्र । नः॒ । अ॒वि॒ष॒त् ॥ १ ॥
क्रम - इन्द्रो॒मदा॑य । मदा॑यवावफलधे । वा॒वफल॒धे॒शव॑से । व॒वफल॒ध॒इति॑ववफलधे । शव॑सेवफलत्र॒हा
। वफल॒त्र॒हानफलभिः॑ । वफल॒त्र॒हेति॑वफल॒त्र॒०हा । नफलभि॒रिति॒नफलऽभिः॑ ॥ तमित् ।
इन्म॒हत्सु॑ । म॒हत्स्वा॒जिषु॑ । म॒हत्स्विति॑म॒हत्०सु॑ । आ॒जिषू॒त । उ॒तेम् ।
ई॒मर्भे॑ । अर्भे॑हवामहे । ह॒वा॒म॒हे॒सः । सवाजे॑षु । वाजे॑षु॒प्र । प्रनः॑ । नो॒-
वि॒ष॒त् । अ॒वि॒ष॒दित्य॑विषत् ॥ १ ॥
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः ।
असि॑ द॒भ्रस्य॑ चिद् वफल॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥ २ ॥
[= RV 1.81.2]
पद - असि॑ । हि । वी॒र॒ । सेन्यः॑ । असि॑ । भूरि॑ । प॒रा॒ऽद॒दिः । असि॑ ।
द॒भ्र
स्य॑ । चि॒त् । वफल॒धः । यज॑मानाय । शि॒क्ष॒सि॒ । सु॒न्व॒ते । भूरि॑ । ते॒ ।
वसु॑ ॥ २ ॥
क्रम - असि॒हि । हिवी॒र । वी॒र॒सेन्यः॑ । सेन्योसि॑ । असि॒भूरि॑ । भूरि॑पराद॒दिः ।
प॒
रा॒द॒दिरिति॑प॒रा॒०द॒दिः ॥ असि॑द॒भ्रस्य॑ । द॒भ्रस्य॑चित् । चि॒द्वफल॒धः । वफल॒धोयज॑मानाय । यज॑मानायशिक्षसि । शि॒क्ष॒सि॒सु॒न्व॒ते । सु॒न्व॒तेभूरि॑ । भूरि॑ते ।
ते॒
वसु॑ । वस्विति॒वसु॑ ॥ २ ॥
यदु॒दीर॑त आ॒जयो॑ धफल॒ष्णवे॑ धीयते॒ धना॑ ।
यु॒
क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥ ३ ॥
[= RV 1.81.3]
पद - यत् । उ॒त्ऽईर॑ते । आ॒जयः॑ । धफल॒ष्णवे॑ । धी॒य॒ते॒ । धना॑ । यु॒क्ष्व ।
म॒द॒
ऽच्युता॑ । हरी॒ इति॑ । कम् । हनः॑ । कम् । वसौ॑ । द॒धः॒ । अ॒स्मान् ।
इ॒न्द्र॒ । वसौ॑ । द॒धः॒ ॥ ३ ॥
विंशं काण्डम् 269
क्रम - यदु॒दीर॑ते । उ॒दीर॑तआ॒जयः॑ । उ॒दीर॑त॒इत्यु॒त्०ईर॑ते । आ॒जयो॑धफल॒ष्ण-
व3े॑ 98 । धफल॒ष्णवे॑धीयते । धी॒य॒ते॒धना॑ । धनेति॒धना॑ ॥ यु॒क्ष्वाम॑द॒च्युता॑ ।
म॒द॒
च्युता॒हरी॑ । म॒द॒च्युतेति॑म॒द॒०च्युता॑ । हरी॒कं । हरी॒इति॒हरी॑ । कंहनः॑ ।
हनः॒कं । कंवसौ॑ । वसौ॑दधः399 । द॒धो॒स्मान् । अ॒स्माँइ॑न्द्र । इ॒न्द्र॒वसौ॑ ।
वसौ॑दधः400 । द॒ध॒इति॑दधः ॥ ३ ॥
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मफलजु॒क्रतुः॑ ।
सं गफल॑भाय पु॒रु श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥ ४ ॥
[= RV 1.81.7]
पद - मदे॑ऽमदे । हि । नः॒ । द॒दिः । यू॒था । गवा॑म् । ऋ॒जु॒ऽक्रतुः॑ । सम् ।
गफल॒
भा॒य॒ । पु॒रु । श॒ता । उ॒भ॒या॒ह॒स्त्या । वसु॑ । शि॒शी॒हि । रा॒यः । आ ।
भ॒र॒
॥ ४ ॥
क्रम - मदे॑मदे॒हि । मदे॑मद॒इति॒मदे॑०मदे । हिनः॑ । नो॒द॒दिः । द॒दिर्यू॒था ।
यू॒थागवां॑
। गवा॑मफलजु॒क्रतुः॑ । ऋ॒जु॒क्रतु॒रित्यफल॑जु॒०क्रतुः॑ ॥ संगफल॑भाय । गफल॒भा॒-
य॒पु॒रु
। पु॒रुश॒ता । श॒तोभ॑याह॒स्त्या । उ॒भ॒या॒ह॒स्त्यावसु॑ । वसु॑शिशी॒हि ।
शि॒शी॒हिरा॒यः । रा॒यआभ॑र । आभ॑र । भ॒रेति॑भर ॥ ४ ॥
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से ।
वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्त्ससफल॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥ ५ ॥
[= RV 1.81.8]
पद - मा॒दय॑स्व । सु॒ते । सचा॑ । शव॑से । शू॒र॒ । राध॑से । वि॒द्म । हि ।
त्वा॒ । पु॒रु॒ऽवसु॑म् । उप॑ । कामा॑न् । स॒सफल॒ज्महे॑ । अथ॑ । नः॒ । अ॒वि॒ता ।
भ॒व॒
॥ ५ ॥
क्रम - मा॒दय॑स्वसु॒ते । सु॒तेसचा॑ । सचा॒शव॑से । शव॑सेशूर । शू॒र॒राध॑से ।
राध॑स॒इति॒राध॑से ॥ वि॒द्माहि । हित्वा॑ । त्वा॒पु॒रू॒वसुं॑ । पु॒रू॒वसु॒मुप॑ ।
398
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒जयो॑धफल॒ष्णाव॑
399
Ms reads with an occasional Pr̥ṣṭhamātrā: कंवासो॑ । वासो॑दधः ।
400
Ms reads with an occasional Pr̥ṣṭhamātrā: इ॒न्द्र॒वासो॑ । वासो॑दधः ।
270 शौनकीये अथर्ववेदे
पु॒रु॒वसु॒मिति॑पु॒रु॒
०वसुं॑ । उप॒कामा॑न् । कामा॑न्ससफल॒ज्महे॑ । स॒सफल॒ज्महेथ॑ ।
अथा॑नः । नो॒वि॒ता । अ॒वि॒ताभ॑व । भ॒वेति॑भव ॥ ५ ॥
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् ।
अ॒
न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥ ६ ॥
[= RV 1.81.9]
पद - ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् । अ॒न्तः ।
हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ ।
वेदः॑ । आ । भ॒र॒ ॥ ६ ॥
क्रम - ए॒तेते॑ । त॒इ॒न्द्र॒ । इ॒न्द्र॒ज॒न्तवः॑ । ज॒न्तवो॒विश्वं॑ । विश्वं॑पुष्यन्ति । पु॒ष्य॒-
न्ति॒वार्य् । वार्य॒मिति॒वार्य् ॥ अ॒न्तर्हि । हिख्यः । ख्योजना॑नां । जना॑नाम॒र्य
ः । अ॒र्योवेदः॑ । वेदो॒अदा॑शुषां । अदा॑शुषां॒तेषां॑ । तेषां॑नः401 । नो॒वेदः॑ ।
वेद॒आभ॑र । आभ॑र । भ॒रेति॑भर ॥ ६ ॥
सू
क्त ५७
सु॒रू॒प॒कृ॒त्नुमू॒
तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒
मसि॒ द्यवि॑द्यवि ॥ १ ॥ [= RV 1.4.1]
पद - सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ । जु॒हू॒मसि॑ ।
द्यवि॑ऽद्यवि ॥ १ ॥
क्रम - सु॒रू॒प॒कृ॒त्नुमू॒तये॑ । सु॒रू॒प॒कृ॒त्नुमिति॑सु॒रू॒प॒०कृ॒त्नुं । ऊ॒तये॑सु॒दुघा॑मिव ।
सु॒दु
घा॑मिवगो॒दुहे॑ । सु॒दुघा॑मि॒वेति॑सु॒दुघां॑इव । गो॒दुह॒इति॑गो॒०दुहे॑ । जु॒हू॒मसि॒द्यवि॑द्यवि । द्यवि॑द्य॒वीति॒द्यवि॑०द्यवि402 ॥ १ ॥
401
Ms reads: तेषां॑न्नः ।
402
Ms reads: द्यवि॑द्य॒वीति॒द्यवि॑०द्यवि॑ ।
विंशं काण्डम् 271
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद् रे॒वतो॒ मदः॑ ॥ २ ॥ [= RV 1.4.2]
पद - उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ ।
गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥ २ ॥
क्रम - उप॑नः । नः॒सव॑ना । सव॒नाग॑हि । आग॑हि । ग॒हि॒सोम॑स्य । सोम॑स्यसोमपाः । सो॒म॒पाः॒पि॒ब॒ । सो॒म॒पा॒इति॑सोम०पाः । पि॒बेति॑पिब ॥ गो॒दाइत् ।
गो॒दाइति॑गो॒०दाः । इद्रे॒वतः॑ । रे॒वतो॒मदः॑ । मद॒इति॒मदः॑ ॥ २ ॥
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥ ३ ॥ [= RV 1.4.3]
पद - अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । मा । नः॒ ।
अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥ ३ ॥
क्रम - अथा॑ते । ते॒अन्त॑मानां । अन्त॑मानांवि॒द्याम॑ । वि॒द्याम॑सुमती॒नां ।
सु॒म॒
ती॒नामिति॑सु॒०म॒ती॒नां ॥ मानः॑ । नो॒अति॑ । अति॑ख्यः । ख्य॒आग॑हि ।
आग॑हि । ग॒हीति॑गहि ॥ ३ ॥
[There is no Kramapāṭha in our ms for the remaining mantras, because they
are all repeated occurrences.]
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागफल॑विम् ।
इन्द्र॒ सोमं॑ शतक्रतो ॥ ४ ॥ [= AV 20.20.1; RV 3.37.8]
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त4॒ 03 आ वफल॑णे ॥ ५ ॥ [= AV 20.20.2; RV 3.37.9]
अग॑न्निन्द्र॒ श्रवो॑ बफल॒हद् द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म् ।
उत् ते॒ शुष्मं॑ तिरामसि ॥ ६ ॥ [= AV 20.20.3; RV 3.37.10]
403
The VVRI reading here is इन्द्र॑ तानि॑ त॒. I have given the correct reading, which is found in
VVRI, AV 20.20.2.
272 शौनकीये अथर्ववेदे
अ॒
र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑ ।
उ॒
लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥ ७ ॥
[= AV 20.6.8; 20.20.4; RV 3.37.11]
इन्द्रो॑ अ॒ङ्ग म॒हद् भ॒यम॒भी षदप॑ चुच्यवत् ।
स हि स्थि॒रो विच॑र्षणिः ॥ ८ ॥ [= AV 20.20.5; RV 2.41.10]
इन्द्र॑श्च मफल॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
भ॒द्रं
भ॑वाति नः पु॒रः ॥ ९ ॥ [= AV 20.20.6; RV 2.41.11]
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
जेता॒ शत्रू॒न् विच॑र्षणिः ॥ १० ॥ [= AV 20.20.7; RV 2.41.12]
क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद् वयो॑ दधे ।
अ॒यं
यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥ ११ ॥
[= AV 20.53.1; RV 8.33.7]
दा॒ना मफल॒गो न वा॑र॒णः पु॑रु॒त्रा च॒रथं॑ दधे ।
नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हांश्च॑र॒स्योज॑सा ॥ १२ ॥
[= AV 20.53.2; RV 8.33.8]
य उ॒ग्रः सन्ननि॑ष्टफलत स्थि॒रो रणा॑य॒ संस्कृ॑तः ।
यदि॑ स्तो॒तुर्म॒घवा॑ शफल॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥ १३ ॥
[= AV 20.53.3; RV 8.33.9]
व॒यं
घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वफल॒क्तब॑र्हिषः ।
प॒
वित्र॑स्य प्र॒स्रव॑णेषु वफलत्रह॒न् परि॑ स्तो॒तार॑ आसते ॥ १४ ॥
[= AV 20.52.1; RV 8.33.1]
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑ ।
क॒
दा सु॒तं तफल॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥ १५ ॥ ॥
[= AV 20.52.2; RV 8.33.2]
विंशं काण्डम् 273
कण्वे॑भिधफर्लष्ण॒वा धफल॒षद् वाजं॑ दर्षि सह॒स्रिण॑म् ।
पि॒शङ्ग॑रूपं मघवन् विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥ १६ ॥
[= AV 20.52.3; RV 8.33.3]
सू
क्त ५८
श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥ १ ॥
[= RV 8.99.3]
पद - श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ । वसू॑नि ।
जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥ १ ॥
क्रम - श्राय॑न्तइव॒सूर्य् । श्राय॑न्तइ॒वेति॒श्राय॑न्तःइव । सूर्यं॒विश्वा॑ । विश्वेत् ।
इदिन्द्र॑स्य । इन्द्र॑स्यभक्षत । भ॒क्ष॒तेति॑भक्षत ॥ वसू॑निजा॒ते । जा॒तेजन॑-
माने । जन॑मान॒ओज॑सा । ओज॑सा॒प्रति॑ । प्रति॑भा॒गं । भा॒गंन । नदी॑धिम ।
दी॒धि॒मेति॑दीधिम ॥ १ ।
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥ २ ॥
[= RV 8.99.4]
पद - अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य ।
रा॒तयः॑ । सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ ।
दा॒नाय॑ । चो॒दय॑न् ॥ २ ॥
क्रम - अन॑र्शरातिंवसु॒दां । अन॑र्शराति॒मित्यन॑र्श०रातिं । व॒सु॒दामुप॑ । व॒सु॒-
दामिति॑व॒सु॒०दां । उप॑स्तुहि । स्तु॒हि॒भ॒द्राः । भ॒द्राइन्द्र॑स्य । इन्द्र॑स्यरा॒तयः॑ ।
रा॒तय॒इति॑रा॒तयः॑ ॥ सोअ॑स्य । अ॒स्य॒कामं॑ । कामं॑विध॒तः । वि॒ध॒तोन ।
274 शौनकीये अथर्ववेदे
नरो॑षति । रो॒ष॒ति॒मनः॑ । मनो॑दा॒नाय॑ । दा॒नाय॑चो॒दय॑न् । चो॒दय॒न्निति॑चो॒-
दय॑न् ॥ २ ॥
बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि ।
म॒
हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥ ३ ॥
[= RV 8.101.11]
पद - बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।
म॒ह
ः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् ।
अ॒
सि॒ ॥ ३ ॥
क्रम - बण्म॒हान् । म॒हांअ॑सि । अ॒सि॒सू॒र्य॒ । सू॒र्य॒बट् । बला॑दित्य404 । आ॒दि॒-
त्य॒म॒हान् । म॒हांअ॑सि । अ॒सीत्य॑सि ॥ म॒हस्ते॑ । ते॒स॒तः । स॒तोम॑हि॒मा ।
म॒
हि॒माप॑नस्यते । प॒न॒स्य॒ते॒द्धा । अ॒द्धादे॑व । दे॒व॒म॒हान् । म॒हांअ॑सि । अ॒सी-
त्य॑सि ॥ ३ ॥
बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
म॒
ह्ना दे॒वाना॑मसु॒य᐀्ः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ ४ ॥
[= RV 8.101.12]
पद - बट् । सू॒र्य॒ । श्रव॑सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् ।
अ॒
सि॒ । म॒ह्ना । दे॒वाना॑म् । अ॒सु॒य᐀्ः । पु॒रःऽहि॑तः । वि॒ऽभु । ज्योतिः॑ ।
अदा॑भ्यम् ॥ ४ ॥
क्रम - बट्सू॑र्य । सू॒र्य॒श्रव॑सा । श्रव॑साम॒हान् । म॒हांअ॑सि । अ॒सि॒स॒त्रा ।
स॒
त्रादे॑व । दे॒व॒म॒हान् । म॒हांअ॑सि । अ॒सीत्य॑सि ॥ म॒ह्नादे॒वानां॑ । दे॒वाना॑-
मसु॒र्यः॑ । अ॒सु॒र्यः॑पु॒रोहि॑तः । पु॒रोहि॑तोवि॒भुः । पु॒रोहि॑त॒इति॑पु॒रः२हि॑तः405 ।
वि॒
भुज्योति॑
ः । वि॒भ्विति॑वि॒०भु । ज्योति॒रदा॑भ्यं । अदा॑भ्य॒मित्यदा॑भ्यं
॥ ४ ॥
404
Contrast the Krama reading with the Saṃhitā reading बडा॑दित्य.
405
This repetition is added in the margins. Also note the use of २ instead of the Avagraha.
विंशं काण्डम् 275
सू
क्त ५९
[Our ms gives no Krama for the first two mantras, because they are repetitions. It remarks: उदुत्येमधुमत्तमा इत्युक्तः ]
उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते ।
स॒
त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ १ ॥
[= AV 20.10.1; RV 8.3.15]
कण्वा॑ इव॒ भफलग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ २ ॥
[= AV 20.10.2; RV 8.3.16]
उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ ।
य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥ ३ ॥
[= RV 7.32.12]
पद - उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।
यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ ।
सो॒मिनि॑ ॥ ३ ॥
क्रम - उदित् । इन्नु । न्व॑स्य । अ॒स्य॒रि॒च्य॒ते॒ । रि॒च्य॒तेंशः॑ । अंशो॒धनं॑ ।
धनं॒न । नजि॒ग्युषः॑ । जि॒ग्युष॒इति॑जि॒ग्युषः॑ ॥ यइन्द्रः॑ । इन्द्रो॒हरि॑वान् ।
हरि॑वा॒न्न । हरि॑वा॒निति॒हरि॑०वान4् 06 । नद॑भन्ति । द॒भ॒न्ति॒तं । तंरिपः॑ ।
रिपो॒दक्षं॑ । दक्षं॑दधाति । द॒धा॒ति॒सो॒मिनि॑ । सो॒मिनीति॑सो॒मिनि॑ ॥ ३ ॥
मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।
पू॒
र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥ ४ ॥
[= RV 7.32.13]
406
This repetition is added in the margins.
276 शौनकीये अथर्ववेदे
पद - मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु ।
आ । पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा ।
भुव॑त्
॥ ४ ॥
क्रम - मन्त्र॒मख॑र्वं । अख॑र्वं॒सुधि॑तं । सुधि॑तंसु॒पेश॑सं । सुधि॑त॒मिति॒सु०धि॑तं ।
सु॒पेश॑सं॒दधा॑त
। सु॒पेश॑स॒मिति॑सु॒०पेश॑सं407 । दधा॑तय॒ज्ञिये॑षु । य॒ज्ञिये॒-
ष्वा408 । एत्या ॥ पू॒र्वीश्च॒न । च॒नप्रसि॑तयः । प्रसि॑तयस्तरन्ति । प्रसि॑-
तय॒इति॒प्र०सि॑तयः । त॒र॒न्ति॒तं । तंयः । यइन्द्रे॑ । इन्द्रे॒कर्म॑णा । कर्म॑णा॒-
भुव॑त्
। भुव॒दिति॒भुव॑त् ॥ ४ ॥
सू
क्त ६०
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑ ॥ १ ॥ [= RV 8.92.28]
पद - ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः । ए॒व ।
ते॒
। राध्य॑म् । मनः॑ ॥ १ ॥
क्रम - ए॒वाहि । ह्यसि॑ । असि॑वीर॒युः । वी॒र॒युरे॒व409 । वी॒र॒युरिति॑वी॒र॒०युः ।
ए॒वाशूरः॑ । शूर॑उ॒त । उ॒तस्थि॒रः । स्थि॒रइति॑स्थि॒रः ॥ ए॒वाते॑ । ते॒राध्यं॑ ।
राध्यं॒मनः॑ । मन॒इति॒मनः॑ ॥ १ ॥
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तफलभिः॑ ।
अधा॑ चिदिन्द्र मे॒ सचा॑ ॥ २ ॥ [= RV 8.92.29]
पद - ए॒व । रा॒तिः । तु॒वि॒ऽम॒घ॒ । विश्वे॑भिः । धा॒यि॒ । धा॒तफलऽभिः॑ । अध॑ ।
चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥ २ ॥
407
Ms reads with an occasional Pr̥ṣṭhamātrā: सुा॒पश॑सं॒दधा॑त । सुा॒पश॑स॒मिति॑सु॒०ापश॑सं
408
Ms reads with an occasional Pr̥ṣṭhamātrā: य॒ज्ञिय॒ष्वा
409
Ms reads with an occasional Pr̥ṣṭhamātrā: वी॒र॒युार॒व
विंशं काण्डम् 277
क्रम - ए॒वारा॒तिः । रा॒तिस्तु॑वीमघ । तु॒वी॒म॒घ॒विश्वे॑भिः । तु॒वि॒म॒घेति॑तुवि०-
मघ । विश्वे॑भिर्द्धायि410 । धा॒यि॒धा॒तफलभिः॑ । धा॒तफलभि॒रिति॑धा॒तफल०भिः॑ ॥
अधा॑चित् । चि॒दि॒न्द्र4॒ 11 । इ॒न्द्र॒मे॒ । मे॒सचा॑ । सचेति॒सचा॑ ॥ २ ॥
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥ ३ ॥ [= RV 8.92.30]
पद - मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥ ३ ॥
क्रम - मोषु । मोइति॒मो । सुब्र॒ह्मेव॑ । ब्र॒ह्मेव॑तन्द्र॒युः । ब्र॒ह्मेवेति॑ब्र॒ह्माइ॑व ।
त॒न्द्र॒युर्भुव॑
ः । भुवो॑वाजानां । वा॒जा॒नां॒प॒ते॒ । प॒त॒इति॑पते ॥ मत्स्वा॑सु॒तस्य॑ ।
सु॒
तस्य॒गोम॑तः । गोम॑त॒इति॒गो०म॑तः ॥ ३ ॥
ए॒वा ह्य॑स्य सू॒नफलता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒
क्वा शाखा॒ न दा॒शुषे॑ ॥ ४ ॥ [= RV 1.8.8]
पद - ए॒व । हि । अ॒स्य॒ । सू॒नफलता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही । प॒क्वा ।
शाखा॑ । न । दा॒शुषे॑ ॥ ४ ॥
क्रम - ए॒वाहि । ह्य॑स्य । अ॒स्य॒सू॒नफलता॑ । सू॒नफलता॑विर॒प्शी । वि॒र॒प्शीगोम॑ती ।
वि॒र॒प्शीति॑वि॒०र॒प्शी । गोम॑तीम॒ही । गोम॒तीति॒गो०म॑ती । म॒हीति॑म॒ही ॥
प॒
क्वाशाखा॑ । शाखा॒न । नदा॒शुषे॑ । दा॒शुष॒इति॑दा॒शुषे॑ ॥ ४ ॥
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
स॒
द्यश्चि॒त् सन्ति॑ दा॒शुषे॑ ॥ ५ ॥ [= RV 1.8.9]
पद - ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते । स॒द्यः ।
चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥ ५ ॥
410
Note the doubling of ध् in र्द्धा.
411
Ms originally reads अधा॑चिदि॒न्द्र॒, and then corrects to the reading given above by inserting -त् ।
चि॒-, after चि.
278 शौनकीये अथर्ववेदे
क्रम - ए॒वाहि । हिते॑ । ते॒विभू॑तयः । विभू॑तयऊ॒तयः॑ । विभू॑तय॒इति॒वि०-
भू॑तय
ः । ऊ॒तय॑इन्द्र । इ॒न्द्र॒माव॑ते । माव॑त॒इति॒मा०व॑ते ॥ स॒द्यश्चि॑त् ।
चि॒त्सन्ति॑ । सन्ति॑दा॒शुषे॑ । दा॒शुष॒इति॑दा॒शुषे॑ ॥ ५ ॥
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इन्द्रा॑य॒ सोम॑पीतये ॥ ६ ॥ [= RV 1.8.10]
पद - ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ ।
इन्द्रा॑य । सोम॑ऽपीतये ॥ ६ ॥
क्रम - ए॒वाहि । ह्य॑स्य । अ॒स्य॒काम्या॑ । काम्या॒स्तोमः॑ । स्तोम॑उ॒क्थं ।
उ॒क्थंच॑
। च॒शंस्या॑ । शंस्येति॒शंस्या॑ ॥ इन्द्रा॑य॒सोम॑पीतये । सोम॑पीतय॒-
इति॒सोम॑०पीतये ॥ ६ ॥
सू
क्त ६१
तं ते॒ मदं॑ गफलणीमसि॒ वफलष॑णं पफल॒त्सु सा॑स॒हिम् ।
उ॒
लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥ १ ॥ [= RV 8.15.4]
पद - तम् । ते॒ । मद॑म् । गफल॒णी॒म॒सि॒ । वफलष॑णम् । पफल॒त्ऽसु । स॒स॒हिम् । ऊं॒
इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥ १ ॥
क्रम - तंते॑ । ते॒मदं॑ । मदं॑गफलणीमसि । गफल॒णी॒म॒सि॒वफलष॑णं । वफलष॑णंपफल॒त्सु । पफल॒त्सुसा॑स॒हिं । पफल॒त्स्विति॑पफल॒त्०सु । स॒स॒हिमिति॑स॒स॒हिं । उ॒लो॒क॒कृ॒त्नुं । ऊं॒इत्यूं॑ ।
लो॒क॒कृ॒त्नुम॑द्रिवः । लो॒क॒कृ॒त्नुमिति॑लो॒क॒०कृ॒त्नुं । अ॒द्रि॒वो॒ह॒रि॒श्रियं॑ । अ॒द्रि॒-
व॒
इत्य॑द्रि०वः । ह॒रि॒श्रिय॒मिति॑ह॒रि॒०श्रियं॑ ॥ १ ॥
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
म॒
न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥ २ ॥ [= RV 8.15.5]
पद - येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ । म॒न्दा॒नः ।
अ॒
स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥ २ ॥
विंशं काण्डम् 279
क्रम - येन॒ज्योतीं॑षि । ज्योतीं॑ष्या॒यवे॑ । आ॒यवे॒मन॑वे । मन॑वेच । च॒वि॒वेदि॑थ । वि॒वेदि॒थेति॑वि॒वेदि॑थ ॥ म॒न्दा॒नोअ॒स्य । अ॒स्यब॒र्हिषः॑ । ब॒र्हिषो॒वि ।
विरा॑जसि । रा॒ज॒सीति॑राजसि ॥ २ ॥
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
वफलष॑पत्न
ीर॒पो ज॑या दि॒वेदि॑वे ॥ ३ ॥ [= RV 8.15.6]
पद - तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ।
वफलष॑
ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥ ३ ॥
क्रम - तद॒द्य । अ॒द्याचि॑त् । चि॒त्ते॒ । त॒उ॒क्थिनः॑ । उ॒क्थिनोनु॑ । अनु॑ष्टुवन्ति । स्तु॒व॒न्ति॒पू॒र्वथा॑ । पू॒र्वथेति॑पू॒र्व०था॑ । वफलष॑पत्नीर॒पः । वफलष॑पत्नी॒रिति॒वफलष॑०पत्नीः । अ॒पोज॑य412 । ज॒या॒दि॒वेदि॑वे । दि॒वेदि॑व॒इति॑दि॒वे०दि॑वे ॥
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥ ४ ॥ [= RV 8.15.1]
पद - तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।
इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥ ४ ॥
क्रम - तम्व॒भि । ऊं॒इत्यूं॑ । अ॒भिप्र । प्रगा॑यत । गा॒य॒त॒पु॒रु॒हू॒तं । पु॒रु॒हू॒तं-
पु॑
रुष्टु॒तं । पु॒रु॒हू॒तमिति॑पु॒रु॒०हू॒तं । पु॒रु॒स्तु॒तमिति॑पु॒रु॒०स्तु॒तं ॥ इन्द्रं॑गी॒र्भिः ।
गी॒र्भिस्त॑वि॒षं
। गी॒र्भिरिति॑गीः॒२भिः413 । त॒वि॒षमावि॑वासत । आवि॑वासत । वि॒वा॒स॒तेति॑विवासत ॥ ४ ॥
यस्य॑ द्वि॒बर्ह॑सो बफल॒हत् सहो॑ दा॒धार॒ रोद॑सी ।
गिरीँरज्राँ4॑ 14 अ॒पः स्व॑वफर्लषत्व॒ना ॥ ५ ॥ [= RV 8.15.2]
पद - यस्य॑ । द्वि॒ऽबर्ह॑सः । बफल॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ । गि॒रीन् ।
अज्रा॑न् । अ॒पः । स्वः॑ । वफल॒ष॒ऽत्व॒ना ॥ ५ ॥
412
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒पाज॑य
413
Note the use of “2”, instead of the Avagraha.
414
This is the reading in Pandit, VVRI, and Satavalekar. W-R read गिरींरज्राँ॑. Our Krama shows
only an Anusvāra in both places.
280 शौनकीये अथर्ववेदे
क्रम - यस्य॑द्वि॒बर्ह॑सः । द्वि॒बर्ह॑सोबफल॒हत् । द्वि॒बर्ह॑स॒इति॑द्वि॒०बर्ह॑सः । बफल॒हत्सहः॑ ।
सहो॑दा॒धार॑ । दा॒धार॒रोद॑सी । रोद॑सी॒इति॒रोद॑सी ॥ गि॒रींरज्रा॑न् । अज्रां॑-
अ॒
पः । अ॒पःस्वः॑ । स्व॑वफर्लषत्व॒ना । वफल॒ष॒त्व॒नेति॑वफल॒ष॒०त्व॒ना ॥ ५ ॥
स रा॑जसि पुरुष्टुतँ॒ एको॑ वफल॒त्राणि॑ जिघ्नसे ।
इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥ ६ ॥ [= RV 8.15.3]
पद - सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वफल॒त्राणि॑ । जि॒घ्न॒से॒ । इन्द्र॑ ।
जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥ ६ ॥
क्रम - सरा॑जसि । रा॒ज॒सि॒पु॒रु॒ष्टु॒त । पु॒रु॒ष्टु॒तां॒एकः॑415 । पु॒रु॒स्तु॒तेति॑पुरु०-
स्तुत । एको॑वफल॒त्राणि॑ । वफल॒त्राणि॑जिघ्नसे । जि॒घ्न॒स॒इति॑जिघ्नसे ॥ इन्द्र॒जैत्रा॑ ।
जैत्रा॑श्रव॒स्या4॑ 16 । श्र॒व॒स्या॑च । च॒यन्त॑वे । यन्त॑व॒इति॒यन्त॑वे ॥ ६ ॥
सू
क्त ६२
[There is no Krama for the first four mantras, since they are repeated mantras.
Our ms says: व॒यमुत्वाम(पू)र्व्ययोनइदमिदंपुरेत्युक्तः]
व॒
यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द् भर॑न्तोऽव॒स्यवः॑ ।
वाजे॑ चि॒त्रं ह॑वामहे ॥ १ ॥ [= AV 20.14.1; 8.21.1]
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धफल॒षत् ।
त्वामिद्ध्य॑वि॒तारं॑ ववफल॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥ २ ॥
[= AV 20.14.2; RV 8.21.2]
यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ व स्तुषे ।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ ३ ॥ [= AV 20.14.3; RV 8.21.9]
415
Note the lengthening in पु॒रु॒ष्टु॒तां॒एकः॑, which is not seen in the Saṃhitāpāṭha.
416
Ms reads with an occasional Pr̥ṣṭhamātrā: इन्द्रा॒जेत्रा॑ ।ाजेत्रा॑श्रव॒स्या॑ ।
विंशं काण्डम् 281
हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम॑न्दत ।
आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं॑ स्तो॒तफलभ्यो॑ म॒घवा॑ श॒तम् ॥ ४ ॥
[= AV 20.14.4; RV 8.21.10]
इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बफलह॒ते बफल॒हत् ।
ध॒र्म॒कृते॑
विप॒श्चिते॑ पन॒स्यवे॑ ॥ ५ ॥ [= RV 8.98.1]
पद - इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बफल॒ह॒ते । बफल॒हत् । ध॒र्म॒ऽकृते॑ ।
वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥ ५ ॥
क्रम - इन्द्रा॑य॒साम॑ । साम॑गायत । गा॒य॒त॒विप्रा॑य । विप्रा॑यबफलह॒ते । बफल॒ह॒तेबफल॒
हत्417 । बफल॒हदिति॑बफल॒हत् ॥ ध॒र्म॒कृते॑विप॒श्चिते॑ । ध॒र्म॒कृत॒इति॑ध॒र्म॒०कृते॑ ।
वि॒प॒श्चिते॑पन॒स्यवे॑
। वि॒प॒श्चित॒इति॑वि॒पः॒२चिते4॑ 18 । प॒न॒स्यव॒इति॑प॒न॒स्यवे॑
॥ ५ ॥
त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥ ६ ॥ [= RV 8.98.2]
पद - त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।
वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥ ६ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्रा॒भि॒भूः । अ॒भि॒भूर॑सि । अ॒भि॒भूरित्य॑भि॒०भूः । अ॒सि॒-
त्वं । त्वंसूर्य् । सूर्य॑मरोचयः । अ॒रो॒च॒य॒इत्य॑रोचयः ॥ वि॒श्वक॑र्मावि॒श्वदे॑वः ।
वि॒श्वक॒र्मेति॑वि॒श्व०क॑र्मा । वि॒श्वदे॑वोम॒हान् । वि॒श्वदे॑व॒इति॑वि॒श्व०दे॑वः419 ।
म॒
हांअ॑सि । अ॒सीत्य॑सि ॥ ६ ॥
वि॒भ्राजं॒ ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥ ७ ॥ [= RV 8.98.3]
पद - वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
दे॒
वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥ ७ ॥
417
Ms reads with an occasional Pr̥ṣṭhamātrā: बफल॒हा॒तबफल॒हत् ।
418
Note the use of “२”, instead of the Avagraha.
419
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒श्वाद॑व॒इति॑वि॒श्व०दे॑वः ।
282 शौनकीये अथर्ववेदे
क्रम - वि॒भ्राजं॒ज्योति॑षा । वि॒भ्राज॒न्निति॑वि॒०भ्राज॑न् । ज्योति॑षा॒स्वः॑ ।
स्वरग॑च्छः । अग॑च्छोरोच॒नं । रो॒च॒नंदि॒वः । दि॒वइति॑दि॒वः ॥ दे॒वास्ते॑ ।
त॒इ॒न्द्र॒
। इ॒न्द्र॒स॒ख्याय॑ । स॒ख्याय॑येमिरे । ये॒मि॒र॒इति॑येमिरे ॥ ७ ॥
[There is no Krama in our ms for the remaining three mantras, because they
are repeated mantras = AV 20.61.4-6. Our ms says: तम्व॒भिप्रगायतेति
तिस्र:|. Interestingly, after this statement, the ms partially repeats the
Krama for AV.20.62.5: इन्द्रा॑य॒साम॑ । साम॑गायत । गा॒य॒त॒विप्रा॑य ।
विप्रा॑यबफलह॒ते । बफल॒ह॒तेबफल॒हत् । बफल॒हदिति॑बफल॒हत् ॥ ]
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥ ८ ॥ [= AV 20.61.4; RV 8.15.1]
यस्य॑ द्वि॒बर्ह॑सो बफल॒हत् सहो॑ दा॒धार॒ रोद॑सी ।
गिरीँरज्राँ॑ अ॒पः स्ववफर्लषत्व॒ना ॥ ९ ॥ [= AV 20.61.5; RV 8.15.2]
स रा॑जसि पुरुष्टुतँ॒ एको॑ वफल॒त्राणि॑ जिघ्नसे ।
इन्द्र॒ जैत्रा॑ श्रव॒स्याच॒ यन्त॑वे ॥ १० ॥ [= AV 20.61.6; RV 8.15.3]
सू
क्त ६३
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञं
च॑ नस्त॒न्वंच प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥ १ ॥
[= RV 10.157.1]
पद - इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ ।
दे॒
वाः । य॒ज्ञम् । च॒ । नः॒ । त॒न्वम् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यैः ।
इन्द्रः॑ । स॒ह । ची॒कॢ॒पा॒ति॒ ॥ १ ॥
विंशं काण्डम् 283
क्रम - इ॒मानु । नुकं॑ । कं॒भुव॑ना । भुव॑नासीषधाम । सी॒ष॒धा॒मेन्द्रः॑ । सी॒स॒-
धा॒मेति॑सीसधाम । इन्द्र॑श्च । च॒विश्वे॑ । विश्वे॑च । च॒दे॒वाः । दे॒वाइति॑दे॒वाः ॥
य॒ज्ञंच॑
। च॒नः॒ । न॒स्त॒न्वं॑ । त॒न्वं॑च । च॒प्र॒जां । प्र॒जांच॑ । प्र॒जामिति॑-
प्र॒
०जां । चा॒दि॒त्यैः । आ॒दि॒त्यैरिन्द्रः॑420 । इन्द्रः॑स॒ह । स॒हची॑कॢपाति ।
ची॒कॢ॒पा॒तीति॑चीकॢपाति ॥ १ ॥
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ।
ह॒
त्वाय॑ दे॒वा असु॑रा॒न् यदाय॑न् दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥ २ ॥
[= RV 10.157.3]
पद - आ॒दि॒त्यैः । इन्द्रः॑ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्माक॑म् । भू॒तु॒ ।
अ॒
वि॒ता । त॒नूना॑म् । ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः ।
दे॒व॒
ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥ २ ॥
क्रम - आ॒दि॒त्यैरिन्द्रः॑421 । इन्द्रः॒सग॑णः । सग॑णोम॒रुद्भिः॑ । सग॑ण॒इति॒स०-
ग॑णः । म॒रुद्भि॑र॒स्माकं॑ । म॒रुद्भि॒रिति॑म॒रुत्०भिः॑ । अ॒स्माकं॑भूतु । भू॒त्व॒-
वि॒ता
। अ॒वि॒तात॒नूनां॑ । त॒नूना॒मिति॑त॒नूनां॑ ॥ ह॒त्वाय॑दे॒वाः । दे॒वाअसु॑-
रान् । असु॑रा॒न्यत् । यदाय॑न् । आय॑न्दे॒वाः । दे॒वादे॑व॒त्व4ं 22 । दे॒व॒त्वम॑-
भि॒रक्ष॑माणा
ः । दे॒व॒त्वमिति॑दे॒व॒०त्वं । अ॒भि॒रक्ष॑माणा॒इत्य॑भि॒०रक्ष॑माणाः
॥ २ ॥
प्र॒
त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित् स्व॒धामि॑षि॒रां पर्य॑पश्यन् ।
अ॒
या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ३ ॥
[= RV 10.157.5]
पद - प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् ।
इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् । अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ ।
मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥ ३ ॥
420
Ms reads with an occasional Pr̥ṣṭhamātrā: चा॒दि॒त्येः । आ॒दि॒त्येरिन्द्रः॑ ।
421
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒दि॒त्येरिन्द्रः॑ ।
422
Ms reads with an occasional Pr̥ṣṭhamātrā:ाद॒वादे॑व॒त्वं
284 शौनकीये अथर्ववेदे
क्रम - प्र॒त्यञ्च॑म॒र्कं । अ॒र्कम॑नयन् । अ॒न॒यं॒छची॑भिः । शची॑भि॒रात् । आदित् । इत्स्व॒धां । स्व॒धामि॑षि॒रां । इ॒षि॒रांपरि॑ । पर्य॑पश्यन् । अ॒प॒श्य॒न्नित्य॑-
पश्यन् ॥ अ॒यावाजं॑ । वाजं॑दे॒वहि॑तं । दे॒वहि॑तंसनेम । दे॒वहि॑त॒मिति॑दे॒व०-
हि॑तं । स॒ने॒म॒मदे॑म । मदे॑मश॒तहि॑माः । श॒तहि॑माःसु॒वीराः॑ । श॒तहि॑मा॒इ-
ति॑श॒त०हि॑माः । सु॒वीरा॒इति॑सु॒०वीराः॑ ॥ ३ ॥
य एक॒ इद् वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥ ४ ॥ [= RV 1.84.7]
पद - यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ । ईशा॑नः ।
अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥ ४ ॥
क्रम -यएकः॑ । एक॒इत् । इद्वि॒दय॑ते । वि॒दय॑ते॒वसु॑ । वि॒दय॑त॒इति॑वि॒०दय॑ते ।
वसु॒मर्त्ता॑य । मर्त्ता॑यदा॒शुषे4॑ 23 । दा॒शुष॒इति॑दा॒शुषे॑ ॥ ईशा॑नो॒अप्र॑तिष्कुतः ।
अप्र॑तिष्कुत॒इन्द्रः॑ । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः । इन्द्रो॑अ॒ङ्ग । अ॒ङ्गेत्य॒ङ्ग
॥ ४ ॥
क॒
दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒
दा नः॑ शुश्रव॒द् गिर॒ इन्द्रो॑ अ॒ङ्ग ॥ ५ ॥ [= RV 1.84.8]
पद - क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् । क॒दा ।
न॒
ः । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥ ५ ॥
क्रम -क॒दामर्त्त् । मर्त्त॑मरा॒धस4ं॑ 24 । अ॒रा॒धसं॑प॒दा । प॒दाक्षुम्प॑मिव । क्षुम्प॑मिवस्फुरत् । क्षुम्प॑मि॒वेति॒क्षुम्पं॑इव । स्फु॒र॒दिति॑स्फुरत् ॥ क॒दानः॑ । नः॒शु॒श्र॒व॒त् ।
शु॒श्र॒व॒
द्गिरः॑ । गिर॒इन्द्रः॑ । इन्द्रो॑अ॒ङ्ग । अ॒ङ्गेत्य॒ङ्ग ॥ ५ ॥
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं
तत् प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥ ६ ॥ [= RV 1.84.9]
423
Note the doubling ofत् in-र्त्ता॑.
424
Note the doubling ofत् in-र्त्त.
विंशं काण्डम् 285
पद - यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् ।
आ॒ऽविवा॑सति । उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥ ६ ॥
क्रम - यश्चि॑त् । चि॒द्धि । हित्वा॑ । त्वा॒ब॒हुभ्यः॑ । ब॒हुभ्य॒आसु॒तावा॑न् ।
ब॒हु
भ्य॒इति॑ब॒हु०भ्यः॑ । आसु॒तावा॑न् । सु॒तावां॑आ॒विवा॑सति । सु॒तवा॒निति॑-
सु॒त
०वा॑न् । आ॒विवा॑स॒तीत्या॒०विवा॑सति ॥ उ॒ग्रंतत् । तत्प॑त्यते ।
प॒
त्य॒ते॒शवः॑ । शव॒इन्द्रः॑ । इन्द्रो॑अ॒ङ्ग । अ॒ङ्गेत्य॒ङ्ग425 ॥ ६ ॥
य इ॑न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति ।
येना॒ हंसि॒ न्यत्रिण4ं॒ 26 तमी॑महे ॥ ६ ॥ [= RV 8.12.1]
पद - यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ ।
हंसि4॑ 27 । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥ ७ ॥
क्रम - यइ॑न्द्र । इ॒न्द्र॒सो॒म॒पात॑मः । सो॒म॒पात॑मो॒मदः॑ । सो॒म॒पात॑म॒इति॑सो॒-
म॒
०पात॑मः428 । मदः॑शविष्ठ । श॒वि॒ष्ठ॒चेत॑ति । चेत॒तीति॒चेत॑ति ॥
येना॒हंसि॑ । हंसि॒नि । न्य१॒त्रिणं॑429 । अ॒त्रिणं॒तं । तमी॑महे । ई॒म॒ह॒इती॑-
महे ॥ ७ ॥
येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्वर्णरम् ।
येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥ ८ ॥ [= RV 8.12.2]
पद - येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पय॑न्तम् । स्वःऽनरम् । येन॑ ।
स॒मु॒द्रम्
। आवि॑थ । तम् । ई॒म॒हे॒ ॥ ८ ॥
425
This repetition is added in the margins.
426
The reading given here is supported by our Krama and W-R. Pandit, VVRI, and Satavalekar
read: न्यत्त्रिणं॒
427
The VVRI Pada-text reads हं॒सि॑, which is obviously an error. Our Pada reading agrees with Pandit
and with our Krama.
428 Our ms shows no svarita mark for त in -पात॑मः in this second occurrence.
429 This is the reading of the ms, rather than न्यत्रिण.ं॒
286 शौनकीये अथर्ववेदे
क्रम430 - येना॒दश॑ग्वं । दश॑ग्व॒मध्रि॑गुं । दश॑ग्व॒मिति॒दश॑०ग्वं । अध्रि॑गुंवे॒पय॑न्तं ।
अध्रि॑गु॒मित्यध्रि॑०गुं । वे॒पय॑न्तं॒स्व॑र्णरं । स्व॑र्नर॒मिति॒स्वः॑२नर4ं 31 ॥ येना॑समु॒द्रं
। स॒मु॒द्रमावि॑थ । आवि॑था॒तं । तमी॑महे । ई॒म॒ह॒इती॑महे ॥ ८ ॥
येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दयः॑ ।
पन्था॑मफल॒तस्य॒ यात॑वे॒ तमी॑महे ॥ ९ ॥ [= RV 8.12.3]
पद - येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ । पन्था॑म् ।
ऋ॒
तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥ ९ ॥
क्रम - येन॒सिन्धुं॑ । सिन्धुं॑म॒हीः । म॒हीर॒पः । अपो॒रथां॑इव । रथां॑इव॒प्र ।
रथा॑निवेति॒रथा॑न्इव । [प्र॒नो॒दयः॑?missing] । प्र॒नो॒दय॒इति॑प्र॒०नो॒दयः॑432 ॥
पन्था॑मफल॒तस्य॑ । ऋ॒तस्य॒यात॑वे । यात॑वे॒तं । तमी॑महे । ई॒म॒ह॒इती॑महे
॥ ९ ॥
सू
क्त ६४
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
गि॒रिर्न वि॒श्वत॑स्पफल॒थुः पति॑र्दि॒वः ॥ १ ॥ [= RV 8.98.4]
पद - आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः । गि॒रिः ।
न । वि॒श्वतः॑ । पफल॒थुः । पतिः॑ । दि॒वः ॥ १ ॥
430
Missing in the original ms, the Krama for this mantra has been added in the margins, in a different
hand.
431
Note the use of “२”, instead of the Avagraha.
432 Our ms clearly reads प्र॒नो॒दय॒इति॑प्र॒०नो॒दयः॑, rather than प्र॒चो॒दय॒इति॑प्र॒०चो॒दयः॑, which would be
the expected Krama based on all the printed editions of the AV. No other recorded source supports
the reading of our Krama. Also, if प्र is part of a compound expression प्रऽ॒नो॒दयः or प्र॒ऽचो॒दयः,
how can we account for the Kramapāṭha: रथां॑इव॒प्र?
विंशं काण्डम् 287
क्रम - एन्द्र॑ । इ॒न्द्र॒नः॒ । नो॒ग॒धि॒ । ग॒धि॒प्रि॒यः । प्रि॒यःस॑त्रा॒जित् । स॒त्रा॒जिदगो॑ह्यः । स॒त्रा॒जिदिति॑स॒त्रा॒०जित4् 33 । अगो॑ह्य॒इत्यगो॑ह्यः ॥ गि॒रिर्न ।
नवि॒श्वतः॑ । वि॒श्वत॑स्पफल॒थुः । पफल॒थुःपतिः॑ । पति॑र्दि॒वः । दि॒वइति॑दि॒वः ॥ १ ॥
अ॒
भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
इन्द्रासि॑ सुन्व॒तो वफल॒धः पति॑र्दि॒वः ॥ २ ॥ [= RV 8.98.5]
पद - अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।
इन्द्र॑ । असि॑ । सु॒न्व॒तः । वफल॒धः । पतिः॑ । दि॒वः ॥ २ ॥
क्रम - अ॒भिहि । हिस॑त्य । स॒त्य॒सो॒म॒पाः॒ । सो॒म॒पा॒उ॒भे । सो॒म॒पा॒इति॑सोम०पाः । उ॒भेब॒भूथ॑ । उ॒भेइत्यु॒भे । ब॒भूथ॒रोद॑सी । रोद॑सी॒इति॒रोद॑सी ॥
इन्द्रासि॑ । असि॑सुन्व॒तः । सु॒न्व॒तोवफल॒धः । वफल॒धःपतिः॑ । पति॑र्दि॒वः । दि॒वइ-
ति॑दि॒वः ॥ २ ॥
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
ह॒
न्ता दस्यो॒र्मनो॑वफर्ल॒धः पति॑र्दि॒वः ॥ ३ ॥ [= RV 8.98.6]
पद - त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ । ह॒न्ता ।
दस्योः॑ । मनोः॑ । वफल॒धः । पतिः॑ । दि॒वः ॥ ३ ॥
क्रम - त्वंहि । हिशश्व॑तीनां । शश्व॑तीना॒मिन्द्र॑ । इन्द्र॑द॒र्त्ता । द॒र्त्तापु॒रां434 ।
पु॒रामसि॑
। असीत्यसि॑ ॥ ह॒न्तादस्योः॑ । दस्यो॒र्मनोः॑ । मनो॑र्वफल॒धः435 ।
वफल॒
धःपतिः॑ । पति॑र्दि॒वः । दि॒वइति॑दि॒वः ॥ ३ ॥
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।
ए॒वा हि वी॒र स्तव॑ते स॒दावफल॑धः ॥ ४ ॥ [= RV 8.24.16]
पद - आ । इत् । ऊं॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ ।
अ॒ध्व॒र्यो॒
इति॑ । अन्ध॑सः । ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवफल॑धः
॥ ४ ॥
433
The ms mistakenly reads: स॒त्रा॒जि॒दिति॑स॒त्रा॒०जित्
434
Note the doubling of त् in -र्त्ता.
435
Ms reads: मनो॑वफल॒धः
288 शौनकीये अथर्ववेदे
क्रम - एत् । इदु॒मध्वः॑ । ऊं॒इत्यूं॑ । मध्वो॑म॒दिन्त॑रं436 । म॒दिन्त॑रंसि॒ञ्च ।
म॒
दिन्त॑र॒मिति॑म॒दिन्त॑रं437 । सि॒ञ्चवा॑ । वा॒ध्व॒र्यो॒ । अ॒ध्व॒र्यो॒अन्ध॑सः ।
अ॒
ध्व॒र्यो॒इत्य॑ध्वर्यो । अन्ध॑स॒इत्यन्ध॑सः ॥ ए॒वाहि । हिवी॒रः । वी॒रस्तव॑ते ।
स्तव॑तेस॒दावफल॑धः । स॒दावफल॑ध॒इति॑स॒दा०वफल॑धः ॥ ४ ॥
इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥ ५ ॥ [= RV 8.24.17]
पद - इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् । उत् ।
आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥ ५ ॥
क्रम - इन्द्र॑स्थातः । स्था॒त॒र्ह॒री॒णां॒ । ह॒री॒णां॒नकिः॑ । नकि॑ष्टे । ते॒पू॒र्व्यस्तु॑तिं ।
पू॒र्व्यस्तु॑ति॒मिति॑पू॒र्व्यस्तु॑तिं
॥ उदा॑नंश । आ॒नं॒श॒शव॑सा । शव॑सा॒न । नभ॒
न्दना॑ । भ॒न्दनेति॑भ॒न्दना॑ ॥ ५ ॥
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावफल॒धेन्य॑म् ॥ ६ ॥ [= RV 8.24.18]
पद - तम् । वः॒ । वाजा॑नाम् । पति॑म् । अहू॑महि । श्र॒व॒स्यवः॑ ।
अप्रा॑युऽभिः । य॒ज्ञेभिः॑ । व॒वफल॒धेन्य॑म् ॥ ६ ॥
क्रम - तंवः॑ । वो॒वाजा॑नां । वाजा॑नां॒पतिं॑ । पति॒महू॑महि । अहू॑महिश्रव॒स्यवः॑ ।
श्र॒व॒स्यव॒इति॑श्र॒व॒स्यव॑
ः ॥ अप्रा॑युभिर्य॒ज्ञेभिः॑ । अप्रा॑युभि॒रित्यप्रा॑यु०भिः ।
य॒ज्ञे
भि॑र्वावफल॒धेन्य4ं॑ 38 । व॒वफल॒धेन्य॒मिति॑व॒वफल॒धेन्यं॑ ॥ ६ ॥
436
Ms reads: -म॒दित्न॑रं
437
Ms reads: म॒दिंत्न॑रंसि॒ञ्च । म॒दिंत्त॑र॒मिति॑म॒दिन्न॑रं ।
438
Ms reads: य॒ज्ञे॒भि॑-
विंशं काण्डम् 289
सू
क्त ६५
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ स्तोम्यं॒ नर॑म् ।
कृ॒
ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥ १ ॥ [= RV 8.24.19]
पद - एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।
कृ॒
ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥ १ ॥
क्रम - एतो॒नु । एतो॒इत्येतो॑ । न्विन्द्रं॑ । इन्द्रं॒स्तवा॑म । स्तवा॑म॒सखा॑यः ।
सखा॑य॒स्तोम्यं॑ । स्तोम्यं॒नरं॑ । नर॒मिति॒नरं॑ । कृ॒ष्टीर्यः । योविश्वाः॑ ।
विश्वा॑अ॒भि । अ॒भ्यस्ति॑ । अस्त्येकः॑ । एक॒इत् । इदितीत् ॥ १ ॥
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।
घफल॒
तात् स्वादी॑यो॒ मधु॑नश्च वोचत ॥ २ ॥ [= RV 8.24.20]
पद - अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ । घफल॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥ २ ॥
क्रम - अगो॑रुधायग॒विषे॑ । अगो॑रुधा॒येत्यगो॑०रुधाय । ग॒विषे॑द्यु॒क्षाय॑ । ग॒विष॒
इति॑गो॒०इषे॑ । द्यु॒क्षाय॒दस्म्यं॑ । दस्म्यं॒वचः॑ । वच॒इति॒वचः॑ ॥ घफल॒तात्स्वादी॑यः । स्वादी॑यो॒मधु॑नः । मधु॑नश्च । च॒वो॒च॒त॒ । वो॒च॒तेति॑वोचत ॥ २ ॥
यस्यामि॑तानि वी॒र्या॒ न राधः॒ पर्ये॑तवे ।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥ ३ ॥ [= RV 8.24.21]
पद - यस्य॑ । अमि॑तानि । वी॒र्या । न । राधः॑ । परि॑ऽएतवे । ज्योतिः॑ ।
न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥ ३ ॥
क्रम - यस्यामि॑तानि । अमि॑तानिवी॒र्या॑ । वी॒र्या२॒न439 । नराधः॑ । राधः॒-
पर्ये॑तवे । पर्ये॑तव॒इति॒परि॑०एतवे ॥ ज्योति॒र्न । नविश्वं॑ । विश्व॑म॒भि ।
439
Note the distinctive notation of our ms. Our Saṃhitā reading follows the shared reading of all
printed editions. Pandit and VVRI also note some mss with: वी॒र्यान
290 शौनकीये अथर्ववेदे
अ॒
भ्यस्ति॑ । अस्ति॒दक्षि॑णा । दक्षि॒णेति॒दक्षि॑णा ॥ ३ ॥
सू
क्त ६६
स्तु॒हीन्द्रं॑ व्यश्व॒वदर्नूीं॑म वा॒जिनं॒ यम॑म् ।
अ॒
र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥ १ ॥ [= RV 8.24.22]
पद - स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् । अ॒र्यः ।
गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥ १ ॥
क्रम - स्तुहीन्द्रं॑ । इन्द्रं॑व्यश्व॒वत् । व्य॒श्व॒वदर्नूीं॑म । व्य॒श्व॒वदिति॑व्य॒श्व॒०वत् ।
अर्नूीं॑मवा॒जिनं॑ । वा॒जिनं॒यमं॑ । यम॒मिति॒यमं॑ ॥ अ॒र्योगयं॑ । गयं॒मंह॑मानं ।
मंह॑मानं॒वि । विदा॒शुषे॑ । दा॒शुष॒इति॑दा॒शुषे॑ ॥ १ ॥
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।
सु
वि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥ २ ॥ [= RV 8.24.23]
पद - ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् । सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥ २ ॥
क्रम - ए॒वानू॒नं । नू॒नमुप॑ । उप॑स्तुहि । स्तु॒हि॒वैय॑श्व । वैय॑श्वदश॒मं440 । द॒-
श॒मंनवं॑
। नव॒मिति॒नवं॑ ॥ सुवि॑द्वांसंच॒र्कृत्यं॑ । सुवि॑द्वांस॒मिति॒सु०वि॑द्वांसं ।
च॒र्कृ
त्यं॑च॒रणी॑नां । च॒रणी॑ना॒मिति॑च॒रणी॑नां ॥ २ ॥
वेत्था॒ हि निर्ऋ॑तीनां॒ वज्र॑हस्त परि॒वफलज॑म् ।
अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥ ३ ॥ [= RV 8.24.24]
पद - वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवफलज॑म् । अहः॑ऽअहः ।
शु॒
न्ध्युः । प॒रि॒पदा॑म्ऽइव ॥ ३ ॥
क्रम - वेत्था॒हि । हिनिर्ऋ॑तीनां । निर्ऋ॑तीनां॒वज्र॑हस्त । निर्ऋ॑तीना॒मिति॒-
निः२ऋ॑तीनां441 । वज्र॑हस्तपरि॒वफलजं॑ । वज्र॑ह॒स्तेति॒वज्र॑०हस्त । प॒रि॒वफलज॒-
440
Ms reads with an occasional Pr̥ṣṭhamātrā: स्तु॒हि॒वेय॑श्व ।ावेय॑श्वदश॒मं
विंशं काण्डम् 291
मिति॑प॒रि॒०वफलजं॑ । अह॑रहःशु॒न्ध्युः । अह॑रह॒रित्यहः॑२अहः442 । शु॒न्ध्युःप॑-
रि॒पदा॑मिव । प॒रि॒पदा॑मि॒वेति॑प॒रि॒पदां॑इव ॥ ३ ॥
सू
क्त ६७
व॒
नोति॒ हि सु॒न्वन् क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑
दे॒वाना॒मव॒ द्विषः॑ ।
सु॒
न्वा॒न इत् सि॑षासति स॒हस्रा॑ वा॒ज्यवफल॑तः443 ।
सु॒
न्वा॒नायेन्द्रो॑ ददात्या॒भुवं॑ र॒यिं द॑दात्या॒भुव॑म् ॥ १ ॥ [= RV 1.133.7]
पद - व॒नोति॑ । हि । सु॒न्वन् । क्षय॑म् । परी॑णसः । सु॒न्वा॒नः । हि । स्म॒ ।
यज॑ति । अव॑ । द्विषः॑ । दे॒वाना॑म् । अव॑ । द्विषः॑ । सु॒न्वा॒नः । इत् ।
सि॒सा॒स॒ति॒
। स॒हस्रा॑ । वा॒जी । अवफल॑तः । सु॒न्वा॒नाय॑ । इन्द्रः॑ । द॒दा॒ति॒ ।
आ॒ऽभुव॑म् । र॒यिम् । द॒दा॒ति॒ । आ॒ऽभुव॑म् ॥ १ ॥
क्रम - व॒नोति॒हि । हिसु॒न्वन् । सु॒न्वन्क्षयं॑ । क्षयं॒परी॑णसः । परी॑णसःसुन्वा॒नः ।
सु॒
न्वा॒नोहि । हिष्म॑ । स्मा॒यज॑ति । यज॒त्यव॑ । अव॒द्विषः॑ । द्विषो॑दे॒वानां॑ ।
दे॒वाना॒मव॑
। अव॒द्विषः॑ । द्विष॒इति॒द्विषः॑ ॥ सु॒न्वा॒नइत् । इत्सि॑षासति ।
सि॒षा॒स॒ति॒स॒हस्रा॑ । सि॒सा॒स॒तीति॑सिसासति । स॒हस्रा॑वा॒जी । वा॒ज्यवफल॑तः ।
अवफल॑त॒इत्यवफल॑तः ॥ सु॒न्वा॒नायेन्द्रः॑ । इन्द्रो॑ददाति । द॒दा॒त्या॒भुवं॑ । आ॒भुवं॑-
र॒यिं
। आ॒भुव॒मित्या॒०भुवं॑ । र॒यिंद॑दाति444 । द॒दा॒त्या॒भुवं॑ । आ॒भुव॒मित्या॒०भुवं॑ ॥ १ ॥
441
Note the use of “२”, instead of the Avagraha.
442
Note the use of “२”, instead of the Avagraha.
443
Pandit, VVRI, and Satavalekar support the reading वा॒ज्यवफल॑तः along with our Krama. W-R alone
read वा॒ज्यावफल॑तः.
444
Original द॑दातु is later corrected to द॑दाति.
292 शौनकीये अथर्ववेदे
मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन् द्यु॒म्नानि॒ मोत
जा॑रिषुर॒स्मत् पु॒रोत जा॑रिषुः ।
यद् व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् ।
अ॒
स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधफल॒ता यच्च॑ दु॒ष्टर॑म् ॥ २ ॥
[= RV 1.139.8]
पद - मो इति॑ । सु । वः॒ । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ ।
भू॒व॒न्
। द्यु॒म्नानि॑ । मा । उ॒त । जा॒रि॒षुः॒ । अ॒स्मत् । पु॒रा । उ॒त ।
जा॒रि॒षुः॒ । यत् । वः॒ । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् ।
अम॑र्त्यम् । अ॒स्मासु॑ । तत् । म॒रु॒तः॒ । यत् । च॒ । दु॒स्तर॑म् । दि॒धफल॒त ।
यत् । च॒ । दु॒स्तर॑म् ॥ २ ॥
क्रम - मोषु । मोइति॒मो । सुवः॑ । वोअ॒स्मत् । अ॒स्मद॒भि । अ॒भितानि॑ ।
तानि॒पौंस्या॑ । पौंस्या॒सना4॑ 45 । सना॑भूवन् । भू॒वं॒द्यु॒म्नानि4॑ 46 । द्यु॒म्नानि॒मा ।
मोत । उ॒तजा॑रिषुः । जा॒रि॒षु॒र॒स्मत् । अ॒स्मत्पु॒रा । पु॒रोत । उ॒तजा॑रिषुः ।
जा॒रि॒षु॒रिति॑जारिषुः ॥ यद्वः॑ । व॒श्चि॒त्रं । चि॒त्रंयु॒गेयु॑गे । यु॒गेयु॑गे॒नव्यं॑ ।
यु॒गेयु॑ग॒
इति॑यु॒गे०यु॑गे । नव्यं॒घोषा॑त् । घोषा॒दम॑र्त्त्यं । अम॑र्त्त्य॒मित्यम॑र्त्त्यं447
॥ अ॒स्मासु॒तत् । तन्म॑रुतः । म॒रु॒तो॒यत् । यच्च॑ । च॒दु॒ष्टरं॑ । दु॒ष्टरं॑-
दिधफल॒त । दु॒स्तर॒मिति॑दु॒स्तरं॑ । दि॒धफल॒तयत् । यच्च॑ । च॒दु॒ष्टरं॑ । दु॒स्तर॒-
मिति॑दु॒स्तरं॑ ॥ २ ॥
अ॒ग्निं
होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् ।
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा ।
घफल॒
तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥ ३ ॥
445
Ms reads with an occasional Pr̥ṣṭhamātrā: तानि॒पोंस्या॑ ।ापोंस्या॒सना॑
446
The Saṃhitāpāṭha for all the printed editions reads भूवन् द्यु॒म्नानि॒, while VVRI notes the reading
भूवं
shared by a large number of mss. Our Krama agrees with the reading भूवं.
447
Note the doubling of त् in र्त्त्यं.
विंशं काण्डम् 293
[= RV 1.127.1]
पद - अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः ।
जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् । यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः ।
दे॒व
ः । दे॒वाच्या॑ । कृ॒पा । घफल॒तस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒-
चिषा॑ । आ॒ऽजुह्वा॑नस्य । स॒र्पिषः॑ ॥ ३ ॥
क्रम - अ॒ग्निंहोता॑रं । होता॑रंमन्ये । म॒न्ये॒दास्व॑न्तं । दास्व॑न्तं॒वसुं॑ । वसुं॑सू॒नुं ।
सू॒नुंसह॑स
ः । सह॑सेजा॒तवे॑दसं । जा॒तवे॑दसं॒विप्रं4॑ 48 । जा॒तवे॑दस॒मिति॑जा॒-
त०वे॑दसं449 । नजा॒तवे॑दसं । जा॒तवे॑दस॒मिति॑जा॒त०वे॑दसं ॥ यऊ॒र्द्ध्वया॑ ।
ऊ॒द्
र्ध्वया॑स्वध्व॒रः450 । स्व॒ध्व॒रोदे॒वः451 । स्व॒ध्व॒रइति॑सु॒०अ॒ध्व॒रः । दे॒वोदे॒वाच्या॑
। दे॒वाच्या॑कृ॒पा । कृ॒पेति॑कृ॒पा452 ॥ घफल॒तस्य॒विभ्रा॑ष्टिं । विभ्रा॑ष्टि॒-
मनु॑ । विभ्रा॑ष्टि॒मिति॒वि०भ्रा॑ष्टिं । अनु॑वष्टि । व॒ष्टि॒शो॒चिषा॑ । शो॒चिषा॒-
जु
ह्वा॑नस्य । आ॒जुह्वा॑नस्यस॒र्पिषः॑ । आ॒जुह्वा॑न॒स्येत्या॒०जुह्वा॑नस्य । स॒र्पिष॒-
इति॑स॒र्पिषः॑ ॥ ३ ॥
य॒ज्ञै
ः संमि॑श्लाः॒ पफलष॑तीभिर्ऋ॒ष्टिभि॒र्यामं॑ छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त ।
आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥ ४ ॥
[= RV 2.36.2]
पद - य॒ज्ञैः । सम्ऽमि॑श्लाः । पफलष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ ।
अ॒ञ्जिषु॑
। प्रि॒याः । उ॒त । आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒-
त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥ ४ ॥
क्रम - य॒ज्ञैःसंमि॑श्लाः453 । संमि॑श्लाः॒पफलष॑तीभिः । संमि॑श्ला॒इति॒सं०मि॑श्लाः ।
पफलष॑तीभिर्ऋ॒ष्टिभि॑
ः । ऋ॒ष्टिभि॒र्याम॑न् । ऋ॒ष्टिभि॒रित्यफल॒ष्टिभिः॑ । यामं॑छु॒-
448
Ms reads: जा॒तवे॑दसं॒विप्रं॒ ।
449
Ms reads with an occasional Pr̥ṣṭhamātrā: जा॒तवे॑दस॒मिति॑जा॒त०ाव॑दसं ।
450
Note the doubling of ध् in यऊ॒र्द्ध्वया॑ । ऊ॒र्द्ध्वया॑स्वध्व॒रः ।
451
Ms reads with an occasional Pr̥ṣṭhamātrā: स्व॒ध्वा॒रााद॒वः
452
Ms reads with an occasional Pr̥ṣṭhamātrā: कृा॒पति॑कृ॒पा
453
Ms reads with an occasional Pr̥ṣṭhamātrā: या॒ज्ञेः-
294 शौनकीये अथर्ववेदे
भ्रासः॑454 । शु॒भ्रासो॑अ॒ञ्जिषु॑ । अ॒ञ्जिषु॑प्रि॒याः । प्रि॒याउ॒त । उ॒तेत्यु॒त ॥
आ॒सद्या॑ब॒र्हिः । आ॒सद्येत्या॒०सद्य॑ । ब॒र्हिर्भ॑रतस्य । भ॒र॒त॒स्य॒सू॒न॒वः॒ । सू॒न॒-
व॒
ःपो॒त्रात्455 । पो॒त्रादासोमं॑ । आसोमं॑ । सोमं॑पिबत । पि॒ब॒ता॒दि॒वः॒ ।
दि॒वो॒न॒रः॒ । न॒र॒इति॑नरः ॥ ४ ॥
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन् हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।
प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त् तव॑ भा॒गस्य॑ तफलप्णुहि ॥ ५ ॥
[= RV 2.36.4]
पद - आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ ।
नि । स॒द॒ । योनि॑षु । त्रि॒षु । प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् ।
मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तफल॒प्णु॒हि॒ ॥ ५ ॥
क्रम - आव॑क्षि । व॒क्षि॒दे॒वान् । दे॒वांइ॒ह । इ॒हवि॑प्र । वि॒प्र॒यक्षि॑ । यक्षि॑च ।
चो॒शन्
। उ॒शन्हो॑तः । हो॒त॒र्नि । निष॑द । स॒दा॒योनि॑षु । योनि॑षुत्रि॒षु ।
त्रि॒ष्विति॑त्रि॒षु ॥ प्रति॑वीहि । वी॒हि॒प्रस्थि॑तं । प्रस्थि॑तंसो॒म्यं । प्रस्थि॑त॒मिति॒प्र
०स्थि॑तं । सो॒म्यंमधु॑ । मधु॒पिब॑ । पिबाग्नी॑ध्रात् । आग्नी॑ध्रा॒त्तव॑ ।
तव॑भा॒गस्य॑ । भा॒गस्य॑तफलप्णुहि । तफल॒प्णु॒हीति॑तफलप्णुहि ॥ ५ ॥
ए॒ष स्य ते॑ त॒न्वोनफलम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।
तु
भ्यं॑ सु॒तो म॑घव॒न् तुभ्य॒माभफल॑त॒स्वम॑स्य॒ ब्राह्म॑णा॒दा तफल॒पत् पि॑ब ॥ ६ ॥
[= RV 2.36.5]
पद - ए॒षः । स्यः । ते॒ । त॒न्वः । नफल॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ ।
प्र॒ऽ
दिवि॑ । बा॒ह्वोः456 । हि॒तः । तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् ।
आऽभफल॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तफल॒पत् । पि॒ब॒ ॥ ६ ॥
454
Ms reads: याम॑छु॒भ्रासः॑
455
Ms reads with an occasional Pr̥ṣṭhamātrā: सू॒न॒वःा॒पा॒त्रात्
456
We follow Pandit and our Krama in reading बा॒ह्वोः, while the VVRI Pada-text mistakenly reads
ब॒
ाह्वोः॒.
विंशं काण्डम् 295
क्रम - ए॒षस्यः । स्यते॑ । ते॒त॒न्वः॑ । त॒न्वो॑नफलम्ण॒वर्द्ध॑नः । नफलम्ण॒वर्द्ध॑नः॒सहः॑ ।
नफल॒
म्ण॒वर्द्ध॑न॒इति॑नफल॒म्ण॒०वर्द्ध॑नः457 । सह॒ओजः॑ । ओजः॑प्र॒दिवि॑ । प्र॒दिवि॑बा॒-
ह्वोः । प्र॒दिवीति॑प्र॒०दिवि॑ । बा॒ह्वोर्हि॒तः । हि॒तइति॑हि॒तः ॥ तुभ्यं॑सु॒तः ।
सु॒तोम॑घवन्
। म॒घ॒व॒न्तुभ्यं॑ । म॒घ॒व॒न्निति॑मघ०वन् । तुभ्य॒माभफल॑तः । आभफल॑त॒
स्त्वं । आभफल॑त॒इत्या०भफल॑तः । त्वम॑स्य । अ॒स्य॒ब्राह्म॑णात् । ब्राह्म॑णा॒दातफल॒
पत् । आतफल॒पत् । तफल॒पत्पि॑ब । पि॒बेति॑पिब ॥ ६ ॥
यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।
अ॒
ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात् सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑
॥ ७ ॥ [= RV 2.37.2]
पद - यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् ।
ऊं॒
इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते । अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑-
तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽ-
भिः॑ ॥ ७ ॥
क्रम - यमु॒पूर्व् । ऊं॒इत्यूं॑ । पूर्व॒महु॑वे । अहु॑वे॒त4ं 58 । तमि॒दं । इ॒दंहु॑वे459 ।
हु॒वे॒सः । सेत् । इदु॒हव्यः॑ । ऊं॒इत्यूं॑ । हव्यो॑द॒दिः । द॒दिर्यः । योनाम॑ ।
नाम॒पत्य॑ते । पत्य॑त॒इति॒पत्य॑ते ॥ अ॒ध्व॒र्युभिः॒प्रस्थि॑तं । अ॒ध्व॒र्युभि॒रित्य॑ध्व॒-
र्यु
०भिः॑ । प्रस्थि॑तंसो॒म्यं । प्रस्थि॑त॒मिति॒प्र०स्थि॑तं । सो॒म्यंमधु॑ । मधु॑पो॒-
त्रात् । पो॒त्रात्सोमं॑ । सोमं॑द्रविणोदः । द्र॒वि॒णो॒दः॒पिब4॑ 60 । द्र॒वि॒णो॒द॒इति॑-
द्रविणः२दः461 । पिब॑ऋ॒तुभिः॑ । ऋ॒तुभि॒रित्यफल॒तु०भिः॑ ॥ ७ ॥
457
Note the doubling of ध् in द्ध.᐀्
458
Ms reads with an occasional Pr̥ṣṭhamātrā: पूर्व॒महुा॑व । अहुा॑व॒तं ।
459
Ms reads with an occasional Pr̥ṣṭhamātrā: इ॒दंहुा॑व
460
Ms reads: द्र॒वि॒णो॒दः॒पिब ।
461
Note the use of “२”, instead of the Avagraha.
296 शौनकीये अथर्ववेदे
सू
क्त ६८
[The first three mantras do not have their Krama in our ms, since they are
repetitions. Our ms says: सुरूपकृत्नुमूतयइतितिस्रः । ]
सु॒रू॒प॒कृ॒त्नुमू॒
तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒
मसि॒ द्यवि॑द्यवि ॥ १ ॥ [= AV 20.57.1; RV 1.4.1]
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद् रे॒वतो॒ मदः॑ ॥ २ ॥ [= AV 20.57.2; RV 1.4.2]
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥ ३ ॥ [= AV 20.57.3; RV 1.4.3]
परे॑हि॒ विग्र॒मस्तफल॑त॒मिन्द्रं॑ पफलच्छा विप॒श्चित॑म् ।
यस्ते॒ सखि॑भ्य॒ आ व॑रम् ॥ ४ ॥ [= RV 1.4.4]
पद - परा॑ । इ॒हि॒ । विग्र॑म् । अस्तफल॑तम् । इन्द्र॑म् । पफल॒च्छ॒ । वि॒पः॒ऽचित॑म् ।
यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥ ४ ॥
क्रम - परे॑हि । इ॒हि॒विग्रं॑ । विग्र॒मस्तफल॑तं । अस्तफल॑त॒मिन्द्रं॑ । इन्द्रं॑पफलच्छ । पफल॒च्छा॒-
वि॒प॒श्चितं॑ । वि॒प॒श्चित॒मिति॑वि॒पः॒२चितं4॑ 62 । यस्ते॑ । ते॒सखि॑भ्यः । सखि॑-
भ्य॒आवरं॑ । सखि॑भ्य॒इति॒सखि॑०भ्यः । आवरं॑ । वर॒मिति॒वरं॑ ॥ ४ ॥
उ॒
त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
दधा॑ना॒ इन्द्र॒ इद् दुवः॑ ॥ ५ ॥ [= RV 1.4.5]
पद - उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चि॒त् । आ॒र॒त॒ ।
दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥ ५ ॥
क्रम - उ॒तब्रु॑वन्तु । ब्रु॒व॒न्तु॒नः॒ । नो॒निदः॑ । निदो॒निः । निर॒न्यतः॑ । अ॒न्यत॑-
श्चित् । चि॒दा॒र॒त॒ । आ॒र॒तेत्या॑रत ॥ दधा॑ना॒इन्द्रे॑ । इन्द्र॒इत् । इद्दुवः॑ ।
दुव॒इति॒दुवः॑ ॥ ५ ॥
462
Note the use of “२”, instead of the Avagraha.
विंशं काण्डम् 297
उ॒
त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥ ६ ॥ [= RV 1.4.6]
पद - उ॒त । नः॒ । सु॒ऽभगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ ।
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥ ६ ॥
क्रम - उ॒तनः॑ । नः॒सु॒भगा॑न् । सु॒भगां॑अ॒रिः । सु॒भगा॒निति॑सु॒०भगा॑न् । अ॒रिर्वो॒चेयुः॑ । वो॒चेयु॑र्द्दस्म463 । द॒स्म॒कृ॒ष्टयः॑ । कृ॒ष्टय॒इति॑कृ॒ष्टयः॑ ॥ स्यामेत् ।
इदिन्द्र॑स्य464 । इन्द्र॑स्य॒शर्म॑णि । शर्म॑णीति॒शर्म॑णि ॥ ६ ॥
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नफल॒माद॑नम् ।
प॒त॒
यन्म॑न्द॒यत्स॑खम् ॥ ७ ॥ [= RV 1.4.7]
पद - आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नफल॒ऽमाद॑नम् ।
प॒त॒
यत् । म॒न्द॒यत्ऽस॑खम् ॥ ७ ॥
क्रम - एम् । ई॒मा॒शुं । आ॒शुमा॒शवे॑ । आ॒शवे॑भर । भ॒र॒य॒ज्ञ॒श्रियं॑ । य॒ज्ञ॒श्रि-
यं॑नफल॒माद॑नं । य॒ज्ञ॒श्रिय॒मिति॑य॒ज्ञ॒०श्रियं॑ । नफल॒माद॑न॒मिति॑नफल॒०माद॑नं ॥ [प॒त॒यन्म॑न्द॒यत्स॑खं । म॒न्द॒यत्स॑ख॒मिति॑म॒न्द॒यत्०स॑ख]ं 465 ॥ ७ ॥
अ॒
स्य पी॒त्वा श॑तक्रतो घ॒नो वफल॒त्राणा॑मभवः ।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥ ८ ॥ [= RV 1.4.8]
पद - अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वफल॒त्राणा॑म् ।
अ॒भ॒व॒
ः । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥ ८ ॥
क्रम - अ॒स्यपी॒त्वा । पी॒त्वाश॑तक्रतो । श॒त॒क्र॒तो॒घ॒नः । श॒त॒क्र॒तो॒इति॑शत०क्रतो । घ॒नोवफल॒त्राणां॑ । वफल॒त्राणा॑मभवः । अ॒भ॒व॒इत्य॑भवः ॥ प्रावः॑ ।
आ॒वो॒वाजे॑षु । वाजे॑षुवा॒जिनं॑ । वा॒जिन॒मिति॑वा॒जिनं॑ ॥ ८ ॥
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
धना॑नामिन्द्र सा॒तये॑ ॥ ९ ॥ [= RV 1.4.9]
463
Note the doubling of द् in वो॒चेयु॑र्द्दस्म.
464
Ms reads: इदि॑न्द्रस्य ।
465
The bracketed portion is missing in the ms.
298 शौनकीये अथर्ववेदे
पद - तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो । धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥ ९ ॥
क्रम - तंत्वा॑ । त्वा॒वाजे॑षु । वाजे॑षुवा॒जिनं॑ । वा॒जिनं॑वा॒जया॑मः । वा॒जया॑-
मःशतक्रतो । श॒त॒क्र॒तो॒इति॑शत०क्रतो ॥ धना॑नामिन्द्र । इ॒न्द्र॒सा॒तये॑ ।
सा॒तय॒इति॑सा॒तये॑ ॥ ९ ॥
यो रा॒यो॒वनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तस्मा॒ इन्द्रा॑य गायत ॥ १० ॥ [= RV 8.32.13]
पद - यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ । तस्मै॑ ।
इन्द्रा॑य । गा॒य॒त॒ ॥ १० ॥
क्रम - योरा॒यः । रा॒यो२॒वनिः॑466 । अ॒वनि॑र्म॒हान् । म॒हांत्सु॑पा॒रः । सु॒पा॒रः-
सु॑न्व॒त
ः । सु॒पा॒रइति॑सु॒०पा॒रः । सु॒न्व॒तःसखा॑ । सखेति॒सखा॑ ॥ तस्मा॒इ-
न्द्रा॑य । इन्द्रा॑यगायत । गा॒य॒तेति॑गायत ॥ १० ॥
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑य॒ स्तोम॑वाहसः ॥ ११ ॥ [= RV 1.5.1]
पद - आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
सखा॑यः । स्तोम॑ऽवाहसः ॥ ११ ॥
क्रम - आतु । त्वेत॑ । एत॑ । इ॒ता॒नि । निषी॑दत । सी॒द॒तेन्द्रं॑ । इन्द्र॑म॒भि ।
अ॒
भिप्र । प्रगा॑यत । गा॒य॒तेति॑गायत ॥ सखा॑यः॒स्तोम॑वाहसः467 ।
स्तोम॑वाहस॒इति॒स्तोम॑०वाहसः ॥ १० ॥
पु॒रू॒
तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥ १२ ॥ [= RV 1.5.2]
पद - पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् । इन्द्र॑म् । सोमे॑ ।
सचा॑ । सु॒ते ॥ १२ ॥
466 All the printed editions of the Saṃhitā read: रा॒यो॒वनिः॑ ।
467
Note the retention of the Visarga in सखा॑यः॒-, which is deleted in all editions of the Saṃhitā. VVRI
refers to सखा॑यः॒ in RV 1.5.1.
विंशं काण्डम् 299
क्रम - पु॒रू॒तमं॑पुरू॒णां । पु॒रु॒तम॒मिति॑पु॒रु॒०तमं॑ । पु॒रू॒णामीशा॑नं । ईशा॑नं॒वार्या॑णां । वार्या॑णा॒मिति॒वार्या॑णां ॥ इन्द्रं॒सोमे॑ । सोमे॒सचा॑ । सचा॑सु॒ते ।
सु॒
तइति॑सु॒ते ॥ १२ ॥
सू
क्त ६९
स घा॑ नो॒ योग॒ आ भु॑व॒त् स रा॒ये स पुर॑न्ध्याम् ।
गम॒द् वाजे॑भि॒रा स नः॑ ॥ १ ॥ [= RV 1.5.3]
पद - सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः ।
पुर॑म्
ऽध्याम् । गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥ १ ॥
क्रम - सघ॑ । घा॒नः॒ । नो॒योगे॑ । योग॒आभु॑वत् । आभु॑वत् । भु॒व॒त्सः ।
सरा॒ये । रा॒येसः468 । सपुरं॑ध्यां । पुरं॑ध्या॒मिति॒पुरं॑०ध्यां ॥ गम॒द्वाजे॑भिः ।
वाजे॑भि॒रासः469 । आसः । सनः॑ । न॒इति॑नः ॥ १ ॥
यस्य॑ सं॒स्थे न वफल॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
तस्मा॒ इन्द्रा॑य गायत ॥ २ ॥ [= RV 1.5.4]
पद - यस्य॑ । स॒म्ऽस्थे । न । वफल॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥ २ ॥
क्रम - यस्य॑सं॒स्थे । सं॒स्थेन470 । सं॒स्थइति॑सं॒०स्थे । नवफल॒ण्वते॑ । वफल॒ण्वते॒हरी॑ ।
हरी॑स॒मत्सु॑ । हरी॒इति॒हरी॑ । स॒मत्सु॒शत्र॑वः । स॒मत्स्विति॑स॒मत्०सु॑ ।
शत्र॑व॒इति॒शत्र॑वः ॥ तस्मा॒इन्द्रा॑य । इन्द्रा॑यगायत । गा॒य॒तेति॑गायत
॥ २ ॥
सु॒त॒
पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
सोमा॑सो॒ दध्या॑शिरः ॥ ३ ॥ [= RV 1.5.5]
468
Ms reads with an occasional Pr̥ṣṭhamātrā: सराा॒य । राा॒यसः ।
469
Ms reads with an occasional Pr̥ṣṭhamātrā: वााज॑भि॒रासः ।
470
Ms reads with an occasional Pr̥ṣṭhamātrā: यस्य॑संा॒स्थ । संा॒स्थन ।
300 शौनकीये अथर्ववेदे
पद - सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ । सोमा॑सः ।
दधि॑ऽआशिरः ॥ ३ ॥
क्रम - सु॒त॒पाव्ने॑सु॒ताः । सु॒त॒पाव्न॒इति॑सु॒त॒०पाव्ने॑ । सु॒ताइ॒मे । इ॒मेशुच॑यः ।
शुच॑योयन्ति
। य॒न्ति॒वी॒तये॑ । वी॒तय॒इति॑वी॒तये॑ ॥ सोमा॑सो॒दध्या॑शिरः ।
दध्या॑शिर॒इति॒दधि॑०आशिरः ॥ ३ ॥
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वफल॒द्धो अ॑जायथाः ।
इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥ ४ ॥ [= RV 1.5.6]
पद - त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वफल॒द्धः । अ॒जा॒य॒थाः॒ । इ॒न्द्र॒ ।
ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥ ४ ॥
क्रम - त्वंसु॒तस्य॑ । सु॒तस्य॑पी॒तये॑ । पी॒तये॑स॒द्यः । स॒द्योवफल॒द्धः । वफल॒द्धोअ॑जाय-
थाः । अ॒जा॒य॒था॒इत्य॑जायथाः ॥ इन्द्र॒ज्यैष्ठ्या॑य । ज्यैष्ठ्या॑यसुक्रतो471 ।
सु॒क्र॒
तो॒इति॑सु०क्रतो ॥ ४ ॥
आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः ।
शं ते॑ सन्तु॒ प्रचे॑तसे ॥ ५ ॥ [= RV 1.5.7]
पद - आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शम् ।
ते॒
। स॒न्तु॒ । प्रऽचे॑तसे ॥ ५ ॥
क्रम - आत्वा॑ । त्वा॒वि॒श॒न्तु॒ । वि॒श॒न्त्वा॒शवः॑ । आ॒शवः॒सोमा॑सः । सोमा॑स-
इन्द्र । इ॒न्द्र॒गि॒र्व॒णः॒ । गि॒र्व॒ण॒इति॑गिर्वणः ॥ शंते॑ । ते॒स॒न्तु॒ । स॒न्तु॒प्रचे॑तसे ।
प्रचे॑तस॒इति॒प्र०चे॑तसे ॥ ५ ॥
त्वां स्तोमा॑ अवीवफलध॒न् त्वामु॒क्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥ ६ ॥ [= RV 1.5.8]
पद - त्वाम् । स्तोमाः॑ । अ॒वी॒वफल॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥ ६ ॥
471
Ms reads with an occasional Pr̥ṣṭhamātrā:ाज्येष्ठ्या॑यसुक्रतो ।
विंशं काण्डम् 301
क्रम - त्वांस्तोमाः॑ । स्तोमा॑अवीवफलधन् । अ॒वी॒वफल॒धं॒त्वां472 । त्वामु॒क्था ।
उ॒क्थाश॑तक्रतो
। श॒त॒क्र॒तो॒इति॑शत०क्रतो । त्वांव॑र्द्धन्तु । व॒र्द्ध॒न्तु॒नः॒473 ।
नो॒गिरः॑ । गिर॒इति॒गिरः॑ ॥ ६ ॥
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म् ।
यस्मि॒न् विश्वा॑नि॒ पौंस्या॑ ॥ ७ ॥ [= RV 1.5.9]
पद - अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।
यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥ ७ ॥
क्रम - अक्षि॑तोतिःसनेत् । अक्षि॑तोति॒रित्यक्षि॑त०ऊतिः । स॒ने॒दि॒मं । इ॒मं-
वाजं॑ । वाज॒मिन्द्रः॑ । इन्द्रः॑सह॒स्रिणं॑ । स॒ह॒स्रिण॒मिति॑स॒ह॒स्रिणं॑ ॥ यस्मि॒-
न्विश्वा॑नि । विश्वा॑नि॒पौंस्या॑ । पौंस्येति॒पौंस्या474 ॥ ७ ॥
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन् त॒नूना॑मिन्द्र गिर्वणः ।
ईशा॑नो यवया व॒धम् ॥ ८ ॥ [= RV 1.5.10]
पद - मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒हन् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
ईशा॑नः । य॒व॒य॒ । व॒धम् ॥ ८ ॥
क्रम - मानः॑ । नो॒मर्त्ताः॑ । मर्त्ता॑अ॒भि475 । अ॒भिद्रु॒हन् । द्रु॒ह॒न्त॒नूनां॑ । त॒नूना॑मिन्द्र । इ॒न्द्र॒गि॒र्व॒णः॒ । गि॒र्व॒ण॒इति॑गिर्वणः ॥ ईशा॑नोयवय । य॒व॒या॒व॒धं ।
व॒
धमिति॑व॒धं ॥ ८ ॥
[The next four mantras are repetitions, and our ms does not have Krama for
them. It says: युं॒जंति॑ब्र॒ध्नम॑रु॒षमितितिस्रः । आदह॑स्व॒धामन्वित्येका | It is
worth noting that the omitted verses are grouped into two groups, most
likely indicating the awareness that they are found in different earlier
locations in the AV. They all occur as a sequence in the RV but that is
not of any significance to the author of these comments.]
472
Note the conversion of -n to Anusvāra, not seen in any Saṃhitā edition: अ॒वी॒वफल॒धं॒त्वां
473
Note the doubling of ध् in द्ध.᐀्
474
Ms reads with an occasional Pr̥ṣṭhamātrā: पौंस्येति॒पोंस्या
475
Note the doubling of त् in र्त्ता॑.
302 शौनकीये अथर्ववेदे
यु॒
ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि ॥ ९ ॥ [= AV 20.26.4; 20.47.10; RV 1.6.1]
यु॒
ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धफल॒ष्णू नफल॒वाह॑सा ॥ १० ॥ [= AV 20.26.5; 20.47.11; RV 1.6.2]
के॒तुं
कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥ ११ ॥ [= AV 20.26.6; 20.47.12; RV 1.6.3]
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधाना॒ नाम॑ य॒ज्ञिय॑म् ॥ १२ ॥ [= AV 20.40.3; RV 1.6.4]
सू
क्त ७०
वी॒लु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
अवि॑न्द उ॒स्रिया॒ अनु॑ ॥ १ ॥ [= RV 1.6.5]
पद - वी॒लु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः ।
अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥ १ ॥
क्रम - वी॒लुचि॑त् । चि॒दा॒रु॒ज॒त्नुभिः॑ । आ॒रु॒ज॒त्नुभि॒र्गुहा॑ । आ॒रु॒ज॒त्नुभि॒रित्या॑-
रु॒ज॒त्नु
०भिः॑ । गुहा॑चित् । चि॒दि॒न्द्र॒ । इ॒न्द्र॒वह्नि॑भिः । वह्नि॑भि॒रिति॒वह्नि॑०-
भिः ॥ अवि॑न्दउ॒स्रियाः॑ । उ॒स्रिया॒अनु॑ । अन्वित्यनु॑ ॥ १ ॥
दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
म॒
हाम॑नूषत श्रु॒तम् ॥ २ ॥ [= RV 1.6.6]
पद - दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ । म॒हाम् ।
अ॒नू॒ष॒त॒
। श्रु॒तम् ॥ २ ॥
विंशं काण्डम् 303
क्रम - दे॒व॒यन्तो॒यथा॑ । दे॒व॒यन्त॒इति॑दे॒व॒०यन्तः॑ । यथा॑म॒तिं । म॒तिमच्छ॑ ।
अच्छा॑वि॒दद्व॑सुं । वि॒दद्व॑सुं॒गिरः॑ । वि॒दद्व॑सु॒मिति॑वि॒दत्०व॑सुं ।
गिर॒इति॒गिरः॑ ॥ म॒हाम॑नूषत476 । अ॒नू॒ष॒त॒श्रु॒तं । श्रु॒तमिति॑श्रु॒तं ॥ २ ॥
[The next two mantras are repetitions, and hence there is no Krama for them
in our ms. It says: इन्द्रे॑ण॒संहिदफलक्ष॑सइतिद्व]े
इन्द्रे॑ण॒ सं हि दफलक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
म॒
न्दू स॑मा॒नव॑र्चसा ॥ ३ ॥ [= AV 20.40.1; RV 1.6.7]
अ॒न॒व॒द्यैर॒
भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णै
रिन्द्र॑स्य॒ काम्यैः॑ ॥ ४ ॥ [= AV 20.40.2; 1.6.8]
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
सम॑स्मिन्नफलञ्जते॒ गिरः॑ ॥ ५ ॥ [= RV 1.6.9]
पद - अतः॑ । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ ।
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥ ५ ॥
क्रम - अतः॑परिज्मन् । प॒रि॒ज्म॒न्नाग॑हि । प॒रि॒ज्म॒न्निति॑परि०ज्मन् । आग॑हि ।
ग॒हि॒दि॒व
ः । दि॒वोवा॑ । वा॒रो॒च॒नात् । रो॒च॒नादधि॑ । अधीत्यधि॑ ॥ सम॑-
स्मिन् । अ॒स्मि॒न्नफल॒ञ्ज॒ते॒477 । ऋ॒ञ्ज॒ते॒गिरः॑ । गिर॒इति॒गिरः॑ ॥ ५ ॥
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
इन्द्रं॑ म॒हो वा॒ रज॑सः ॥ ६ ॥ [= RV 1.6.10]
पद - इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒वः । वा॒ । पार्थि॑वात् । अधि॑ ।
इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥ ६ ॥
क्रम - इ॒तोवा॑ । वा॒सा॒तिं । सा॒तिमीम॑हे । ईम॑हेदि॒वः । दि॒वोवा॑ । वा॒पा-
र्थि॑वात् । पार्थि॑वा॒दधि॑ । अधीत्यधि॑ ॥ इन्द्रं॑म॒हः । म॒होवा॑ । वा॒रज॑सः ।
रज॑स॒इति॒रज॑सः ॥ ६ ॥
476
The original reading म॒हांअ॑नूषत is later changed to म॒हांम॑नूषत.
477
Ms reads: अ॒स्मि॒नंफल॒ज॒ते॒
304 शौनकीये अथर्ववेदे
[The next three mantras are repetitions, and hence there is no Krama for them
in our ms. It says: इन्द्र॒मिद्गा॒थिनो॑बफल॒हदिति तिस्रः]
इन्द्र॒मिद् गा॒थिनो॑ बफल॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥ ७ ॥ [= AV 20.38.4; 20.47.4; RV 1.7.1]
इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥ ८ ॥ [= AV 20.38.5; 20.47.5; RV 1.7.2]
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्य् रोहयद् दि॒वि ।
विगोभि॒रद्रि॑मैरयत् ॥ ९ ॥ [= AV 20.38.6; 20.47.6; RV 1.7.3]
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒
ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥ १० ॥ [= RV 1.7.4]
पद - इन्द्र॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ । उ॒ग्रः । उ॒ग्राभिः॑ ।
ऊ॒
तिऽभिः॑ ॥ १० ॥
क्रम - इन्द्र॒वाजे॑षु478 । वाजे॑षुनः । नो॒व॒ । अ॒व॒स॒हस्र॑प्रधनेषु । स॒हस्र॑प्रधनेषुच
। स॒हस्र॑प्रधने॒ष्विति॑स॒हस्र॑०प्रधनेषु । चेति॑च ॥ उ॒ग्रउ॒ग्राभिः॑ । उ॒ग्राभि॑रू॒तिभिः॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ ॥ १० ॥
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑
वफल॒त्रेषु॑ व॒ज्रिण॑म् ॥ ११ ॥ [= RV 1.7.5]
पद - इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ । युज॑म् ।
वफल॒त्रेषु॑
। व॒ज्रिण॑म् ॥ ११ ॥
क्रम - इन्द्रं॑व॒यं । व॒यंम॑हाध॒ने । म॒हा॒ध॒नइन्द्रं॑ । म॒हा॒ध॒नइति॑म॒हा॒०ध॒ने ।
इन्द्र॒मर्भे॑ । अर्भे॑हवामहे । ह॒वा॒म॒ह॒इति॑हवामहे ॥ युजं॑वफल॒त्रेषु॑ । वफल॒त्रेषु॑-
व॒ज्रिणं॑
। व॒ज्रिण॒मिति॑व॒ज्रिणं॑ ॥ ११ ॥
स नो॑ वफलषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वफलधि ।
अ॒
स्मभ्य॒मप्र॑तिष्कुतः ॥ १२ ॥ [= RV 1.7.6]
478
Ms reads: इन्द्रं॒वाजे॑षु
विंशं काण्डम् 305
पद - सः । नः॒ । वफल॒ष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वफल॒धि॒ ।
अ॒
स्मभ्य॑म् । अप्र॑तिऽस्कुतः ॥ १२ ॥
क्रम - सनः॑ । नो॒वफल॒ष॒न् । वफल॒ष॒न्न॒मुं । अ॒मुंच॒रु4ं 79 । च॒रुंसत्रा॑दावन् । सत्रा॑-
दाव॒न्नप॑ । सत्रा॑दाव॒न्निति॒सत्रा॑०दावन् । अपा॑वफलधि । वफल॒धीति॑वफलधि ॥
अ॒
स्मभ्य॒मप्र॑तिष्कुतः । अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ॥ १२ ॥
तु॒
ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
न वि॑न्धे अस्य सुष्टु॒तिम् ॥ १३ ॥ [= RV 1.7.7]
पद - तु॒ञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमाः॑ । इन्द्र॑स्य । व॒ज्रिणः॑ । न ।
वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥ १३ ॥
क्रम - तु॒ञ्जेतु॑ञ्जे॒ये । तु॒ञ्जेतु॑ञ्ज॒इति॑तु॒ञ्जे०तु॑ञ्जे । यउत्त॑रे । उत्त॑रे॒स्तोमाः॑ ।
उत्त॑र॒इत्युत्०त॑रे । स्तोमा॒इन्द्र॑स्य । इन्द्र॑स्यव॒ज्रिणः॑ । व॒ज्रिण॒इति॑व॒ज्रिणः॑ ॥
नवि॑न्धे । वि॒न्धे॒अ॒स्य4॒ 80 । अ॒स्य॒सु॒ष्टु॒तिं । सु॒स्तु॒तिमिति॑सु॒०स्तु॒तिं ॥ १३ ॥
वफल
षा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥ १४ ॥ [= RV 1.7.8]
पद - वफलषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः । इ॒य॒र्ति॒ । ओज॑सा । ईशा॑नः ।
अप्र॑तिऽस्कुतः ॥ १४ ॥
क्रम - वफलषा॑यू॒थेव॑ । यू॒थेव॒वंस॑गः । यू॒थेवेति॑यू॒थाइ॑व । वंस॑गःकृ॒ष्टीः । कृ॒ष्टी-
रि॑यर्त्ति । इ॒य॒र्त्त्योज॑सा481 । ओज॒सेत्योज॑सा ॥ ईशा॑नो॒अप्र॑तिष्कुतः ।
अप्र॑तिस्कुत॒इत्यप्र॑ति०स्कुतः ॥ १४ ॥
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥ १५ ॥ [= RV 1.7.9]
पद - यः । एकः॑ । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ । इन्द्रः॑ । पञ्च॑ ।
क्षि॒ती॒नाम् ॥ १५ ॥
479
Ms reads: अ॒मुंच॒रं
480
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒न्ध॒अ॒स्य॒
481
Note the doubling of त् in कृ॒ष्टीरि॑यर्त्ति । इ॒य॒र्त्त्योज॑सा.
306 शौनकीये अथर्ववेदे
क्रम - यएकः॑ । एक॑श्चर्षणी॒नां । च॒र्ष॒णी॒नांवसू॑नां । वसू॑नामिर॒ज्यति॑ ।
इ॒र॒ज्यतीती॑र॒ज्यति॑ ॥ इन्द्रः॒पञ्च॑ । पञ्च॑क्षिती॒नां । क्षि॒ती॒नामिति॑क्षि॒ती॒नां
॥ १५ ॥
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒
स्माक॑मस्तु॒ केव॑लः ॥ १६ ॥ [= AV 20.39.1; RV 1.7.10]
पद - इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः । अ॒स्माक॑म् ।
अ॒
स्तु॒ । केव॑लः ॥ १६ ॥
क्रम - इन्द्रं॑वः । वो॒वि॒श्वतः॑ । वि॒श्वत॒स्परि॑ । परि॒हवा॑महे । हवा॑महे॒जने॑भ्यः ।
जने॑भ्य॒इति॒जने॑भ्यः482 ॥ एका483 ॥ १६ ॥
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ॥ १७ ॥ [= RV 1.8.1]
पद - आ । इ॒न्द्र॒ । सा॒न॒सिंम् । र॒यिम् । स॒ऽजित्वा॑नम् । स॒दा॒ऽसह॑म् ।
वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥ १७ ॥
क्रम - एन्द्र॑ । इ॒न्द्र॒सा॒न॒सिं । सा॒न॒सिंर॒यिं । र॒यिंस॒जित्वा॑नं । स॒जित्वा॑नंसदा॒सहं॑ ।
स॒
जित्वा॑न॒मिति॑स॒०जित्वा॑नं । स॒दा॒सह॒मिति॑स॒दा॒०सहं॑ ॥ वर्षि॑ष्ठमू॒तये॑ ।
ऊ॒
तये॑भर । भ॒रेति॑भर ॥ १७ ॥
नि येन॑ मुष्टिह॒त्यया॒ नि वफल॒त्रा रु॒णधा॑महै ।
त्वोता॑सो॒ न्यर्व॑ता ॥ १८ ॥ [= RV 1.8.2]
पद - नि । येन॑ । मु॒ष्टि॒ऽह॒त्यया॑ । नि । वफल॒त्रा । रु॒णधा॑महै । त्वाऽऊ॑तासः ।
नि । अर्व॑ता ॥ १८ ॥
क्रम - नियेन॑ । येन॑मुष्टिह॒त्यया॑ । मु॒ष्टि॒ह॒त्यया॒नि । मु॒ष्टि॒ह॒त्ययेति॑मु॒ष्टि॒०-
ह॒त्यया॑ । निवफल॒त्रा । वफल॒त्रारु॒णधा॑मह4ै 84 । रु॒णधा॑महा॒इति॑रु॒णधा॑महै ।
482
Ms reads with an occasional Pr̥ṣṭhamātrā: हवा॑महे॒जान॑भ्यः । जान॑भ्य॒इति॒जने॑भ्यः ।
483
In fact, this mantra, as noted above, is a repeated mantra, and there should not be a repeated Krama
for it. However, the reciter/scribe realized that after giving the Krama for the first line.
484
Ms reads with an occasional Pr̥ṣṭhamātrā: वफल॒त्रारु॒णधा॑माहे ।
विंशं काण्डम् 307
त्वोता॑सो॒नि । त्वोता॑स॒इति॒त्वा०ऊ॑तासः । न्यर्व॑ता । अ॒र्व॒तेत्यर्व॑ता
॥ १८ ॥
इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
जये॑म॒ सं यु॒धि स्पफलधः॑ ॥ १९ ॥ [= RV 1.8.3]
पद - इन्द्र॑ । त्वाऽऊ॑तासः । आ । व॒यम् । वज्र॑म् । घ॒ना । द॒दी॒म॒हि॒ ।
जये॑म । सम् । यु॒धि । स्पफलधः॑ ॥ १९ ॥
क्रम - इन्द्र॒त्वोता॑सः । त्वोता॑स॒आव॒यं । त्वोता॑स॒इति॒त्वा०ऊ॑तासः ।
आव॒यं । व॒यंवज्रं॑ । वज्रं॑घ॒ना । घ॒नाद॑दीमहि । द॒दी॒म॒हीति॑ददीमहि ॥
जये॑म॒सं । संयु॒धि । यु॒धिस्पफलधः॑ । स्पफलध॒इति॒स्पफलधः॑ ॥ १९ ॥
व॒यं
शूरे॑भि॒रस्तफल॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
सा॒स॒ह्याम॑ पफलतन्य॒तः ॥ २० ॥ [= RV 1.8.4]
पद - व॒यम् । शूरे॑भिः । अस्तफल॑ऽभिः । इन्द्र॑ । त्वया॑ । यु॒जा । व॒यम् ।
स॒स॒
ह्याम॑ । पफल॒त॒न्य॒तः ॥ २० ॥
क्रम - व॒यंशूरे॑भिः । शूरे॑भि॒रस्तफल॑भिः । अस्तफल॑भि॒रिन्द्र॑ । अस्तफल॑भि॒रित्यस्तफल॑०भिः ।
इन्द्र॒त्वया॑ । त्वया॑यु॒जा । यु॒जाव॒यं । व॒यमिति॑व॒यं ॥ सा॒स॒ह्याम॑पफलतन्य॒तः ।
स॒स॒
ह्यामेति॑स॒स॒ह्याम॑ । पफल॒त॒न्य॒तइति॑पफल॒त॒न्य॒तः ॥ २० ॥
सू
क्त ७१
म॒
हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥ १ ॥ [= RV 1.8.5]
पद - म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ ।
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥ १ ॥
308 शौनकीये अथर्ववेदे
क्रम - म॒हांइन्द्रः॑ । इन्द्रः॑प॒रः । प॒रश्च॑ । च॒नु । नुम॑हि॒त्वं । म॒हि॒त्वम॑स्तु ।
म॒हि॒त्वमिति॑म॒हि॒
०त्वं । अ॒स्तु॒व॒ज्रिणे॑ । व॒ज्रिण॒इति॑व॒ज्रिणे॑ ॥ द्यौर्न ।
नप्र॑थि॒ना । प्र॒थि॒नाशवः॑ । शव॒इति॒शवः॑ ॥ १ ॥
स॒
मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
विप्रा॑सो वा धिया॒यवः॑ ॥ २ ॥ [= RV 1.8.6]
पद - स॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नरः॑ । तो॒कस्य॑ । सनि॑तौ ।
विप्रा॑सः । वा॒ । धि॒या॒ऽयवः॑ ॥ २ ॥
क्रम - स॒मो॒हेवा॑ । स॒मो॒हइति॑सं॒०ओ॒हे । वा॒ये । यआश॑त । आश॑त॒नरः॑ ।
नर॑स्तो॒कस्य॑ । तो॒कस्य॒सनि॑तौ । सनि॑ता॒विति॒सनि॑तौ485 । विप्रा॑सोवा ।
वा॒धि॒या॒यवः॑ । धि॒या॒यव॒इति॑धि॒या॒०यवः॑ ॥ २ ॥
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
उ॒
र्वीरापो॒ न का॒कुदः॑ ॥ ३ ॥ [= RV 1.8.7]
पद - यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते । उ॒र्वीः । आपः॑ ।
न । का॒कुदः॑ ॥ ३ ॥
क्रम - यःकु॒क्षिः । कु॒क्षिःसो॑म॒पात॑मः । सो॒म॒पात॑मःसमु॒द्रइ॑व । सो॒म॒पात॑म॒-
इति॑सो॒म॒०पात॑मः । स॒मु॒द्रइ॑व॒पिन्व॑ते । स॒मु॒द्रइ॒वेति॑स॒मु॒द्रइ॑व । पिन्व॑त॒इ-
ति॒पिन्व॑ते
॥ उ॒र्वीरापः॑ । आपो॒न । नका॒कुदः॑ । का॒कुद॒इति॑का॒कुदः॑
॥ ३ ॥
[The next three mantras are repetitions and hence do not have their Krama in
our ms. It says: एवाह्यस्यसूनफलतेति तिस्रः]
ए॒वा ह्य॑स्य सू॒नफलता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒
क्वा शाखा॒ न दा॒शुषे॑ ॥ ४ ॥ [= AV 20.60.4; RV 1.8.8]
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
स॒
द्यश्चि॒त् सन्ति॑ दा॒शुषे॑ ॥ ५ ॥ [= AV 20.60.5; RV 1.8.9]
485
Ms reads with an occasional Pr̥ṣṭhamātrā: तो॒कस्य॒सनि॑तो । सनि॑ता॒विति॒सनि॑तो ।
विंशं काण्डम् 309
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इन्द्रा॑य॒ सोम॑पीतये ॥ ६ ॥ [= AV 20.60.6; RV 1.8.10]
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒
हाँ अ॑भि॒ष्टिरोज॑सा ॥ ७ ॥ [= RV 1.9.1]
पद - इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।
म॒
हान् । अ॒भि॒ष्टिः । ओज॑सा ॥ ७ ॥
क्रम - इन्द्रेहि॑ । एहि॑ । इ॒हि॒मत्सि॑ । मत्स्यन्ध॑सः । अन्ध॑सो॒विश्वे॑भिः ।
विश्वे॑भिःसोम॒पर्व॑भिः । सो॒म॒पर्व॑भि॒रिति॑सो॒म॒पर्व॑०भिः । म॒हांअ॑भि॒ष्टिः ।
अ॒
भि॒ष्टिरोज॑सा । ओज॒सेत्योज॑सा ॥ ७ ॥
एमे॑नं सफलजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥ ८ ॥ [= RV 1.9.2]
पद - आ । ई॒म् । ए॒न॒म् । सफल॒ज॒त॒ । सु॒ते । म॒न्दिम् । म॒न्दिने॑ । चक्रि॑म् ।
विश्वा॑नि । चक्र॑ये ॥ ८ ॥
क्रम - एम् । ई॒मे॒नं॒ । ए॒नं॒सफल॒ज॒त॒ । सफल॒ज॒ता॒सु॒ते । सु॒तेम॒न्दिं । म॒न्दिमिन्द्रा॑य ।
इन्द्रा॑यम॒न्दिने॑ । म॒न्दिन॒इति॑म॒न्दिने॑ ॥ चक्रिं॒विश्वा॑नि । विश्वा॑नि॒चक्र॑ये ।
चक्र॑य॒इति॒चक्र॑ये ॥ ८ ॥
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ स्तोमे॑भिर्विश्वचर्षणे ।
सचै॒षु सव॑ने॒ष्वा ॥ ९ ॥ [= RV 8.9.2]
पद - मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ । सचा॑ ।
ए॒षु । सव॑नेषु । आ ॥ ९ ॥
क्रम - मत्स्वा॑सुशिप्र । सु॒शि॒प्र॒म॒न्दिभिः॑ । सु॒शि॒प्रेति॑सु०शिप्र । म॒न्दिभिः॒स्तोमे॑भिः486 । म॒न्दिभि॒रिति॑म॒न्दि०भिः॑ । स्तोमे॑भिर्विश्वचर्षणे । वि॒श्व॒च॒र्ष॒ण॒-
इति॑विश्व०चर्षणे ॥ सचै॒षु । ए॒षुसव॑नेषु । सव॑ने॒ष्वा । एत्या ॥ ९ ॥
486
Note the retention of the Visarga after म॒न्दिभि in the Krama. All the Saṃhitā editions delete the
Visarga.
310 शौनकीये अथर्ववेदे
असफल॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत ।
अजो॑षा वफलष॒भं पति॑म् ॥ १० ॥ [= RV 1.9.4]
पद - असफल॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
अजो॑षाः । वफल॒ष॒भम् । पति॑म् ॥ १० ॥
क्रम - असफल॒ग्रमिन्द्र । इ॒न्द्र॒ते॒ । ते॒गिरः॑ । गिरः॒प्रति॑ । प्रति॒त्वां । त्वामुत् ।
उद॑हासत । अ॒हा॒स॒तेत्य॑हासत ॥ अजो॑षावफलष॒भं । वफल॒ष॒भंपतिं॑ । पति॒मिति॒पतिं॑ ॥ १० ॥
सं चो॑दय चि॒त्रम॒र्वाग् राध॑ इन्द्र॒ वरे॑ण्यम् ।
अस॒दित् ते॑ वि॒भु प्र॒भु ॥ ११ ॥ [= RV 1.9.5]
पद - सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् । अस॑त् ।
इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥ ११ ॥
क्रम - संचो॑दय । चो॒द॒य॒चि॒त्रं । चि॒त्रम॒र्वाक् । अ॒र्वाग्राधः॑ । राध॑इन्द्र ।
इ॒न्द्र॒वरे॑ण्यं । वरे॑ण्य॒मिति॒वरे॑ण्यं ॥ अस॒दित् । इत्ते॑ । ते॒वि॒भु । वि॒भुप्र॒भु ।
वि॒भ्विति॑वि॒०भु । प्र॒भ्विति॑प्र॒०भु ॥ ११ ॥
अ॒
स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
तु
वि॑द्युम्न॒ यश॑स्वतः ॥ १२ ॥ [= RV 1.9.6]
पद - अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः । तुवि॑ऽद्युम्न ।
यश॑स्वतः ॥ १२ ॥
क्रम - अ॒स्मान्सु । सुतत्र॑ । तत्र॑चोदय । चो॒द॒येन्द्र॑ । इन्द्र॑रा॒ये । रा॒येरभ॑स्वतः । रभ॑स्वत॒इति॒रभ॑स्वतः ॥ तुवि॑द्युम्न॒यश॑स्वतः । तुवि॑द्यु॒म्नेति॒तुवि॑०द्युम्न ।
यश॑स्वत॒इति॒यश॑स्वतः ॥ १२ ॥
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पफल॒थु श्रवो॑ बफल॒हत् ।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥ १३ ॥ [= RV 1.9.7]
पद - सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पफल॒थु । श्रवः॑ ।
बफल॒
हत् । वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥ १३ ॥
विंशं काण्डम् 311
क्रम - संगोम॑त् । गोम॑दिन्द्र । गोम॒दिति॒गो०म॑त् । इ॒न्द्र॒वाज॑वत् । वाज॑वद॒स्मे
। वाज॑व॒दिति॒वाज॑०वत् । अ॒स्मेपफल॒थु । अ॒स्मेइत्य॒स्मे । पफल॒थुश्रवः॑ ।
श्रवो॑बफल॒हत्487 । बफल॒हदिति॑बफल॒हत् ॥ वि॒श्वायु॑र्द्धेहि488 । वि॒श्वायु॒रिति॑वि॒श्व०-
आ॑युः । धे॒ह्यक्षि॑तं489 । अक्षि॑त॒मित्यक्षि॑तं ॥ १३ ॥
अ॒
स्मे धे॑हि॒ श्रवो॑ बफल॒हद् द्यु॒म्नं स॑हस्र॒सात॑मम् ।
इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥ १४ ॥ [= RV 1.9.8]
पद - अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बफल॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥ १४ ॥
क्रम - अ॒स्मेधे॑हि । अ॒स्मेइत्य॒स्मे । धे॒हि॒श्रवः॑490 । श्रवो॑बफल॒हत् । बफल॒हद्-
4द्यु॒म्नं
91 । द्यु॒म्नंस॑हस्र॒सात॑मं । स॒ह॒स्र॒सात॑म॒मिति॑स॒ह॒स्र॒०सात॑मं ॥ इन्द्र॒-
ताः । तार॒थिनीः॑ । र॒थिनी॒रिषः॑ । इष॒इतीषः॑ ॥ १४ ॥
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गफल॒णन्त॑ ऋ॒ग्मिय॑म् ।
होम॒ गन्ता॑रमू॒तये॑ ॥ १५ ॥ [= RV 1.9.9]
पद - वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गफल॒णन्तः॑ । ऋ॒ग्मिय॑म् ।
होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥ १५ ॥
क्रम - वसो॒रिन्द्रं॑ । इन्द्रं॒वसु॑पतिं । वसु॑पतिंगी॒र्भिः । वसु॑पति॒मिति॒वसु॑०पतिं ।
गी॒र्भिर्गफल॒णन्त॑
ः । गी॒र्भिरिति॑गीः॒२भिः492 । गफल॒णन्त॑ऋ॒ग्मियं॑ । ऋ॒ग्मिय॒मित्यफल॒ग्मियं॑ ॥ होम॒गन्ता॑रं । गन्ता॑रमू॒तये॑ । ऊ॒तय॒इत्यू॒तये॑ ॥ १५ ॥
सु॒तेसु॑ते॒
न्योकसे बफल॒हद् बफल॑ह॒त एद॒रिः ।
इन्द्रा॑य शू॒षम॑र्चति ॥ १६ ॥ [= RV 1.9.10]
487
Ms reads: श्रवो॑बफलहत्
488
Note the doubling of ध् in र्द्ध.े
489
Ms reads with an occasional Pr̥ṣṭhamātrā:ाध॒ह्यक्षि॑तं
490
Ms reads with an occasional Pr̥ṣṭhamātrā:ाध॒हि॒श्रवः॑
491
Ms reads: बफल॒हद्यु॒म्नं
492
Note the use of “२”, instead of the Avagraha.
312 शौनकीये अथर्ववेदे
पद - सु॒तेऽसु॑ते । निऽओ॑कसे । बफल॒हत् । बफल॒ह॒ते । आ । इत् । अ॒रिः ।
इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥ १६ ॥
क्रम - सु॒तेसु॑ते॒न्यो॑कसे । सु॒तेसु॑त॒इति॑सु॒ते०सु॑ते । न्यो॑कसेबफल॒हत् ।
न्यो॑कस॒इति॒नि०ओ॑कसे । बफल॒हद्बफलह॒॑ते । बफल॒ह॒तएत् । एत् । इद॒रिः । अ॒रिरित्य॒रिः ॥ इन्द्रा॑यशू॒षं । शू॒षम॑र्च्चति । अ॒र्च्च॒तीत्य॑र्च्चति493 ॥ १६ ॥
सू
क्त ७२
विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वफलष॑मण्यवः॒ पफलथ॒क् स्वः
सनि॒ष्यवः॒ पफलथ॑क् ।
तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि ।
इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒ स्तोमे॑भि॒रिन्द्र॑मा॒यवः॑ ॥ १ ॥
[= RV 1.131.2]
पद - विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् ।
वफलष॑
ऽमन्यवः । पफलथ॑क् । स्वरिति॑ स्वः । स॒नि॒ष्यवः॑ । पफलथ॑क् । तम् ।
त्वा॒ । नाव॑म् । न । प॒र्षणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ । इन्द्र॑म् । न ।
य॒ज्ञै
ः । चि॒तय॑न्तः । आ॒यवः॑ । स्तोमे॑भिः । इन्द्र॑म् । आ॒यवः॑ ॥ १ ॥
क्रम - विश्वे॑षु॒हि । हित्वा॑ । त्वा॒सव॑नेषु । सव॑नेषुतु॒ञ्जत4े॑ 94 । तु॒ञ्जते॑समा॒नं । स॒मा॒नमेकं॑ । एकं॒वफलष॑मण्यवः । वफलष॑मण्यवः॒पफलथ॑क् । वफलष॑मन्यव॒इति॒-
वफलष॑
०मन्यवः । पफलथ॒क्स्वः॑ । स्वः॑सनि॒ष्यवः॑ । स्वरिति॑स्वः॑ । स॒नि॒ष्यवः॒पफल-
थ॑क् । पफलथ॒गिति॒पफलथ॑क् ॥ तंत्वा॒ । त्वा॒नावं॑ । नावं॒न । नप॒र्षणिं॑ । प॒र्षणिं॑शू॒षस्य॑ । शू॒षस्य॑धु॒रि । धु॒रिधी॑महि । धी॒म॒हीति॑धीमहि ॥ इन्द्रं॒न ।
493
Note the doubling of च् in च्च,᐀् though it is carried out irregularly in the ms: शू॒षम॑र्च्च॒ति ।
अ॒र्च॒
तीत्य॑र्च्चति ।
494
Ms reads with an occasional Pr̥ṣṭhamātrā: त्वा॒सवा॑नषु । सवा॑नषुतु॒ञ्जते॑ ।
विंशं काण्डम् 313
नय॒ज्ञैः । य॒ज्ञैश्चि॒तय॑न्तः495 । चि॒तय॑न्तआ॒यवः॑ । आ॒यवः॒स्तोमे॑भिः496 ।
स्तोमे॑भि॒रिन्द्रं॑ । इन्द्र॑मा॒यवः॑ । आ॒यव॒इत्या॒यवः॑ ॥ १ ॥
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सफलजः॒
सक्ष॑न्त इन्द्र निः॒सफलजः॑ ।
यद् ग॒व्यन्ता॒ द्वा जना॒ स्वर्यन्ता॑ स॒मूह॑सि ।
आ॒विष्करि॑क्र॒द् वफलष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥ २ ॥ [= RV
1.131.3]
पद - वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता ।
गव्य॑स्य । निः॒ऽसफलजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसफलजः॑ । यत् । ग॒व्यन्ता॑ ।
द्वा । जना॑ । स्वः । यन्ता॑ । स॒म्ऽऊह॑सि । आ॒विः । करि॑क्रत् ।
वफलष॑
णम् । स॒चा॒ऽभुव॑म् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥ २ ॥
क्रम - वित्वा॑ । त्वा॒त॒त॒स्रे॒ । त॒त॒स्रे॒मि॒थु॒नाः । मि॒थु॒नाअ॑व॒स्यवः॑ । अ॒व॒स्यवो॑-
व्र॒
जस्य॑ । व्र॒जस्य॑सा॒ता । सा॒तागव्य॑स्य । गव्य॑स्यनिः॒सफलजः॑ । निः॒सफलजः॒सक्ष॑-
न्तः । निः॒सफलज॒इति॑निः॒२सफलजः॑497 । सक्ष॑न्तइन्द्र । इ॒न्द्र॒निः॒सफलजः॑ । निः॒सफलज॒
इति॑निः॒२सफलजः॑498 ॥ यद्ग॒व्यन्ता॑ । ग॒व्यन्ता॒द्वा । द्वाजना॑ । जना॒स्वः॑ ।
स्वर्यन्ता॑ । यन्ता॑स॒मूह॑सि । स॒मूह॒सीति॑सं॒०ऊह॑सि । आ॒विष्करि॑क्रत् ।
करि॑क्र॒द्वफलष॑णं । वफलष॑णंसचा॒भुवं॑ । स॒चा॒भुवं॒वज्रं॑ । स॒चा॒भुव॒मिति॑स॒चा॒०भुवं॑ ।
वज्र॑मिन्द्र । इ॒न्द्र॒स॒चा॒भुवं॑ । स॒चा॒भुव॒मिति॑स॒चा॒०भुवं॑ ॥ २ ॥
उ॒
तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्यर्कस्य॑ बोधि ह॒विषो॒ हवी॑मभि॒
स्व॑र्षाता॒ हवी॑मभिः ।
495
Ms reads with an occasional Pr̥ṣṭhamātrā: या॒ज्ञेश्चि॒तय॑न्तः
496
No printed edition retains the Visarga after आ॒यव॒ in the Saṃhitāpāṭha. However, our Krama
retains the Visarga here. Also the RV 1.131.2 retains the Visarga in an identical environment.
497
Note the use of “२”, instead of the Avagraha.
498
Note the use of “२”, instead of the Avagraha.
314 शौनकीये अथर्ववेदे
यदि॑न्द्र॒ हन्त॑वे॒ मफलधो॒ वफलषा॑ वज्रिं॒ चिके॑तसि । आ मे॑ अ॒स्य वे॒धसो॒
नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥ ३ ॥ [= RV 1.131.6]
पद- उ॒तो इति॑ । नः॒ । अ॒स्याः । उ॒षसः॑ । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ ।
ह॒विषः॑ । हवी॑मऽभिः । स्वःऽसाता । हवी॑मऽभिः ॥ यत् । इ॒न्द्र॒ ।
हन्त॑वे । मफलधः॑ । वफलषा॑ । व॒ज्रि॒न् । चिके॑तसि । आ । मे॒ । अ॒स्य ।
वे॒
धसः॑ । नवी॑यसः । मन्म॑ । श्रु॒धि॒ । नवी॑यसः ॥ ३ ॥
क्रम - उ॒तोनः॑ । उ॒तोइत्यु॒तो । नो॒अ॒स्याः । अ॒स्याउ॒षसः॑ । उ॒षसो॑जु॒षेत॑ ।
जु॒षे॒त॒
हि । ह्य१॒र्कस्य॑ । अ॒र्कस्य॑बोधि । बो॒धि॒ह॒विषः॑ । ह॒विषो॒हवी॑मभिः ।
हवी॑मभिः॒स्व॑र्षाता । हवी॑मभि॒रिति॒हवी॑म०भिः । स्व॑र्षाता॒हवी॑मभिः ।
स्वः॑सा॒तेति॒स्वः॑२साता499 । हवी॑मभि॒रिति॒हवी॑म०भिः ॥ यदि॑न्द्र । इ॒न्द्र॒-
हन्त॑वे । हन्त॑वे॒मफलधः॑ । मफलधो॒वफलषा॑ । वफलषा॑वज्रिन् । व॒ज्रिं॒चिके॑तसि । चिके॑त॒सीति॒चिके॑तसि ॥ आमे॑ । मे॒अ॒स्य । अ॒स्यवे॒धसः॑ । वे॒धसो॒नवी॑यसः ।
नवी॑यसो॒मन्म॑ । मन्म॑श्रुधि । श्रु॒धि॒नवी॑यसः । नवी॑यस॒इति॒नवी॑यसः ॥ ३ ॥
सू
क्त ७३
तु
भ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि । त्वं
नफल
भि॒र्हव्यो॑ वि॒श्वधा॑ऽसि ॥ १ ॥ [= RV 7.22.7]
पद - तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि ।
वर्ध॑ना । कृ॒णो॒मि॒ । त्वम् । नफलऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥ १ ॥
क्रम - तुभ्येत् । इदि॒मा । इ॒मासव॑ना । सव॑नाशूर । शू॒र॒विश्वा॑ । विश्वा॒-
तुभ्यं॑
। तुभ्यं॒ब्रह्मा॑णि । ब्रह्मा॑णि॒वर्द्ध॑ना । वर्द्ध॑नाकृणोमि । कृ॒णो॒मीति॑-
कृणोमि
॥ त्वंनफलभिः॑ । नफलभि॒र्हव्यः॑ । नफलभि॒रिति॒नफल०भिः॑ । हव्यो॑वि॒श्वधा॑ ।
वि॒श्वधा॑सि । अ॒सीत्य॑सि ॥ १ ॥
499
Note the use of “२”, instead of the Avagraha.
विंशं काण्डम् 315
नू
चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र । न वी॒य᐀्मिन्द्र
ते॒
न राधः॑ ॥ २ ॥ [= RV 7.22.8]
पद - नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ ।
म॒
हि॒मान॑म् । उ॒ग्र॒ । न । वी॒र्यम् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥ २ ॥
क्रम - नूचि॑त् । चि॒न्नु । नुते॑ । ते॒मन्य॑मानस्य । मन्य॑मानस्यदस्म । द॒स्मोत् ।
उद॑श्नुवन्ति । अ॒श्नु॒व॒न्ति॒म॒हि॒मानं॑ । म॒हि॒मान॑मिन्द्र । इ॒न्द्रेती॑न्द्र500 ॥
नवी॒र्य् । वी॒र्य॑मिन्द्र । इ॒न्द्र॒ते॒ । ते॒न । नराधः॑ । राध॒इति॒राधः॑ ॥ २ ॥
प्र वो॑ म॒हे म॑हि॒वफलधे॑ भरध्वं॒ प्रवे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् । विशः॑ पू॒र्वीः
प्र च॑रा चर्षणि॒प्राः ॥ ३ ॥ [= RV 7.31.10]
पद - प्र । वः॒ । म॒हे । म॒हि॒ऽवफलधे॑ । भ॒र॒ध्व॒म् । प्रऽचे॑तसे । प्र । सु॒ऽम॒तिम् ।
कृ॒णु॒
ध्व॒म् । विशः॑ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒ऽप्राः ॥ ३ ॥
क्रम - प्रवः॑ । वो॒म॒हे । म॒हेम॑हि॒वफलधे॑ । म॒हि॒वफलधे॑भरध्वं । म॒हि॒वफलध॒इति॑म॒हि॒०-
वफलधे॑
। भ॒र॒ध्वं॒प्रचे॑तसे । प्रचे॑तसे॒प्र । प्रचे॑तस॒इति॒प्र०चे॑तसे । प्रसु॑म॒तिं ।
सु॒म॒
तिंकृ॑णुध्वं । सु॒म॒तिमिति॑सु॒०म॒तिं501 । कृ॒णु॒ध्व॒मिति॑कृणुध्वं ॥ विशः॑-
पू॒र्वी
ः । पू॒र्वीःप्र । प्रच॑र । च॒रा॒च॒र्ष॒णि॒प्राः । च॒र्ष॒णि॒प्राइति॑च॒र्ष॒णि॒०प्राः
॥ ३ ॥
य॒
दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ ।
आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ॥ ३ ॥
[= RV 10.23.3]
पद - य॒दा । वज्र॑म् । हिर॑ण्यम् । इत् । अथ॑ । रथ॑म् । हरी॒ इति॑ । यम् ।
अ॒
स्य॒ । वह॑तः । वि । सू॒रिऽभिः॑ । आ । ति॒ष्ठ॒ति॒ । म॒घऽवा॑ । सन॑ऽश्रुतः ।
इन्द्रः॑ । वाज॑स्य । दी॒र्घऽश्र॑वसः । पतिः॑ ॥ ४ ॥
500
Note the distinctive reading of the Krama. No other known source supports this reading. Based on
the Saṃhitā reading, one would expect the Krama to be: म॒हि॒मान॑मुग्र । उ॒ग्रेत्यु॑ग्र ।
501
This repetition is added in the margins in a different hand.
316 शौनकीये अथर्ववेदे
क्रम - य॒दावज्रं॑ । वज्रं॒हिर॑ण्यं । हिर॑ण्य॒मित5् 02 । इदथ5॑ 03 । अथा॒रथं॑ ।
रथं॒हरी॑ । हरी॒यं । हरी॒इति॒हरी॑ । यम॑स्य । अ॒स्य॒वह॑तः । वह॑तो॒वि ।
विसू॒रिभिः॑ । सू॒रिभि॒रिति॑सू॒रि०भिः॑ ॥ आति॑ष्ठति । ति॒ष्ठ॒ति॒म॒घवा॑ ।
म॒घवा॒सन॑श्रुत
ः । म॒घवेति॑म॒घ०वा॑ । सन॑श्रुत॒इन्द्रः॑ । सन॑श्रुत॒इति॒सन॑०-
श्रुत
ः । इन्द्रो॒वाज॑स्य । वाज॑स्यदी॒र्घश्र॑वसः । [दी॒र्घश्र॑वस॒स्पतिः॑]504 ।
दी॒र्घश्र॑वस॒इति॑दी॒र्घ०श्र॑वसः । पति॒रिति॒पतिः॑ ॥ ४ ॥
सो चि॒न्नु वफल॒ष्टिर्यू॒थ्या॒ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते ।
अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद् धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥ ५ ॥
[= RV 10.23.4]
पद - सो इति॑ । चि॒त् । नु । वफल॒ष्टिः । यू॒थ्या । स्वा । सचा॑ । इन्द्रः॑ ।
श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ । अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते ।
मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥ ५ ॥
क्रम - सोचि॑त् । सोइति॒सो । चि॒न्नु । नुवफल॒ष्टिः । वफल॒ष्टिर्यू॒थ्या॑ । यू॒थ्या॑२॒-
स्वा505 । स्वासचा॑ । सचां॒इन्द्रः॑ । इन्द्र॒श्मश्रू॑णि । श्मश्रू॑णि॒हरि॑ता ।
हरि॑ता॒भि । अ॒भिप्रु॑ष्णुते । प्रु॒ष्णु॒त॒इति॑प्रुष्णुते ॥ अव॑वेति । वे॒ति॒सु॒क्षयं॑ ।
सु॒क्षयं॑
। सु॒क्षयं॑सु॒ते । सु॒क्षय॒मिति॑सु॒०क्षय5ं॑ 06 । सु॒तेमधु॑ । मधूत् । उदित् ।
इद्धू॑नोति507 । धू॒नो॒ति॒वातः॑ । वातो॒यथा॑ । यथा॒वनं॑ । वन॒मिति॒वनं॑ ॥ ५ ॥
यो वा॒चा विवा॑चो मफल॒ध्रवा॑चः पु॒रू स॒हस्राऽशि॑वा ज॒घान॑ ।
तत्त॒दिद॑स्य॒ पौंस्यं॑ गफलणीमसि पि॒तेव॒ यस्तवि॑षीं वावफल॒धे शवः॑ ॥ ६ ॥
[= RV 10.23.5]
502
The original reading वज्रं॒हिर॑ण्य॒मित् is corrected to: वज्रं॒हिर॑ण्यं । हिर॑ण्य॒मित् ।
503
The original reading इदथा॑ is corrected to : इदथ॑
504
This is missing in the ms.
505
Compare the Saṃhitā notation of accents. Pandit and VVRI also note the reading यू॒थ्यास्वा.
506
This repetition is added in the margins in a different hand.
507
Ms reads: इधू॑नोति
विंशं काण्डम् 317
पद - यः । वा॒चा । विऽवा॑चः । मफल॒ध्रऽवा॑चः । पु॒रु । स॒हस्रा॑ । अशि॑वा ।
ज॒घान॑
। तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गफल॒णी॒म॒सि॒ । पि॒ताऽइ॑व ।
यः । तवि॑षीम् । व॒वफल॒धे । शवः॑ ॥ ६ ॥
क्रम - योवा॒चा । वा॒चाविवा॑चः । विवा॑चोमफल॒ध्रवा॑चः । विवा॑च॒इति॒वि०वा॑-
चः508 । मफल॒ध्रवा॑चःपु॒रु । मफल॒ध्रवा॑च॒इति॑मफल॒ध्र०वा॑चः । पु॒रूस॒हस्रा॑ । स॒ह-
स्राशि॑वा । अशि॑वाज॒घान॑ । ज॒घानेति॑ज॒घान॑ ॥ तत्त॒दित् । तत्त॒दिति॒-
तत्०त॑त् । इद॑स्य । अ॒स्य॒पौंस्यं॑ । पौंस्यं॑गफलणीमसि509 । गफल॒णी॒म॒सि॒पि॒तेव॑ ।
पि॒तेव॒यः । पि॒तेवेति॑पि॒ताइ॑व । यस्तवि॑षीं । तवि॑षींवावफलधे । वा॒वफल॒धे॒शवः॑ ।
व॒वफल॒ध॒
इति॑ववफलध5े 10 । शव॒इति॒शवः॑ ॥
सू
क्त ७४
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ १ ॥ [=
RV 1.29.1]
पद - यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु ।
तु॒
वि॒ऽम॒घ॒ ॥ १ ॥
क्रम - यच्चि॑त् । चि॒द्धि । हिस॑त्यं । स॒त्यं॒सो॒म॒पाः॒ । सो॒म॒पा॒अ॒ना॒श॒स्ताइ॑व ।
अ॒ना॒श॒स्ताइ॑व॒स्मसि॑
। अ॒ना॒श॒स्ताइ॒वेत्य॑ना॒श॒स्ताःइ॑व । स्मसीति॒स्मसि॑ ॥
508
This repetition is added in the margins in a different hand.
509
Ms reads with an occasional Pr̥ṣṭhamātrā:अ॒स्या॒पोंस्यं॑ ।ापोंस्यं॑गफलणीमसि ।
510
Note the distinctive accentuation in तवि॑षींवावफलधे । वा॒वफल॒धे॒शवः॑ । व॒वफल॒ध॒इति॑ववफलधे. All the
printed editions of the AV accent the word वा॒वफल॒धेwith its final syllable Udātta. No other known
source supports the accentuation given by our Krama.
318 शौनकीये अथर्ववेदे
आतु । तूनः॑ । न॒इ॒न्द्र॒ । इ॒न्द्र॒शं॒स॒य॒ । शं॒स॒य॒गोषु॑ । गोष्वश्वे॑षु । अश्वे॑षुशु॒-
भ्रिषु॑ । शु॒भ्रिषु॑स॒हस्रे॑षु । स॒हस्रे॑षुतुवीमघ511 । तु॒वि॒म॒घेति॑तुवि०मघ ॥ १ ॥
शिप्रि॑न् वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू० ॥ २ ॥
[= RV 1.29.2]
पद - शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ । आ । तु ।
० ॥ २ ॥
क्रम - शिप्रि॑न्वाजानां । वा॒जा॒नां॒प॒ते॒ । प॒ते॒शची॑वः । शची॑व॒स्तव॑ ।
शची॑व॒इति॒शची॑०वः । तव॑दं॒सना॑ । दं॒सनेति॑दं॒सना॑ ॥ आ० ॥ २ ॥
नि ष्वा॑पया मिथू॒दफलशा॑ स॒स्तामबु॑ध्यमाने । आ तू० ॥ ३ ॥ [RV 1.29.3]
पद - नि । स्वा॒प॒य॒ । मि॒थु॒ऽदफलशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ । आ ।
तु
। ० ॥ ३ ॥
क्रम - निष्वा॑पय । स्वा॒प॒या॒मि॒थू॒दफलशा॑ । मि॒थू॒दफलशा॑स॒स्तां । मि॒थु॒दफलशेति॑मि॒थु॒०-
दफलशा॑ । स॒स्तामबु॑ध्यमाने । अबु॑ध्यमाने॒इत्यबु॑ध्यमाने ॥ आ० ॥ ३ ॥
स॒
सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ । आ तू० ॥ ४ ॥
[= RV 1.29.4]
पद - स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ । आ । तु ।
० ॥ ४ ॥
क्रम - स॒सन्तु॒त्याः । त्याअरा॑तयः । अरा॑तयो॒बोध॑न्तु । बोध॑न्तुशूर । शू॒र॒-
रा॒तयः॑ । रा॒तय॒इति॑रा॒तयः॑ ॥ आ० ॥ ४ ॥
समि॑न्द्र गर्द॒भं मफल॑ण नु॒वन्तं॑ पा॒पया॑ऽमु॒या । आ तू० ॥ ५ ॥
[= RV 1.29.5]
पद - सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मफल॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या । आ ।
तु
। ० ॥ ५ ॥
511
Ms reads: सहस्रे॑षुतुवीमघ ।
विंशं काण्डम् 319
क्रम - समि॑न्द्र । इ॒न्द्र॒ग॒र्द॒भं । ग॒र्द॒भंमफल॑ण । मफल॒ण॒नु॒वन्तं॑ । नु॒वन्तं॑पा॒पया॑ ।
पा॒पया॑मु॒या । अ॒मु॒येत्य॑मु॒या ॥ आ० ॥ ५ ॥
पता॑ति कुण्डफल॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू० ॥ ६ ॥
[= RV 1.29.6]
पद - पता॑ति । कु॒ण्डफल॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ । आ । तु ।
० ॥ ५ ॥
क्रम - पता॑तिकुण्डफल॒णाच्या॑ । कु॒ण्डफल॒णाच्या॑दू॒रं । दू॒रंवातः॑ । वातो॒वना॑त् ।
वना॒दधि॑ । अधीत्यधि॑ ॥ आ० ॥ ६ ॥
सर्व् परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्वम् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥ ७ ॥
[= RV 1.29.7]
पद - सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्वम् । आ । तु ।
न॒
ः । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒
॥ ७ ॥
क्रम - सर्व्परिक्रो॒शं । प॒रि॒क्रो॒शंज॑हि । प॒रि॒क्रो॒शमिति॑प॒रि॒०क्रो॒शं । ज॒हि॒ज॒-
म्भय॑ । ज॒म्भया॑कृकदा॒श्वं॑ । कृ॒क॒दा॒श्व॑मिति॑कृ॒क॒दा॒श्वं॑ ॥ आतु । तूनः॑ ।
न॒इ॒न्द्र॒
। इ॒न्द्र॒शं॒स॒य॒ । शं॒स॒य॒गोषु॑ । गोष्वश्वे॑षु । अश्वे॑षुशु॒भ्रिषु॑ । शु॒भ्रिषु॑स॒-
हस्रे॑षु । स॒हस्रे॑षुतुवीमघ । तु॒वि॒म॒घेति॑तुवि०मघ ॥ ७ ॥
सू
क्त ७५
[There is no Krama for the first mantra which is a repeated mantra. The ms
says: वित्वाततस्रइत्येका । ]
वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सफलजः॒
सक्ष॑न्त इन्द्र निः॒सफलजः॑ ।
320 शौनकीये अथर्ववेदे
यद् ग॒व्यन्ता॒ द्वा जना॒ स्वर्यन्ता॑ स॒मूह॑सि ।
आ॒विष्करि॑क्र॒द् वफलष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥ १ ॥
[= AV 20.72.2; RV 1.131.3]
वि॒दुष्टे॑ अ॒स्य वी॒र्यस्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो
अ॒
वाति॑रः ।
शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते ।
म॒
हीम॑मुष्णाः पफलथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥ २ ॥
[= RV 1.131.4]
पद - वि॒दुः । ते॒ । अ॒स्य । वी॒र्यस्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ ।
शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ ।
मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पफल॒थि॒वीम् ।
इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥ २ ॥
क्रम - वि॒दुष्टे॑ । ते॒अ॒स्य । अ॒स्यवी॒र्य॑स्य । वी॒र्य॑स्यपू॒रवः॑ । पू॒रवः॒पुरः॑ । पुरो॒-
यत् । यदि॑न्द्र । इ॒न्द्र॒शार॑दीः । शार॑दीर॒वाति॑रः । अ॒वाति॑रःसासहा॒नः ।
अ॒वाति॑र॒इत्य॑व॒
०अति॑रः । सा॒स॒हा॒नोअ॒वाति॑रः । स॒स॒हा॒नइति॑स॒स॒हा॒नः ।
अ॒वाति॑र॒इत्य॑व॒
०अति॑रः ॥ शास॒स्तं । तमि॑न्द्र । इ॒न्द्र॒मर्त्त्य् । मर्त्त्य॒मय॑-
ज्युं512 । अय॑ज्युंशवसः । श॒व॒स॒स्प॒ते॒ । प॒त॒इति॑पते ॥ म॒हीम॑मुष्णाः ।
अ॒मु॒ष्णा॒
ःपफल॒थि॒वीं । पफल॒थि॒वीमि॒माः । इ॒माअ॒पः । अ॒पोम॑न्दसा॒नः । म॒न्द॒सा॒-
नइ॒माः । इ॒माअ॒पः । अ॒पइत्य॒पः ॥ २ ॥
आदित् ते॑ अ॒स्य वी॒र्यस्य चर्किर॒न्मदे॑षु वफलषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो
यदावि॑थ ।
च॒
कर्थ॑ का॒रमे॑भ्यः॒ पफलत॑नासु॒ प्रव॑न्तवे ।
ते अ॒न्याम॑न्यां न॒द्यंसनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ॥ ३ ॥
[= RV 1.131.5]
512
Note the doubling of त् in इ॒न्द्र॒मर्त्त्य् । मर्त्त्य॒मय॑ज्युं.
विंशं काण्डम् 321
पद - आत् । इत् । ते॒ । अ॒स्य । वी॒र्यस्य । च॒र्कि॒र॒न् । मदे॑षु । वफल॒ष॒न् ।
उ॒शिज॑
ः । यत् । आवि॑थ । स॒खि॒ऽय॒तः । यत् । आवि॑थ । च॒कर्थ॑ ।
का॒रम् । ए॒भ्यः॒ । पफलत॑नासु । प्रऽव॑न्तवे । ते । अ॒न्याम्ऽअ॑न्याम् । न॒द्यम् ।
स॒
नि॒ष्ण॒त॒ । श्र॒व॒स्यन्तः॑ । स॒नि॒ष्ण॒त॒ ॥ ३ ॥
क्रम - आदित् । इत्ते॑ । ते॒अ॒स्य । अ॒स्यवी॒र्य॑स्य । वी॒र्य॑स्यचर्किरन् । च॒र्कि॒र॒-
न्मदे॑षु । मदे॑षुवफलषन् । वफल॒ष॒न्नु॒शिजः॑ । उ॒शिजो॒यत् । यदावि॑थ । आवि॑थ-
सखीय॒तः । स॒खी॒य॒तोयत् । स॒खि॒य॒तइति॑स॒खि॒०य॒तः । यदावि॑थ । आवि॒थेत्यावि॑थ
। च॒कर्थ॑का॒रं । का॒रमे॑भ्यः । ए॒भ्यः॒पफलत॑नासु । पफलत॑नासु॒प्रव॑-
न्तवे । प्रव॑न्तव॒इति॒प्र०व॑न्तवे ॥ तेअ॒न्याम॑न्यां । अ॒न्याम॑न्यांन॒द्यं॑ । अ॒न्यामन्या॒मित्य॒न्यां०अ॑न्यां 513 । न॒द्यं॑सनिष्णत । स॒नि॒ष्ण॒त॒श्र॒व॒स्यन्तः॑ । श्र॒व॒-
स्यन्तः॑सनिष्णत । स॒नि॒ष्ण॒तेति॑सनिष्णत ॥ ३ ॥
सू
क्त ७६
वने॒ न वा॒ यो न्य॑धायि चा॒कं छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।
यस्येदिन्द्रः॑ पुरु॒दिने॑षु॒ होता॑ नफल॒णां नर्यो॒ नफलत॑मः क्ष॒पावा॑न् ॥ १ ॥
[= RV 10.29.1]
पद - वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् ।
स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु ।
होता॑ । नफल॒णाम् । नर्यः॑ । नफलऽत॑मः । क्ष॒पाऽवा॑न् ॥ १ ॥
क्रम - वने॒न । नवा॑ । वा॒यः । योनि । न्य॑धायि । अ॒धा॒यि॒चा॒कन् । चा॒कं-
छु
चिः॑ । शुचि॑र्वां । वां॒स्तोमः॑ । स्तोमो॑भुरणौ । भु॒र॒णा॒व॒जी॒गः॒ । अ॒जी॒ग॒-
रित्य॑जीगः ॥ यस्येत् । इदिन्द्रः॑ । इन्द्र॑पुरु॒दिने॑षु । पु॒रु॒दिने॑षु॒होता॑ । पु॒रु॒-
513
This repetition is added in the margins.
322 शौनकीये अथर्ववेदे
दिने॒ष्विति॑पु॒रु॒०दिने॑षु । होता॑नफल॒णां । नफल॒णांनर्यः॑ । नर्यो॒नफलत॑मः । नफलत॑मःक्ष॒-
पावा॑न् । नफलत॑म॒इति॒नफल०त॑मः । क्ष॒पावा॒निति॑क्ष॒पा०वा॑न् ॥ १ ॥
प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नफल॒तौ स्या॑म॒ नफलत॑मस्य नफल॒णाम् ।
अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन् कुत्से॑न॒ रथो॒ यो अस॑त् सस॒वान् ॥ २ ॥
[= RV 10.29.2]
पद - प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नफल॒तौ । स्या॒म॒ । नफलऽ-
त॑मस्य । नफल॒णाम् । अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् ।
कु
त्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥ २ ॥
क्रम - प्रते॑ । ते॒अ॒स्याः । अ॒स्याउ॒षसः॑ । उ॒षसः॒प्र । प्राप॑रस्याः । अप॑रस्यानफल॒-
तौ । नफल॒तौस्या॑म514 । स्या॒म॒नफलत॑मस्य । नफलत॑मस्यनफल॒णां । नफलत॑म॒स्येति॒नफल०त॑-
मस्य । नफल॒णामिति॑नफल॒णां ॥ अनु॑त्रि॒शोकः॑ । त्रि॒शोकः॑श॒तं । त्रि॒शोक॒इति॑-
त्रि॒
०शोकः॑ । श॒तमाव॑हत् । आव॑हत् । अ॒व॒ह॒न्नॄन5् 15 । नॄन्कुत्से॑न ।
कु
त्से॑न॒रथः॑ । रथो॒यः । योअस॑त् । अस॑त्सस॒वान् । स॒स॒वानिति॑स॒स॒०वान्
॥ २ ॥
कस्ते॒ मद॑ इन्द्र॒ रन्त्यो॑ भू॒द् दुरो॒ गिरो॑ अ॒भ्युग्रो वि धा॑व ।
कद् वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥ ३ ॥
[= RV 10.29.3]
पद - कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः ।
वि । धा॒व॒ । कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ ।
श॒
क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥ ३ ॥
क्रम - कस्ते॑ । ते॒मदः॑ । मद॑इन्द्र । इ॒न्द्र॒रन्त्यः॑ । रन्त्यो॑भूत् । भू॒द्दुरः॑ । दुरो॒-
गिरः॑ । गिरो॑अ॒भि । अ॒भ्यु१॒ग्रः516 । उ॒ग्रोवि । विधा॑व । धा॒वेति॑धाव ॥
514
Ms reads with an occasional Pr̥ṣṭhamātrā: अप॑रस्यानफला॒तो । नफला॒तोस्या॑म ।
515
Ms reads: अ॒व॒ह॒न्नफलन्
516
Contrast this accent notation with the one given for the Saṃhitā (following Pandit, VVRI, and
Satavalekar). W-R offer: अ॒भ्युग्रः
विंशं काण्डम् 323
कद्वाहः॑ । वाहो॑अ॒र्वाक् । अ॒र्वागुप॑ । उप॑मा । मा॒म॒नी॒षा । म॒नी॒षाआत्वा॑ ।
आत्वा॑ । त्वा॒श॒क्यां॒ । श॒क्या॒मु॒प॒मं । उ॒प॒मंराधः॑ । उ॒प॒ममित्यु॑प॒०मं ।
राधो॒अन्नैः॑ । अन्नै॒रित्यन्नैः॑517 ॥ ३ ॥
कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन् कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।
मि॒त्रो न स॒त्य उ॑रुगाय भफल॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥ ४ ॥
[= RV 10.29.4]
पद - कत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या ।
क॒र॒से॒
। कत् । नः॒ । आ । अ॒ग॒न् । मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ ।
भफल॒
त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥ ४ ॥
क्रम - कदु॑द्यु॒म्नं । ऊं॒इत्यूं॑ । द्यु॒म्नमि॑न्द्र । इ॒न्द्र॒त्वाव॑तः । त्वाव॑तो॒नॄन् । त्वाव॑त॒इति॒त्वा०व॑तः । नॄन्कया॑ । कया॑धि॒या । धि॒याक॑रसे । क॒र॒से॒कत् ।
कन्नः॑ । न॒आग॑न् । आग॑न् । अ॒ग॒न्नित्य॑गन् ॥ मि॒त्रोन । नस॒त्यः । स॒त्य-
उ॑रुगाय । उ॒रु॒गा॒य॒भफल॒त्यै518 । उ॒रु॒गा॒येत्यु॑रु०गाय । भफल॒त्याअन्ने॑ । अन्ने॑समस्य । स॒म॒स्य॒यत् । यदस॑त् । अस॑न्मनी॒षाः । म॒नी॒षाइति॑म॒नी॒षाः ॥ ४ ॥
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।
गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥ ५ ॥
[= RV 10.29.5]
पद - प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् ।
ज॒
नि॒धाःऽइ॑व । ग्मन् । गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ ।
इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥ ५ ॥
क्रम - प्रेर॑य । ई॒र॒य॒सूरः॑ । सूरो॒अर्थ् । अर्थं॒न । नपा॒रं । पा॒रंये519 । येअ॑स्य ।
अ॒स्य॒कामं॑
। कामं॑जनि॒धाइ॑व520 । ज॒नि॒धाइ॑व॒ग्मन् । ज॒नि॒धाइ॒वेति॑ज॒नि॒-
517
Ms reads with an occasional Pr̥ṣṭhamātrā: राधो॒आन्नेः॑ । आन्ने॒रित्यान्नेः॑ ।
518
Ms reads with an occasional Pr̥ṣṭhamātrā: भफला॒त्ये ।
519
Ms reads with an occasional Pr̥ṣṭhamātrā: पा॒रांय ।
324 शौनकीये अथर्ववेदे
धाःइ॑व । ग्मन्निति॒ग्मन्521 ॥ गिर॑श्च । च॒ये । येते॑ । ते॒तु॒वि॒जा॒त॒ । तु॒-
वि॒जा॒त॒पू॒र्वी
ः । तु॒वि॒जा॒तेति॑तुवि०जात522 । पू॒र्वीर्नरः॑ । नर॑इन्द्र । इ॒न्द्र॒-
प्र॒
ति॒शिक्ष॑न्ति । प्र॒ति॒शिक्ष॒न्त्यन्नैः॑ । प्र॒ति॒शिक्ष॒न्तीति॑प्र॒ति॒०शिक्ष॑न्ति । अन्नै॒-
रित्यन्नैः॑523 ॥ ५ ॥
मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पफलथि॒वी काव्ये॑न ।
वरा॑य ते घफल॒तव॑न्तः सु॒तासः॒ स्वाद्म॑न् भवन्तु पी॒तये॒ मधू॑नि ॥ ६ ॥
[= RV 10.29.6]
पद - मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ ।
द्यौः । म॒ज्मना॑ । पफल॒थि॒वी । काव्ये॑न । वरा॑य । ते॒ । घफल॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥ ६ ॥
क्रम - मात्रे॒नु । मात्रे॒इति॒मात्रे॑524 । नुते॑ । ते॒सुमि॑ते । सुमि॑तेइन्द्र । सुमि॑-
ते॒
इति॒सु०मि॑ते । इ॒न्द्र॒पू॒र्वी । पू॒र्वीद्यौः525 । पू॒र्वीइति॑पू॒र्वी । द्यौर्म॒ज्मना॑ ।
म॒
ज्मना॑पफलथि॒वी । पफल॒थि॒वीकाव्ये॑न । काव्ये॒नेति॒काव्ये॑न ॥ वरा॑यते । ते॒घफल॒-
तव॑न्तः । घफल॒तव॑न्तःसु॒तासः॑ । घफल॒तव॑न्त॒इति॑घफल॒त०व॑न्तः । सु॒तासः॒स्वाद्म॑न् ।
स्वाद्म॑न्भवन्तु । भ॒व॒न्तु॒पी॒तये॑ । पी॒तये॒मधू॑नि । मधू॒नीति॒मधू॑नि ॥ ६ ॥
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।
स वा॑वफलधे॒ वरि॑म॒न्ना पफल॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥ ७ ॥
[= RV 10.29.7]
520
Ms originally reads अ॒स्य॒धामं॑ । धामं॑जनि॒धाइ॑व । , and then corrects to the reading given
above.
521
Ms reads: ग्मंनिति॒ग्मन्
522
This repetition is added in the margins.
523
Ms reads with an occasional Pr̥ṣṭhamātrā: प्र॒ति॒शिक्ष॒न्त्यान्नेः॑ । … । आन्ने॒रित्यान्नेः॑ ।
524
This repetition is added in the margins.
525
Ms reads with an occasional Pr̥ṣṭhamātrā: पू॒र्वीाद्योः
विंशं काण्डम् 325
पद - आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः ।
हि । स॒त्यऽरा॑धाः । सः । व॒वफल॒धे॒ । वरि॑मन् । आ । पफल॒थि॒व्याः । अ॒भि ।
क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥ ७ ॥
क्रम - आमध्वः॑ । मध्वो॑अस्मै526 । अ॒स्मा॒अ॒सि॒च॒न् । अ॒सि॒च॒न्नम॑त्रं । अम॑-
त्र॒
मिन्द्रा॑य । इन्द्रा॑यपू॒र्णं । पू॒र्णंसः । सहि । हिस॒त्यरा॑धाः । स॒त्यरा॑धा॒इ-
ति॑स॒त्य०रा॑धाः ॥ सवा॑वफलधे । वा॒वफल॒धे॒वरि॑मन् । व॒वफल॒ध॒इति॑ववफलधे । वरि॑म॒-
न्नापफल॑थि॒व्याः । आपफल॑थि॒व्याः । पफल॒थि॒व्याअ॒भि । अ॒भिक्रत्वा॑ । क्रत्वा॒नर्यः॑ ।
नर्यः॒पौंस्यैः॑ । पौंस्यै॑श्च527 । चेति॑च ॥ ७ ॥
व्या॑न॒लिन्द्रः॒ पफलत॑नाः॒ स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः ।
आ स्मा॒ रथं॒ न पफलत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥ ८ ॥
[= RV 10.29.8]
पद - वि । आ॒न॒ट् । इन्द्रः॑ । पफलत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ ।
स॒
ख्याय॑ । पू॒र्वीः । आ । स्म॒ । रथ॑म् । न । पफलत॑नासु । ति॒ष्ठ॒ । यम् ।
भ॒द्र
या॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥ ८ ॥
क्रम - व्या॑नट् । आ॒न॒लिन्द्रः॑ । इन्द्रः॒पफलत॑नाः । पफलत॑नाः॒स्वोजाः॑ । स्वोजा॒आस्मै॑ ।
स्वोजा॒इति॑सु॒०ओजाः॑ । आस्मै॑ । अ॒स्मै॒य॒त॒न्ते5॒ 28 । य॒त॒न्ते॒स॒ख्याय॑ ।
स॒
ख्याय॑पू॒र्वीः । पू॒र्वीरिति॑पू॒र्वीः ॥ आस्म॑ । स्मा॒रथं॑ । रथं॒न । नपफलत॑नासु ।
पफलत॑
नासुतिष्ठ । ति॒ष्ठ॒यं । यंभ॒द्रया॑ । भ॒द्रया॑सुम॒त्या । सु॒म॒त्याचो॒दया॑से ।
सु॒म॒
त्येति॑सु॒०म॒त्या । चो॒दया॑स॒इति॑चो॒दया॑से ॥ ८ ॥
526
Ms reads with an occasional Pr̥ṣṭhamātrā: माध्वा॑आस्मे ।
527
Ms reads with an occasional Pr̥ṣṭhamātrā: नर्यःा॒पोांस्येः॑ ।ापोांस्ये॑श्च ।
528
Ms reads with an occasional Pr̥ṣṭhamātrā: स्वोजा॒आास्मे॑ । … । आास्मे॑ । आ॒स्मे॒य॒त॒न्ते॒ ।
326 शौनकीये अथर्ववेदे
सू
क्त ७७
आ स॒त्यो या॑तु म॒घवाँ॑ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः ।
तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गफलणा॒नः ॥ १ ॥
[= RV 4.16.1]
पद - आ । स॒त्यः । या॒तु॒ । म॒घऽवा॑न् । ऋ॒जी॒षी । द्रव॑न्तु । अ॒स्य॒ । हर॑-
यः । उप॑ । नः॒ । तस्मै॑ । इत् । अन्धः॑ । सु॒सु॒म॒ । सु॒ऽदक्ष॑म् । इ॒ह ।
अ॒
भि॒ऽपि॒त्वम् । क॒र॒ते॒ । गफल॒णा॒नः ॥ १ ॥
क्रम - आस॒त्यः । स॒त्योया॑तु । या॒तु॒म॒घवा॑न् । म॒घवां॑ऋजी॒षी । म॒घवा॒निति॑म॒घ०वा॑न् । ऋ॒जी॒षीद्रव॑न्तु । द्रव॑न्त्वस्य । अ॒स्य॒हर॑यः । हर॑य॒उप॑ ।
उप॑नः । न॒इति॑नः ॥ तस्मा॒इत् । इदन्धः॑ । अन्धः॑सुषुम । सु॒षु॒मा॒सु॒दक्षं॑ ।
सु॒सु॒मे
ति॑सुसुम । सु॒दक्ष॑मि॒ह । सु॒दक्ष॒मिति॑सु॒०दक्षं॑ । इ॒हाभि॑पि॒त्वं । अ॒भि॒-
पि॒त्वंक॑रते
। अ॒भि॒पि॒त्वमित्य॑भि॒०पि॒त्वं । क॒र॒ते॒गफल॒णा॒नः । गफल॒णा॒नइति॑-
गफल॒
णा॒नः ॥ १ ॥
अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन् नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ ।
शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्याय॒ मन्म॑ ॥ २ ॥
[= RV 4.16.2]
पद - अव॑ । स्य॒ । शू॒र॒ । अध्व॑नः । न । अन्ते॑ । अ॒स्मिन् । नः॒ । अ॒द्य ।
सव॑ने । म॒न्दध्यै॑ । शंसा॑ति । उ॒क्थम् । उ॒शना॑इव । वे॒धाः । चि॒कि॒तुषे॑ ।
अ॒सु॒
र्याय । मन्म॑ ॥ २ ॥
क्रम - अव॑स्य । स्य॒शू॒र॒ । शू॒राध्व॑नः । अध्व॑नो॒न । नान्ते॑ । अन्ते॒स्मिन् ।
अ॒
स्मिन्नः॑ । नो॒अ॒द्य । अ॒द्यसव॑ने । सव॑नेम॒न्दध्यै॑ । म॒न्दध्या॒इति॑म॒न्दध्य5ै॑ 29 ॥
शंसा॑त्यु॒क्थं । उ॒क्थमु॒शने॑व । उ॒शने॑ववे॒धाः । उ॒शने॒वेत्यु॒शना॑इव । वे॒धाश्चि॑कि॒तुषे॑ । चि॒कि॒तुषे॑असु॒र्या॑य । अ॒सु॒र्या॑य॒मन्म॑ । मन्मेति॒मन्म॑ ॥ २ ॥
529
Ms reads with an occasional Pr̥ṣṭhamātrā: सव॑नेम॒न्दाध्ये॑ । म॒न्दध्या॒इति॑म॒न्दाध्ये॑ ।
विंशं काण्डम् 327
क॒
विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न् वफलषा॒ यत् सेकं॑ विपिपा॒नो अर्चा॑त् ।
दि॒व इ॒त्था जी॑जनत् स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गफल॒णन्तः॑ ॥ ३ ॥
[= RV 4.16.3]
पद - क॒विः । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वफलषा॑ । यत् । सेक॑म् ।
वि॒ऽ
पि॒पा॒न
ः । अर्चा॑त् । दि॒वः । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् ।
अह्ना॑ । चि॒त् । च॒क्रुः॒ । व॒युना॑ । गफल॒णन्तः॑ ॥ ३ ॥
क्रम - क॒विर्न । ननि॒ण्यं । नि॒ण्यंवि॒दथा॑नि । वि॒दथा॑नि॒साध॑न् । साध॒न्वफलषा॑ ।
वफल
षा॒यत् । यत्सेकं॑ । सेकं॑विपिपा॒नः । वि॒पि॒पा॒नोअर्चा॑त् । वि॒पि॒पा॒नइति॑-
वि॒
०पि॒पा॒नः । अर्चा॒दित्यर्चा॑त् ॥ दि॒वइ॒त्था । इ॒त्थाजी॑जनत् । जी॒ज॒न॒-
त्स॒प्त । स॒प्तका॒रून् । का॒रूनह्ना॑ । अह्ना॑चित् । चि॒च्च॒क्रुः॒ । च॒क्रु॒र्व॒युना॑ ।
व॒यु
ना॑गफल॒णन्तः॑ । गफल॒णन्त॒इति॑गफल॒णन्तः॑ ॥ ३ ॥
स्वर्यद् वेदि॑ सु॒दफलशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ ।
अ॒
न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नफलभ्य॑श्चकार॒ नफलत॑मो अ॒भिष्टौ॑ ॥ ४ ॥
[= RV 4.16.4]
पद - स्वः । यत् । वेदि॑ । सु॒ऽदफलशी॑कम् । अ॒र्कैः । महि॑ । ज्योतिः॑ ।
रु॒रु॒चु॒
ः । यत् । ह॒ । वस्तोः॑ । अ॒न्धा । तमां॑सि । दुधि॑ता । वि॒ऽचक्षे॑ ।
नफल
ऽभ्यः॑ । च॒का॒र॒ । नफलऽत॑मः । अ॒भिष्टौ॑ ॥ ४ ॥
क्रम - स्वर्यत् । यद्वेदि॑ । वेदि॑सु॒दफलशी॑कं । सु॒दफलशी॑कम॒र्क्कैः । सु॒दफलशी॑क॒मिति॑सु॒०दफलशी॑कं । अ॒र्क्कैर्महि॑530 । महि॒ज्योतिः॑ । ज्योती॑रुरुचुः । रु॒रु॒चु॒-
र्यत् । यद्ध॑ । ह॒वस्तोः॑ । वस्तो॒रिति॒वस्तोः॑ ॥ अ॒न्धातमां॑सि । तमां॑सि॒-
दुधि॑ता । दुधि॑तावि॒चक्षे॑ । वि॒चक्षे॒नफलभ्यः॑ । वि॒चक्ष॒इति॑वि॒०चक्षे॑ । नफलभ्य॑-
श्चकार । नफलभ्य॒इति॒नफल०भ्यः॑ । च॒का॒र॒नफलत॑मः । नफलत॑मोअ॒भिष्टौ॑ । नफलत॑म॒इ-
ति॒नफल०त॑मः । अ॒भिष्टा॒वित्य॒भिष्टौ॑531 ॥ ४ ॥
530
Ms reads with an occasional Pr̥ṣṭhamātrā. Also note the (irregular) doubling of क् in: …मा॒र्क्केः ।
… । आ॒र्केर्महि॑ । I have normalized the doubling following the customary practice of our ms.
531
Ms reads with an occasional Pr̥ṣṭhamātrā: नफलत॑मोअ॒भिष्टो॑ । … । अ॒भिष्टा॒वित्य॒भिष्टो॑ ।
328 शौनकीये अथर्ववेदे
व॒व॒क्ष
इन्द्रो॒ अमि॑तमफलजी॒ष्युभे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥ ५ ॥
[= RV 4.16.5]
पद - व॒व॒क्षे । इन्द्रः॑ । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ ।
रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । अतः॑ । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ ।
अ॒
भि । यः । विश्वा॑ । भुव॑ना । ब॒भूव॑ ॥ ५ ॥
क्रम - व॒व॒क्षइन्द्रः॑ । इ॒न्द्रो॒अमि॑तं । अमि॑तमफलजी॒षी । ऋ॒जी॒ष्यु१॒भ5े 32 ।
उ॒भेआप॑प्रौ
। उ॒भेइत्यु॒भे । आप॑प्रौ । प॒प्रौ॒रोद॑सी533 । रोद॑सीमहि॒त्वा ।
रोद॑सी॒इति॒रोद॑सी । म॒हि॒त्वेति॑म॒हि॒०त्वा ॥ अत॑श्चित् । चि॒द॒स्य॒ ।
अ॒स्य॒म॒हि॒मा
। म॒हि॒मावि । विरे॑चि । रे॒च्य॒भि । अ॒भियः । योविश्वा॑ ।
विश्वा॒भुव॑ना । भुव॑नाब॒भूव॑ । ब॒भूवेति॑ब॒भूव॑ ॥ ५ ॥
विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः ।
अश्मा॑नं चि॒द् ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥ ६ ॥
[= RV 4.16.6]
पद - विश्वा॑नि । श॒क्रः । नर्या॑णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि॑ऽभिः ।
निऽका॑मैः । अश्मा॑नम् । चि॒त् । ये । बि॒भि॒दुः । वचः॑ऽभिः । व्र॒जम् ।
गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रु॒रिति॑वव्रुः534 ॥ ६ ॥
क्रम - विश्वा॑निश॒क्रः । श॒क्रोनर्या॑णि । नर्या॑णिवि॒द्वान् । वि॒द्वान॒पः । अ॒पोरि॑-
रेच । रि॒रे॒च॒सखि॑भिः । सखि॑भि॒र्निका॑मैः । सखि॑भि॒रिति॒सखि॑०भिः ।
निका॑मै॒रिति॒नि०का॑मैः535 ॥ अश्मा॑नंचित् । चि॒द्ये । येबि॑भि॒दुः536 ।
532
Contrast the Saṃhitā reading with the Krama notation of accent.
533
Ms reads with an occasional Pr̥ṣṭhamātrā: उ॒भेआपा॑प्रो । … आपा॑प्रो । पा॒प्रो॒रोद॑सी ।
534
What is the reason for this repetition in the Pada-text (as given in Pandit and VVRI)? An intrusion
from Krama? For the same mantra in RV 4.16.6, the Pada-text also has a similar repetition.
535
Ms reads with an occasional Pr̥ṣṭhamātrā:सखि॑भि॒र्निकाा॑मेः । … निकाा॑मे॒रिति॒नि०काा॑मेः ।
536
Ms reads with an occasional Pr̥ṣṭhamātrā:ायबि॑भि॒दुः ।
विंशं काण्डम् 329
बि॒भि॒दुर्वचो॑भिः । वचो॑भिर्व्र॒जं । वचो॑भि॒रिति॒वचः॑२भिः537 । व्र॒जंगोम॑न्तं ।
गोम॑न्तमु॒शिजः॑ । गोम॑न्त॒मिति॒गो०म॑न्त5ं 38 । उ॒शिजो॒वि । विव॑व्रुः ।
व॒व्रु॒
रिति॑वव्रुः ॥ ६ ॥
अ॒
पो वफल॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न् प्राव॑त् ते॒ वज्रं॑ पफलथि॒वी सचे॑ताः ।
प्रार्ण॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भवं॒ छव॑सा शूर धफलष्णो ॥ ७ ॥
[= RV 4.16.7]
पद - अ॒पः । वफल॒त्रम् । व॒व्रि॒ऽवांस॑म् । परा॑ । अ॒ह॒न् । प्र । आ॒व॒त् । ते॒ ।
वज्र॑म् । पफल॒थि॒वी । सऽचे॑ताः । प्र । अर्ण॑सि । स॒मु॒द्रिया॑णि । एे॒नोः॒ ।
पतिः॑ । भव॑न् । शव॑सा । शू॒र॒ । धफल॒ष्णो॒ इति॑ ॥ ७ ॥
क्रम - अ॒पोवफल॒त्रं । वफल॒त्रंव॑व्रि॒वांसं॑ । व॒व्रि॒वांसं॒परा॑ । व॒व्रि॒वांस॒मिति॑व॒व्रि॒०वांसं॑ ।
परा॑हन् । अ॒ह॒न्प्र । प्राव॑त् । आ॒व॒त्ते॒ । ते॒वज्रं॑ । वज्रं॑पफलथि॒वी । पफल॒थि॒वीसचे॑ताः । सचे॑ता॒इति॒स०चे॑ताः ॥ प्रार्ण॑सि । अर्ण॑सिसमु॒द्रिया॑णि । स॒मु॒-
द्रिया॑ण्यैनोः । ऐ॒नोः॒पतिः॑ । पति॒र्भव॑न् । भवं॒छव॑सा । शव॑साशूर । शू॒र॒-
धफल॒
ष्णो॒ । धफल॒ष्णो॒इति॑धफलष्णो ॥ ७ ॥
अ॒
पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत् स॒रमा॑ पू॒र्व्यं ते॑ ।
स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गफलणा॒नः ॥ ८ ॥
[= RV 4.16.8]
पद - अ॒पः । यत् । अद्रि॑म् । पु॒रु॒ऽहू॒त॒ । दर्दः॑ । आ॒विः । भु॒व॒त् । स॒रमा॑ ।
पू॒
र्व्यम् । ते॒ । सः । नः॒ । ने॒ता । वाज॑म् । आ । द॒र्षि॒ । भूरि॑म् । गो॒त्रा ।
रु॒
जन् । अङ्गि॑रःऽभिः । गफल॒णा॒नः ॥ ८ ॥
क्रम - अ॒पोयत् । यदद्रिं॑ । अद्रिं॑पुरुहूत । पु॒रु॒हू॒त॒दर्द्दः॑ । पु॒रु॒हू॒तेति॑पुरु०हूत ।
दर्द्द॑रा॒विः539 । आ॒विर्भु॑वत् । भु॒व॒त्स॒रमा॑ । स॒रमा॑पू॒र्व्यं । पू॒र्व्यंते॑ । त॒इ-
ति॑ते ॥ सनः॑ । नो॒ने॒ता । ने॒तावाजं॑ । वाज॒माद॑र्षि । आद॑र्षि । द॒र्षि॒भू-
537
Note the use of “२”, instead of the Avagraha.
538
Ms reads with an occasional Pr̥ṣṭhamātrā:ागाम॑न्त॒मिति॒गो०म॑न्तं ।
539
Note the doubling of द् in र्द्द॑.
330 शौनकीये अथर्ववेदे
रिं॑ । भूरिं॑गो॒त्रा । गो॒त्रारु॒जन् । रु॒जन्नङ्गि॑रोभिः । अङ्गि॑रोभिगफलणा॒नः ।
अङ्गि॑रोभि॒रित्यङ्गि॑रः२भिः540 । गफल॒णा॒नइति॑गफलणा॒नः ॥ ८ ॥
सू
क्त ७८
तद् वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।
शं यद् गवे॒ न शा॒किने॑ ॥ १ ॥ [= RV 6.45.22]
पद - तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने । शम् ।
यत् । गवे॑ । न । शा॒किने॑ ॥ १ ॥
क्रम - तद्वः॑ । वो॒गा॒य॒ । गा॒य॒सु॒ते । सु॒तेसचा॑ । सचा॑पुरुहू॒ताय॑ । पु॒रु॒हू॒ताय॒-
सत्व॑ने । पु॒रु॒हू॒तायेति॑पु॒रु॒०हू॒ताय॑ । सत्व॑न॒इति॒सत्व॑ने ॥ शंयत् । यद्गवे॑ ।
गवे॒न । नशा॒किने॑ । शा॒किन॒इति॑शा॒किने॑ ॥ १ ॥
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।
यत् सी॒मुप॒ श्रव॒द् गिरः॑ ॥ २ ॥ [= RV 6.45.23]
पद - न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः । यत् ।
सी॒म् । उप॑ । श्रव॒त् । गिरः॑ ॥ २ ॥
क्रम - नघ॑ । घा॒वसुः॑ । वसु॒र्नि । निय॑मते541 । य॒म॒ते॒दा॒नं । दा॒नंवाज॑स्य ।
वाज॑स्य॒गोम॑तः । गोम॑त॒इति॒गो०म॑तः ॥ यत्सीं॑ । सी॒मुप॑ । उप॒श्रव॑त् ।
श्रव॒द्गिरः॑ । गिर॒इति॒गिरः॑ ॥ २ ॥
कु॒
वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।
शची॑भि॒रप॑ नो वरत् ॥ ३ ॥ [= RV 6.45.24]
पद - कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।
शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥ ३ ॥
540
Note the use of “२”, instead of the Avagraha.
541
The original reading वसु॒र्निय॑मते is then corrected to वसु॒र्नि । निय॑मत.े
विंशं काण्डम् 331
क्रम - कु॒वित्स॑स्य॒प्र । कु॒वित्स॒स्येति॑कु॒वित्०स॑स्य । प्रहि । हिव्र॒जं । व्र॒जं-
गोम॑न्तं । गोम॑न्तंदस्यु॒हा । गोम॑न्त॒मिति॒गो०म॑न्तं । द॒स्यु॒हागम॑त् । द॒स्यु॒-
हेति॑द॒स्यु॒०हा । गम॒दिति॒गम॑त् ॥ शची॑भि॒रप॑ । अप॑नः । नो॒व॒र॒त् । व॒र॒-
दिति॑वरत् ॥ ३ ॥
सू
क्त ७९
इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ णो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥ १ ॥
[= RV 7.32.26]
पद - इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ । शिक्ष॑ ।
न॒
ः । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒
॥ १ ॥
क्रम - इन्द्र॒क्रतुं॑ । क्रतुं॑नः । न॒आभ॑र । आभ॑र । भ॒र॒पि॒ता । पि॒तापु॒त्रेभ्यः॑ ।
पु॒त्रेभ्यो॒यथा॑
। यथेति॒यथा॑ ॥ शिक्षा॑णः । नो॒अ॒स्मिन् । अ॒स्मिन्पु॑रुहूत ।
पु॒रु॒हू॒त॒याम॑नि
। पु॒रु॒हू॒तेति॑पुरु०हूत । याम॑निजी॒वाः । जी॒वाज्योतिः॑ ।
ज्योति॑रशीमहि । अ॒शी॒म॒हीत्य॑शीमहि ॥ १ ॥
मा नो॒ अज्ञा॑ता वफल॒जना॑ दुरा॒ध्यो॒ माऽशि॑वासो॒ अव॑ क्रमुः ।
त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥ २ ॥ [= RV 7.32.27]
पद - मा । नः॒ । अज्ञा॑ताः । वफल॒जना॑ । दुः॒ऽआ॒ध्यः । मा । अशि॑वासः ।
अव॑ । क्र॒मुः॒ । त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ ।
शू॒र॒
। त॒रा॒म॒सि॒ ॥ २ ॥
क्रम - मानः॑ । नो॒अज्ञा॑ताः । अज्ञा॑तावफल॒जनाः॑ । वफल॒जना॑दुरा॒ध्यः॑ । दु॒रा॒ध्यो॑२॒-
मा542 । दु॒रा॒ध्य॑२॒इति॑दुः॒२आ॒ध्यः॑543 । माशि॑वासः । अशि॑वासो॒अव॑ ।
542
Note the distinctive notation of Krama, as compared to the Saṃhitā.
332 शौनकीये अथर्ववेदे
अव॑क्रमुः । क्र॒मु॒रिति॑क्रमुः ॥ त्वया॑व॒यं । व॒यंप्र॒वतः॑ । प्र॒वतः॒शश्व॑तीः ।
प्र॒वत॒इति॑प्र॒
०वतः॑ । शश्व॑तीर॒पः । अ॒पोति॑ । अति॑शूर । शू॒र॒त॒रा॒म॒सि॒ ।
त॒
रा॒म॒सीति॑तरामसि ॥ २ ॥
सू
क्त ८०
इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥ १ ॥
[= RV 6.46.5]
पद - इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ ।
येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ ।
सु॒
ऽशि॒प्र॒ । प्राः ॥ १ ॥
क्रम - इन्द्र॒ज्येष्ठं॑ । ज्येष्ठं॑नः । न॒आभ॑र । आभ॑र । भ॒रां॒ओजि॑ष्ठ5ं 44 ।
ओजि॑ष्ठं॒पपु॑रि । पपु॑रि॒श्रवः॑ । श्रव॒इति॒श्रवः॑ ॥ येने॒मे । इ॒मेचि॑त्र ।
इ॒मेइती॒मे । चि॒त्र॒व॒ज्र॒ह॒स्त॒ । व॒ज्र॒ह॒स्त॒रोद॑सी । व॒ज्र॒ह॒स्तेति॑वज्र०हस्त ।
रोद॑सी॒ओभे । रोद॑सी॒इति॒रोद॑सी । ओभे । उ॒भेसु॑शिप्र । उ॒भेइत्यु॒भे ।
सु॒
शि॒प्र॒प्राः । सु॒शि॒प्रेति॑सु०शिप्र । प्राइति॒प्राः ॥ १ ॥
त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न् दे॒वेषु॑ हूमहे ।
विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न् सु॒षहा॑न् कृधि ॥ २ ॥
[= RV 6.46.6]
पद - त्वाम् । उ॒ग्रम् । अव॑से । च॒र्ष॒णि॒ऽसह॑म् । राज॑न् । दे॒वेषु॑ । हू॒म॒हे॒ ।
विश्वा॑ । सु । नः॒ । वि॒थु॒रा । पि॒ब्द॒ना । व॒सो॒ इति॑ । अ॒मित्रा॑न् । सु॒ऽ-
सहा॑न् । कृ॒धि॒ ॥ २ ॥
543
This repetition is added in the margins.
544
Contrast the Krama reading भ॒रां॒ with the Saṃhitā reading भ॑रँ॒ seen in all the printed editions.
Pandit and VVRI refer to Mss B and D with the reading भ॑राँ॒ which is similar to our Krama.
विंशं काण्डम् 333
क्रम - त्वामु॒ग्रं । उ॒ग्रमव॑से । अव॑सेचर्षणी॒सहं॑ । च॒र्ष॒णी॒सहं॒राज॑न् । च॒र्ष॒-
णि॒सह॒मिति॑च॒र्ष॒णि॒
०सहं॑ । राजं॑दे॒वेष5ु॑ 45 । दे॒वेषु॑हूमहे546 । हू॒म॒ह॒इति॑-
हूमहे ॥ विश्वा॒सु । सुनः॑ । नो॒वि॒थु॒रा । वि॒थु॒रापि॑ब्द॒ना । पि॒ब्द॒नाव॑सो ।
व॒
सो॒मित्रा॑न् । व॒सो॒इति॑वसो । अ॒मित्रा॑न्सु॒षहा॑न् । सु॒षहा॑न्कृधि । सु॒सहा॒-
निति॑सु॒०सहा॑न् । कृ॒धीति॑कृधि ॥ २ ॥
सू
क्त ८१
यद् द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ जा॒तम॑ष्ट॒ रोद॑सी ॥ १ ॥ [= RV 8.70.5]
पद - यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त ।
स्युरिति॒ स्युः547 । न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॒ । न ।
जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ १ ॥
क्रम - यद्द्यावः॑ । द्याव॑इन्द्र । इ॒न्द्र॒ते॒ । ते॒श॒तं । श॒तंश॒तं । श॒तंभूमीः॑ ।
भूमी॑रु॒त
। उ॒तस्युः । स्युरिति॒स्युः ॥ नत्वा॑ । त्वा॒व॒ज्रि॒न् । व॒ज्रि॒न्त्स॒ह-
स्र5ं॑ 48 । स॒हस्रं॒सूर्याः॑ । सूर्या॒अनु॑ । अनु॒न । नजा॒तं । जा॒तम॑ष्ट । अ॒ष्ट॒-
रोद॑सी । रोद॑सी॒इति॒रोद॑सी ॥ १ ॥
आ प॑प्राथ महि॒ना वफलष्ण्या॑ वफलष॒न् विश्वा॑ शविष्ठ॒ शव॑सा ।
अ॒
स्माँ अ॑व मघव॒न् गोम॑ति व्र॒जे वज्रिं॑ चि॒त्राभि॑रू॒तिभिः॑ ॥ २ ॥
[= RV 8.70.6]
545
Contrast the Krama reading with the Saṃhitā reading which shared by all the printed editions.
546
Ms reads with an occasional Pr̥ṣṭhamātrā: दे॒वेषु॑हूमाह ।
547
This repetition also occurs in the Pada-text for RV 8.70.5, which is identical with our mantra here.
548
Ms reads: व॒ज्रिं॒त्स॒हस्रं॑ ।
334 शौनकीये अथर्ववेदे
पद - आ । प॒प्रा॒थ॒ । म॒हि॒ना । वफलष्ण्या॑ । वफल॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ ।
शव॑सा । अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् ।
चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥ २ ॥
क्रम - आप॑प्राथ । प॒प्रा॒थ॒म॒हि॒ना । म॒हि॒नावफलष्ण्या॑ । वफलष्ण्या॑वफलषन् । वफल॒ष॒न्विश्वा॑ ।
विश्वा॑शविष्ठ । श॒वि॒ष्ठ॒शव॑सा । शव॒सेति॒शव॑सा ॥ अ॒स्मांअ॑व । अ॒व॒म॒-
घ॒व॒न्
। म॒घ॒व॒न्गोम॑ति । म॒घ॒व॒न्निति॑मघ०वन् । गोम॑तिव्र॒जे । गोम॒तीति॒-
गो०म॑ति । व्र॒जेवज्रि॑न् । वज्रिं॑चि॒त्राभिः॑ । चि॒त्राभि॑रू॒तिभिः॑ । ऊ॒तिभि॒-
रित्यू॒ति०भिः॑ ॥ २ ।
सू
क्त ८२
यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।
स्तो॒तार॒मिद् दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥ १ ॥
[= RV 7.32.18]
पद - यत् । इ॒न्द्र॒ । याव॑तः । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य । स्तो॒-
तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ ।
रा॒सी॒य॒ ॥ १ ॥
क्रम - यदि॑न्द्र । इ॒न्द्र॒याव॑तः । याव॑त॒स्त्वं । त्वमे॒ताव॑त् । ए॒ताव॑द॒हं । अ॒हमीशी॑य । ईशी॒येतीशी॑य ॥ स्तो॒तार॒मित् । इद्दि॑धिषेय । दि॒धि॒षे॒य॒र॒दा॒-
व॒
सो॒ । र॒दा॒व॒सो॒न । र॒द॒व॒सो॒इति॑रद०वसो । नपा॑प॒त्वाय॑ । पा॒प॒त्वाय॑रासी-
य । पा॒प॒त्वायेति॑पा॒प॒०त्वाय॑ । रा॒सी॒येति॑रासीय ॥ १ ॥
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।
न॒
हि त्वद॒न्यन्म॑घवन् न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥ २ ॥
[= RV 7.32.19]
विंशं काण्डम् 335
पद - शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽ-
विदे॑ । न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ ।
अस्ति॑ । पि॒ता । च॒न ॥ २ ॥
क्रम - शिक्षे॑य॒मित् । इन्म॑हय॒ते । म॒ह॒य॒तेदि॒वेदि॑वे । म॒ह॒य॒तइति॑म॒ह॒०य॒ते ।
दि॒वेदि॑वेरा॒यः । दि॒वेदि॑व॒इति॑दि॒वे०दि॑वे । रा॒यआकु॑हचि॒द्विदे॑ । आकु॑हचि॒-
द्विदे॑ । कु॒ह॒चि॒द्विद॒इति॑कु॒ह॒चि॒त्०विदे॑ ॥ न॒हित्वत् । त्वद॒न्यत् । अ॒न्यन्म॑घवन् । म॒घ॒व॒न्नः॒ । म॒घ॒व॒न्निति॑मघ०वन् । न॒आप्यं॑ । आप्यं॒वस्यः॑ । वस्यो॒अस्ति॑ । अस्ति॑पि॒ता । पि॒ताच॒न । च॒नेति॑च॒न ॥ २ ॥
सू
क्त ८३
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।
छ॒
र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥ १ ॥
[= RV 6.46.9]
पद - इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् । छ॒र्दिः ।
य॒च्छ॒
। म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒
॥ १ ॥
क्रम - इन्द्र॑त्रि॒धातु॑ । त्रि॒धातु॑शर॒णं । त्रि॒धात्विति॑त्रि॒०धातु॑ । श॒र॒णंत्रि॒वरू॑थं ।
त्रि॒वरू॑थंस्वस्ति॒मत्
। त्रि॒वरू॑थ॒मिति॑त्रि॒०वरू॑थं । स्व॒स्ति॒मदिति॑स्व॒स्ति॒०-
मत् ॥ छ॒र्दिर्य॑च्छ । य॒च्छ॒म॒घव॑द्भ्यः । म॒घव॑द्भ्यश्च । म॒घव॑द्भ्य॒इति॑म॒घ-
व॑त्०भ्यः । च॒मह्यं॑ । मह्यं॑च । च॒या॒वय॑ । या॒वया॑दि॒द्युं । य॒वयेति॑य॒वय॑ ।
दि॒द्युमे॑भ्यः । ए॒भ्य॒इत्ये॑भ्यः ॥ १ ॥
ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धफलष्णु॒या ।
अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥ २ ॥
[= RV 6.46.10]
336 शौनकीये अथर्ववेदे
पद - ये । ग॒व्य॒ता । मन॑सा । शत्रु॑म् । आ॒ऽद॒भुः । अ॒भि॒ऽप्र॒घ्नन्ति॑ । धफल॒ष्णु॒ऽ-
या । अध॑ । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । त॒नू॒ऽपाः ।
अन्त॑मः । भ॒व॒ ॥ २ ॥
क्रम - येग॑व्य॒ता । ग॒व्य॒तामन॑सा । मन॑सा॒शत्रुं॑ । शत्रु॑माद॒भुः । आ॒द॒भुर॑भि-
प्र॒घ्नन्ति॑
। आ॒द॒भुरित्या॑०द॒भुः । अ॒भि॒प्र॒घ्नन्ति॑धफलष्णु॒या । अ॒भि॒प्र॒घ्नन्तीत्य॑-
भि॒
०प्र॒घ्नन्ति॑ । धफल॒ष्णु॒येति॑धफल॒ष्णु॒०या । अध॑स्म । स्मा॒नः॒ । नो॒म॒घ॒व॒न् ।
म॒घ॒व॒
न्नि॒न्द्र॒ । म॒घ॒व॒न्निति॑मघ०वन् । इ॒न्द्र॒गि॒र्व॒णः॒ । गि॒र्व॒ण॒स्त॒नू॒पाः । त॒नू॒-
पाअन्त॑मः । त॒नू॒पाइति॑त॒नू॒०पाः । अन्त॑मोभव । भ॒वेति॑भव549 ॥ २ ॥
सू
क्त ८४
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ ।
अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥ १ ॥ [= RV 1.3.4]
पद - इन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ताः । इ॒मे ।
त्वा॒ऽयवः॑ । अण्वी॑भिः । तना॑ । पू॒तासः॑ ॥ १ ॥
क्रम - इन्द्राया॑हि । आया॑हि । या॒हि॒चि॒त्र॒भा॒नो॒ । चि॒त्र॒भा॒नो॒सु॒ताः । चि॒त्र॒-
भा॒नो॒इति॑चित्र०भानो । सु॒ताइ॒मे । इ॒मेत्वा॒यवः॑ । त्वा॒यव॒इति॑त्वा॒०यवः॑ ।
अण्वी॑भि॒स्तना॑ । तना॑पू॒तासः॑ । पू॒तास॒इति॑पू॒तासः॑ ॥ १ ॥
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥ २ ॥ [= RV 1.3.5]
पद - इन्द्र॑ । आ । या॒हि॒ । धि॒या । इ॒षि॒तः । विप्र॑ऽजूतः । सु॒तऽव॑तः ।
उप॑ । ब्रह्मा॑णि । वा॒घतः॑ ॥ २ ॥
549
Ms reads with an occasional Pr̥ṣṭhamātrā: भा॒वति॑भव
विंशं काण्डम् 337
क्रम - इन्द्राया॑हि । आया॑हि । या॒हि॒धि॒या । धि॒येषि॒तः । इ॒षि॒तोविप्र॑जूतः ।
विप्र॑जूतःसु॒ताव॑तः । विप्र॑जूत॒इति॒विप्र॑०जूतः । सु॒तव॑त॒इति॑सु॒त०व॑तः ॥
उप॒ब्रह्मा॑णि । ब्रह्मा॑णिवा॒घतः॑ । वा॒घत॒इति॑वा॒घतः॑ ॥ २ ॥
इन्द्रा या॑हि तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
सु॒ते
द॑धिष्व न॒श्चनः॑ ॥ ३ ॥ [= RV 1.3.6]
पद - इन्द्र॑ । आ । या॒हि॒ । तूतु॑जानः । उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । सु॒ते ।
द॒
धि॒ष्व॒ । नः॒ । चनः॑ ॥ ३ ॥
क्रम - इन्द्राया॑हि । आया॑हि । या॒हि॒तूतु॑जानः । तूतु॑जान॒उप॑ । उप॒ब्रह्मा॑णि ।
ब्रह्मा॑णिहरिवः । ह॒रि॒व॒इति॑हरि०वः ॥ सु॒तेद॑धिष्व । द॒धि॒ष्व॒नः॒ । न॒श्चनः॑ ।
चन॒इति॒चनः॑ ॥ ३ ॥
सू
क्त ८५
मा चि॑द॒न्यद् वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।
इन्द्र॒मित् स्तो॑ता॒ वफलष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥ १ ॥
[= RV 8.1.1]
पद - मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा॑यः । मा । रि॒ष॒ण्य॒त॒ ।
इन्द्र॑म् । इत् । स्तो॒त॒ । वफलष॑णम् । सचा॑ । सु॒ते । मुहुः॑ । उ॒क्था । च॒ ।
शं॒स॒त॒
॥ १ ॥
क्रम - माचि॑त् । चि॒द॒न्यत् । अ॒न्यद्वि । विशं॑सत । शं॒स॒त॒सखा॑यः । सखा॑-
यो॒मा । मारि॑षण्यत । रि॒ष॒ण्य॒तेति॑रिषण्यत ॥ १ ॥ इन्द्र॒मित् । इत्स्तो॑त ।
स्तो॒ता॒वफलष॑णं । वफलष॑णं॒सचा॑ । सचा॑सु॒ते । सु॒तेमुहुः॑ । मुहु॑रु॒क्था । उ॒क्थाच॑ ।
च॒शं॒स॒त॒
। शं॒स॒तेति॑शंसत ॥ १ ॥
अ॒व॒क्र॒क्षिणं॑
वफलष॒भं य॑था॒ऽजुरं॒ गां न च॑र्षणी॒सह॑म् ।
वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥ २ ॥
338 शौनकीये अथर्ववेदे
[= RV 8.1.2]
पद - अ॒व॒ऽक्र॒क्षिण॑म् । वफल॒ष॒भम् । य॒था॒ । अ॒जुर॑म् । गाम् । न । च॒र्ष॒णि॒ऽ-
सह॑म् । वि॒ऽद्वेष॑णम् । स॒म्ऽवन॑ना । उ॒भ॒य॒म्ऽक॒रम् । मंहि॑ष्ठम् । उ॒भ॒-
या॒विन॑म् ॥ २ ॥
क्रम - अ॒व॒क्र॒क्षिणं॑वफलष॒भं । अ॒व॒क्र॒क्षिण॒मित्य॑व॒०क्र॒क्षिणं॑ । वफल॒ष॒भंय॑था ।
य॒था॒जुरं॑
। अ॒जुरं॒गां । गांन । नच॑र्षणी॒सहं॑ । च॒र्ष॒णि॒सह॒मिति॑च॒र्ष॒णि॒०-
सहं॑ ॥ वि॒द्वेष॑णंसं॒वन॑ना । वि॒द्वेष॑ण॒मिति॑वि॒०द्वेष॑णं । सं॒वन॑नोभयंक॒रं ।
उ॒भ॒यं॒क॒रंमंहि॑ष्ठं
। उ॒भ॒यं॒क॒रमित्यु॑भ॒यं॒०क॒रं । मंहि॑ष्ठमुभया॒विनं॑ । उ॒भ॒-
या॒विन॒मित्यु॑भया॒विनं॑ ॥ २ ॥
यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।
अ॒
स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥ ३ ॥ [= RV 8.1.3]
पद - यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।
अ॒स्माक॑म्
। ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ ।
वर्ध॑नम् ॥ ३ ॥
क्रम - यच्चि॑त् । चि॒द्धि । हित्वा॑ । त्वा॒जनाः॑ । जना॑इ॒मे । इ॒मेनाना॑ ।
नाना॒हव॑न्ते । हव॑न्तऊ॒तये॑ । ऊ॒तये॒इत्यू॒तये॑ ॥ अ॒स्माकं॒ब्रह्म॑ । ब्रह्मे॒दं ।
इ॒दमि॑न्द्र । इ॒न्द्र॒भू॒तु॒ । भू॒तु॒ते॒ । तेहा॑ । अहा॒विश्वा॑ । विश्वा॑च । च॒वर्द्ध॑नं ।
वर्द्ध॑न॒मिति॒वर्द्ध॑न5ं 50 ॥ ३ ॥
वि त॑र्तूर्यन्ते मघवन् विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।
उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥ ४ ॥ [= RV 8.1.4]
पद - वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् ।
उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑
॥ ४ ॥
550
Note the doubling of ध् in द्ध.᐀्
विंशं काण्डम् 339
क्रम - वित॑र्त्तूर्यन्ते । त॒र्त्तू॒र्य॒न्ते॒म॒घ॒व॒न5् 51 । म॒घ॒व॒न्वि॒प॒श्चितः॑ । म॒घ॒व॒न्निति॑-
मघ०वन् । वि॒प॒श्चितो॒र्यः । वि॒प॒श्चित॒इति॑वि॒पः॒२चितः॑552 । अ॒र्योविपः॑ ।
विपो॒जना॑नां । जना॑ना॒मिति॒जना॑नां ॥ उप॑क्रमस्व । क्र॒म॒स्व॒पु॒रु॒रूपं॑ ।
पु॒रु॒
रूप॒माभ॑र । पु॒रु॒रूप॒मिति॑पु॒रु॒०रूपं॑ । आभ॑र । भ॒र॒वाजं॑ । वाजं॒नेदि॑ष्ठं ।
नेदि॑ष्ठमू॒तये॑ । ऊ॒तय॒इत्यू॒तये॑ ॥ ४ ॥
सू
क्त ८६
ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न् प्रजा॒नन् वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥ १ ॥
[= RV 3.35.4]
पद - ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽ-
मादे॑ । आ॒शू इति॑ । स्थि॒रम् । रथ॑म् । सु॒ऽखम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् ।
प्र॒
ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥ १ ॥
क्रम - ब्रह्म॑णाते । ते॒ब्र॒ह्म॒युजा॑ । ब्र॒ह्म॒युजा॑युनज्मि । ब्र॒ह्म॒युजेति॑ब्र॒ह्म॒०युजा॑ ।
यु॒न॒ज्मि॒हरी॑
। हरी॒सखा॑या । हरी॒इति॒हरी॑ । सखा॑यासध॒मादे॑ । स॒ध॒माद॑-
आ॒शू । स॒ध॒माद॒इति॑स॒ध॒०मादे॑ । आ॒शूइत्या॒शू ॥ स्थि॒रंरथं॑ । रथं॑सु॒खं ।
सु॒खमि॑न्द्र
। सु॒खमिति॑सु॒०खं । इ॒न्द्रा॒धि॒तिष्ठ॑न् । अ॒धि॒तिष्ठ॑न्प्रजा॒नन् ।
अ॒धि॒तिष्ठ॒न्नित्य॑धि॒
०तिष्ठ॑न् । प्र॒जा॒नन्वि॒द्वान् । प्र॒जा॒नन्निति॑प्र॒०जा॒नन् ।
वि॒द्वांउप॑ । उप॑याहि । या॒हि॒सोमं॑ । सोम॒मिति॒सोमं॑ । १ ॥
551
Note the doubling of त् in र्त्तू.
552
Note the use of “२”, instead of the Avagraha.
340 शौनकीये अथर्ववेदे
सू
क्त ८७
अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वफलष॒भाय॑ क्षिती॒नाम् ।
गौ॒राद् वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥ १ ॥
[= RV 7.98.1]
पद - अध्व॑र्यवः । अ॒रु॒णम् । दु॒ग्धम् । अं॒शुम् । जु॒होत॑न । वफल॒ष॒भाय॑ । क्षि॒-
ती॒नाम्
। गौ॒रात् । वेदी॑यान् । अ॒व॒ऽपा॑नम् । इन्द्रः॑ । वि॒श्वाहा॑ । इत् ।
या॒ति॒ । सु॒तऽसो॑मम् । इ॒च्छन् ॥ १ ॥
क्रम - अध्व॑र्यवोरु॒णं । अ॒रु॒णंदु॒ग्धं । दु॒ग्धमं॒शुं । अं॒शुंजु॒होत॑न । जु॒होत॑नवफलष॒-
भाय॑ । वफल॒षभाय॑क्षिती॒नां । क्षि॒ती॒नामिति॑क्षि॒ती॒नां ॥ गौ॒राद्वेदी॑यान् । वेदी॑-
यांअव॒पानं॑ । अ॒व॒पान॒मिन्द्र॑ । अ॒व॒पान॒मित्य॑व॒०पानं॑ । इन्द्रो॑वि॒श्वाहा॑ । वि॒-
श्वाहेत् । इद्या॑ति । या॒ति॒सु॒तसो॑मं । सु॒तसो॑ममि॒च्छन् । सु॒तसो॑म॒मिति॑-
सु॒
त०सो॑मं । इ॒च्छन्निती॒च्छन् ॥ १ ॥
यद् द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
उ॒
त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान् पाहि॒ सोमा॑न् ॥ २ ॥
[= RV 7.98.2]
पद - यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् ।
इत् । अ॒स्य॒ । व॒क्षि॒ । उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् ।
इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥ २ ॥
क्रम - यद्द॑धि॒षे । द॒धि॒षेप्र॒दिवि॑ । प्र॒दिवि॒चारु॑ । प्र॒दिवीति॑प्र॒०दिवि॑ । चार्वन्नं॑ ।
अन्नं॑दि॒वेदि॑वे । दि॒वेदि॑वेपी॒तिं । दि॒वेदि॑व॒इति॑दि॒वे०दि॑वे । पी॒तिमित् ।
इद॑स्य । अ॒स्य॒व॒क्षि॒ । व॒क्षीति॑वक्षि ॥ उ॒तहृ॒दा । हृ॒दोत । उ॒तमन॑सा ।
मन॑साजुषा॒णः । जु॒षा॒णउ॒शन् । उ॒शन्नि॑न्द्र । इ॒न्द्र॒प्रस्थि॑तान् । प्रस्थि॑तान्पा
विंशं काण्डम् 341
हि । प्रस्थि॑ता॒निति॒प्र०स्थि॑तान्553 । पा॒हि॒सोमा॑न् । सोमा॒निति॒सोमा॑न्
॥ २ ॥
ज॒
ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।
एन्द्र॑ पप्राथो॒र्वन्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥ ३ ॥
[= RV 7.98.3]
पद - ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒-
मान॑म् । उ॒वा॒च॒ । आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा ।
दे॒वे
भ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥ ३ ॥
क्रम - ज॒ज्ञा॒नःसोमं॑ । सोमं॒सह॑से । सह॑सेपपाथ । प॒पा॒थ॒प्र । प्रते॑ । ते॒मा॒ता ।
मा॒ताम॑हि॒मानं॑ । म॒हि॒मान॑मुवाच । उ॒वा॒चेत्यु॑वाच ॥ एन्द्र॑ । इ॒न्द्र॒प॒प्रा॒थ॒ ।
प॒प्रा॒
थो॒रु । उ॒र्वन्तरि॑क्षं । अ॒न्तरि॑क्षंयु॒धा । यु॒धादे॒वेभ्यः॑ । दे॒वेभ्यो॒वरि॑वः ।
वरि॑वश्चकर्थ । च॒क॒र्थेति॑चकर्थ ॥ ३ ॥
यद् यो॒धया॑ मह॒तो मन्य॑माना॒न् साक्षा॑म॒ तान् बा॒हुभिः॒ शाश॑दानान् ।
यद्वा॒ नफलभि॒वफर्लत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥ ४ ॥
[= RV 7.98.4]
पद - यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽ-
भिः॑ । शाश॑दानान् । यत् । वा॒ । नफलऽभिः॑ । वफलतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽ-
यु
ध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥ ४ ॥
क्रम - यद्यो॒धयाः॑ । यो॒धया॑मह॒तः554 । म॒हतोमन्य॑मानान् । मन्य॑माना॒न्सा-
क्षा॑म । साक्षा॑म॒तान् । तान्बा॒हुभिः॑ । बा॒हुभिः॒शाश॑दानान् । बा॒हुभि॒रिति॑बा॒हु०भिः॑555 । शाश॑दाना॒निति॒शाश॑दानान् ॥ यद्वा॑ । वा॒नफलभिः॑ ।
नफलभि॒र्वफलत॑
ः । नफलभि॒रिति॒नफल०भिः॑556 । वफलत॑इन्द्र । इ॒न्द्रा॒भि॒युध्याः॑ । अ॒भि॒यु-
553
This repetition is added in the margins.
554
Ms reads with an occasional Pr̥ṣṭhamātrā:ाया॒धया॑मह॒तः
555
This repetition is added in the margins.
556
This repetition is added in the margins.
342 शौनकीये अथर्ववेदे
ध्या॒स्तं । अ॒भि॒युध्या॒इत्य॑भि॒०युध्याः॑ । तंत्वया॑ । त्वया॒जिं ।
आ॒जिंसौ॑श्रव॒सं । सौ॒श्र॒व॒संज॑येम । ज॒ये॒मेति॑जयेम557 ॥ ४ ॥
प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।
य॒दे
ददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त् केव॑लः॒ सोमो॑ अस्य ॥ ५ ॥
[= RV 7.98.5]
पद - प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ ।
या । च॒कार॑ । य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ ।
अ॒भ॒व॒त्
। केव॑लः । सोमः॑ । अ॒स्य॒ ॥ ५ ॥
क्रम - प्रेन्द्र॑स्य । इन्द्र॑स्यवोचं । वो॒चं॒प्र॒थ॒मा । प्र॒थ॒माकृ॒तानि॑ । कृ॒तानि॒प्र ।
प्रनूत॑ना । नूत॑नाम॒घवा॑ । म॒घवा॒या । म॒घवेति॑म॒घ०वा॑ । याच॒कार॑ ।
च॒
कारेति॑च॒कार॑ ॥ य॒देत् । इददे॑वीः । अदे॑वी॒रस॑हिष्ट । अस॑हिष्टमा॒याः ।
मा॒याअथ॑ । अथा॑भवत् । अ॒भ॒व॒त्केव॑लः । केव॑लः॒सोमः॑ । सोमो॑अस्य ।
अ॒
स्येत्य॑स्य ॥ ५ ॥
तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं यत् पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥ ६ ॥
[= RV 7.98.6]
पद - तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्यम् । यत् । पश्य॑सि ।
चक्ष॑सा । सूर्य॑स्य । गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒-
महि॑ । ते॒ प्रऽय॑तस्य । वस्वः॑ ॥ ६ ॥
क्रम - तवे॒दं । इ॒दंविश्वं॑ । विश्व॑म॒भितः॑ । अ॒भितः॑पश॒व्यं॑ । प॒श॒व्यंयत् ।
यत्पश्य॑सि । पश्य॑सि॒चक्ष॑सा । चक्ष॑सा॒सूर्य॑स्य । सूर्य॒स्येति॒सूर्य॑स्य ॥ गवा॑-
मसि । अ॒सि॒गोप॑तिः । गोप॑ति॒रेकः॑ । गोप॑ति॒रिति॒गो०प॑तिः । एक॑इन्द्र ।
इ॒न्द्र॒भ॒क्षी॒महि॑ । भ॒क्षी॒महि॑ते । ते॒प्रय॑तस्य । प्रय॑तस्य॒वस्वः॑ । प्रय॑त॒स्येति॒-
प्र०य॑तस्य । वस्व॒इति॒वस्वः॑ ॥ ६ ॥
557
Ms reads with occasional Pr̥ṣṭhamātrās:आ॒जिंासो॑श्रव॒सं ।ासो॒श्र॒व॒संज॑येम । ज॒ये॒मेति॑जायम ।
विंशं काण्डम् 343
[Our ms does not have Krama for the last mantra, which is a repetition.
The ms says: बफलह॑स्पतेयु॒वमिन्द्र॑श्च॒वस्वेत्येका । ]
बफलह॑
स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं
र॒यिं स्तु॑व॒ते की॒रये॑ चिद् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७ ॥
[= AV 20.17.12; RV 7.97.10]
सू
क्त ८
यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न् बफलह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण ।
तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ॥ १ ॥
[= RV 4.50.1]
पद - यः । त॒स्तम्भ॑ । सह॑सा । वि । ज्मः । अन्ता॑न् । बफलह॒स्पतिः॑ । त्रि॒ऽ-
स॒ध॒
स्थः । रवे॑ण । तम् । प्र॒त्नासः॑ । ऋष॑यः । दीध्या॑नाः । पु॒रः । विप्राः॑ ।
द॒
धि॒रे॒ । म॒न्द्रऽजि॑ह्वम् ॥ १ ॥
क्रम - यस्त॒स्तम्भ॑ । त॒स्तम्भ॒सह॑सा । सह॑सा॒वि । विज्मः । ज्मोअन्ता॑न् ।
अन्ता॒न्बफलह॒स्पतिः॑ । बफलह॒स्पति॑स्त्रिषध॒स्थः । त्रि॒ष॒ध॒स्थोरवे॑ण । त्रि॒स॒ध॒स्थइ-
ति॑त्रि॒०स॒ध॒स्थः । रवे॒णेति॒रवे॑ण ॥ तंप्र॒त्नासः॑ । प्र॒त्नास॒ऋष॑यः । ऋष॑यो॒-
दीध्या॑नाः558 । दीध्या॑नाःपु॒रः । पु॒रोविप्राः॑ । विप्रा॑दधिरे । द॒धि॒रे॒म॒न्द्रजि॑ह्वं ।
म॒न्द्र
जि॑ह्व॒मिति॑म॒न्द्र०जि॑ह्वं ॥ १ ॥
धु॒नेत॑
यः सुप्रके॒तं मद॑न्तो॒ बफलह॑स्पते अ॒भि ये न॑स्तत॒स्रे ।
पफलष॑
न्तं सफल॒प्रमद॑ब्धमू॒र्वं बफलह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥ २ ॥ [= RV 4.50.2]
558
The original readingप्र॒त्नास॒ऋष॑यो॒दीध्या॑नाः is corrected to:प्र॒त्नास॒ऋष॑यः । ऋष॑यो॒-दीध्या॑नाः
।
344 शौनकीये अथर्ववेदे
पद - धु॒नऽइ॑तयः । सु॒ऽप्र॒के॒तम् । मद॑न्तः । बफलह॑स्पते । अ॒भि । ये । नः॒ ।
त॒त॒स्रे
। पफलष॑न्तम् । सफल॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बफलह॑स्पते । रक्ष॑तात् ।
अ॒
स्य॒ । योनि॑म् ॥ २ ॥
क्रम - धु॒नेत॑यःसुप्रके॒तं । धु॒नेत॑य॒इति॑धु॒न०इ॑तयः । सु॒प्र॒के॒तंमद॑न्तः । सु॒प्र॒-
के॒
तमिति॑सु॒०प्र॒के॒तं । मद॑न्तो॒बफलह॑स्पते । बफलह॑स्पतेअ॒भि । अ॒भिये । येनः॑ ।
न॒स्त॒त॒स्रे
। त॒त॒स्रइति॑त॒त॒स्रे ॥ पफलष॑न्तंसफल॒प्रं । सफल॒प्रमद॑ब्धं । अद॑ब्धमू॒र्वं ।
ऊ॒
र्वंबफलह॑स्पते । बफलह॑स्पते॒रक्ष॑तात् । रक्ष॑तादस्य । अ॒स्य॒योनिं॑ । योनि॒मिति॒-
योनिं॑ ॥ २ ॥
बफलह॑
स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पफलशो॒ नि षे॑दुः ।
तु
भ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥ ३ ॥
[= RV 4.50.3]
पद - बफलह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अतः॑ । आ । ते॒ । ऋ॒त॒ऽस्पफलशः॑ ।
नि । से॒दुः॒ । तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्वः॑ ।
श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥ ३ ॥
क्रम - बफलह॑स्पते॒या । याप॑र॒मा । प॒र॒माप॑रा॒वफलत् । प॒रा॒वफलदतः॑ । प॒रा॒वफलदिति॑प॒-
रा॒०वफलत् । अत॒आते॑ । आते॑ । त॒ऋ॒त॒स्पफलशः॑ । ऋ॒त॒स्पफलशो॒नि । ऋ॒त॒स्पफलश॒-
इत्यफल॑त॒०स्पफलशः॑ । निषे॑दुः । से॒दु॒रिति॑सेदुः ॥ तुभ्यं॑खा॒ताः । खा॒ताअ॑व॒ताः ।
अ॒व॒ताअद्रि॑दुग्धा
ः । अद्रि॑दुग्धा॒मध्वः॑ । अद्रि॑दुग्धा॒इत्यद्रि॑०दुग्धाः । मध्वः॑श्चोतन्ति559 । श्चो॒त॒न्त्य॒भितः॑ । अ॒भितो॑विर॒प्शं । वि॒र॒प्शमिति॑वि॒०र॒प्शं
॥ ३ ॥
बफलह॒
स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्योमन् ।
स॒
प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त् तमां॑सि ॥ ४ ॥
[= RV 4.50.4]
559
W-R retain the Visarga, along with our Krama. This is also the reading of the ms E noted by
Pandit and VVRI. Also see RV 4.50.3. Pandit, VVRI, and Satavalekar drop the Visarga.
विंशं काण्डम् 345
पद - बफलह॒स्पतिः॑ । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे ।
विऽओ॑मन् । स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः ।
अ॒ध॒म॒त्
। तमां॑सि ॥ ४ ॥
क्रम - बफलह॒स्पतिः॑प्रथ॒मं । प्र॒थ॒मंजाय॑मानः । जाय॑मानोम॒हः । म॒होज्योति॑षः ।
ज्योति॑षःपर॒मे । प॒र॒मेव्यो॑मन् । व्यो॑म॒न्निति॒वि०ओ॑मन् ॥ स॒प्तास्य॑स्तुविजा॒तः । स॒प्तास्य॒इति॑स॒प्त०आ॑स्यः । तु॒वि॒जा॒तोरवे॑ण । तु॒वि॒जा॒तइति॑तु॒वि॒०-
जा॒तः । रवे॑ण॒वि । विस॒प्तर॑श्मिः । स॒प्तर॑श्मिरधमत् । स॒प्तर॑श्मि॒रिति॑स॒प्त०-
र॑श्मिः । अ॒ध॒म॒त्तमां॑सि । तमां॒सीति॒तमां॑सि ॥ ४ ॥
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण ।
बफलह॒
स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द् वाव॑शती॒रुदा॑जत् ॥ ५ ॥
[= RV 4.50.5]
पद - सः । सु॒ऽस्तुभा॑ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ ।
फ॒लि॒ऽ
गम् । रवे॑ण । बफलह॒स्पतिः॑ । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ । कनि॑क्रदत् ।
वाव॑शतीः । उत् । आ॒ज॒त् ॥ ५ ॥
क्रम - ससु॒ष्टुभा॑ । सु॒ष्टुभा॒सः । सु॒स्तुभेति॑सु॒०स्तुभा॑ । सऋक्व॑ता । ऋ-
क्व॑ताग॒णेन॑ । ग॒णेन॑व॒लं । व॒लंरु॑रोज । रु॒रो॒ज॒फ॒लि॒गं । फ॒लि॒गंरवे॑ण ।
फ॒
लि॒गमिति॑फ॒लि॒०गं । रवे॑णेति॒रवे॑ण ॥ बफलह॒स्पति॑रु॒स्रियाः॑ । उ॒स्रिया॑हव्य॒-
सूद॑
ः । ह॒व्य॒सूदः॒कनि॑क्रदत् । ह॒व्य॒सूद॒इति॑ह॒व्य॒०सूदः॑ । कनि॑क्रद॒द्वाव॑शतीः । वाव॑शती॒रुत् । उदा॑जत् । आ॒ज॒दित्या॑जत् ॥ ५ ॥
ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वफलष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
बफलह॑
स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ६ ॥
[= RV 4.50.6]
पद - ए॒व । पि॒त्रे । वि॒श्वऽदे॑वाय । वफलष्णे॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा ।
ह॒विःऽभिः॑ । बफलह॑स्पते । सु॒ऽप्र॒जाः । वी॒रऽव॑न्तः । व॒यम् । स्या॒म॒ । पत॑यः ।
र॒
यी॒णाम् ॥ ६ ॥
346 शौनकीये अथर्ववेदे
क्रम - ए॒वापि॒त्रे । पि॒त्रेवि॒श्वदे॑वाय । वि॒श्वदे॑वाय॒वफलष्णे॑ । वि॒श्वदे॑वा॒येति॑वि॒श्व०-
दे॑वाय । वफलष्णे॑य॒ज्ञैः । य॒ज्ञैर्वि॑धेम560 । वि॒धे॒म॒नम॑सा । नम॑साह॒विर्भिः॑ ।
ह॒विर्भि॒रिति॑ह॒विः२भिः॑561 । बफलह॑स्पतेसुप्र॒जाः । सु॒प्र॒जावी॒रव॑न्तः । सु॒प्र॒जा-
इति॑सु॒०प्र॒जाः । वी॒रव॑न्तोव॒यं । वी॒रव॑न्त॒इति॑वी॒र०व॑न्तः । व॒यंस्या॑म ।
स्या॒म॒पत॑यः । पत॑योरयी॒णां । र॒यी॒णामिति॑र॒यी॒णां ॥ ६ ॥
सू
क्त ८९
अस्ते॑व॒ सु प्र॑त॒रं लाय॒मस्य॒न् भूष॑न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै ।
वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा॑मय जरितः॒ सोम॒ इन्द्र॑म् ॥ १ ॥
[= RV 10.42.1]
पद - अस्ता॑ऽइव । सु । प्र॒ऽत॒रम् । लाय॑म् । अस्य॑न् । भूष॑न्ऽइव । प्र ।
भ॒र॒
। स्तोम॑म् । अ॒स्मै॒ । वा॒चा । वि॒प्राः॒ । त॒र॒त॒ । वाच॑म् । अ॒र्यः । नि ।
र॒म॒य॒
। ज॒रि॒त॒रिति॑ । सोमे॑ । इन्द्र॑म् ॥ १ ॥
क्रम - अस्ते॑व॒सु । अस्ते॒वेत्यस्ता॑इव । सुप्र॑त॒रं । प्र॒त॒रंलायं॑ । प्र॒त॒रमिति॑प्र॒०-
त॒रं
। लाय॒मस्य॑न् । अस्य॒न्भूष॑न्निव । भूष॑न्निव॒प्र । भूष॑न्नि॒वेति॒भूष॑न्इव ।
प्रभ॑र । भ॒रा॒स्तोमं॑ । स्तोम॑मस्मै । अ॒स्मा॒इत्य॑स्मै562 ॥ वा॒चावि॑प्राः ।
वि॒प्रा॒स्त॒र॒त॒ । त॒र॒त॒वाचं॑ । वाच॑म॒र्यः । अ॒र्योनि । निरा॑मय । रा॒म॒य॒ज॒रि॒-
त॒
ः563 । र॒म॒येति॑रमय । ज॒रि॒तः॒सोमे॑ । ज॒रि॒त॒रिति॑जरितः । सोम॒इन्द्रं॑ ।
इन्द्र॒मितीन्द्रं॑ ॥ १ ॥
दोहे॑न॒ गामुप॑ शिक्षा॒ सखा॑यं॒ प्र बो॑धय जरितर्जा॒रमिन्द्र॑म् ।
कोशं॒ न पू॒र्णं वसु॑ना॒ न्यफल॑ष्ट॒मा च्या॑वय मघ॒देया॑य॒ शूर॑म् ॥ २ ॥
560
Ms reads with occasional Pr̥ṣṭhamātrās: वफलष्णे॑या॒ज्ञेः । या॒ज्ञेर्वि॑धम ।
561
Note the use of “२”, instead of the Avagraha.
562
Ms reads with occasional Pr̥ṣṭhamātrās: स्तोम॑मास्मे । अ॒स्मा॒इत्या॑स्मे ।
563
Ms reads: रा॒म॒य॒ज॒रि॒तुः॒ ।
विंशं काण्डम् 347
[= RV 10.42.2]
पद - दोहे॑न । गाम् । उप॑ । शि॒क्ष॒ । सखा॑यम् । प्र । बो॒ध॒य॒ । ज॒रि॒तः॒ ।
जा॒रम् । इन्द्र॑म् । कोश॑म् । न । पू॒र्णम् । वसु॑ना । निऽऋ॑ष्टम् । आ ।
च्य॒व॒य॒ । म॒घ॒ऽदेया॑य । शूर॑म् ॥ २ ॥
क्रम - दोहे॑न॒गां । गामुप॑ । उप॑शिक्ष । शि॒क्षा॒सखा॑यं । सखा॑यं॒प्र । प्रबो॑धय ।
बो॒ध॒य॒ज॒रि॒त॒
ः । ज॒रि॒त॒र्जा॒र5ं 64 । जा॒रमिन्द्रं॑ । इन्द्र॒मितीन्द्रं॑ ॥ कोशं॒न ।
नपू॒र्णं । पू॒र्णंवसु॑ना । वसु॑ना॒न्यफल॑ष्टं । न्यफल॑ष्ट॒माच्या॑वय । न्यफल॑ष्ट॒मिति॒नि०ऋ॑ष्टं ।
आच्या॑वय । च्या॒व॒य॒म॒घ॒देया॑य । च्य॒व॒येति॑च्यवय । म॒घ॒देया॑य॒शूरं॑ । म॒घ॒-
देया॒येति॑म॒घ॒०देया॑य565 । शूर॒मिति॒शूरं॑ ॥ २ ॥
किम॒ङ्ग त्वा॑ मघवन् भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शफलणोमि ।
अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥ ३ ॥
[= RV 10.42.3]
पद - किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ ।
शि॒श॒यम् । त्वा॒ । शफल॒णो॒मि॒ । अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ ।
व॒सु॒
ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥ ३ ॥
क्रम - किम॒ङ्ग । अ॒ङ्गत्वा॑ । त्वा॒म॒घ॒व॒न् । म॒घ॒व॒न्भो॒जं । म॒घ॒व॒न्निति॑मघ०-
वन् । भो॒जमा॑हुः । आ॒हुः॒शि॒शी॒हि । शि॒शी॒हिमा॑ । मा॒शि॒श॒यं । शि॒श॒यं-
त्वा॑ । त्वा॒शफल॒णो॒मि॒ । शफल॒णो॒मीति॑शफलणोमि ॥ अप्न॑स्वती॒मम॑ । मम॒धीः ।
धीर॑स्तु । अ॒स्तु॒श॒क्र॒ । श॒क्र॒व॒सु॒विदं॑ । व॒सु॒विदं॒भगं॑ । व॒सु॒विद॒मिति॑व॒सु॒०-
विदं॑ । भग॑मिन्द्र । इ॒न्द्राभ॑र । आभ॑र । भ॒रा॒नः॒ । न॒इति॑नः ॥ ३ ॥
त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के ।
अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥ ४ ॥
[= RV 10.42.4]
564 Unlike the occurrence in the previous verse, our Krama does not add ज॒रि॒त॒रिति॑जरितः । This is
also true of the Padapāṭha. Here we do not see ज॒रि॒त॒रिति॑ ।
565
Ms reads with occasional Pr̥ṣṭhamātrās: म॒घ॒देयाा॒यति॑म॒घ॒०देया॑य ।
348 शौनकीये अथर्ववेदे
पद - त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ ।
स॒म्
ऽई॒के । अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वत ।
स॒
ख्यम् । व॒ष्टि॒ । शूरः॑ ॥ ४ ॥
क्रम - त्वांजनाः॑ । जना॑ममस॒त्येषु॑ । म॒म॒स॒त्येष्वि॑न्द्र । म॒म॒स॒त्येष्विति॑म॒म॒०-
स॒त्येषु॑
। इ॒न्द्र॒सं॒त॒स्था॒नाः । सं॒त॒स्था॒नावि । सं॒त॒स्था॒नाइति॑सं॒०त॒स्था॒नाः ।
विह्व॑यन्ते । ह्व॒य॒न्ते॒स॒मी॒के । स॒मी॒कइति॑सं॒०ई॒के ॥ अत्रा॒युजं॑ । युजं॑-
कृणुते
। कृ॒णु॒ते॒यः । योह॒विष्मा॑न् । ह॒विष्मा॑न्न । नासु॑न्वत566 । असु॑न्वतास॒ख्यं । स॒ख्यंव॑ष्टि । व॒ष्टि॒शूरः॑ । शूर॒इति॒शूरः॑ ॥ ४ ॥
धनं॒ न स्प॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् ।
तस्मै॒ शत्रू॑न्त्सु॒तुका॑न् प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न् यु॒वति॒ हन्ति॑ वफल॒त्रम् ॥ ५ ॥
[= RV 10.42.5]
पद - धन॑म् । न । स्प॒न्द्रम् । ब॒हु॒लम् । यः । अ॒स्मै॒ । ती॒व्रान् । सोमा॑न् ।
आ॒ऽसु॒नोति॑ । प्रय॑स्वान् । तस्मै॑ । शत्रू॑न् । सु॒ऽतुका॑न् । प्रा॒तः । अह्नः॑ ।
नि । सु॒ऽअष्ट्रा॑न् । यु॒वति॑ । हन्ति॑ । वफल॒त्रम् ॥ ५ ॥
क्रम - धनं॒न । नस्प॒न्द्रं । स्प॒न्द्रंब॑हु॒ल5ं 67 । ब॒हु॒लंयः । योअ॑स्मै । अ॒स्मै॒ती॒-
व्रान्568 । ती॒व्रांत्सोमा॑न् । सोमां॑आसु॒नोति॑ । आ॒सु॒नोति॒प्रय॑स्वान् । आ॒-
सु॒
नोतीत्या॑०सु॒नोति॑ । प्रय॑स्वा॒निति॒प्रय॑स्वान् ॥ तस्मै॒शत्रू॑न5् 69 । शत्रू॑न्सु॒-
तु
का॑न् । सु॒तुका॑न्प्रा॒तः । सु॒तुका॒निति॑सु॒०तुका॑न् । प्रा॒तरह्नः॑ । अह्नो॒नि ।
निस्वष्ट्रा॑न् । स्वष्ट्रा॑न्यु॒वति॑ । स्वष्ट्रा॒निति॑सु॒०अष्ट्रा॑न् । यु॒वति॒हन्ति॑ ।
हन्ति॑वफल॒त्रं । वफल॒त्रमिति॑वफल॒त्रं ॥ ५ ॥
यस्मि॑न् व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे ।
आ॒राच्चि॒त्
सन् भ॑यतामस्य॒ शत्रु॒र्न्यस्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥ ६ ॥
566
Ms reads: नासु॑न्वना ।
567
W-R reads स्य॒न्द्रं, while Pandit, VVRI, Satavalekar, and our Krama ms readस्प॒न्द्रं.
568
Ms reads with occasional Pr̥ṣṭhamātrās: योआ॑स्मे । आ॒स्मे॒ती॒व्रान् ।
569
Ms reads with occasional Pr̥ṣṭhamātrās: तास्मे॒शत्रू॑न्
विंशं काण्डम् 349
[= RV 10.42.6]
पद - यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घऽ-
वा॑ । काम॑म् । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । सन् । भ॒य॒ता॒म् । अ॒स्य॒ ।
शत्रुः॑ । नि । अ॒स्मै॒ । द्यु॒म्ना । जन्या॑ । न॒म॒न्ता॒म् ॥ ६ ॥
क्रम - यस्मि॑न्व॒यं । व॒यंद॑धि॒म । द॒धि॒माशंसं॑ । शंस॒मिन्द्रे॑ । इन्द्रे॒यः । यःशि॒-
श्राय॑ । शि॒श्राय॑म॒घवा॑ । म॒घवा॒कामं॑ । म॒घवेति॑म॒घ०वा॑ । काम॑म॒स्मे ।
अ॒
स्मेइत्य॒स्मे ॥ आ॒राच्चि॑त् । चि॒त्सन् । सन्भ॑यतां । भ॒य॒ता॒म॒स्य॒ । अ॒स्य॒-
शत्रुः॑ । शत्रु॒र्नि । न्य॑स्मै । अ॒स्मै॒द्यु॒म्ना570 । द्यु॒म्नाजन्या॑ । जन्या॑नमन्तां ।
न॒म॒
न्ता॒मिति॑नमन्तां ॥ ६ ॥
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ ।
अ॒
स्मे धे॑हि॒ यव॑म॒द् गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥ ७ ॥
[= RV 10.42.7]
पद - आ॒रात् । शत्रु॑म् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्रः । यः । शम्बः॑ ।
पु॒रु॒ऽ
हू॒त॒ । तेन॑ । अ॒स्मे इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ ।
कृ॒
धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥ ७ ॥
क्रम - आ॒राच्छत्रुं॑ । शत्रु॒मप॑ । अप॑बाधस्व । बा॒ध॒स्व॒दू॒रं । दू॒रमु॒ग्रः । उ॒ग्रोयः ।
यःशम्बः॑ । शम्बः॑पुरुहूत । पु॒रु॒हू॒त॒तेन॑ । पु॒रु॒हू॒तेति॑पुरु०हूत । तेनेति॒तेन॑ ॥
अ॒स्मेधे॑हि
। अ॒स्मेइत्य॒स्मे । धे॒हि॒यव॑मत्571 । यव॑म॒द्गोम॑त् । यव॑म॒दिति॒यव॑मत्
। गोम॑दिन्द्र । गोम॒दिति॒गो०म॑त् । इ॒न्द्र॒कृ॒धि । कृ॒धीधियं॑ ।
धियं॑जरि॒त्रे । ज॒रि॒त्रेवाज॑रत्नां । वाज॑रत्ना॒मिति॒वाज॑०रत्नां ॥ ७ ॥
प्र यम॒न्तवफर्ल॑षस॒वासो॒ अग्म॑न् ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् ।
नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न् नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥ ८ ॥
[= RV 10.42.8]
570
Ms reads with occasional Pr̥ṣṭhamātrās: न्या॑स्मे । आ॒स्मे॒द्यु॒म्ना ।
571
Ms reads: ध॒हि॒यव॑मत् ।
350 शौनकीये अथर्ववेदे
पद - प्र । यम् । अ॒न्तः । वफल॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ ।
ब॒हु॒लऽ
अ॑न्तासः । इन्द्र॑म् । न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि ।
यं॒स॒त्
। नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥ ८ ॥
क्रम - प्रयं । यम॒न्तः । अ॒न्तवफर्ल॑षस॒वासः॑ । वफल॒ष॒स॒वासो॒अग्म॑न् । वफल॒ष॒स॒वास॒इ-
ति॑वफल॒ष॒०स॒वासः॑ । अग्म॑न्ती॒व्राः572 । ती॒व्राःसोमाः॑ । सोमा॑बहु॒लान्ता॑सः ।
ब॒हु॒लान्ता॑स॒इन्द्रं॑
। ब॒हु॒लान्ता॑स॒इति॑ब॒हु॒ल०अ॑न्तासः । इन्द्र॒मितीन्द्रं॑ ॥
नाह॑ । अह॑दा॒मानं॑ । दा॒मानं॑म॒घवा॑ । म॒घवा॒नि । म॒घवेति॑म॒घ०वा॑ । नियं॑सत् । यं॒स॒न्नि । निसु॑न्व॒ते । सु॒न्व॒तेव॑हति । व॒ह॒ति॒भूरि॑ । भूरि॑वा॒मं ।
वा॒ममिति॑वा॒मं ॥ ८ ॥
[There is no Krama in our ms for the next three mantras, which are repetitions. They have also been transmitted with variant readings, as noted by
Pandit and VVRI. Our ms says: उ॒तप्र॒हामिति द्वे । बफलह॒स्पतिर्नः परिपात्वेका । ]
उ॒
त प्र॒हामति॑दीवा जयति कृ॒तमि॑व श्व॒घ्नी वि चि॑नोति का॒ले ।
यो दे॒वका॑मो॒ न धनं॑ रु॒णद्धि॒ समित् तं रा॒यः सफल॑जति स्व॒धाभिः॑ ॥ ९ ॥
[= AV 7.52.6; RV 10.42.9]
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑ ।
व॒यं
राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वफलज॒नीभि॑र्जयेम ॥ १० ॥
[= AV 7.52.7; RV 10.42.10]
बफलह॒
स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरी॑यः कृणोतु ॥ ११ ॥
[= AV 7.53.1; 20.17.11; 20.94.11; RV 10.42.11]
572
Ms reads: अग्मं॑ती॒व्राः ।
विंशं काण्डम् 351
सू
क्त ९०
यो अ॑द्रि॒भित् प्र॑थम॒जा ऋ॒तावा॒ बफलह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् ।
द्वि॒
बर्ह॑ज्मा प्राघर्म॒सत् पि॒ता न॒ आ रोद॑सी वफलष॒भो रो॑रवीति ॥ १ ॥
[= RV 6.73.1]
पद - यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बफलह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः ।
ह॒विष्मा॑न् । द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ ।
वफल॒ष॒
भः । रो॒र॒वी॒ति॒ ॥ १ ॥
क्रम - योअ॑द्रि॒भित् । अ॒द्रि॒भित्प्र॑थम॒जाः । अ॒द्रि॒भिदित्य॑द्रि॒०भित् । प्र॒थ॒म॒जा-
ऋ॒तावा॑
। प्र॒थ॒म॒जाइति॑प्र॒थ॒म॒०जाः । ऋ॒तावा॒बफलह॒स्पतिः॑ । ऋ॒तवेत्यफल॒त०-
वा॑ । बफलह॒स्पति॑राङ्गिर॒सः । आ॒ङ्गि॒र॒सोह॒विष्मा॑न् । ह॒विष्मा॒निति॑ह॒विष्मा॑न् ॥
द्वि॒
बर्ह॑ज्माप्राघर्म॒सत् । द्वि॒बर्ह॒ज्मेति॑द्वि॒बर्ह॑०ज्मा । प्रा॒घ॒र्म॒सत्पि॒ता । प्रा॒घ॒र्म॒-
सदिति॑प्रा॒घ॒र्म॒०सत् । पि॒तानः॑ । न॒आरोद॑सी । आरोद॑सी । रोद॑सीवफलष॒भः ।
रोद॑सी॒इति॒रोद॑सी । वफल॒ष॒भोरो॑रवीति । रो॒र॒वी॒तीति॑रोरवीति ॥ १ ॥
जना॑य चि॒द् य ईव॑त उ लो॒कं बफलह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
घ्नन् वफल॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न् पफल॒त्सु साह॑न् ॥ २ ॥
[= RV 6.73.2]
पद - जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बफलह॒स्पतिः॑ ।
दे॒
वऽहू॑तौ । च॒कार॑ । घ्नन् । वफल॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् ।
शत्रू॑न् । अ॒मित्रा॑न् । पफल॒त्ऽसु । सह॑न् ॥ २ ॥
क्रम - जना॑यचित् । चि॒द्यः । यईव॑ते । ईव॑तउलो॒कं । ऊं॒इत्यूं॑ । लो॒कंबफलह॒स्पतिः॑ । बफलह॒स्पति॑र्दे॒वहू॑तौ । दे॒वहू॑तौच॒कार॑ । दे॒वहू॑ता॒विति॑दे॒व०हू॑तौ573 ।
च॒
कारेति॑च॒कार॑ ॥ घ्नन्वफल॒त्राणि॑ । वफल॒त्राणि॒वि । विपुरः॑ । पुरो॑दर्द्दरीति574 ।
573
Ms reads with occasional Pr̥ṣṭhamātrās: दे॒वहूा॑तोच॒कार॑ । दे॒वहू॑ता॒विति॑दे॒व०हूा॑तो ।
574
Note the doubling of द् in र्द्द.
352 शौनकीये अथर्ववेदे
द॒र्द्द॒
री॒ति॒जय॑न् । जयं॒छत्रू॑न् । शत्रूं॑र॒मित्रा॑न5् 75 । अ॒मित्रा॑न्पफल॒त्सु । पफल॒त्सुसाह॑न् । सह॒न्निति॒सह॑न् ॥ २ ॥
बफलह॒
स्पतिः॒ सम॑जय॒द् वसू॑नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः ।
अ॒
पः सिषा॑स॒न्त्स्वरप्र॑तीतो॒ बफलह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥ ३ ॥
[= RV 6.73.3]
पद - बफलह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः ।
दे॒व
ः । ए॒षः । अ॒पः । सिसा॑सन् । स्वः । अप्र॑तिऽइतः । बफलह॒स्पतिः॑ ।
हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥ ३ ॥
क्रम - बफलह॒स्पतिः॒सं । सम॑जयत् । अ॒ज॒य॒द्वसू॑नि । वसू॑निम॒हः । म॒होव्र॒जान् ।
व्र॒जान्गोम॑त
ः । गोम॑तोदे॒वः576 । गोम॑त॒इति॒गो०म॑तः । दे॒वए॒षः । ए॒ष-
इत्ये॒षः ॥ अ॒पःसिषा॑सन् । सिषा॑स॒न्स्वः॑ । सिसा॑स॒न्निति॒सिसा॑सन् । स्व-
रप्र॑तीतः । अप्र॑तीतो॒बफलह॒स्पतिः॑ । अप्र॑तीत॒इत्यप्र॑ति०इतः । बफलह॒स्पति॒र्हन्ति॑ ।
हन्त्य॒मित्रं॑ । अ॒मित्र॑म॒र्कैः । अ॒र्कैरित्य॒र्कैः577 ॥ ३ ॥
सू
क्त ९१
इ॒मां धियं॑ स॒प्तशी॑र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बफलह॒तीम॑विन्दत् ।
तु॒
रीयं॑ स्विज्जनयद् वि॒श्वज॑न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा॑य॒ शंस॑न् ॥ १ ॥
[= RV 10.67.1]
575
Ms reads: शत्रू॑र॒मित्रा॑न्
576
Ms reads with occasional Pr̥ṣṭhamātrās: गोम॑तोाद॒वः
577
Ms reads with occasional Pr̥ṣṭhamātrās: अ॒मित्र॑म॒र्कैः । आ॒र्केरित्या॒र्केः । Also note that in these
two Kramapadas, there is no doubling of क् in the word अ॒र्कैः, which goes against the common
practice of our ms.
विंशं काण्डम् 353
पद - इ॒माम् । धिय॑म् । स॒प्तऽशी॑र्ष्णीम् । पि॒ता । नः॒ । ऋ॒तऽप्र॑जाताम् ।
बफल॒ह॒तीम्
। अ॒वि॒न्द॒त् । तु॒रीय॑म् । स्वि॒त् । ज॒न॒य॒त् । वि॒श्वऽज॑न्यः ।
अ॒
यास्यः॑ । उ॒क्थम् । इन्द्रा॑य । शंस॑न् ॥ १ ॥
क्रम - इ॒मांधियं॑ । धियं॑स॒प्तशी॑र्ष्णीं । स॒प्तशी॑र्ष्णींपि॒ता । स॒प्तशी॑र्ष्णी॒मिति॑स॒प्त०-
शी॑र्ष्णीं । पि॒तानः॑ । न॒ऋ॒तप्र॑जातां । ऋ॒तप्र॑जातांबफलह॒तीं । ऋ॒तप्र॑जाता॒-
मित्यफल॒त०प्र॑जातां । बफल॒ह॒तीम॑विन्दत् । अ॒वि॒न्द॒दित्य॑विन्दत् ॥ तु॒रीयं॑स्वित् ।
स्वि॒ज्ज॒न॒य॒त् । ज॒न॒य॒द्वि॒श्वज॑न्यः । वि॒श्वज॑न्यो॒यास्यः॑ । वि॒श्वज॑न्य॒इति॑वि॒श्व०-
ज॑न्यः । अ॒यास्य॑उ॒क्थं । उ॒क्थमिन्द्रा॑य । इन्द्रा॑य॒शंस॑न् । शंस॒न्निति॒शंस॑न्
॥ १ ॥
ऋ॒तं
शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥ २ ॥
[= RV 10.67.2]
पद - ऋ॒तम् । शंस॑न्तः । ऋ॒जु । दीध्या॑नाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य ।
वी॒राः । विप्र॑म् । प॒दम् । अङ्गि॑रसः । दधा॑नाः । य॒ज्ञस्य॑ । धाम॑ । प्र॒थ॒मम् ।
म॒न॒
न्त॒ ॥ २ ॥
क्रम - ऋ॒तंशंस॑न्तः । शंस॑न्तऋ॒जु । ऋ॒जुदीध्या॑नाः । दीध्या॑नादि॒वः ।
दि॒वस्पु॒त्रासः॑ । पु॒त्रासो॒असु॑रस्य । असु॑रस्यवी॒राः । वी॒राइति॑वी॒राः ॥ विप्रं॑-
प॒दं
। प॒दमङ्गि॑रसः । अङ्गि॑रसो॒दधा॑नाः । दधा॑नाय॒ज्ञस्य॑ । य॒ज्ञस्य॒धाम॑ ।
धाम॑प्रथ॒मं । प्र॒थ॒मंम॑नन्त । म॒न॒न्तेति॑मनन्त ॥ २ ॥
हं॒सै
रि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न् ।
बफलह॒
स्पति॑रभि॒कनि॑क्रद॒द् गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ॥ ३ ॥
[= RV 10.67.3]
पद - हं॒सैःऽइ॑व । सखि॑ऽभिः । वाव॑दत्ऽभिः । अ॒श्म॒न्ऽमया॑नि । नह॑ना ।
वि॒ऽअस्य॑न् । बफलह॒स्पतिः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । उ॒त । प्र । अ॒स्तौ॒त् ।
उत् । च॒ । वि॒द्वान् । अ॒गा॒य॒त् ॥ ३ ॥
354 शौनकीये अथर्ववेदे
क्रम - हं॒सैरि॑व॒सखि॑भिः । हं॒सैरि॒वेति॑हं॒सैःइ॑व578 । सखि॑भि॒र्वाव॑दद्भिः ।
सखि॑भि॒रिति॒सखि॑०भिः । वाव॑दद्भिरश्म॒न्मया॑नि । वाव॑दद्भि॒रिति॒वाव॑दत्०-
भिः । अ॒श्म॒न्मया॑नि॒नह॑ना । अ॒श्मन्मया॒नीत्य॑श्म॒न्०मया॑नि । नह॑ना॒व्यस्य॑न् । व्यस्य॒न्निति॑वि॒०अस्य॑न् ॥ बफलह॒स्पति॑रभि॒कनि॑क्रदत् । अ॒भि॒कनि॑क्र-
द॒
द्गाः । अ॒भि॒कनि॑क्रद॒दित्य॑भि॒०कनि॑क्रदत् । गाउ॒त । उ॒तप्र । प्रास्तौ॑त् ।
आ॒स्तौ॒दुत् । उच्च॑ । च॒वि॒द्वान् । वि॒द्वांअ॑गायत् । अ॒गा॒य॒दित्य॑गायत् ॥ ३ ॥
अ॒
वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनफल॑तस्य॒ सेतौ॑ ।
बफलह॒
स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥ ४ ॥
[= RV 10.67.4]
पद - अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनफल॑-
तस्य । सेतौ॑ । बफलह॒स्पतिः॑ । तम॑सि । ज्योतिः॑ । इ॒च्छन् । उत् । उ॒स्राः ।
आ । अ॒कः॒ । वि । हि । ति॒स्रः । आव॒रित्यावः॑ ॥ ४ ॥
क्रम - अ॒वोद्वाभ्यां॑ । द्वाभ्यां॑प॒रः । प॒रएक॑या । एक॑या॒गाः । गागुहा॑ । गुहा॒-
तिष्ठ॑न्तीः । तिष्ठ॑न्ती॒रनफल॑तस्य । अनफल॑तस्य॒सेतौ॑ । सेता॒विति॒सेता5ै॑ 79 । बफलह॒स्पति॒स्तम॑सि । तम॑सि॒ज्योतिः॑ । ज्योति॑रि॒च्छन् । इ॒च्छन्नुत् । उदु॒स्राः ।
उ॒
स्राआकः॑ । आकः॑ । अ॒क॒र्वि । विहि । हिति॒स्रः । ति॒स्रआवः॑ । आव॒-
रित्यावः॑ ॥ ४ ॥
वि॒भिद्या॒ पुरं॑ श॒यथे॒मपा॑चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् ।
बफलह॒
स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय॑न्निव॒ द्यौः ॥ ५ ॥
[= RV 10.67.5]
पद - वि॒ऽभिद्य॑ । पुर॑म् । श॒यथा॑ । ई॒म् । अपा॑चीम् । निः । त्रीणि॑ ।
सा॒कम् । उ॒द॒ऽधेः । अ॒कृ॒न्त॒त् । बफलह॒स्पतिः॑ । उ॒षस॑म् । सूर्य॑म् । गाम् ।
अ॒र्कम्
। वि॒वे॒द॒ । स्त॒नय॑न्ऽइव । द्यौः ॥ ५ ॥
578
Ms reads with occasional Pr̥ṣṭhamātrās: हंा॒सेरि॑व॒सखि॑भिः । हं॒सैरि॒वेति॑-हंा॒सेःइ॑व ।
579
Ms reads with occasional Pr̥ṣṭhamātrās: अनफल॑तस्य॒सोतो॑ । सेता॒विति॒सोतो॑ ।
विंशं काण्डम् 355
क्रम - वि॒भिद्या॒पुरं॑ । वि॒भिद्येति॑वि॒०भिद्य॑ । पुरं॑श॒यथा॑ । श॒यथे॑म5् 80 ।
ई॒मपा॑चीं । अपा॑चीं॒निः । निस्त्रीणि॑ । त्रीणि॑सा॒कं । सा॒कमु॑द॒धेः ।
उ॒
द॒
धेर॑कृन्तत् । उ॒द॒धेरित्यु॑द॒०धेः581 । अ॒कृ॒न्त॒दित्य॑कृन्तत् ॥
बफलह॒स्पति॑रु॒षसं॑
। उ॒षसं॒सूर्य् । सूर्यं॒गां । गाम॒र्कं । अ॒र्कंवि॑वेद582 ।
वि॒
वे॒
द॒
स्त॒नय॑न्निव । स्त॒नय॑न्निव॒द्यौः । स्त॒नय॑न्नि॒वेति॑स्त॒नय॑न्इव ।
द्यौरिति॒द्यौः583 ॥ ५ ॥
इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण ।
स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत् प॒णिमा गा अ॑मुष्णात् ॥ ६ ॥
[= RV 10.67.6]
पद - इन्द्रः॑ । व॒लम् । र॒क्षितार॑म् । दुघा॑नाम् । क॒रेण॑ऽइव । वि । च॒क॒र्त॒ ।
रवे॑ण । स्वेदा॑ञ्जिऽभिः । आ॒ऽशिर॑म् । इ॒च्छमा॑नः । अरो॑दयत् । प॒णिम् ।
आ । गाः । अ॒मु॒ष्णा॒त् ॥ ६ ॥
क्रम - इन्द्रो॑व॒लं । व॒लंर॑क्षि॒तारं॑ । र॒क्षि॒तारं॒दुघा॑नां । दु॒घा॑नांक॒रेणे॑व । क॒रेणे॑-
व॒
वि । क॒रेणे॒वेति॑क॒रेण॑इव । विच॑कर्त्त । च॒क॒र्त्ता॒रवे॑ण584 । रवे॒णेति॒-
रवे॑ण585 ॥ स्वेदा॑ञ्जिभिरा॒शिरं॑ । स्वेदा॑ञ्जिभि॒रिति॒स्वेदा॑ञ्जि०भिः । आ॒शिर॑मि॒च्छमा॑नः । आ॒शिर॒मित्या॒०शिरं॑ । इ॒च्छमा॒नोरो॑दयत् । अरो॑दयत्प॒णिं ।
प॒
णिमागाः । आगाः । गाअ॑मुष्णात् । अ॒मु॒ष्णा॒दित्य॑मुष्णात् ॥ ६ ॥
स ईं॑ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः ।
ब्रह्म॑ण॒स्पति॒वफर्लष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्यानट् ॥ ७ ॥
580
This is a rare instance of a final m in the Ms.
581
Ms reads with occasional Pr̥ṣṭhamātrās:सा॒कमु॑द॒धेः । उ॒दा॒धर॑कृन्तत् । उ॒दाधरित्यु॑द॒०ाधः ।
582
Note that in these two Kramapadas, there is no doubling of क् in the word अ॒र्कं, which goes
against the common practice of our ms.
583
Ms reads with occasional Pr̥ṣṭhamātrās: स्त॒नय॑न्निवा॒द्योः । … ।ाद्योरिति॒द्योः ।
584Note the doubling of त् in विच॑कर्त्त । च॒क॒र्त्ता॒रवे॑ण.
585
Ms reads with occasional Pr̥ṣṭhamātrās: रवे॒णेति॒राव॑ण
586 This repetition is also found the RV Pada-text, cf. RV 10.67.7.
356 शौनकीये अथर्ववेदे
[= RV 10.67.7]
पद - सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् ।
वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः586 । ब्रह्म॑णः । पतिः॑ । वफलष॑ऽभिः ।
व॒
राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥ ७ ॥
क्रम - सई॑म् । ईं॒स॒त्येभिः॑ । स॒त्येभिः॒सखि॑भिः587 । सखि॑भिःशु॒चद्भिः॑ ।
सखि॑भि॒रिति॒सखि॑०भिः । शु॒चद्भि॒र्गोधा॑यसं । शु॒चद्भि॒रिति॑शु॒चत्०भिः॑ ।
गोधा॑यसं॒वि588 । गोधा॑यस॒मिति॒गो०धा॑यसं । विध॑न॒सैः । ध॒न॒सैर॑दर्द्दः ।
ध॒न॒सै
रिति॑ध॒न॒०सैः589 । अ॒द॒र्द्द॒रित्य॑दर्द्दः590 ॥ ब्रह्म॑ण॒स्पतिः॑ । पति॒-
वफर्लष॑
भिः591 । वफलष॑भिर्व॒राहैः॑ । वफलष॑भि॒रिति॒वफलष॑०भिः । व॒राहै॑र्घ॒र्मस्वे॑देभिः ।
घ॒र्म
स्वे॑देभि॒र्द्रवि॑णं । घ॒र्मस्वे॑देभि॒रिति॑घ॒र्म०स्वे॑देभिः592 । द्रवि॑णंवि । व्या॑नट् ।
आ॒न॒लित्या॑नट् ॥ ७ ॥
ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः ।
बफल॑ह॒
स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असफलजत स्व॒युग्भिः॑ ॥ ८ ॥
[= RV 10.67.8]
587
Ms reads with occasional Pr̥ṣṭhamātrās: ईं॒सा॒त्यभिः॑ । सा॒त्यभिः॒सखि॑भिः ।
588
Ms reads with occasional Pr̥ṣṭhamātrās:ागाधा॑यसं॒वि
589
Ms reads with occasional Pr̥ṣṭhamātrās: विध॑ना॒सेः । ध॒ना॒सेर॑दर्द्दः । ध॒न॒सैरिति॑ध॒न॒०ासेः ।
Also note the doubling of द् in र्द्द.
590
Ms reads: अ॒द॒र्द्द॒रित्य॒र्द्दः । I have given the corrected reading.
591 The original reading of the ms is ब्रह्म॑ण॒स्पति॒वफर्लष॑भिः, and it is later corrected to the reading
ब्रह्म॑ण॒स्पतिः॑ । पति॒वफर्लष॑भिः । given above.
592 Ms reads with occasional Pr̥ṣṭhamātrās: वफलष॑भिर्व॒रााहेः॑ । … । व॒रााहे॑र्घ॒र्मास्वा॑दभिः ।
घ॒र्म
ास्वादभि॒॑र्द्रवि॑णं । घ॒र्मास्व॑देभि॒रिति॑घ॒र्म०स्वे॑देभिः ।
593
Ms reads with occasional Pr̥ṣṭhamātrās: तेसा॒त्यन॑ । सा॒त्यन॒मन॑सा ।
विंशं काण्डम् 357
पद - ते । स॒त्येन॑ । मन॑सा । गोऽप॑तिम् । गाः । इ॒या॒नासः॑ । इ॒ष॒ण॒य॒न्त॒ ।
धी॒भिः । बफलह॒स्पतिः॑ । मि॒थःऽअ॑वद्यपेभिः । उत् । उ॒स्रियाः॑ । अ॒सफल॒ज॒त॒ ।
स्व॒युक्ऽभिः॑ ॥ ८ ॥
क्रम - तेस॒त्येन॑ । स॒त्येन॒मन॑सा593 । मन॑सा॒गोप॑तिं । गोप॑तिं॒गाः । गोप॑ति॒-
मिति॒गो०प॑तिं594 । गाइ॑या॒नासः॑ । इ॒या॒नास॑इषणयन्त । इ॒ष॒ण॒य॒न्त॒धी॒भिः ।
धी॒भिरिति॑धी॒भि
ः ॥ बफलह॒स्पति॑र्मि॒थोअ॑वद्यपेभिः । मि॒थोअ॑वद्यपेभि॒रुत् ।
मि॒थोअ॑वद्यपेभि॒रिति॑मि॒थः२अ॑वद्यपेभिः595 । उदु॒स्रियाः॑ । उ॒स्रिया॑असफलजत । अ॒सफल॒ज॒त॒स्व॒युग्भिः॑ । स्व॒युग्भि॒रिति॑स्व॒युक्०भिः॑ ॥ ८ ॥
तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ ।
बफलह॒
स्पतिं॒ वफलष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥ ९ ॥
[= RV 10.67.9]
पद - तम् । व॒र्धय॑न्तः । म॒तिऽभिः॑ । शि॒वाभिः॑ । सिं॒हम्ऽइ॑व । नान॑दतम् ।
स॒
धऽस्थे॑ । बफलह॒स्पति॑म् । वफलष॑णम् । शूर॑ऽसातौ । भरे॑ऽभरे । अनु॑ । म॒दे॒म॒ ।
जि॒ष्णुम् ॥ ९ ॥
क्रम - तंव॒र्द्धयन्तः । व॒र्द्धय॑न्तोम॒तिभिः॑596 । म॒तिभिः॑शि॒वाभिः॑ । म॒तिभि॒-
रिति॑म॒ति०भिः॑ । शि॒वाभिः॑सिं॒हमि॑व597 । सिं॒हमिव॒नान॑दतं । सिं॒हमि॒वेति॑सिं॒हंइ॑व । नान॑दतंस॒धस्थे॑ । स॒धस्थ॒इति॑स॒०धस्थे॑ ॥ बफलह॒स्पतिं॒वफलष॑णं ।
वफलष॑णं॒शूर॑सातौ
। शूर॑सातौ॒भरे॑भरे । शूर॑साता॒विति॒शूर॑०साता5ै 98 । भरे॑-
594 Ms reads with occasional Pr̥ṣṭhamātrās:ागा॑पति॒मिति॒गो०प॑तिं ।
595 Note the use of “2”, instead of the Avagraha.
596 Note the doubling of ध् in र्द्ध.
597 The original reading शि॒वेभिः॑ is corrected in: म॒तिभिः॑शि॒वाभिः॑ । … शि॒वाभिः॑सिं॒हमि॑व ।
598 Ms reads with occasional Pr̥ṣṭhamātrās: वफलष॑णं॒शूर॑साातो । शूर॑साातो॒भरे॑भरे ।
358 शौनकीये अथर्ववेदे
भरे॒अनु॑ । भरे॑भर॒इति॒भरे॑०भरे599 । अनु॑मदेम । म॒दे॒म॒जि॒ष्णुं । जि॒ष्णुमिति॑जि॒ष्णुं ॥ ९ ॥
य॒
दा वाज॒मस॑नद् वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ ।
बफलह॒
स्पतिं॒ वफलष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥ १० ॥
[= RV 10.67.10]
पद - य॒दा । वाज॑म् । अस॑नत् । वि॒श्वऽरू॑पम् । आ । द्याम् । अरु॑क्षत् ।
उत्ऽत॑राणि । सद्म॑ । बफलह॒स्पति॑म् । वफलष॑णम् । व॒र्धय॑न्तः । नाना॑ । सन्तः॑ ।
बिभ्र॑तः । ज्योतिः॑ । आ॒सा ॥ १० ॥
क्रम - य॒दावाजं॑ । वाज॒मस॑नत् । अस॑नद्वि॒श्वरू॑पं । वि॒श्वरू॑प॒माद्यां । वि॒श्व-
रू॑प॒मिति॑वि॒श्व०रू॑पं । आद्यां । द्यामरु॑क्षत् । अरु॑क्ष॒दुत्त॑राणि । उत्त॑राणि॒-
सद्म॑ । उत्त॑रा॒णीत्युत्०त॑राणि । सद्मेति॒सद्म॑ ॥ बफलह॒स्पतिं॒वफलष॑णं । वफलष॑णं-
व॒र्द्धय॑
न्तः । व॒र्द्धय॑न्तो॒नाना॑ । नाना॒सन्तः॑ । सन्तो॒बिभ्र॑तः । बिभ्र॑तो॒ज्योतिः॑ ।
ज्योति॑रा॒सा । आ॒सेत्या॒सा ॥ १० ॥
स॒
त्यामा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑ ।
प॒
श्चा मफलधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद् रो॑दसी शफलणुतं विश्वमि॒न्वे ॥ ११ ॥
[= RV 10.67.11]
पद - स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒यः॒ऽधै । की॒रिम् । चि॒त् । हि ।
अव॑थ । स्वेभिः॑ । एवैः॑ । प॒श्चा । मफलधः॑ । अप॑ । भ॒व॒न्तु॒ । विश्वाः॑ । तत् ।
रो॒द॒सी॒ इति॑ । शफल॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे ॥ ११ ॥
क्रम - स॒त्यामा॒शिषं॑ । आ॒शिषं॑कृणुत । आ॒शिष॒मित्या॒०शिषं॑ । कृ॒णु॒ता॒व॒यो॒-
धै । व॒यो॒धैकी॒रिं । व॒यो॒धाइति॑व॒यः॒२धै600 । की॒रिंचि॑त् । चि॒द्धि । ह्यव॑-
599
Ms reads with occasional Pr̥ṣṭhamātrās: भार॑भर॒इति॒भरे॑०भरे ।
600 Ms reads with occasional Pr̥ṣṭhamātrās: कृ॒णु॒ता॒वा॒याा॒धे । व॒योा॒धेकी॒रिं । व॒यो॒धा-
इतिव॑ यः॒२ाधे । Also note the use of “२”, instead of the Avagraha.
विंशं काण्डम् 359
थ । अव॑थ॒स्वेभिः॑ । स्वेभि॒रेवैः॑ । एवै॒रित्येवैः॑601 ॥ प॒श्चामफलधः॑ । मफलधो॒अप॑ ।
अप॑भवन्तु । भ॒व॒न्तु॒विश्वाः॑ । विश्वा॒स्तत् । तद्रो॑दसी । रो॒द॒सी॒शफल॒णु॒तं॒ ।
रो॒द॒सी॒इति॑रोदसी । शफल॒णु॒तं॒वि॒श्व॒मि॒न्वे । वि॒श्व॒मि॒न्वेइति॑वि॒श्वं॒०इ॒न्वे ॥ ११ ॥
इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ ।
अह॒न्नहि॒मरि॑णात् स॒प्त सिन्धू॑न् दे॒वैर्द्या॑वापफलथिवी॒ प्राव॑तं नः ॥ १२ ॥
[= RV 10.67.12]
पद - इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । वि । मू॒र्धान॑म् । अ॒भि॒न॒त् ।
अ॒र्बु॒
दस्य॑ । अह॑न् । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । दे॒वैः । द्या॒वा॒-
पफल॒
थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥ १२ ॥
क्रम - इन्द्रो॑म॒ह्ना । म॒ह्नाम॑ह॒तः । म॒ह॒तोअ॑र्ण॒वस्य॑ । अ॒र्ण॒वस्य॒वि । विमू॒र्द्धानं॑ ।
मू॒
र्द्धान॑मभिनत्602 । अ॒भि॒न॒द॒र्बु॒दस्य॑ । अ॒र्बु॒दस्येत्य॑र्बु॒दस्य॑ ॥ अह॒न्नहिं॑ ।
अहि॒मरि॑णात् । अरि॑णात्स॒प्त । स॒प्तसिन्धू॑न् । सिन्धू॑न्दे॒वैः । दे॒वैर्द्या॑वापफलथि-
वी603 । द्या॒वा॒पफल॒थि॒वी॒प्र । द्या॒वा॒पफल॒थि॒वी॒इति॑द्यावापफलथिवी । प्राव॑तं । अ॒व॒-
तं॒न॒
ः । न॒इति॑नः ॥ १२ ॥
सू
क्त ९२
[There is no Krama for the first three mantras in our ms, because they are
repetitions. Our ms says: अभिप्रगोपतिरिति तिस्रः]
अ॒
भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे ।
सू॒नुं
स॒त्यस्य॒ सत्प॑तिम् ॥ १ ॥ [= AV 20.22.4; RV 8.69.4]
601
Ms reads with occasional Pr̥ṣṭhamātrās:ास्वभि॒रावेः॑ । एावे॒रित्योवेः॑ ।
602
Note the doubling of ध् in र्द्धा.
603
Ms reads with occasional Pr̥ṣṭhamātrās: । सिन्धू॑न्देा॒वेः ।ादा॒वे॑-… ।
360 शौनकीये अथर्ववेदे
आ हर॑यः ससफलज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।
यत्रा॒भि सं॒नवा॑महे ॥ २ ॥ [= AV 20.22.5; RV 8.69.5]
इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
यत् सी॑मुपह्व॒रे वि॒दत् ॥ ३ ॥ [= AV 20.22.6; RV 8.69.6]
उद् यद् ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गफल॒हमिन्द्र॑श्च॒ गन्व॑हि ।
मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥ ४ ॥ [= RV 8.69.7]
पद - उत् । यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गफल॒हम् । इन्द्रः॑ । च॒ । गन्व॑हि ।
मध्वः॑ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः॑ । प॒दे ॥ ४ ॥
क्रम - उद्यत् । यद्ब्र॒ध्नस्य॑ । ब्र॒ध्नस्य॑वि॒ष्टप6ं॑ 04 । वि॒ष्टपं॑गफल॒हं । गफल॒हमिन्द्रः॑ ।
इन्द्र॑श्च । च॒गन्व॑हि । गन्व॒हीति॒गन्व॑हि ॥ मध्वः॑पी॒त्वा । पी॒त्वास॑चेवहि ।
स॒चे॒व॒
हि॒त्रिः । त्रिःस॒प्त । स॒प्तसख्युः॑ । सख्युः॑प॒दे । प॒दइति॑प॒दे ॥ ४ ॥
अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त पुरं॒ न धफल॒ष्ण्वर्चत ॥ ५ ॥ [= RV 8.69.8]
पद - अर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधासः । अर्च॑त । अर्च॑न्तु । पु॒त्र॒काः ।
उ॒
त । पुर॑म् । न । धफल॒ष्णु । अ॒र्च॒त॒ ॥ ५ ॥
क्रम - अर्च्च॒तप्र605 । प्रार्च्च॑त । अ॒र्च्च॒त॒प्रिय॑मेधासः । प्रिय॑मेधासो॒अर्च्च॑त ।
प्रिय॑मेधास॒इति॒प्रिय॑०मेधासः । अर्च्च॒तेत्यर्च्च॑त ॥ अर्च्च॑न्तुपुत्र॒काः । पु॒त्र॒-
काउ॒त । उ॒तपुरं॑ । पुरं॒न । नधफल॒ष्णु । धफल॒ष्ण्व॑र्च्चत । अ॒र्च्च॒तेत्य॑र्च्चत ॥ ५ ॥
अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।
पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥ ६ ॥ [= RV 8.69.9]
पद - अव॑ । स्व॒रा॒ति॒ । गर्ग॑रः । गो॒धा । परि॑ । स॒नि॒स्व॒न॒त् । पिङ्गा॑ । परि॑ ।
च॒
नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥ ६ ॥
604
Ms does not have a Svarita mark for प.ं॑
605
Note the doubling of च् in all the occurrences of च्च.᐀्
विंशं काण्डम् 361
क्रम - अव॑स्वराति । स्व॒रा॒ति॒गर्ग॑रः । गर्ग॑रोगो॒धा । गो॒धापरि॑ । परि॑सनिष्व-
णत् । स॒नि॒स्व॒न॒दिति॑सनिस्वनत् ॥ पिङ्गा॒परि॑ । परि॑चनिष्कदत् । च॒नि॒-
ष्क॒द॒दिन्द्रा॑य
। च॒नि॒स्क॒द॒दिति॑चनिस्कदत् । इन्द्रा॑य॒ब्रह्म॑ । ब्रह्मोद्य॑तं ।
उद्य॑त॒मित्युत्०य॑तं ॥ ६ ॥
आ यत् पत॑न्त्ये॒न्यः सु॒दुघा॒ अन॑पस्फुरः ।
अ॒प॒
स्फुरं॑ गफलभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥ ७ ॥ [= RV 8.69.10]
पद - आ । यत् । पत॑न्ति । ए॒न्यः । सु॒ऽदुघाः॑ । अन॑पऽस्फुरः । अ॒प॒ऽ-
स्फुर॑म् । गफल॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पात॑वे ॥ ७ ॥
क्रम - आयत् । यत्पत॑न्ति । पत॑न्त्ये॒न्यः॑ । ए॒न्यः॑सु॒दुघाः॑ । सु॒दुघा॒अन॑पस्फुरः॑ ।
सु॒दुघा॒इति॑सु॒
०दुघाः॑ । अन॑पस्फुर॒इत्यन॑प०स्फुरः ॥ अ॒प॒स्फुरं॑गफलभायत ।
अ॒प॒स्फुर॒मित्य॑प॒
०स्फुरं॑ । गफल॒भा॒य॒त॒सोमं॑ । सोम॒मिन्द्रा॑य । इन्द्रा॑य॒पात॑वे ।
पात॑व॒इति॒पात॑वे ॥ ७ ॥
अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।
वरु॑ण॒ इदि॒ह क्ष॑य॒त् तमापो॑ अ॒भ्यनूषत व॒त्सं सं॒शिश्व॑रीरिव ॥ ८ ॥
[= RV 8.69.11]
पद - अपा॑त् । इन्द्रः॑ । अपा॑त् । अ॒ग्निः । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।
वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः॑ । अ॒भि । अ॒नू॒ष॒त॒ ।
व॒
त्सम् । सं॒शिश्व॑रीःऽइव ॥ ८ ॥
क्रम - अपा॒दिन्द्रः॑ । इन्द्रो॒अपा॑त् । अपा॑द॒ग्निः । अ॒ग्निर्विश्वे॑ । विश्वे॑दे॒वाः ।
दे॒वाअ॑मत्सत
। अ॒म॒त्स॒तेत्य॑मत्सत ॥ वरु॑ण॒इत् । इदि॒ह । इ॒हक्ष॑यत् ।
क्ष॒य॒त्तं । तमापः॑ । आपो॑अ॒भि । अ॒भ्य॑नूषत । अ॒नू॒ष॒त॒व॒त्सं । व॒त्संसं॒शि-
श्व॑रीरिव । सं॒शिश्व॑रीरि॒वेति॑सं॒शिश्व॑रीःइव ॥ ८ ॥
सु॒दे॒
वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः ।
अ॒नु॒क्षर॑
न्ति का॒कुदं॑ सू॒र्म्यंसुषि॒रामि॑व ॥ ९ ॥ [= RV 8.69.12]
362 शौनकीये अथर्ववेदे
पद - सु॒ऽदे॒वः । अ॒सि॒ । व॒रु॒ण॒ । यस्य॑ । ते॒ । स॒प्त । सिन्ध॑वः । अ॒नु॒ऽक्षर॑-
न्ति । का॒कुद॑म् । सू॒र्म्यम् । सु॒षि॒राम्ऽइ॑व ॥ ९ ॥
क्रम - सु॒दे॒वोअ॑सि । सु॒दे॒वइति॑सु॒०दे॒वः । अ॒सि॒व॒रु॒ण॒ । व॒रु॒ण॒यस्य॑ । यस्य॑ते ।
ते॒स॒प्त
। स॒प्तसिन्ध॑वः । सिन्ध॑व॒इति॒सिन्ध॑वः ॥ अ॒नु॒क्षर॑न्तिका॒कुदं॑ । अ॒नु॒-
क्षर॒न्तीत्य॑नु॒०क्षर॑न्ति । का॒कुदं॑सू॒र्म्य् । सू॒र्म्य्सुषि॒रामि॑व । सु॒षि॒रामि॒वेति॑सु॒-
षि॒रांइ॑व ॥ ९ ॥
यो व्यतीँ॒रफा॑णय॒त् सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।
त॒
क्वो ने॒ता तदिद् वपु॑रुप॒मा यो अमु॑च्यत ॥ १० ॥ [= RV 8.69.13]
पद - यः । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ । त॒क्वः ।
ने॒
ता । तत् । इत् । वपुः॑ । उ॒प॒ऽमा । यः । अमु॑च्यत ॥ १० ॥
क्रम - योव्यती॑न् । व्यतीं॒रफा॑णयत् । अफा॑णय॒त्सुयु॑क्तान् । सुयु॑क्तां॒उप॑ ।
सुयु॑
क्ता॒निति॒०सु०यु॑क्तान् । उप॑दा॒शुषे॑ । दा॒शुष॒इति॑दा॒शुषे॑ ॥ त॒क्वोने॒ता ।
ने॒तातत्
। तदित् । इद्वपुः॑ । वपु॑रुप॒मा । उ॒प॒मायः । उ॒प॒मेत्यु॑प॒०मा ।
योअमु॑च्यत । अमु॑च्य॒तेत्यमु॑च्यत606 ॥ १० ॥
अतीदु॑ श॒क्र ओ॑हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ।
भि॒नत् क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥ ११ ॥ [= RV 8.69.14]
पद - अति॑ । इत् । ऊं॒ इति॑ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ ।
द्विषः॑ । भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥ ११ ॥
क्रम - अतीत् । इदु॑श॒क्रः । ऊं॒इत्यूं॑ । श॒क्रओ॑हते । ओ॒ह॒त॒इन्द्रः॑ । इन्द्रो॒वि-
श्वाः॑ । विश्वा॒अति॑ । अति॒द्विषः॑ । द्विष॒इति॒द्विषः॑ ॥ भि॒नत्क॒नीनः॑ । क॒नी-
न॑ओद॒नं । ओ॒द॒नंप॒च्यमा॑नं । प॒च्यमा॑नंप॒रः । प॒रोगि॒रा । गि॒रेति॑गि॒रा
॥ ११ ॥
अ॒र्भ॒
को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म् ।
स प॑क्षन्महि॒षं मफल॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥ १२ ॥ [= RV 8.69.15]
606 Ms reads with occasional Pr̥ṣṭhamātrās: अमु॑च्या॒तत्यमु॑च्यत ।
विंशं काण्डम् 363
पद - अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् । सः ।
प॒क्ष॒त्
। म॒हि॒षम् । मफल॒गम् । पि॒त्रे मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥ १२ ॥
क्रम - अ॒र्भ॒कोन । नकु॑मार॒कः । कु॒मा॒र॒कोधि॑ । अधि॑तिष्ठत् । ति॒ष्ठ॒न्नवं॑ ।
नवं॒रथं॑ । रथ॒मिति॒रथं॑ ॥ सप॑क्षत् । प॒क्ष॒न्म॒हि॒षं । म॒हि॒षंमफल॒गं । मफल॒गंपि॒त्रे ।
पि॒त्रेमा॒त्रे । मा॒त्रेवि॑भु॒क्रतुं॑ । वि॒भु॒क्रतु॒मिति॑वि॒भु॒०क्रतुं॑ ॥ १२ ॥
आ तू सु॑शिप्र दंपते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।
अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥ १३ ॥
[= RV 8.69.16]
पद - आ । तु । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् । अध॑ ।
द्यु॒क्षम्
। स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म्
॥ १३ ॥
क्रम - आतु । तूसु॑शिप्र । सु॒शि॒प्र॒द॒म्प॒ते॒ । सु॒शि॒प्रेति॑सु०शिप्र । द॒म्प॒ते॒रथ॑य ।
द॒
म्प॒त॒इति॑दं०पते । रथं॑तिष्ठ । ति॒ष्ठा॒हि॒र॒ण्ययं॑ । हि॒र॒ण्यय॒मिति॑हि॒रण्ययं॑ ॥
अध॑द्यु॒क्षं । द्यु॒क्षंस॑चेवहि । स॒हस्र॑पादं । स॒हस्र॑पादमरु॒षं । स॒हस्र॑पाद॒मिति॑स॒हस्र॑०पादं । अ॒रु॒षंस्व॑स्ति॒गां । स्व॒स्ति॒गाम॑ने॒हसं॑ । स्व॒स्ति॒गामिति॑स्व॒-
स्ति॒०गां । अ॒ने॒हस॒मित्य॑ने॒हसं॑ ॥ १३ ॥
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
अर्थ् चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥ १४ ॥
[= RV 8.69.17]
पद - तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।
अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति ।
दा॒वने॑ ॥ १४ ॥
क्रम - तंघ॑ । घें॒ । ई॒मि॒त्था । इ॒त्थान॑म॒स्विनः॑ । न॒म॒स्विन॒उप॑ । उप॑स्व॒राजं॑ ।
स्व॒राज॑मासते । स्व॒राज॒मिति॑स्व॒०राजं॑ । आ॒स॒त॒इत्या॑सते ॥ अर्थ्चित् ।
चि॒द॒स्य॒
। अ॒स्य॒सुधि॑तं । सुधि॑तं॒यत् । सुधि॑त॒मिति॒सु०धि॑तं । यदेत॑वे ।
364 शौनकीये अथर्ववेदे
एत॑वआव॒र्त्तय॑न्ति । आ॒व॒र्त्तय॑न्तिदा॒वने॑ । आ॒व॒र्त्तय॒न्तीत्या॑०व॒र्त्तय॑न्ति607 ।
दा॒वन॒इति॑दा॒वने॑ ॥ १४ ॥
अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् ।
पू
र्वा॒मनु॒ प्रय॑तिं वफल॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥ १५ ॥ [= RV 8.69.18]
पद - अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् । पूर्वा॑म् । अनु॑ ।
प्रऽय॑तिम् । वफल॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥ १५ ॥
क्रम - अनु॑प्र॒त्नस्य॑ । प्र॒त्नस्यौक॑सः608 । ओक॑सःप्रि॒यमे॑धासः । प्रि॒यमे॑धास-
एषां । प्रि॒यमे॑धास॒इति॑प्रि॒य०मे॑धासः । ए॒षा॒मित्ये॑षां ॥ पूर्वा॒मनु॑ । अनु॒प्र-
य॑तिं । प्रय॑तिंवफल॒क्तब॑र्हिषः । प्रय॑ति॒मिति॒प्र०य॑तिं । वफल॒क्तब॑र्हिषोहि॒तप्र॑यसः६०९ ।
वफल॒क्तब॑र्हिष॒इति॑वफल॒क्त
०ब॑र्हिषः । हि॒तप्र॑यसआशत । हि॒तप्र॑यस॒इति॑हि॒त०-
प्र॑यसः । आ॒श॒तेत्या॑शत ॥ १५ ॥
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पफलत॑नानां॒ ज्येष्ठो॒ यो वफल॑त्र॒हा गफल॒णे ॥ १६ ॥
[= RV 8.70.1]
पद - यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑ऽभिः । अध्रि॑गुः । विश्वा॑साम् ।
त॒रु॒
ता । पफलत॑नानाम् । ज्येष्ठः॑ । यः । वफल॒त्र॒ऽहा । गफल॒णे ॥ १६ ॥
क्रम - योराजा॑ । राजा॑चर्षणी॒नां । च॒र्ष॒णी॒नांयाता॑ । याता॒रथे॑भिः610 ।
रथे॑भि॒रध्रि॑गुः । अध्रि॑गु॒रित्यध्रि॑०गुः ॥ विश्वा॑सांतरु॒ता । त॒रु॒तापफलत॑नानां ।
पफलत॑
नानां॒ज्येष्ठः॑ । ज्येष्ठो॒यः । योवफल॑त्र॒हा । वफल॒त्र॒हागफल॒णे । वफल॒त्र॒हेति॑वफल॒त्र॒०हा ।
गफल॒
णइति॑गफल॒णे ॥ १६ ॥
607
Note the doubling of त् in र्त्त.
608
Ms reads with occasional Pr̥ṣṭhamātrās: प्र॒त्नास्योक॑सः ।
609
Ms reads with occasional Pr̥ṣṭhamātrās: वफल॒क्तब॑र्हिषाहि॒तप्र॑यसः
610
Ms reads: च॒र्ष॒णी॒नांया॒ता । या॒ताराथ॑भिः । Also note the Pr̥ṣṭhamātrā.
विंशं काण्डम् 365
इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥ १७ ॥
[= RV 8.70.2]
पद - इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽ-
ध॒र्त
रि॑ । हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न ।
सूर्य॑
ः ॥ १७ ॥
क्रम - इन्द्रं॒तं । तंशु॑म्भ । शु॒म्भ॒पु॒रु॒ह॒न्म॒न् । पु॒रु॒ह॒न्म॒न्नव॑से । पु॒रु॒ह॒न्म॒न्निति॑-
पु
रु०हन्मन् । अव॑से॒यस्य॑ । यस्य॑द्वि॒ता । द्वि॒तावि॑ध॒र्त्तरि॑ । वि॒ध॒र्त्तरीति॑वि॒०-
ध॒र्त्त
रि॑611 ॥ हस्ता॑य॒वज्रः॑ । वज्रः॒प्रति॑ । प्रति॑धायि । धा॒यि॒द॒र्श॒तः । द॒र्श॒तोम॒
हः । म॒होदि॒वे । दि॒वेन । नसूर्यः॑ । सूर्य॒इति॒सूर्यः॑ ॥ १७ ॥
नकि॒ष्टं कर्म॑णा नश॒द् यश्च॒कार॑ स॒दावफल॑धम् ।
इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मफलभ्व॑स॒मधफल॑ष्टं धफल॒ष्ण्वोजसम् ॥ १८ ॥
[= RV 8.31.17]
पद - नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवफल॑धम् ।
इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधफल॑ष्टम् । धफल॒ष्णुऽओ॑-
जसम् ॥ १८ ॥
क्रम - नकि॒ष्टं । तंकर्म॑णा । कर्म॑णानशत् । न॒श॒द्यः । यश्च॒कार॑ । च॒कार॑-
स॒
दावफल॑धं । स॒दावफल॑ध॒मिति॑स॒दा०वफल॑धं । इन्द्रं॒न । नय॒ज्ञैः । य॒ज्ञैर्विश्वगू॑र्त्तं612 ।
वि॒श्वगू॑र्त्त॒मफलभ्व॑सं । वि॒श्वगू॑र्त्त॒मिति॑वि॒श्व०गू॑र्त्तं613 । ऋभ्व॑स॒मधफल॑ष्टं । अधफल॑ष्टं-
धफल॒
ष्ण्वो॑जसं । धफल॒ष्ण्वो॑जस॒मिति॑धफल॒ष्णु०ओ॑जसं ॥ १८ ॥
अषा॑ल्हमु॒ग्रं पफलत॑नासु सास॒हिं यस्मि॑न् म॒हीरु॑रु॒ज्रयः॑ ।
सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥ १९ ॥
[= RV 8.70.4]
611
Note the doubling of त् in र्त्त.
612
Ms reads with occasional Pr̥ṣṭhamātrās: नया॒ज्ञेः । या॒ज्ञेर्वि॒श्वगू॑र्त्तं ।
613
Note the doubling of त् in त्त in these three Kramapadas.
366 शौनकीये अथर्ववेदे
पद - अषा॑ल्हम् । उ॒ग्रम् । पफलत॑नासु । स॒स॒हिं । यस्मि॑न् । म॒हीः । उ॒रु॒ऽ-
ज्रयः॑ । सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒-
न॒वु॒
ः ॥ १९ ॥
क्रम - अषा॑ल्हमु॒ग्रं । उ॒ग्रंपफलत॑नासु । पफलत॑नासुसास॒हिं । सा॒स॒हिंयस्मि॑न् ।
स॒स॒
हिमिति॑स॒स॒हिं । यस्मि॑न्म॒हीः । म॒हीरु॑रु॒ज्रयः॑ । उ॒रु॒ज्रय॒इत्यु॑रु॒०ज्रयः॑ ॥
संधे॒नवः॑ । धे॒नवो॒जाय॑माने । जाय॑मानेअनोनवुः614 । अ॒नो॒न॒वु॒र्द्यावः॑ ।
द्यावः॒क्षामः॑ । क्षामो॑अनोनवुः । अ॒नो॒न॒वु॒रित्य॑नोनवुः ॥ १९ ॥
यद् द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ २० ॥
[= RV 8.70.5]
पद - यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒
स्युः615 । न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न ।
जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥ २० ॥
क्रम - यद्द्यावः॑616 । द्याव॑इन्द्र । इ॒न्द्र॒ते॒617 । ते॒श॒तं । श॒तंश॒तं । श॒तं-
भूमी॑
ः । भूमी॑रु॒त । उ॒तस्युः॑ । स्युरिति॒स्युः ॥ नत्वा॑ । त्वा॒व॒ज्रि॒न् ।
व॒ज्रि॒न्स॒हस्रं॑
। स॒हस्रं॒सूर्याः॑ । सूर्या॒अनु॑ । अनु॒न । नजा॒तं । जा॒तम॑ष्ट ।
अ॒
ष्ट॒रोद॑सी । रोद॑सी॒इति॒रोद॑सी ॥ २० ॥
आ प॑प्राथ महि॒ना वफलष्ण्या॑ वफलष॒न् विश्वा॑ शविष्ठ॒ शव॑सा ।
अ॒
स्माँ अ॑व मघव॒न् गोम॑ति व्र॒जे वज्रिं॑ चि॒त्राभि॑रू॒तिभिः॑ ॥ २१ ॥
[= RV 8.70.6]
614
Ms reads with occasional Pr̥ṣṭhamātrās: जाय॑माान । जाय॑माानअनोनवुः ।
615
This repetition is also seen in the Pada-text of RV 8.70.5 which is identical with this mantra. Also
AV 20.81.1.
616
Ms reads: यद्यावः॑ ।
617
Ms reads with occasional Pr̥ṣṭhamātrās: इ॒न्द्रा॒त॒ ।
विंशं काण्डम् 367
पद - आ । प॒प्रा॒थ॒ । म॒हि॒ना । वफलष्ण्या॑ । वफल॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ।
अ॒स्मान्
। अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ ।
ऊ॒
तिऽभिः॑ ॥ २१ ॥
क्रम - आप॑प्राथ । प॒प्रा॒थ॒म॒हि॒ना । म॒हि॒नावफलष्ण्या॑ । वफलष्ण्या॑वफलषन् । वफल॒ष॒न्विश्वा॑ ।
विश्वा॑शविष्ठ । श॒वि॒ष्ठ॒शव॑सा । शव॑सेति॒शव॑सा ॥ अ॒स्मांअ॑व । अ॒व॒म॒-
घ॒व॒न्
। म॒घ॒व॒न्गोम॑ति । गोम॑तिव्र॒जे । गोम॒तीति॒गो०म॑ति । व्र॒जेवज्रि॑न् ।
वज्रिं॑चि॒त्राभिः॑ । चि॒त्राभि॑रू॒तिभिः॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ ॥ २१ ॥
सू
क्त ९३
उत् त्वा॑ मन्दन्तु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।
अव॑ ब्रह्म॒द्विषो॑ जहि ॥ १ ॥ [= RV 8.64.1]
पद - उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ । अव॑ ।
ब्र॒ह्म॒
ऽद्विषः॑ । ज॒हि॒ ॥ १ ॥
क्रम - उत्त्वा॑ । त्वा॒म॒द॒न्तु॒ । म॒द॒न्तु॒स्तोमाः॑ । स्तोमाः॑कृणु॒ष्व618 । कृ॒णु॒ष्वराधः॑ । राधो॑अद्रिवः619 । अ॒द्रि॒व॒इत्य॑द्रि०वः ॥ अव॑ब्रह्म॒द्विषः॑ । ब्र॒ह्म॒द्विषो॑-
जहि । ब्र॒ह्म॒द्विष॒इति॑ब्र॒ह्म॒०द्विषः॑ । ज॒हीति॑जहि ॥ १ ॥
प॒
दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
न॒
हि त्वा॒ कश्च॒न प्रति॑ ॥ २ ॥ [= RV 8.64.2]
पद - प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ । न॒हि ।
त्वा॒ । कः । च॒न । प्रति॑ ॥ २ ॥
618
Ms reads with a missing Pr̥ṣṭhamātrā: स्तामाः॑कृणु॒ष्व
619
Ms reads with occasional Pr̥ṣṭhamātrās: रााधा॑अद्रिवः ।
368 शौनकीये अथर्ववेदे
क्रम - प॒दाप॒णीन् । प॒णींर॑रा॒धसः॑ । अ॒रा॒धसो॒नि । निबा॑धस्व । बा॒ध॒स्व॒म॒-
हान् । म॒हांअ॑सि । अ॒सीत्य॑सि ॥ न॒हित्वा॑ । त्वा॒कः । कश्च॒न । च॒न-
प्रति॑ । प्रतीति॒प्रति॑ ॥ २ ॥
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् ।
त्वं राजा॒ जना॑नाम् ॥ ३ ॥ [= RV 8.64.3]
पद - त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इन्द्र॑ । त्वम् । असु॑तानाम् । त्वम् ।
राजा॑ । जना॑नाम् ॥ ३ ॥
क्रम - त्वमी॑शिषे । ई॒शि॒षे॒सु॒तानां॑ । सु॒ताना॒मिन्द्र॑ । इन्द्र॒त्वं । त्वमसु॑तानां ।
असु॑ताना॒मित्यसु॑तानां ॥ त्वंराजा॑ । राजा॒जना॑नां । जना॑ना॒मिति॒जना॑नां
॥ ३ ॥
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
भे॒
जा॒नासः॑ सु॒वीर्य॑म् ॥ ४ ॥ [= RV 10.153.1]
पद - ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ । भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥ ४ ॥
क्रम - ई॒ङ्खय॑न्तीरप॒स्युवः॑ । अ॒प॒स्युव॒इन्द्रं॑ । इन्द्रं॑जा॒तं । जा॒तमुपा॑सते ।
आ॒स॒त॒इत्या॑सते ॥ भे॒जा॒नासः॑सु॒वीर्य् । सु॒वीर्य॒मिति॑सु॒०वीर्य् ॥ ४ ॥
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
त्वं वफल॑ष॒न् वफलषेद॑सि ॥ ५ ॥ [= RV 10.153.2]
पद - त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः । त्वम् ।
वफल॒ष॒न्
। वफलषा॑ । इत् । अ॒सि॒ ॥ ५ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्र॒बला॑त् । बला॒दधि॑ । अधि॒सह॑सः । सह॑सोजा॒तः ।
जा॒तओज॑सः । ओज॑स॒इत्योज॑सः ॥ त्वंवफल॑षन् । वफल॒ष॒न्वफलषा॑ । वफलषेत्620 ।
इद॑सि । अ॒सीत्य॑सि ॥ ५ ॥
620
Ms reads with occasional Pr̥ṣṭhamātrās: वफलाषत् ।
विंशं काण्डम् 369
त्वमि॑न्द्रासि वफलत्र॒हा व्यन्तरि॑क्षमतिरः ।
उद् द्याम॑स्तभ्ना॒ ओज॑सा ॥ ६ ॥ [= RV 10.153.3]
पद - त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वफल॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ । उत् ।
द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥ ६ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्रा॒सि॒ । अ॒सि॒वफल॒त्र॒हा । वफल॒त्र॒हावि । वफल॒त्र॒हेति॑वफल॒त्र॒०हा ।
व्य२॒न्तरि॑क्षं621 । अ॒न्तरि॑क्षमतिरः । अ॒ति॒र॒इत्य॑तिरः ॥ उद्द्यां622 ।
द्याम॑स्तभ्नाः । अ॒स्त॒भ्ना॒ओज॑सा । ओज॒सेत्योज॑सा ॥ ६ ॥
त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥ ७ ॥ [= RV 10.153.4]
पद - त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः । वज्र॑म् ।
शिशा॑नः । ओज॑सा ॥ ७ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्र॒स॒जोष॑सं । स॒जोष॑सम॒र्कं । स॒जोष॑स॒मिति॑स॒०जोष॑सं ।
अ॒
र्कंबि॑भर्षि । बि॒भ॒र्षि॒बा॒ह्वोः । बा॒ह्वोरिति॑बा॒ह्वोः ॥ वज्रं॒शिशा॑नः । शिशा॑-
न॒
ओज॑सा । ओज॒सेत्योज॑सा ॥ ७ ॥
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
स विश्वा॒ भुव॒ आभ॑वः ॥ ८ ॥ [= RV 10.153.5]
पद - त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा ।
सः । विश्वाः॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥ ८ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्रा॒भि॒भूः । अ॒भि॒भूर॑सि । अ॒भि॒भूरित्य॑भि॒भूः । अ॒सि॒-
विश्वा॑ । विश्वा॑जा॒तानि॑ । जा॒तान्योज॑सा । ओज॒सेत्योज॑सा ॥ सविश्वाः॑ ।
विश्वा॒भुवः॑ । भुव॒आभ॑वः । आभ॑वः । अ॒भ॒व॒इत्य॑भवः ॥ ८ ॥
621
Note the distinctive notation in व्य२॒न्तरि॑क्षं.
622
Ms reads: उद्यां ।
370 शौनकीये अथर्ववेदे
सू
क्त ९४
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् ।
प्र॒
त्व॒क्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वफलष्ण्ये॑न ॥ १ ॥
[= RV 10.44.1]
पद - आ । या॒तु॒ । इन्द्रः॑ । स्वऽप॑तिः । मदा॑य । यः । धर्म॑णा । तू॒तु॒जा॒नः ।
तु
वि॑ष्मान् । प्र॒ऽत्व॒क्षा॒णः । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता ।
वफल
ष्ण्ये॑न ॥ १ ॥
क्रम - आया॑तु । या॒त्विन्द्रः॑ । इन्द्रः॒स्वप॑तिः । स्वप॑ति॒र्मदा॑य । स्वप॑ति॒रिति॒-
स्व०प॑तिः । मदा॑य॒यः । योधर्म॑णा । धर्म॑णातूतुजा॒नः । तू॒तु॒जा॒नस्तुवि॑-
ष्मान् । तुवि॑ष्मा॒निति॒तुवि॑ष्मान् ॥ प्र॒त्व॒क्षा॒णोअति॑ । प्र॒त्व॒क्षा॒णइति॑प्र॒०-
त्व॒क्षा॒णः । अति॒विश्वा॑ । विश्वा॒सहां॑सि । सहां॑स्यपा॒रेण॑ । अ॒पा॒रेण॑मह॒ता ।
म॒ह॒
तावफलष्ण्ये॑न । वफलष्ण्ये॒नेति॒वफलष्ण्ये॑न ॥ १ ॥
सु॒
ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॑ नफलपते॒ गभ॑स्तौ ।
शीभं॑ राजन् सु॒पथा या॑ह्य॒र्वाङ् वर्धा॑म ते प॒पुषो॒ वफलष्ण्या॑नि ॥ २ ॥
[= RV 1.44.2]
पद - सु॒ऽस्थामा॑ । रथः॑ । सु॒ऽयमा॑ । हरी॒ इति॑ । ते॒ । मि॒म्यक्ष॑ । वज्रः॑ ।
नफल॒
ऽप॒ते॒ । गभ॑स्तौ । शीभ॑म् । रा॒ज॒न् । सु॒ऽपथा॑ । आ । या॒हि॒ । अ॒र्वाङ् ।
वर्धा॑म । ते॒ । प॒पुषः॑ । वफलष्ण्या॑नि ॥ २ ॥
क्रम - सु॒ष्ठामा॒रथः॑ । सु॒स्थामेति॑सु॒०स्थामा॑ । रथः॑सु॒यमा॑ । सु॒यमा॒हरी॑ ।
सु॒यमेति॑सु॒
०यमा॑ । हरी॑ते । हरी॒इति॒हरी॑ । ते॒मि॒म्यक्ष॑ । मि॒म्यक्ष॒वज्रः॑ ।
वज्रो॑नफलपते । नफल॒प॒ते॒गभ॑स्तौ । नफल॒प॒त॒इति॑नफल०पते । गभ॑स्ता॒विति॒गभ॑स्ता6ै 23 ॥
शीभं॑राजन् । रा॒ज॒न्सु॒पथा॑ । सु॒पथाया॑हि । सु॒पथेति॑सु॒०पथा॑ । आया॑हि ।
623
Ms reads with occasional Pr̥ṣṭhamātrās: नफल॒प॒ते॒गभा॑स्तो । … । गभ॑स्ता॒विति॒गभा॑स्तो ।
विंशं काण्डम् 371
या॒ह्य॒र्वाङ् । अ॒र्वाङ्वर्द्धा॑म । वर्द्धा॑मते624 । ते॒प॒पुषः॑ । प॒पुषो॒वफलष्ण्या॑नि ।
वफल
ष्ण्या॒नीति॒वफलष्ण्या॑नि ॥ २ ॥
एन्द्र॒वाहो॑ नफल॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् ।
प्रत्व॑क्षसं वफलष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥ ३ ॥
[= RV 10.44.3]
पद - आ । इ॒न्द्र॒ऽवाहः॑ । नफल॒ऽपति॑म् । 625 वज्र॑ऽबाहुम् । उ॒ग्रम् । उ॒ग्रासः॑ ।
त॒वि॒षास॑
ः । ए॒न॒म् । प्रऽत्व॑क्षसम् । वफल॒ष॒भम् । स॒त्यऽशु॑ष्मम् । आ ।
ई॒म् । अ॒स्म॒ऽत्रा । स॒ध॒ऽमादः॑ । व॒ह॒न्तु॒ ॥ ३ ॥
क्रम - एन्द्र॒वाहः॑ । इ॒न्द्र॒वाहो॑नफल॒पतिं॑ । इ॒न्द्र॒वाह॒इती॑न्द्र॒०वाहः॑ । नफल॒पतिं॒वज्र॑-
बाहुं । नफल॒पति॒मिति॑नफल॒०पतिं॑ । वज्र॑बाहुमु॒ग्रं । वज्र॑बाहु॒मिति॒वज्र॑०बाहुं ।
उ॒
ग्रमु॒ग्रासः॑ । उ॒ग्रास॑स्तवि॒षासः॑ । त॒वि॒षास॑एनं । ए॒न॒मित्ये॑नं ॥ प्रत्व॑क्ष-
संवफलष॒भं । प्रत्व॑क्षस॒मिति॒प्र०त्व॑क्षसं । वफल॒ष॒भंस॒त्यशु॑ष्मं । स॒त्यशु॑ष्म॒मेम् ।
स॒
त्यशु॑ष्म॒मिति॑स॒त्य०शु॑ष्मं । एम् । ई॒म॒स्म॒त्रा । अ॒स्म॒त्रास॑ध॒मादः॑ । अ॒स्म॒-
त्रेत्य॑स्म॒०त्रा । स॒ध॒मादो॑वहन्तु । स॒ध॒माद॒इति॑स॒ध॒०मादः॑ । व॒ह॒न्त्विति॑वहन्तु ॥ ३ ॥
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वफल॑षायसे ।
ओजः॑ कृष्व॒ सं गफल॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वफल॒धे ॥ ४ ॥
[= RV 10.44.4]
पद - ए॒व । पति॑म् । द्रो॒ण॒ऽसाच॑म् । स॒ऽचे॑तसम् । ऊ॒र्जः । स्क॒म्भम् ।
ध॒
रुणे॑ । आ । वफल॒ष॒ऽय॒से॒ । ओजः॑ । कृ॒ष्व॒ । सम् । गफल॒भा॒य । त्वे इति॑ ।
अपि॑ । असः॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒नः । वफल॒धे ॥ ४ ॥
624
Note the doubling of ध् in र्द्धा॑.
625
My Pada reading is supported by Pandit, our Krama, and the RV. The VVRI edition does not have
avagraha for इ॒न्द्र॒वाहः॑.
372 शौनकीये अथर्ववेदे
क्रम - ए॒वापतिं॑ । पतिं॑द्रोण॒साचं॑ । द्रो॒ण॒साचं॒सचे॑तसं । द्रो॒ण॒साच॒मिति॑द्रो॒ण॒०-
साचं॑ । सचे॑तसमू॒र्जः । सचे॑तस॒मिति॒स०चे॑तसं । ऊ॒र्जःस्क॒म्भ6ं 26 । स्क॒-
म्भंध॒रुणे॑ । ध॒रुण॒आवफल॑षायसे । आवफल॑षायसे । वफल॒ष॒य॒स॒इति॑वफलष०यसे ॥
ओजः॑कृष्व । कृ॒ष्व॒सं । संगफल॑भाय । गफल॒भा॒य॒त्वे । त्वेअपि॑ । त्वेइति॒त्वे ।
अप्यसः॑ । असो॒यथा॑ । यथा॑केनि॒पानां॑627 । के॒नि॒पाना॑मि॒नः । के॒नि॒पाना॒-
मिति॑के॒०नि॒पानां॑ । इ॒नोवफल॒धे । वफल॒धइति॑वफल॒धे ॥ ४ ॥
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑ ।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधफल॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥ ५ ॥
[= RV 10.44.5]
पद - गम॑न् । अ॒स्मे इति॑ । वसू॑नि । आ । हि । शंसि॑षम् । सु॒ऽआ॒शिष॑म् ।
भर॑म् । आ । या॒हि॒ । सो॒मिनः॑ । त्वम् । ई॒शि॒षे॒ । सः । अ॒स्मिन् । आ ।
स॒
त्सि॒ । ब॒र्हिषि॑ । अ॒ना॒धफल॒ष्या । तव॑ । पात्रा॑णि । धर्म॑णा ॥ ५ ॥
क्रम - गम॑न्न॒स्मे । अ॒स्मेवसू॑नि । अ॒स्मेइत्य॒स्म6े 28 । वसू॒न्याहि । आहि ।
हिशंसि॑षं । शंसि॑षंस्वा॒शिषं॑ । स्वा॒शिषं॒भरं॑ । स्वा॒शिष॒मिति॑सु॒०आ॒शिषं॑ ।
भर॒माया॑हि । आया॑हि । या॒हि॒सो॒मिनः॑ । सो॒मिन॒इति॑सो॒मिनः॑ ॥ त्वमी॑-
शिषे । ई॒शि॒षे॒सः629 । सास्मि॑न् । अ॒स्मि॒न्ना । आस॑त्सि । स॒त्सि॒ब॒र्हिषि॑ ।
ब॒
र्हिष्य॑नाधफल॒ष्या । अ॒ना॒धफल॒ष्यातव॑ । तव॒पात्रा॑णि । पात्रा॑णि॒धर्म॑णा । धर्म॒णेति॒धर्म॑णा ॥ ५ ॥
पफलथ॒क्
प्राय॑न् प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्यानि दु॒ष्टरा॑ ।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥ ६ ॥
[= RV 10.44.6]
626
All the printed editions omit the Visarga. However, along with our Krama (and RV 10.44.4), several mss noted by Pandit and VVRI retain the Visarga.
627
Ms reads with occasional Pr̥ṣṭhamātrās: यथाा॑कनि॒पानां॑ ।
628
Ms reads with occasional Pr̥ṣṭhamātrās: अ॒स्मेइत्या॒स्म ।
629
Ms reads with occasional Pr̥ṣṭhamātrās: त्वमी॑शिष । ई॒शि॒ष॒सः ।
विंशं काण्डम् 373
पद - पफलथ॑क् । प्र । आ॒य॒न् । प्र॒थ॒माः । दे॒वऽहू॑तयः । अकृ॑ण्वत । श्र॒व॒-
स्यानि । दु॒स्तरा॑ । न । ये । शे॒कुः । य॒ज्ञिया॑म् । नाव॑म् । आ॒ऽरुह॑म् ।
ई॒र्मा । ए॒व । ते । नि । अ॒वि॒श॒न्त॒ । केप॑यः ॥ ६ ॥
क्रम - पफलथ॒क्प्र । प्राय॑न् । आ॒य॒न्प्र॒थ॒माः । प्र॒थ॒मादे॒वहू॑तयः । दे॒वहू॑त॒योकृ॑ण्वत ।
दे॒
वहू॑तय॒इति॑दे॒व०हू॑तयः । अकृ॑ण्वतश्रव॒स्या॑नि । श्र॒व॒स्या॑निदु॒ष्टरा॑ । दु॒स्तरेति॑दु॒स्तरा॑ ॥ नये । येशे॒कुः630 । शे॒कुर्य॒ज्ञियां॑ । य॒ज्ञियां॒नावं॑ । नाव॑मा॒-
रुहं॑ । आ॒रुह॑मी॒र्मा । आ॒रुह॒मित्या॒०रुह6ं॑ 31 । ई॒र्मैव632 । ए॒वते । तेनि ।
न्य॑विशन्त । अ॒वि॒श॒न्त॒केप॑यः । केप॑य॒इति॒केप॑यः ॥ ६ ॥
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे ।
इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥ ७ ॥
[= RV 10.44.7]
पद - ए॒व । ए॒व । अपा॑क् । अप॑रे । स॒न्तु॒ । दुः॒ऽध्यः । अश्वाः॑ । येषा॑म् ।
दुः॒ऽयुजः॑ । आ॒ऽयु॒यु॒ज्रे । इ॒त्था । ये । प्राक् । उप॑रे । सन्ति॑ । दा॒वने॑ ।
पु॒
रूणि॑ । यत्र॑ । व॒युना॑नि । भोज॑ना ॥ ७ ॥
क्रम - ए॒वैव633 । ए॒वापा॑क् । अपा॒गप॑रे । अप॑रेसन्तु । स॒न्तु॒दू॒ढ्यः॑ । दू॒ढ्यो-
श्वाः॑ । दु॒र्द्ध्यइति॑दुः॒२ध्यः॑634 । अश्वा॒येषां॑ । येषां॑दु॒र्युजः॑ । दु॒र्युज॑आयुयु॒ज्रे ।
दु॒र्युज॒इति॑दुः॒२युजः॑ 635 । आ॒यु॒यु॒ज्रइत्या॑०युयु॒ज्रे ॥ इ॒त्थाये । येप्राक् ।
प्रागुप॑रे । उप॑रे॒सन्ति॑ । सन्ति॑दा॒वने॑ । दा॒वने॑पु॒रूणि6॑ 36 । पु॒रूणि॒यत्र॑ ।
यत्र॑व॒युना॑नि । व॒युना॑नि॒भोज॑ना । भोज॒नेति॒भोज॑ना ॥ ७ ॥
630
Ms reads with occasional Pr̥ṣṭhamātrās:ायाश॒कुः ।
631
This repetition is added in the margins.
632
Ms reads with occasional Pr̥ṣṭhamātrās: ईा॒र्मेव ।
633
Ms reads with occasional Pr̥ṣṭhamātrās: एा॒वेव ।
634
Note the use of “२”, instead of the Avagraha. Also note the distinctive phases of derivation contained in this repetition.
635
Note the use of “२”, instead of the Avagraha.
636
Ms reads with occasional Pr̥ṣṭhamātrās:प्रागुपा॑र । उपा॑र॒सन्ति॑ । सन्ति॑दा॒वान॑ । दा॒वान॑-
पु॒
रूणि॑ ।
374 शौनकीये अथर्ववेदे
गि॒रीँरज्रा॒न् रेज॑मानाँ अधारय॒द् द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् ।
स॒
मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वफलष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति
॥ ८ ॥ [= RV 10.44.8]
पद - गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒न6े 37 । धि॒षणे॒ इति॑ ।
वि । स्क॒भा॒य॒ति॒ । वफलष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥ ८ ॥
क्रम - गि॒रींरज्रा॑न् । अज्रा॒नरेज॑मानान् । रेज॑मानांअधारयत् । अ॒धा॒र॒य॒द्द्यौः ।
द्यौःक्र॑न्दत6् 38 । क्र॒न्द्र॒द॒न्तरि॑क्षाणि । अ॒न्तरि॑क्षाणिकोपयत् । को॒प॒य॒दिति॑-
कोपयत् । स॒मी॒ची॒नेधि॒षणे॑ । स॒मी॒ची॒नेइति॑सं॒०ई॒ची॒ने । धि॒षणे॒वि639 ।
धि॒षणे॒इति॑धि॒षणे॑
। विष्क॑भायति । स्क॒भा॒य॒ति॒वफलष्णः॑ । वफलष्णः॑पी॒त्वा ।
पी॒त्वामदे॑ । मद॑उ॒क्थानि॑ । उ॒क्थानि॑शंसति । शं॒स॒तीति॑शंसति ॥ ८ ॥
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवंछफा॒रुजः॑ ।
अ॒
स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यंसु॒त इ॒ष्टौ म॑घवन् बो॒ध्याभ॑गः ॥ ९ ॥
[= RV 10.44.9]
पद - इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ ।
श॒फ॒ऽ
आ॒रुजः॑ । अ॒स्मिन् । सु । ते॒ । सव॑ने640 । अ॒स्तु॒ । ओ॒क्यम् ।
सु॒ते
। इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑गः ॥ ९ ॥
क्रम - इ॒मंबि॑भर्मि । बि॒भ॒र्मि॒सुकृ॑तं । सुकृ॑तंते । सुकृ॑त॒मिति॒सु०कृ॑तं ।
ते॒अ॒ङ्कु॒शं
। अ॒ङ्कु॒शंयेन॑ । येना॑रु॒जासि॑ । आ॒रु॒जासि॑मघवन् । आ॒रु॒जासीत्या॑०रु॒जासि॑ । म॒घ॒वं॒छ॒फा॒रुजः॑ । म॒घ॒व॒न्निति॑मघ०वन् । श॒फा॒रुज॒इति॑-
श॒फ॒
०आ॒रुजः॑ ॥ अ॒स्मिंत्सु । सुते॑ । ते॒सव॑ने । सव॑नेअस्तु । अ॒स्त्वो॒क्यं॑ ।
637
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
638
Ms reads:द्योःक्र॑न्दत् ।
639
Ms reads with occasional Pr̥ṣṭhamātrās:धि॒षाण॒वि ।
640
This Pada is omitted in the Pada-text given by VVRI, but is properly included by Pandit.
विंशं काण्डम् 375
ओ॒क्यं॑सु॒ते
। सु॒तइ॒ष्टौ । इ॒ष्टौम॑घवन6् 41 । म॒घ॒व॒न्बो॒धि॒ । म॒घ॒व॒न्निति॑म-
घ०वन् । बो॒ध्याभ॑गः । आभ॑ग॒इत्या०भ॑गः ॥ ९ ॥
[There is no Krama for the two remaining mantras of this hymn. Our ms
omits them without any comment. With some variants, these two mantras
are repetitions of mantras occurring beforehand.]
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
व॒यं
राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वफल॒जने॑ना जयेम ॥ १० ॥ 642
[=AV 20.17.10; (with variants) 7.52.7; 20.89.10; RV 10.44.10]
बफलह॒
स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः643 कृणोतु ॥ ११ ॥
[=AV 20.17.11; (with variants) 7.53.1; 20.89.11; RV 10.44.11]
641
Ms reads with occasional Pr̥ṣṭhamātrās: ओ॒क्यं॑सुा॒त । सु॒तइा॒ष्टो । इा॒ष्टोम॑घवन् ।
642
Compare AV 7.52.7; 20.89.10: गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑ । व॒यं
राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वफलज॒नीभि॑र्जयेम ॥
643
AV 7.53.1; 20.89.11 reads: वरी॑यः
विंशं काण्डम् 375
ओ॒क्यं॑सु॒ते
। सु॒तइ॒ष्टौ । इ॒ष्टौम॑घवन6् 41 । म॒घ॒व॒न्बो॒धि॒ । म॒घ॒व॒न्निति॑म-
घ०वन् । बो॒ध्याभ॑गः । आभ॑ग॒इत्या०भ॑गः ॥ ९ ॥
[There is no Krama for the two remaining mantras of this hymn. Our ms
omits them without any comment. With some variants, these two mantras
are repetitions of mantras occurring beforehand.]
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म् ।
व॒यं
राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वफल॒जने॑ना जयेम ॥ १० ॥ 642
[=AV 20.17.10; (with variants) 7.52.7; 20.89.10; RV 10.44.10]
बफलह॒
स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः ।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः643 कृणोतु ॥ ११ ॥
[=AV 20.17.11; (with variants) 7.53.1; 20.89.11; RV 10.44.11]
सू
क्त ९५
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तफल॒पत् सोम॑मपिब॒द् विष्णु॑ना सु॒तं
यथाव॑शत् ।
स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद् दे॒वो दे॒वं स॒त्यमिन्द्रं॑
स॒
त्य इन्दुः॑ ॥ १ ॥ [= RV 2.22.1]
पद - त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तफल॒पत् ।
सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् । सः । ई॒म् ।
म॒मा॒द॒
। महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् ।
स॒श्च॒त्
। दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥ १ ॥
641
Ms reads with occasional Pr̥ṣṭhamātrās: ओ॒क्यं॑सुा॒त । सु॒तइा॒ष्टो । इा॒ष्टोम॑घवन् ।
642
Compare AV 7.52.7; 20.89.10: गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न वा॒ क्षुधं॑ पुरुहूत॒ विश्वे॑ । व॒यं
राज॑सु प्रथ॒मा धना॒न्यरि॑ष्टासो वफलज॒नीभि॑र्जयेम ॥
643
AV 7.53.1; 20.89.11 reads: वरी॑यः
376 शौनकीये अथर्ववेदे
क्रम - त्रिक॑द्रुकेषुमहि॒षः । त्रिक॑द्रुके॒ष्विति॒त्रि०क॑द्रुकेषु । म॒हि॒षोयवा॑शिरं ।
यवा॑शिरंतुवि॒शुष्मः॑ । यवा॑शिर॒मिति॒यव॑०आशिरं । तु॒वि॒शुष्म॑स्तफल॒पत् ।
तु॒वि॒शुष्म॒इति॑तु॒वि॒
०शुष्मः॑ । तफल॒पत्सोम6ं॑ 44 । सोम॑मपिबत् । अ॒पि॒ब॒द्विष्णु॑-
ना । विष्णु॑नासु॒तं । सु॒तंयथा॑ । यथाव॑शत् । अव॑श॒दित्यव॑शत् ॥ सईं॑ ।
ईं॒म॒मा॒द॒ । म॒मा॒द॒महि॑ । महि॒कर्म॑ । कर्म॒कर्त्त॑व6े 45 । कर्त्त॑वेम॒हां646 ।
म॒हामु॒रुं
। उ॒रुंसः । सैनं॑ । ए॒नं॒स॒श्च॒त् । स॒श्च॒द्दे॒वः । दे॒वोदे॒वं । दे॒वंस॒त्यं ।
स॒
त्यमिन्द्रं॑ । इन्द्रं॑स॒त्यः । स॒त्यइन्दुः॑ ॥ इन्दु॒रितीन्दुः॑ ॥ १ ॥
प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत ।
अ॒
भीके॑ चिदु लोक॒कृत् सं॒गे स॒मत्सु॑ वफलत्र॒हाऽस्माकं॑ बोधि चोदि॒ता647
नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ २ ॥ [= RV 10.133.1]
पद - प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ ।
अ॒
भीके॑ । चि॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वफल॒त्र॒ऽहा ।
अ॒स्माक॑म्
। बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः ।
अधि॑ । धन्व॑ऽसु ॥ २ ॥
क्रम - प्रोषु । प्रोइति॒प्रो । स्व॑स्मै । अ॒स्मै॒पु॒रो॒र॒थं । पु॒रो॒र॒थमिन्द्रा॑य । पु॒रो॒र॒थ-
मिति॑पु॒रः॒२र॒थ6ं 48 । इन्द्रा॑यशू॒षं । शू॒षम॑र्च्चत । अ॒र्च्च॒तेत्य॑र्च्चत649 ॥
अ॒भीके॑चित्
। चि॒दु॒लो॒क॒कृत् । ऊं॒इत्यूं॑ । लो॒क॒कृत्सं॒गे । लो॒क॒कृदिति॑-
लो॒क॒
०कृत् । सं॒गेस॒मत्सु॑650 । सं॒गइति॑सं॒गे । स॒मत्सु॑वफलत्र॒हा । स॒मत्स्वि-
644
Ms reads: तु॒वि॒शुष्म॑स्त्रि॒पत् । … । त्रि॒पत्सोमं॑ । This shows that there was no difference in
the pronunciation ofत्रि andतफल in the tradition of the scribe/reciters represented by our Krama ms.
645
Ms reads with an occasional Pr̥ṣṭhamātrā: कर्म॒कर्त्तव ।
646
Note the doubling of त् in र्त्त॑.
647
W-R edition places a Daṇḍa after चोदि॒ता, indicating an Ardharca break. This is not supported by
any other edition, nor by our Kramapāṭha which assumes a continuous reading for चोदि॒तानभ॑न्तां.
648
Ms reads with an occasional Pr̥ṣṭhamātrā: स्वा॑स्मे । आ॒स्मे॒पु॒रो॒र॒थं । … । पुा॒रा॒र॒थ-
मिति॑पु॒रः॒२र॒थं । Also note the use of २ in stead of the Avagraha.
649
Note the doubling of च in् च्च.᐀् Also note the Pr̥ṣṭhamātrā: अ॒र्च्चा॒तत्य॑र्च्चत.
650
Ms reads with an occasional Pr̥ṣṭhamātrā: संा॒गस॒मत्सु॑ ।
विंशं काण्डम् 377
ति॑स॒मत्०सु॑ । वफल॒त्र॒हास्माकं॑ । वफल॒त्र॒हेति॑वफल॒त्र॒०हा । अ॒स्माकं॑बोधि । बो॒धि॒-
चो॒दि॒ता
। चो॒दि॒तानभ॑न्तां । नभ॑न्तामन्य॒केषां॑ । अ॒न्य॒केषां॑ज्या॒काः ।
ज्या॒काअधि॑ । अधि॒धन्व॑सु । धन्व॒स्विति॒धन्व॑०सु ॥ २ ॥
त्वं सिन्धूँ॒रवा॑सफलजोऽध॒राचो॒ अह॒न्नहि॑म् ।
अ॒श॒त्रु
रि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑० ॥ ३ ॥
[= RV 10.133.2]
पद - त्वम् । सिन्धू॑न् । अव॑ । अ॒सफल॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् ।
अ॒श॒त्रु
ः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ ।
परि॑ । स्व॒जा॒म॒हे॒ । ० ॥ ३ ॥
क्रम - त्वंसिन्धू॑न् । सिन्धूं॒रव॑ । अवा॑सफलजः । अ॒सफल॒जो॒ध॒राचः॑651 । अ॒ध॒राचो॒-
अह॑न्652 । अह॒न्नहिं॑ । अहि॒मित्यहिं॑ ॥ अ॒श॒त्रुरि॑न्द्र । इ॒न्द्र॒ज॒ज्ञि॒षे॒ । ज॒ज्ञि॒-
षे॒
विश्वं॑ । विश्वं॑पुष्यसि । पु॒ष्य॒सि॒वार्य् । वार्यं॒तं । तंत्वा॑ । त्वा॒परि॑ । परि॑ष्वजामहे । स्व॒जा॒म॒हे॒नभ॑न्तां । नभ॑०653 ॥ ३ ॥
वि षु विश्वा॒ अरा॑तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ ।
अस्ता॑सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां॑सति॒ या ते॑ रा॒तिर्द॒दिर्वसु॒
नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥ ४ ॥
[= RV 10.133.3]
पद - वि । सु । विश्वाः॑ । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । नः॒ । धियः॑ ।
अस्ता॑ । अ॒सि॒ । शत्र॑वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां॑सति । या ।
ते॒
। रा॒तिः । द॒दिः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ ।
धन्व॑ऽसु ॥ ४ ॥
क्रम - विषु । सुविश्वाः॑ । विश्वा॒अरा॑तयः । अरा॑तयो॒र्यः । अ॒र्योन॑शन्त ।
न॒श॒
न्त॒नः॒ । नो॒धियः॑ । धिय॒इति॒धियः॑ ॥ अस्ता॑सि । अ॒सि॒शत्र॑वे । शत्र॑वे-
651
Ms reads: अ॒सफल॒जो॒ध॒राचः ।
652
Ms reads: अ॒ध॒राचो॒अ॒ह॑न् ।
653
Our ms does not repeat the Krama for the last portion.
378 शौनकीये अथर्ववेदे
व॒धं
। व॒धंयः । योनः॑ । न॒इ॒न्द्र॒ । इ॒न्द्र॒जिघां॑सति । जिघां॑सति॒या । याते॑ ।
ते॒रा॒ति
ः । रा॒तिर्द्द॒दिः654 । द॒दिर्वसु॑ । वसु॒नभ॑न्तां । नभ॑न्तामन्य॒केषां॑ ।
अ॒न्य॒केषां॑ज्या॒का
ः । ज्या॒काअधि॑ । अधि॒धन्व॑सु । धन्व॒स्विति॒धन्व॑०स6ु 55
॥ ४ ॥
सू
क्त ९६
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च ।
इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न् तुभ्य॑मि॒मे सु॒तासः॑ ॥ १ ॥
[= RV 10.160.1]
पद - ती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒
इति॑ । इ॒ह656 । मु॒ञ्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि ।
री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥ १ ॥
क्रम - ती॒व्रस्या॒भिव॑यसः । अ॒भिव॑यसोअ॒स्य । अ॒भिव॑यस॒इत्य॒भि०व॑यसः ।
अ॒
स्यपा॑हि । पा॒हि॒स॒र्व॒र॒था । स॒र्व॒र॒थावि । स॒र्व॒र॒थेति॑स॒र्व॒०र॒था । विहरी॑ ।
हरी॑इ॒ह । हरी॒इति॒हरी॑ । इ॒हमु॑ञ्च । मु॒ञ्चेति॑मुञ्च ॥ इन्द्र॒मा । मात्वा॑ ।
त्वा॒यज॑मानासः । यज॑मानासोअ॒न्ये । अ॒न्येनि । निरी॑रमन् । री॒र॒म॒न्तुभ्यं॑ ।
तु
भ्य॑मि॒मे । इ॒मेसु॒तासः॑ । सु॒तास॒इति॑सु॒तासः॑ ॥ १ ॥
तु
भ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति ।
इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥ २ ॥
[= RV 10.160.2]
654
Note the doubling of द् in र्द्द॒.
655
The last time the segment beginning with नभ॑न्तां is found, we have again the full Krama. This is
also the pattern in the Pada-text as given in Pandit and VVRI.
656
VVRI Pada reads: इह ।
विंशं काण्डम् 379
पद - तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊं॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ ।
श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ । इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः ।
विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥ २ ॥
क्रम - तुभ्यं॑सु॒ताः । सु॒तास्तुभ्यं॑ । तुभ्य॑मु॒सोत्वा॑सः । ऊं॒इत्यूं॑ । सोत्वा॑स॒-
स्त्वां । त्वांगिरः॑ । गिरः॒श्वात्र्याः॑ । श्वात्र्या॒आह्व॑यन्ति । आह्व॑यन्ति ।
ह्व॒य॒न्तीति॑ह्वयन्ति ॥ इन्द्रे॒दं । इ॒दम॒द्य । अ॒द्यसव॑नं । सव॑नंजुषा॒णः ।
जु॒षा॒णोविश्व॑स्य
। विश्व॑स्यवि॒द्वान् । वि॒द्वांइ॒ह । इ॒हपा॑हि । पा॒हि॒सोमं॑ ।
सोम॒मिति॒सोमं॑ ॥ २ ॥
य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका॑मः सु॒नोति॑ ।
न गा इन्द्र॒स्तस्य॒ परा॑ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ॥ ३ ॥
[= RV 10.160.3]
पद - यः । उ॒श॒ता । मन॑सा । सोम॑म् । अ॒स्मै॒ । स॒र्व॒ऽहृ॒दा । दे॒वऽका॑मः ।
सु॒
नोति॑ । न । गाः । इन्द्रः॑ । तस्य॑ । परा॑ । द॒दा॒ति॒ । प्र॒ऽश॒स्तम् । इत् ।
चारु॑म् । अ॒स्मै॒ । कृ॒णो॒ति॒ ॥ ३ ॥
क्रम - यउ॑श॒ता । उ॒श॒तामन॑सा । मन॑सा॒सोमं॑ । सोम॑मस्म6ै 57 । अ॒स्मै॒स॒र्व॒-
हृ॒दा658 । स॒र्व॒हृ॒दादे॒वका॑मः659 । स॒र्व॒हृ॒देति॑स॒र्व॒०हृ॒दा । दे॒वका॑मःसु॒-
नोति॑ । दे॒वका॑म॒इति॑दे॒व०का॑मः । सु॒नोतीति॑सु॒नोति॑ ॥ नगाः । गाइन्द्रः॑ ।
इन्द्र॒स्तस्य॑ । तस्य॒परा॑ । परा॑ददाति । द॒दा॒ति॒प्र॒श॒स्तं । प्र॒श॒स्तमित् । प्र॒श॒-
स्तमिति॑प्र॒०श॒स्तं । इच्चारुं॑ । चारु॑मस्मै । अ॒स्मै॒कृ॒णो॒ति6॒ 60 । कृ॒णो॒ती-
ति॑कृणोति ॥ ३ ॥
अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान् न सु॒नोति॒ सोम॑म् ।
निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥ ४ ॥
657
Ms reads:सोमा॑स्मे ।
658
Ms reads with an occasional Pr̥ṣṭhamātrā: सोमा॑स्मे । आ॒स्मे॒स॒र्व॒हृ॒दा ।
659
Ms reads: स॒र्व॒हृ॒दादे॒वकामः ।
660
Ms reads with an occasional Pr̥ṣṭhamātrā: चारु॑मास्मे । आ॒स्मेकृणो॒ति॒ ।
380 शौनकीये अथर्ववेदे
[= RV 10.160.4]
पद - अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न ।
सु॒नोति॑
। सोम॑म् । निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽ-
द्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥ ४ ॥
क्रम - अनु॑स्पष्टोभवति । अनु॑स्पष्ट॒इत्यनु॑०स्पष्टः । भ॒व॒त्ये॒षः । ए॒षोअ॑स्य ।
अ॒
स्य॒यः । योअ॑स्म6ै 61 । अ॒स्मै॒रे॒वान् । रे॒वान्न । नसु॒नोति॑ । सु॒नोति॒सोमं॑ ।
सोम॒मिति॒सोमं॑ ॥ निर॑र॒त्नौ662 । अ॒र॒त्नौम॒घवा॑ । म॒घवा॒तं । म॒घवेति॑-
म॒
घ०वा॑ । तंद॑धाति । द॒धा॒ति॒ब्र॒ह्म॒द्विषः॑ । ब्र॒ह्म॒द्विषो॑हन्ति663 । ब्र॒ह्म॒द्विष॒-
इति॑ब्र॒ह्म॒०द्विषः॑664 । ह॒न्त्यना॑नुदिष्टः । अन॑नुदिष्ट॒इत्यन॑नु०दिष्टः ॥ ४ ॥
अ॒
श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑ ।
आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥ ५ ॥
[= RV 10.160.5]
पद - अ॒श्व॒ऽयन्तः॑ । ग॒व्यन्तः॑ । वा॒जय॑न्तः । हवा॑महे । त्वा॒ । उप॑ऽगन्त॒वै ।
ऊं॒
इति॑ । आ॒ऽभूष॑न्तः । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ ।
शु॒
नम् । हु॒वे॒म॒ ॥ ५ ॥
क्रम - अ॒श्वा॒यन्तो॑ग॒व्यन्तः॑ । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ । ग॒व्यन्तो॑वा॒जय॑न्तः ।
वा॒जय॑न्तो॒हवा॑महे । हवा॑महेत्वा । त्वोप॑गन्त॒वै । उप॑गन्त॒वाउ॑ । उप॑गन्त॒वाइत्युप॑०गन्त॒वै665 । ऊं॒इत्यूं॑ ॥ आ॒भूष॑न्तस्ते । आ॒भूष॑न्त॒इत्या॒०भूष॑न्तः । ते॒सु॒म॒तौ । सु॒म॒तौनवा॑यां । सु॒म॒ताविति॑सु॒०म॒तौ666 । नवा॑यां-
661
Ms reads with an occasional Pr̥ṣṭhamātrā: योआ॑स्मे ।
662
Ms reads with an occasional Pr̥ṣṭhamātrā:निर॑रा॒त्नो ।
663
Ms reads: ब्र॒ह्म॒षो॑हन्ति ।
664
This repetition is added in the margins.
665
Ms reads with an occasional Pr̥ṣṭhamātrā: त्वोप॑गन्ता॒वे । … । उप॑गन्त॒वाइत्युप॑०ग॒न्तावे ।
666
Ms reads with an occasional Pr̥ṣṭhamātrā: ते॒सु॒मा॒तो । सु॒मा॒तोनवा॑यां । सु॒म॒ताविति॑सु॒०-
मातो ।॒
विंशं काण्डम् 381
व॒यं
। व॒यमि॑न्द्र । इ॒न्द्र॒त्वा॒ । त्वा॒शु॒नं । शु॒नंहु॑वेम । हु॒वे॒मेति॑हुवेम
॥ ५ ॥
[The next five mantras are repetitions and do not have their Krama given in
our ms. It says: मुञ्चामित्वेति चतस्रः । अहार्षमविदंत्वेत्येका । ]
मु॒
ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात् ।
ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥ ६ ॥
[= AV 3.11.1; RV 10.161.1]
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मफल॒त्योर॑न्ति॒कं नीत ए॒व ।
तमा ह॑रामि॒ निर्ऋ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥ ७ ॥
[= AV 3.11.2; RV 10.161.2]
स॒ह॒
स्राक्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ।
इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥ ८ ॥
[= AV 3.11.3; RV 10.161.3 with some variants]
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान् ।
श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बफलह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥ ९ ॥
[= AV 3.11.4; RV 10.161.4]
आहा॑र्ष॒मवि॑दं त्वा॒ पुन॒रागाः॒ पुन॑र्णवः ।
सर्वा॑ङ्ग॒ सर्व् ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ॥ १० ॥
[= AV 8.1.20; RV 10.161.5 with some variants]
ब्रह्म॑णा॒ऽग्निः सं॑विदा॒नो र॑क्षो॒हा बा॑धतामि॒तः ।
अमी॑वा॒ यस्ते॒ गर्भ् दुर्णामा॒ योनि॑मा॒शये॑ ॥ ११ ॥ [= RV 10.162.1]
पद - ब्रह्म॑णा । अ॒ग्निः । स॒म्ऽवि॒दा॒नः । र॒क्षः॒ऽहा । बा॒ध॒ता॒म् । इ॒तः ।
अमी॑वा । यः । ते॒ । गर्भ॑म् । दुः॒ऽनामा॑667 । योनि॑म् । आ॒ऽशये॑ ॥ ११ ॥
667
Both Pandit and VVRI omit the Avagraha in this Pada, but place it in the same Pada in the next
mantra. I see no reason not to have the Avagraha in both the places.
382 शौनकीये अथर्ववेदे
क्रम - ब्रह्म॑णा॒ग्निः । अ॒ग्निःसं॑विदा॒नः । सं॒वि॒दा॒नोर॑क्षो॒हा । सं॒वि॒दा॒नइति॑सं॒०-
वि॒दा॒न
ः । र॒क्षो॒हाबा॑धतां । र॒क्षो॒हेति॑र॒क्षः॒२हा668 । बा॒ध॒ता॒मि॒तः । इ॒त-
इती॒तः ॥ अमी॑वा॒यः । यस्ते । ते॒गर्भ् । गर्भ्दु॒र्णामा॑ । दु॒र्णामा॒योनिं॑ ।
दु॒र्नामेति॑दुः॒२नामा6॑ 69 । योनि॑मा॒शये॑ । आ॒शय॒इत्या॒०शये॑ ॥ ११ ॥
यस्ते॒ गर्भ॒ममी॑वा दुर्णामा॒ योनि॑मा॒शये॑ ।
अ॒ग्नि
ष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥ १२ ॥ [= RV 10.162.2]
पद - यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ ।
अ॒ग्नि
ः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥ १२ ॥
क्रम - यस्ते॑ । ते॒गर्भ् । गर्भ॒ममी॑वा । अमी॑वादु॒र्णामा॑ । दु॒र्णामा॒योनिं॑ । दु॒र्ना-
मेति॑दुः॒२नामा6॑ 70 । योनि॑मा॒शये॑ । आ॒शय॒इत्या॒०शये॑ ॥ अ॒ग्निष्टं । तंब्र-
ह्म॑णा । ब्रह्म॑णास॒ह । स॒हनिः । निष्क्र॒व्यादं॑ । क्र॒व्याद॑मनीनशत् । क्र॒व्याद॒
मिति॑क्र॒व्य॒०अदं॑ । अ॒नी॒न॒श॒दित्य॑नीनशत् ॥ १२ ॥
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसफल॒पम् ।
जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १३ ॥ [= RV 10.162.3]
पद - यः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सफल॒पम् ।
जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥ १३ ॥
क्रम - यस्ते॑ । ते॒हन्ति॑ । हन्ति॑प॒तय॑न्तं । प॒तय॑न्तंनिष॒त्स्नुं । नि॒ष॒त्स्नुंयः ।
नि॒स॒त्स्नुमिति॑नि॒०स॒त्स्नुं । यःस॑रीसफल॒पं । स॒री॒सफल॒पमिति॑स॒री॒सफल॒पं ॥ जा॒तंयः ।
यस्ते॑ । ते॒जिघां॑सति । जिघां॑सति॒तं । तमि॒तः । इ॒तोना॑शयामसि । ना॒-
श॒
या॒म॒सीति॑नाशयामसि ॥ १३ ॥
यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये॑ ।
योनिं॒ यो अ॒न्तरा॒रेल्हि॒ तमि॒तो ना॑शयामसि ॥ १४ ॥ [= RV 10.162.4]
668
Note the use of २ in stead of the Avagraha.
669
Note the use of २ in stead of the Avagraha.
670
Ms reads with an occasional Pr̥ṣṭhamātrā: दु॒र्नाामति॑दुः॒२नामा॑ Also note the use of २ in stead of
the Avagraha.
विंशं काण्डम् 383
पद - यः । ते॒ । ऊ॒रू इति॑ । वि॒ऽहर॑ति । अ॒न्त॒रा । दम्प॑ती॒ इति॒ दम्ऽप॑ती ।
शये॑ । योनि॑म् । यः । अन्तः॒ । आ॒ऽरेल्हि॑ । तम् । इ॒तः । ना॒श॒या॒म॒सि॒
॥ १४ ॥
क्रम - यस्ते॑ । त॒ऊ॒रू । ऊ॒रूवि॒हर॑ति । ऊ॒रूइत्यू॒रू । वि॒हर॑त्यन्त॒रा । वि॒हर॒तीति॑वि॒
०हर॑ति । अ॒न्त॒रादम्प॑ती । दम्प॑ती॒शये॑ । दम्प॑ती॒इति॒दं०प॑ती ।
शय॒इति॒शये॑ ॥ योनिं॒यः । योअ॒न्तः । अ॒न्तरा॒रेल्हि॑ । आ॒रेल्हि॒त6ं 71 ।
आ॒रेल्हीत्या॒०रेल्हि॑ । तमि॒तः । इ॒तोना॑शयामसि । ना॒श॒या॒म॒सीति॑नाशयामसि672 ॥ १४ ॥
यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते ।
प्र॒
जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १५ ॥ [= RV 10.162.5]
पद - यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते ।
प्र॒
ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥ १५ ॥
क्रम - यस्त्वा॑ । त्वा॒भ्राता॑ । भ्राता॒पतिः॑ । पति॑र्भू॒त्वा । भू॒त्वाजा॒रः । जा॒रोभू॒
त्वा । भू॒त्वानि॒पद्य॑ते । नि॒पद्य॑त॒इति॑नि॒०पद्य॑ते ॥ प्र॒जांयः । प्र॒जामिति॑-
प्र॒
०जां । यस्ते॑ । ते॒जिघां॑सति । जिघां॑सति॒तं । तमि॒तः । इ॒तोना॑शयामसि । ना॒श॒या॒म॒सीति॑नाशयामसि ॥ १५ ॥
यस्त्वा॒ स्वप्ने॑न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते ।
प्र॒
जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥ १६ ॥ [= RV 10.162.6]
पद - यः । त्वा॒ । स्वप्ने॑न । तम॑सा । मो॒ह॒यि॒त्वा । नि॒ऽपद्य॑ते । प्र॒ऽजाम् ।
यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥ १६ ॥
क्रम - यस्त्वा॑ । त्वा॒स्वप्ने॑न । स्वप्ने॑न॒तम॑सा । तम॑सामोहयि॒त्वा । मो॒ह॒यि॒-
त्वानि॒पद्य॑ते । नि॒पद्य॑त॒इति॑नि॒०पद्य॑ते ॥ प्र॒जांयः । प्र॒जामिति॑प्र॒०जां । यस्ते॑ ।
671
Ms reads with an occasional Pr̥ṣṭhamātrā: आा॒रल्हि॒तं ।
672
It is not clear why in this case the repeated segment तमि॒तो ना॑शयामसि is not treated as a
repetition. We have full Krama, as well as Padapāṭha (cf. Pandit and VVRI), for this repeated
segment.
384 शौनकीये अथर्ववेदे
ते॒जिघां॑सति
। जिघां॑सति॒तं । तमि॒तः । इ॒तोना॑शयामसि । ना॒श॒या॒म॒-
सीति॑नाशयामसि ॥ १६ ॥
[There is no Krama for the next 7 mantras in our ms. It says: अक्षीभ्यांत
इत्युक्तः । It is not clear as to how many mantras are omitted by our ms.
The mantra given above as no. 16 is numbered as 15 in our ms. Then
comes the number 22 after the comment given above. Then comes the
Krama for the final mantra , which is numbered 24. This final mantra is
numbered 24 by Pandit, VVRI, and Satavalekar, while it is numbered 23
by W-R. These mantras also have numerous variants noted in VVRI.
The text as given below follows the VVRI edition.]
अ॒क्ष
ीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
यक्ष्मं॑ शीर्ष॒ण्यंम॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वफल॑हामि ते ॥ १७ ॥
[= AV 2.33.1; RV 10.163.1]
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या त् ।
यक्ष्मं॑ दोष॒ण्यमंसा॑भ्यां बा॒हुभ्यां॒ वि वफल॑हामि ते ॥ १८ ॥
[= AV 2.33.2; RV 10.163.2]
हृद॑यात् ते॒ परि॑ क्लो॒म्नो हली॑क्ष्णात् पा॒र्श्वाभ्या॑म् ।
यक्ष्मं॒ मत॑स्नाभ्यां प्ली॒ह्नो य॒क्नस्ते॒ वि वफल॑हामसि ॥ १९ ॥ 673
[= AV 2.33.3; not found in RV ]
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोरु॒दरा॒दधि॑ ।
यक्ष्मं॑ कु॒क्षिभ्यां॑ प्ला॒शेर्नाभ्या॒ वि वफल॑हामि ते ॥ २० ॥
[= AV 2.33.4; RV 10.163.3]
ऊ॒
रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वफल॑हामि ते ॥ २१ ॥
[= AV 2.33.5; RV 10.163.4]
673
This mantra is omitted in W-R, which changes the numbering of the remaining mantras.
विंशं काण्डम् 385
अ॒
स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः ।
यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वफल॑हामि ते ॥ २२ ॥
[= AV 2.33.6; not found in RV]
अङ्गे॑अङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि ।
यक्ष्मं॑ त्वच॒स्यंते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वफल॑हामसि ॥ २३ ॥
[= AV 2.33.7; not found in RV]
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
प॒
रो निर्ऋ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥ २४ ॥
[= RV 10.164.1]
पद - अप॑ । इ॒हि॒ । म॒न॒सः॒ । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒रः । च॒र॒ । प॒रः ।
निःऽर्ऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑तः । मनः॑ ॥ २४ ॥
क्रम - अपे॑हि । इ॒हि॒म॒न॒सः॒ । म॒न॒स॒स्प॒ते॒ । प॒तेप॑ । अप॑क्राम । क्रा॒म॒प॒रः ।
प॒
रश्च॑र । च॒रेति॑चर ॥ प॒रोनिर्ऋ॑त्यै । निर्ऋ॑त्या॒आच॑क्ष्व । निर्ऋ॑त्या॒इति॒-
निः२ऋ॑त्यै674 । आच॑क्ष्व । च॒क्ष्व॒ब॒हु॒धा । ब॒हु॒धाजीव॑तः । जीव॑तो॒मनः॑ ।
मन॒इति॒मनः॑ ॥ २४ ॥
सू
क्त ९७
व॒
यमे॑नमि॒दा ह्योपी॑पेमे॒ह व॒ज्रिण॑म् ।
तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥ १ ॥
[= RV 8.66.7]
पद - व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् । तस्मै॑ ।
ऊं॒
इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ ।
श्रु॒ते
॥ १ ॥
674
Note the use of २ in stead of the Avagraha.
386 शौनकीये अथर्ववेदे
क्रम - व॒यमे॑नं । ए॒नमि॒दा । इ॒दाह्यः । ह्योपी॑पेम । अपी॑पेमे॒ह । इ॒हव॒ज्रिणं॑ ।
व॒ज्रिण॒
मिति॑व॒ज्रिणं॑ ॥ तस्मा॑उअ॒द्य । ऊं॒इत्यूं॑ । अ॒द्यस॑म॒ना । स॒म॒नासु॒तं ।
सु॒तंभ॑र
। भ॒रानू॒नं । आनू॒नं । नू॒नंभू॒षत । भू॒ष॒त॒श्रु॒ते । श्रु॒तइति॑श्रु॒ते ॥ १ ॥
वफलक॑
श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।
सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥ २ ॥
[= RV 8.66.8]
पद - वफलकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒-
ष॒
ति॒ । सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ ।
प्र । चि॒त्रया॑ । धि॒या ॥ २ ॥
क्रम - वफलक॑श्चित् । चि॒द॒स्य॒ । अ॒स्य॒वा॒र॒णः । वा॒र॒णउ॑रा॒मथिः॑675 । उ॒रा॒मथि॒-
राव॒युने॑षु । उ॒रा॒मथि॒रित्यु॑रा॒०मथिः॑ । आव॒युने॑षु । व॒युने॑षुभूषति । भू॒ष॒-
तीति॑भूषति ॥ सेमं । इ॒मंनः॑ । नः॒स्तोमं॑676 । स्तोमं॑जुजुषा॒णः । जु॒जु॒-
षा॒णआग॑हि । आग॑हि । ग॒हीन्द्र॑ । इन्द्र॒प्र । प्रचि॒त्रया॑ । चि॒त्रया॑धि॒या ।
धि॒येति॑धि॒या ॥ २ ॥
कदू॒ न्वस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।
केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वफलत्र॒हा ॥ ३ ॥
[= RV 8.66.9]
पद - कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौं-
स्य॑म् । केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः॑ ।
परि॑ । वफल॒त्र॒ऽहा ॥ ३ ॥
क्रम - कदू॒नु । ऊं॒इत्यूं॑ । न्व॑स्य । अ॒स्याकृ॑तं । अकृ॑त॒मिन्द्र॑स्य । इन्द्र॑स्यास्ति । अ॒स्ति॒पौंस्यं॑ । पौंस्य॒मिति॒पौंस्यं6॑ 77 ॥ केनो॒नु । केनो॒इति॒केनो॑ ।
675
Ms reads: अ॒स्य॒वार॒णः । वार॒णउ॑रा॒मथिः॑ ।
676
Pandit, VVRI, and Satavalekar keep the Visarga, while W-R drops it.
677
Ms reads with an occasional Pr̥ṣṭhamātrā:अ॒स्ति॒पोंस्यं॑ ।ापोंस्य॒मिति॒पोंस्यं॑ ॥
विंशं काण्डम् 387
नुकं॑
। कं॒श्रोम॑तेन । श्रोम॑तेन॒न । नशु॑श्रुवे । शु॒श्रु॒वे॒ज॒नुषः॑ । ज॒नुषः॒परि॑ ।
परि॑वफलत्र॒हा । वफल॒त्र॒हेति॑वफल॒त्र॒०हा ॥ ३ ॥
सू
क्त ९८
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
त्वां वफल॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ १ ॥
[= RV 6.46.1]
पद - त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रवः॑ । त्वाम् ।
वफल॒त्रेषु॑
। इ॒न्द्र॒ । सत्ऽप॑तिम् । नरः॑ । त्वाम् । काष्ठा॑सु । अर्व॑तः ॥ १ ॥
क्रम - त्वामित् । इद्धि । हिहवा॑महे । हवा॑महेसा॒ता । सा॒तावाज॑स्य ।
वाज॑स्यका॒रवः॑ । का॒रव॒इति॑का॒रवः॑ ॥ त्वांवफल॒त्रेषु॑ । वफल॒त्रेष्वि॑न्द्र । इ॒न्द्र॒सत्प॑तिं । सत्प॑तिं॒नरः॑ । सत्प॑ति॒मिति॒सत्०प॑तिं । नर॒स्त्वां । त्वांकाष्ठा॑सु ।
काष्ठा॒स्वर्व॑तः । अर्व॑त॒इत्यर्व॑तः ॥ १ ॥
स त्वं न॑श्चित्र वज्रहस्त धफलष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः ।
गामश्वं॑ र॒थ्यमिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥ २ ॥
[= RV 6.46.2]
पद - सः । त्वम् । नः॒ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । धफल॒ष्णु॒ऽया । म॒हः । स्त॒वा॒नः ।
अ॒द्रि॒ऽ
व॒
ः । गाम् । अश्व॑म् । र॒थ्यम् । इ॒न्द्र॒ । सम् । कि॒र॒ । स॒त्रा ।
वाज॑म् । न । जि॒ग्युषे॑ ॥ २ ॥
क्रम - सत्वं । त्वंनः॑ । न॒श्चि॒त्र॒ । चि॒त्र॒व॒ज्र॒ह॒स्त । व॒ज्र॒ह॒स्त॒धफल॒ष्णु॒या । व॒ज्र॒-
ह॒स्तेति॑वज्र०हस्त । धफल॒ष्णु॒याम॒हः । धफल॒ष्णु॒येति॑धफल॒ष्णु॒०या । म॒हःस्त॑वा॒नः678 ।
स्त॒वा॒नोअ॑द्रिवः । अ॒द्रि॒वइत्य॑द्रि०वः ॥ गामश्वं॑ । अश्वं॑र॒थ्यं॑ । र॒थ्य॑मिन्द्र ।
678 All the printed editions drop the Visarga after म॒ह in the Saṃhitā.
388 शौनकीये अथर्ववेदे
इ॒न्द्र॒सं । संकि॑र । कि॒र॒स॒त्रा । स॒त्रावाजं॑ । वाजं॒न । नजि॒ग्युषे॑ । जि॒ग्युष॒-
इति॑जि॒ग्युष6े॑ 79 ॥ २ ॥
सू
क्त ९९
अ॒
भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ ।
स॒
मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन् रु॒द्रा गफल॑णन्त॒ पूर्व्य॑म् ॥ १ ॥
[= RV 8.3.7]
पद - अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ । स॒म्ऽई॒-
ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गफल॒ण॒न्त॒ । पूर्व्य॑म् ॥ १ ॥
क्रम - अ॒भित्वा॑ । त्वा॒पू॒र्वपी॑तये । पू॒र्वपी॑तय॒इन्द्र॑ । पू॒र्वपी॑तय॒इति॑पू॒र्व०पी॑तये ।
इन्द्र॒स्तोमे॑भिः । स्तोमे॑भिरा॒यवः॑ । आ॒यव॒इत्या॒यवः॑ ॥ स॒मी॒ची॒नास॑ऋ॒भवः॑680 । स॒मी॒ची॒नास॒इति॑सं॒०ई॒ची॒नासः॑ । ऋ॒भवः॒सं681 । सम॑स्वरन् ।
अ॒
स्व॒र॒न्रु॒द्राः । रु॒द्रागफल॑णन्त । गफल॒ण॒न्त॒पूर्व्य् । पूर्व्य॑मिति॒पूर्व्य् ॥ १ ॥
अ॒
स्येदिन्द्रो॑ वावफलधे॒ वफलष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।
अ॒
द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥ २ ॥
[= RV 8.3.8]
पद - अ॒स्य । इत् । इन्द्रः॑ । व॒वफल॒धे॒ । वफलष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ ।
विष्ण॑वि । अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ ।
स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥ २ ॥
क्रम - अ॒स्येत् । इदिन्द्रः॑ । इन्द्रो॑वावफलधे । वा॒वफल॒धे॒वफलष्ण्य6ं॑ 82 । व॒वफल॒ध॒इति॑ववफलधे ।
वफल
ष्ण्यं॒शवः॑ । शवो॒मदे॑ । मदे॑सु॒तस्य॑ । सु॒तस्य॒विष्ण॑वि । विष्ण॒वीति॒विष्ण॑-
679 This repetition is added in the margins.
680
Ms reads: स॒मी॒ची॒नास॑ऋभवः ।
681
Ms reads: ऋ॒भ॒वः॒सं ।
682
Ms reads with an occasional Pr̥ṣṭhamātrā: वा॒वफला॒ध॒वफलष्ण्यं॑ ।
विंशं काण्डम् 389
वि ॥ अ॒द्यातं । तम॑स्य । अ॒स्य॒म॒हि॒मानं॑ । म॒हि॒मान॑मा॒यवः॑ । आ॒यवोनु॑ ।
अनु॑ष्टुवन्ति । स्तु॒व॒न्ति॒पू॒र्वथा॑ । पू॒र्वथेति॑पू॒र्व०था॑ ॥ २ ॥
सू
क्त १००
अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न् म॒हः स॑सफल॒ज्महे॑ ।
उ॒देव॒
यन्त॑ उ॒दभिः॑ ॥ १ ॥
[= RV 8.98.7]
पद - अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सफल॒-
ज्महे॑ । उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥ १ ॥
क्रम - अधा॒हि । ही॑न्द्र । इ॒न्द्र॒गि॒र्व॒णः॒ । गि॒र्व॒ण॒उप॑ । उप॑त्वा । त्वा॒कामा॑न् ।
कामा॑न्म॒हः । म॒हःस॑सफल॒ज्महे॑ । स॒सफल॒ज्मह॒इति॑स॒सफल॒ज्महे॑ ॥ उ॒देव॒यन्तः॑ ।
उ॒देवे
त्यु॒दाइ॑व । यन्त॑उ॒दभिः॑ । उ॒दभि॒रित्यु॒द०भिः॑ ॥ १ ॥
वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
वा॒वफल॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥ २ ॥
[= RV 8.98.8]
पद - वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।
व॒वफल॒
ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥ २ ॥
क्रम - वार्ण । नत्वा॑ । त्वा॒य॒व्याभिः॑ । य॒व्याभि॒र्वर्द्ध॑न्ति । वर्द्ध॑न्तिशूर683 ।
शू॒र॒ब्रह्मा॑णि
। ब्रह्मा॒णीति॒ब्रह्मा॑णि ॥ वा॒वफल॒ध्वांसं॑चित् । व॒वफल॒ध्वांस॒मिति॑-
व॒वफल॒
ध्वांसं॑ । चि॒द॒द्रि॒वः॒ । अ॒द्रि॒वो॒दि॒वेदि॑वे । अ॒द्रि॒व॒इत्य॑द्रि०वः । दि॒वेदि॑व॒-
इति॑दि॒वे०दि॑वे ॥ २ ॥
यु॒
ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥ ३ ॥
683
Note the doubling of ध् in द्ध.᐀्
390 शौनकीये अथर्ववेदे
[= RV 8.98.9]
पद - यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रु॒ऽयु॑गे ।
इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥ ३ ॥
क्रम - यु॒ञ्जन्ति॒हरी॑ । हरी॑इषि॒रस्य॑ । हरी॒इति॒हरी॑ । इ॒षि॒रस्य॒गाथ॑या ।
गाथ॑यो॒रा6ै 84 । उ॒रौरथे॑ । रथ॑उ॒रुयु॑गे । उ॒रुयु॑गइत्यु॒रु०यु॑गे ॥ इ॒न्द्र॒वाहा॑-
वचो॒युजा॑ । इ॒न्द्र॒वाहेती॑न्द्र॒०वाहा॑ । व॒चो॒युजेति॑व॒चः॒२युजा6॑ 85 ॥ ३ ॥
सू
क्त १०१
अ॒ग्निं
दू॒तं वफल॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् ।
अ॒
स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ १ ॥
[= RV 1.12.1]
पद - अ॒ग्निम् । दू॒तम् । वफल॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् । अ॒स्य ।
य॒
ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥ १ ॥
क्रम - अ॒ग्निंदू॒तं । दू॒तंवफल॑णीमहे । वफल॒णी॒म॒हे॒ होता॑रं । होता॑रंवि॒श्ववे॑दसं । वि॒-
श्ववे॑दस॒मिति॑वि॒श्व०वे॑दसं ॥ अ॒स्यय॒ज्ञस्य॑ । य॒ज्ञस्य॑सु॒क्रतुं॑ । सु॒क्रतु॒मिति॑सु॒०-
क्रतुं॑ ॥ १ ॥
अ॒ग्निम॑ग्निं॒
हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म् ।
ह॒
व्य॒वाहं॑ पुरुप्रि॒यम् ॥ २ ॥ [= RV 1.12.2]
पद - अ॒ग्निम्ऽअ॑ग्निम् । हवी॑मऽभिः । सदा॑ । ह॒व॒न्त॒ । वि॒श्पति॑म् ।
ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽप्रि॒यम् ॥ ३ ॥
क्रम - अ॒ग्निम॑ग्निं॒हवी॑मभिः । अ॒ग्निम॑ग्नि॒मित्य॒ग्निं०अ॑ग्निं । हवी॑मभिः॒सदा॑ ।
हवी॑मभि॒रिति॒हवी॑म०भिः । सदा॑हवन्त । ह॒व॒न्त॒वि॒श्पतिं॑ । वि॒श्पति॒मिति॑-
684
Ms reads with an occasional Pr̥ṣṭhamātrā: गाथ॑योा॒रो ।
685
Note the use of २ in stead of the Avagraha.
विंशं काण्डम् 391
वि॒
श्पतिं॑ ॥ ह॒व्य॒वाहं॑पुरुप्रि॒यं । ह॒व्य॒वाह॒मिति॑ह॒व्य॒०वाहं॑ । पु॒रु॒प्रि॒यमिति॑-
पु॒रु॒
०प्रि॒यं ॥ २ ॥
अग्ने॑ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वफल॒क्तब॑र्हिषे ।
असि॒ होता॑ न॒ ईड्यः॑ ॥ ३ ॥ [= RV 1.12.3]
पद - अग्ने॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वफल॒क्तऽब॑र्हिषे । असि॑ ।
होता॑ । नः॒ । ईड्यः॑ ॥ ३ ॥
क्रम - अग्ने॑दे॒वान् । दे॒वांइ॒ह । इ॒हाव॑ह । आव॑ह । व॒ह॒ज॒ज्ञा॒नः । ज॒ज्ञा॒नोवफल॒-
क्तब॑र्हिषे । वफल॒क्तब॑र्हिष॒इति॑वफल॒क्त०ब॑र्हिषे ॥ असि॒होता॑ । होता॑नः । न॒ईड्यः॑ ।
ईड्य॒इतीड्यः॑ ॥ ३ ॥
सू
क्त १०२
ई॒लेन्यो॑ नम॒स्यस्ति॒रस्तमां॑सि दर्श॒तः ।
सम॒ग्निरि॑ध्यते॒ वफलषा॑ ॥ १ ॥ [= RV 3.27.13]
पद - ई॒लेन्यः॑ । न॒म॒स्यः । ति॒रः । तमां॑सि । द॒र्श॒तः । सम् । अ॒ग्निः ।
इ॒ध्य॒ते॒ । वफलषा॑ ॥ १ ॥
क्रम - ई॒लेन्यो॑नम॒स्यः॑686 । न॒म॒स्य॑स्ति॒रः । ति॒रस्तमां॑सि । तमां॑सिदर्श॒तः ।
द॒र्श॒
तइति॑द॒र्श॒तः ॥ सम॒ग्निः । अ॒ग्निरि॑ध्यते । इ॒ध्य॒ते॒वफलषा॑ । वफलषेति॒वफलषा॑ ॥ १ ॥
वफल
षो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।
तं ह॒विष्म॑न्त ईलते ॥ २ ॥ [= RV 3.27.14]
पद - वफलषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः ।
तम् । ह॒विष्म॑र्न्तः । इ॒ल॒ते॒ ॥ २ ॥
क्रम - वफलषो॑अ॒ग्निः । वफलषो॒इति॒वफलषो॑ । अ॒ग्निःसं । समि॑ध्यते । इ॒ध्य॒तेश्वः॑ ।
अश्वो॒न । नदे॑व॒वाह॑नः । दे॒व॒वाह॑न॒इति॑दे॒व॒०वाह॑नः ॥ तंह॒विष्म॑न्तः ।
ह॒विष्म॑न्तईलते । ई॒ल॒त॒इती॑लते ॥ २ ॥
686
Ms reads: ईलेभ्यो॑नम॒स्यः॑ । The reading ईलेभ्यो॑ is not supported by any other known source.
392 शौनकीये अथर्ववेदे
वफलष॑णं
त्वा व॒यं वफल॑ष॒न् वफलष॑णः॒ समि॑धीमहि ।
अग्ने॒ दीद्य॑तं बफल॒हत् ॥ ३ ॥ [= RV 3.27.15]
पद - वफलष॑णम् । त्वा॒ । व॒यम् । वफल॒ष॒न् । वफलष॑णः । सम् । इ॒धी॒म॒हि॒ । अग्ने॑ ।
दीद्य॑तम् । बफल॒हत् ॥ ३ ॥
क्रम - वफलष॑णंत्वा । त्वा॒व॒यं । व॒यंवफल॑षन् । वफल॒ष॒न्वफलष॑णः । वफलष॑णः॒सं । समि॑धी-
महि । इ॒धी॒म॒हीती॑धीमहि ॥ अग्ने॒दीद्य॑तं । दीद्य॑तंबफल॒हत् । बफल॒हदिति॑बफल॒हत्
॥ ३ ॥
सू
क्त १०३
अ॒ग्नि
मी॑लि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।
अ॒ग्निं
रा॒ये पु॑रुमील्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥ १ ॥
[= RV 8.71.14]
पद - अ॒ग्निम् । ई॒लि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् । अ॒ग्निम् ।
रा॒ये । पु॒रु॒ऽमी॒ल्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥ १ ॥
क्रम - अ॒ग्निमी॑लिष्व । ई॒लि॒ष्वाव॑से । अव॑से॒गाथा॑भिः । गाथा॑भिःशी॒रशो॑चिषं । शी॒रशो॑चिष॒मिति॑शी॒र०शो॑चिषं । अ॒ग्निंरा॒ये । रा॒येपु॑रुमील्ह । पु॒रु॒मी॒-
ल्ह॒श्रु॒तं । पु॒रु॒मी॒ल्हेति॑पुरु०मील्ह । श्रु॒तंनरः॑ । नरो॒ग्निं । अ॒ग्निंसु॑दी॒तये॑ ।
सु॒
दी॒तये॑छ॒र्द्दिः687 । सु॒दी॒तय॒इति॑सु॒दी॒तये॑ । छ॒र्द्दिरिति॑छ॒र्द्दिः ॥ १ ॥
अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वफलणीमहे ।
आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥ २ ॥
[= RV 8.60.1]
687
Note the doubling of द् in र्द्दि.
विंशं काण्डम् 393
पद - अग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वफल॒णी॒म॒हे॒ । आ ।
त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑
॥ २ ॥
क्रम - अग्न॒आया॑हि । आया॑हि । या॒ह्य॒ग्निभिः॑ । अ॒ग्निभि॒र्होता॑रं । अ॒ग्निभि॒-
रित्य॒ग्नि०भिः॑ । होता॑रंत्वा । त्वा॒वफल॒णी॒म॒हे॒ । वफल॒णी॒म॒ह॒इति॑वफलणीमहे ॥ आत्वां । त्वाम॑नक्तु । अ॒न॒क्तु॒प्रय॑ता । प्रय॑ताह॒विष्म॑ती । प्रय॒तेति॒प्र०य॑ता ।
ह॒विष्म॑ती॒यजि॑ष्ठं । यजि॑ष्ठंब॒र्हिः । ब॒र्हिरा॒सदे॑ । आ॒सद॒इत्या॒०सदे॑ ॥ २ ॥
अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर॑न्त्यध्व॒रे ।
ऊ॒
र्जो नपा॑तं घफल॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥ ३ ॥
[= RV 8.60.2]
पद - अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ ।
चर॑न्ति । अ॒ध्व॒रे । ऊ॒र्जः । नपा॑तम् । घफल॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् ।
य॒ज्ञेषु॑
। पू॒र्व्यम् ॥ ३ ॥
क्रम - अच्छा॒हि । हित्वा॑ । त्वा॒स॒ह॒सः॒ । स॒ह॒सः॒सू॒नो॒ । सू॒नो॒अ॒ङ्गि॒रः॒ । सू॒नो॒-
इति॑सूनो । अ॒ङ्गि॒रः॒स्रुचः॑ । स्रुच॒श्चर॑न्ति । चर॑न्त्यध्व॒रे । अ॒ध्व॒रइत्य॑ध्व॒रे ॥
ऊ॒र्जोनपा॑तं
। नपा॑तंघफल॒तके॑शं । घफल॒तके॑शमीमहे । घफल॒तके॑श॒मिति॑घफल॒त०के॑-
श6ं 88 । ई॒म॒हे॒ग्निं । अ॒ग्निंय॒ज्ञेषु॑ । य॒ज्ञेषु॑पू॒र्व्यं । पू॒र्व्यमिति॑पू॒र्व्यं ॥ ३ ॥
सू
क्त १०४
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥ १ ॥
[= RV 8.3.3]
688
Ms reads with an occasional Pr̥ṣṭhamātrā: घफल॒ताक॑श॒मिति॑घफल॒त०के॑शं ।
394 शौनकीये अथर्ववेदे
पद - इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ ।
याः । मम॑ । पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ ।
अ॒नू॒ष॒त॒
॥ १ ॥
क्रम - इ॒माउ॑त्वा । ऊं॒इत्यूं॑ । त्वा॒पु॒रू॒व॒सो॒ । पु॒रू॒व॒सो॒गिरः॑689 । पु॒रू॒व॒सो॒इ-
ति॑पुरु०वसो । गिरो॑वर्द्धन्तु । व॒र्द्ध॒न्तु॒याः690 । यामम॑ । ममेति॒मम॑ ॥
पा॒व॒कव॑र्णाः॒शुच॑यः । पा॒व॒कव॑र्णा॒इति॑पा॒व॒क०व॑र्णाः । शुच॑योविप॒श्चितः॑ ।
वि॒प॒श्चितो॒भि । वि॒प॒श्चित॒इति॑वि॒पः॒२चितः॑691 । अ॒भिस्तोमैः॑ । स्तोमै॑रनूषत692 । अ॒नू॒ष॒तेत्य॑नूषत ॥ १ ॥
अ॒यं
स॒हस्र॒मफलषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒
त्यः सो अ॑स्य महि॒मा गफल॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥ २ ॥
[= RV 8.3.4]
पद - अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्र॒ऽइ॑व । प॒प्र॒थे॒ ।
स॒त्य
ः । सः । अ॒स्य॒ । म॒हि॒मा । गफल॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑
॥ २ ॥
क्रम - अ॒यंस॒हस्रं॑ । स॒हस्र॒मफलषि॑भिः । ऋषि॑भिः॒सह॑स्कृतः । ऋषि॑भि॒रित्यफलषि॑०भिः । सह॑स्कृतःसमु॒द्रइ॑व । सहः॑कृत॒इति॒सहः॑२कृतः693 । स॒मु॒द्रइ॑वपप्रथे । स॒मु॒द्रइ॒वेति॑स॒मु॒द्रःइ॑व । प॒प्र॒थ॒इति॑पप्रथे ॥ स॒त्यःसः । सोअ॑स्य ।
अ॒स्य॒म॒हि॒मा
। म॒हि॒मागफल॑णे । गफल॒णे॒शवः॑ । शवो॑य॒ज्ञेषु॑ । य॒ज्ञेषु॑विप्र॒राज्ये॑ ।
वि॒प्र॒राज्य॒इति॑वि॒प्र॒०राज्ये॑ ॥ २ ॥
आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु ।
उप॒ ब्रह्मा॑णि॒ सव॑नानि वफलत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥ ३ ॥
689
Ms reads with an occasional Pr̥ṣṭhamātrā: त्वा॒पु॒रू॒वा॒सा॒ । पु॒रू॒वा॒सा॒गिरः॑ ।
690
Note the doubling of ध् in द्ध.᐀्
691
Note the use of २ in stead of the Avagraha.
692
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒भिस्तोामेः॑ । स्तोामे॑रनूषत ।
693
Note the use of २ in stead of the Avagraha.
विंशं काण्डम् 395
[= RV 8.90.1]
पद - आ । नः॒ । विश्वा॑सु । हव्यः॑ । इन्द्रः॑ । स॒मत्ऽसु॑ । भू॒ष॒तु॒ । उप॑ ।
ब्रह्मा॑णि । सव॑नानि । वफल॒त्र॒ऽहा । प॒र॒म॒ऽज्याः । ऋची॑षमः ॥ ३ ॥
क्रम - आनः॑ । नो॒विश्वा॑सु । विश्वा॑सु॒हव्यः॑ । हव्य॒इन्द्रः॑ । इन्द्रः॑स॒मत्सु॑ ।
स॒
मत्सु॑भूषतु । स॒मत्स्विति॑स॒मत्०सु॑ । भू॒ष॒त्विति॑भूषतु ॥ उप॒ब्रह्मा॑णि ।
ब्रह्मा॑णि॒सव॑नानि । सव॑नानिवफलत्र॒हा । वफल॒त्र॒हाप॑रम॒ज्याः । वफल॒त्र॒हेति॑वफल॒त्र॒०हा ।
प॒र॒म॒ज्याऋची॑षम
ः । प॒र॒म॒ज्याइति॑प॒र॒म॒०ज्याः । ऋची॑षम॒इत्यफलची॑षमः
॥ ३ ॥
त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।
तु॒
वि॒द्यु॒म्नस्य॒ युज्या वफल॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥ ४ ॥
[= RV 8.90.2]
पद - त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒-
कृत्
। तु॒वि॒ऽद्यु॒म्नस्य । युज्या॑ । आ । वफल॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः ।
म॒
हः ॥ ४ ॥
क्रम - त्वंदा॒ता । दा॒ताप्र॑थ॒मः । प्र॒थ॒मोराध॑सां । राध॑सामसि । अ॒स्यसि॑ ।
असि॑स॒त्यः । स॒त्यई॑शान॒कृत् । ई॒शा॒न॒कृदिती॑शा॒न॒०कृत् ॥ तु॒वि॒द्यु॒म्नस्य॒-
युज्या॑
। तु॒वि॒द्यु॒म्नस्येति॑तु॒वि॒०द्यु॒म्नस्य॑ । युज्यावफल॑णीमहे । आवफल॑णीमहे ।
वफल॒
णी॒म॒हे॒पु॒त्रस्य॑ । पु॒त्रस्य॒शव॑सः । शव॑सोम॒हः । म॒हइति॑म॒हः ॥ ४ ॥
सू
क्त १०५
त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पफलधः॑ ।
अ॒श॒
स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥ १ ॥
[= RV 8.99.5]
396 शौनकीये अथर्ववेदे
पद - त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वा॑ । अ॒सि॒ । स्पफलधः॑ । अ॒श॒स्ति॒ऽ-
हा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥ १ ॥
क्रम - त्वमि॑न्द्र । इ॒न्द्र॒प्रतू॑र्त्तिषु । प्रतू॑र्त्तिष्व॒भि । प्रतू॑र्त्ति॒ष्विति॒प्र०तू॑र्त्तिषु694 ।
अ॒
भिविश्वा॑ । विश्वा॑असि । अ॒सि॒स्पफलधः॑ । स्पफलध॒इति॒स्पफलधः॑ ॥ अ॒श॒स्ति॒हाज॑-
नि॒ता । अ॒श॒स्ति॒हेत्य॑श॒स्ति॒०हा । ज॒नि॒तावि॑श्व॒तूः । वि॒श्व॒तूर॑सि । वि॒श्व॒तूरिति॑वि॒श्व॒०तूः । अ॒सि॒त्वं । त्वंतू॑र्य । तू॒र्य॒त॒रु॒ष्य॒तः । त॒रु॒ष्य॒तइति॑त॒रु॒ष्य॒-
तः ॥ १ ॥
अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पफलधः॑ श्नथयन्त म॒न्यवे॑ वफल॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥ २ ॥
[= RV 8.99.6]
पद - अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् ।
न । मा॒तरा॑ । विश्वाः॑ । ते॒ । स्पफलधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वफल॒त्रम् । यत् ।
इ॒न्द्र॒ । तूर्व॑सि ॥ २ ॥
क्रम - अनु॑ते । ते॒शुष्मं॑ । शुष्मं॑तु॒रय॑न्तं । तु॒रय॑न्तमीयतुः । ई॒य॒तुः॒क्षो॒णी695 ।
क्षो॒णीशिशुं॑ । क्षो॒णीइति॑क्षो॒णी । शिशुं॒न । नमा॒तरा॑ । मा॒तरेति॑मा॒तरा॑ ॥
विश्वा॑स्ते । ते॒स्पफलधः॑ । स्पफलधः॑श्नथयन्त । श्न॒थ॒य॒न्त॒म॒न्यवे॑ । म॒न्यवे॑ वफल॒त्रं ।
वफल॒त्रं
यत् । यदि॑न्द्र । इ॒न्द्र॒तूर्व॑सि696 । तूर्व॒सीति॒तूर्व॑सि ॥ २ ॥
इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।
आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वफलध॑म् ॥ ३ ॥
[= RV 8.99.7]
पद - इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् । आ॒शुम् ।
जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवफलध॑म् ॥ ३ ॥
694
Note the doubling of त् in र्त्ति.
695
Ms reads ई॒य॒तु॒क्षो॒णी. Dropping the Visarga is not supported by any other known source.
696
Ms reads: इ॒न्द्र॒तूर्वसि॑ ।
विंशं काण्डम् 397
क्रम - इ॒तऊ॒ती । ऊ॒तीवः॑ । वो॒अ॒जरं॑ । अ॒जरं॑प्रहे॒तारं॑ । प्र॒हे॒तार॒मप्र॑हितं ।
प्र॒हे॒तार॒मिति॑प्र॒
०हे॒तारं॑ । अप्र॑हित॒मित्यप्र॑०हितं ॥ आ॒शुंजेता॑रं । जेता॑रं॒-
हेता॑रं । हेता॑रंर॒थीत॑मं । र॒थीत॑म॒मतू॑र्त्तं । र॒थित॑म॒मिति॑र॒थि०त॑मं । अतू॑-
र्त्तंतुग्र्या॒वफलध6ं॑ 97 । तु॒ग्र्य॒वफलध॒मिति॑तु॒ग्र्य॒०वफलधं॑ ॥ ३ ॥
[Our ms does not offer Krama for the next two mantras, which are repetitions. It says: योराजाचर्षणीनामिति द्वे । ]
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पफलत॑नानां॒ ज्येष्ठो॒ यो वफल॑त्र॒हा गफल॒णे ॥ ४ ॥
[= AV 20.92.16; RV 8.70.1]
इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥ ५ ॥
[= AV 20.92.17; RV 8.70.2]
सू
क्त १०६
तव॒ त्यदि॑न्द्रि॒यं बफल॒हत् तव॒ शुष्म॑मु॒त क्रतु॑म् ।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥ १ ॥ [= RV 8.15.7]
पद - तव॑ । त्यत् । इ॒न्द्रि॒यम् । बफल॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।
वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥ १ ॥
क्रम - तव॒त्यत् । त्यदि॑न्द्रि॒यं । इ॒न्द्रि॒यंबफल॒हत् । बफल॒हत्तव॑ । तव॒शुष्मं॑ । शुष्म॑-
मु॒त
। उ॒तक्रतुं॑ । क्रतु॒मिति॒क्रतुं॑ ॥ वज्रं॑शिशाति । शि॒शा॒ति॒धि॒षणा॑ ।
धि॒षणा॒वरे॑ण्यं । वरे॑ण्य॒मिति॒वरे॑ण्यं ॥ १ ॥
तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पफलथि॒वी व॑र्धति॒ श्रवः॑ ।
त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥ २ ॥ [= RV 8.15.8]
697
Note the doubling of त् in र्त्तं.
398 शौनकीये अथर्ववेदे
पद - तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पफल॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ । त्वाम् ।
आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥ २ ॥
क्रम - तव॒द्यौः । द्यौरि॑न्द्र । इ॒न्द्र॒पौंस्य6ं॑ 98 । पौंस्यं॑पफलथि॒वी । पफल॒थि॒वीव॑र्द्धति ।
व॒र्द्ध॒
ति॒श्रवः॑699 । श्रव॒इति॒श्रवः॑ ॥ त्वामापः॑ । आपः॒पर्व॑तासः । पर्व॑तासश्च ।
च॒
हि॒न्वि॒रे॒700 । हि॒न्वि॒र॒इति॑हिन्विरे ॥ २ ॥
त्वां विष्णु॑बफर्ल॒हन् क्षयो॑ मि॒त्रो गफल॑णाति॒ वरु॑णः ।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥ ३ ॥ [= RV 8.15.9]
पद - त्वाम् । विष्णुः॑ । बफल॒हन् । क्षयः॑ । मि॒त्रः । गफल॒णा॒ति॒ । वरु॑णः ।
त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥ ३ ॥
क्रम - त्वांविष्णुः॑ । विष्णु॑बफर्ल॒हन् । बफल॒हन्क्षयः॑ । क्षयो॑मि॒त्रः । मि॒त्रोगफल॑णाति ।
गफल॒
णा॒ति॒वरु॑णः । वरु॑ण॒इति॒वरु॑णः ॥ त्वांशर्द्धः॑701 । शर्द्धो॑मदति । म॒द॒-
त्यनु॑ । अनु॒मारु॑तं । मारु॑त॒मिति॒मारु॑तं ॥ ३ ॥
सू
क्त १०७
सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।
स॒मु॒द्र
ाये॑व॒ सिन्ध॑वः ॥ १ ॥ [= RV 8.6.4]
पद - सम् । अ॒स्य॒ । म॒न्यवे॑ । विशः॑ । विश्वाः॑ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ।
स॒मु॒द्र
ाय॑ऽइव । सिन्ध॑वः ॥ १ ॥
क्रम - सम॑स्य । अ॒स्य॒म॒न्यवे॑ । म॒न्यवे॒विशः॑ । विशो॒विश्वाः॑ । विश्वा॑नमन्त ।
न॒म॒
न्त॒कृ॒ष्टयः॑ । कृ॒ष्टय॒इति॑कृ॒ष्टयः॑ ॥ स॒मु॒द्राये॑व॒सिन्ध॑वः । स॒मु॒द्राये॒वेति॑-
स॒मु॒द्र
ाय॑इव । सिन्ध॑व॒इति॒सिन्ध॑वः ॥ १ ॥
698
Ms reads with an occasional Pr̥ṣṭhamātrā: तवा॒द्योः ।ाद्योरि॑न्द्र । इ॒न्द्रा॒पोंस्यं॑ ।
699
Note the doubling of ध् in द्ध.᐀्
700
Ms reads with an occasional Pr̥ṣṭhamātrā: च॒हि॒न्वि॒र॒ ।
701
Note the doubling of ध् in द्ध.᐀्
विंशं काण्डम् 399
ओज॒स्तद॑स्य तित्विष उ॒भे यत् स॒मव॑र्तयत् ।
इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥ २ ॥ [= RV 8.6.5]
पद - ओजः॑ । तत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । उ॒भे इति॑ । यत् । स॒म्ऽअव॑र्तयत् । इन्द्रः॑ । चर्म॑ऽइव । रोद॑सी॒ इति॑ ॥ २ ॥
क्रम - ओज॒स्तत् । तद॑स्य । अ॒स्य॒ति॒त्वि॒षे॒ । ति॒त्वि॒ष॒उ॒भे । उ॒भेयत् । उ॒भे-
इत्यु॒भे । यत्स॒मव॑र्त्तयत् । स॒मव॑र्त्तय॒दिति॑सं॒०अव॑र्त्तयत्702 ॥ इन्द्र॒श्चर्मे॑व ।
चर्मे॑व॒रोद॑सी । चर्मे॑वेति॒चर्म॑इव703 । रोद॑सी॒इति॒रोद॑सी ॥ २ ॥
वि चि॑द् वफल॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
शिरो॑ बिभेद वफल॒ष्णिना॑ ॥ ३ ॥ [= RV 8.6.6]
पद - वि । चि॒त् । वफल॒त्रस्य॑ । दोध॑तः । वज्रे॑ण । श॒तऽप॑र्वणा । शिरः॑ ।
बि॒भे॒द॒ । वफल॒ष्णिना॑ ॥ ३ ॥
क्रम - विचि॑त् । चि॒द्वफल॒त्रस्य॑ । वफल॒त्रस्य॒दोध॑तः । दोध॑तो॒वज्रे॑ण । वज्रे॑णश॒तप॑-
र्वणा । श॒तप॑र्व॒णेति॑श॒त०प॑र्वणा ॥ शिरो॑बिभेद । बि॒भे॒द॒वफल॒ष्णिना॑ । वफल॒ष्णि-
नेति॑वफल॒ष्णिना॑ ॥ ३ ॥
[There is no Krama in our ms for the next 11 mantras, which are repetitions.
The ms says:तदिदासभुवनेषुज्येष्ठमित्युक्तः । १२ । चित्रंदेवानांकेतुरनीकमिति द्वे । १४ । For variant readings, see VVRI.]
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनफल॑म्णः ।
स॒
द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ॥ ४ ॥
[= AV 5.2.1; RV 10.120.1]
702
Note the doubling of त् in र्त्त.
703
Ms reads with an occasional Pr̥ṣṭhamātrā: चर्मेवति॒चर्म॑इव ।
400 शौनकीये अथर्ववेदे
वा॒वफल॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति ।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभफल॑ता॒ मदे॑षु ॥ ५ ॥
[= AV 5.2.2; RV 10.120.2]
त्वे क्रतु॒मपि॑ पफलञ्चन्ति॒ भूरि॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ ।
स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सफलजा॒ सम॒दः सु मधु॒ मधु॑ना॒ऽभि यो॑धीः ॥ ६ ॥
[= AV 5.2.3; RV 10.120.3 with variants]
यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति॒ विप्राः॑ ।
ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन् दु॒रेवा॑सः क॒शोकाः॑ ॥ ७ ॥
[= AV 5.2.4; RV 10.120.4 with variants]
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भूरि॑ ।
चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥ ८ ॥
[= AV 5.2.5; RV 10.120.5]
नि तद् द॑धि॒षेऽव॑रे॒ परे॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे ।
आ स्था॑पयत मा॒तरं॑ जिग॒त्नुमत॑ इन्वत॒ कर्व॑राणि॒ भूरि॑ ॥ ९ ॥
[= AV 5.2.6; RV 10.120.7 with variants]
स्तु॒ष्व व॑र्ष्मन् पुरु॒वर्त्मा॑नं॒ समफलभ्वा॑णमि॒नत॑ममा॒प्तमा॒प्त्याना॑म् ।
आ द॑र्शति॒ शव॑सा॒ भूर्यो॑जाः॒ प्र स॑क्षति प्रति॒मानं॑ पफलथि॒व्याः ॥ १० ॥
[= AV 5.2.7; RV 10.120.6 with variants]
इ॒मा ब्रह्म॑ बफल॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः ।
म॒
हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चिद् विश्व॑मर्णव॒त् तप॑स्वान् ॥ ११ ॥
[= AV 5.2.8; RV 10.120.8 with variants]
ए॒वा म॒हान् बफल॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त् स्वां त॒न्वमिन्द्र॑मे॒व ।
स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥ १२ ॥
[= AV 5.2.9; RV 10.120.9 with variants]
विंशं काण्डम् 401
चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान् प्र॒दिशः॒ सूर्य॑ उ॒द्यन् ।
दि॒वा॒क॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद् दुरि॒तानि॑ शु॒क्रः ॥ १३ ॥
[= AV 13.2.34; not found in RV]
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्राद् द्यावा॑पफलथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ १४ ॥
[= AV 13.2.35; RV 1.115.1]
सू
र्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्येति प॒श्चात् ।
यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ १५ ॥
[= RV 1.115.2]
पद - सूर्यः॑ । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् ।
अ॒भि
। ए॒ति॒ । प॒श्चात् । यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ ।
वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥ १५ ॥
क्रम - सूर्यो॑दे॒वीं । दे॒वीमु॒षसं॑ । उ॒षसं॒रोच॑मानां । रोच॑मानां॒मर्यः॑ । मर्यो॒न ।
नयोषां॑ । योषा॑म॒भि । अ॒भ्ये॑ति । ए॒ति॒प॒श्चात् । प॒श्चादिति॑प॒श्चात् ॥ यत्रा॒-
नरः॑ । नरो॑देव॒यन्तः॑ । दे॒व॒यन्तो॑यु॒गानि॑ । दे॒व॒यन्त॒इति॑दे॒व॒०यन्तः॑ । यु॒गानि॑-
वितन्व॒ते । वि॒त॒न्व॒तेप्रति॑704 । वि॒त॒न्व॒तइति॑वि॒०त॒न्व॒ते । प्रति॑भ॒द्राय॑ ।
भ॒द्र
ाय॑भ॒द्रं । भ॒द्रमिति॑भ॒द्रं ॥
सू
क्त १०८
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नफल॒म्णं श॑तक्रतो विचर्षणे ।
आ वी॒रं पफल॑तना॒षह॑म् ॥ १ ॥ [= RV 8.98.10]
704
Ms reads with an occasional Pr̥ṣṭhamātrā: वि॒त॒न्वा॒तप्रति॑ ।
402 शौनकीये अथर्ववेदे
पद - त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नफल॒म्णम् । श॒त॒क्र॒तो॒ इति॑
शतऽक्रतो705 । वि॒ऽच॒र्ष॒णे॒ । आ । वी॒रम् । पफल॒त॒ना॒ऽसह॑म् ॥ १ ॥
क्रम - त्वंनः॑ । न॒इ॒न्द्र॒ । इ॒न्द्राभ॑र । आभ॑र । भ॒रां॒ओजः॑706 । ओजो॑नफल॒म्णं ।
नफल॒म्णंश॑तक्रतो
। श॒त॒क्र॒तो॒वि॒च॒र्ष॒णे॒ । श॒त॒क्र॒तो॒इति॑शत०क्रतो । वि॒च॒र्ष॒ण॒-
इति॑वि०चर्षणे । आवी॒रं । वी॒रंपफल॑तना॒षहं॑ । पफल॒त॒ना॒सह॒मिति॑पफल॒त॒ना॒०सहं॑
॥ १ ॥
त्वं हि न॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
अधा॑ ते सु॒म्नमी॑महे ॥ २ ॥ [= RV 8.98.11]
पद - त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् मा॒ता । श॒त॒क्र॒तो॒
इति॑ शतऽक्रतो707 । ब॒भूवि॑थ । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥ २ ॥
क्रम - त्वंहि । हिनः॑ । नः॒पि॒ता । पि॒ताव॑सो । व॒सो॒त्वं । व॒सो॒इति॑वसो ।
त्वंमा॒ता । मा॒ताश॑तक्रतो । श॒त॒क्र॒तो॒ब॒भूवि॑थ । श॒त॒क्र॒तो॒इति॑शत०-
क्रतो । ब॒भूवि॒थेति॑ब॒भूवि॑थ ॥ अधा॑ते । ते॒सु॒म्नं । सु॒म्नमी॑महे । ई॒म॒ह॒इती॑-
महे ॥ २ ॥
त्वां शु॑ष्मिन् पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सु॒वीर्य॑म् ॥ ३ ॥ [= RV 8.98.12]
पद - त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ ।
श॒त॒क्र॒
तो॒ इति॑ शतऽक्रतो708 । सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥ ३ ॥
क्रम - त्वांशु॑ष्मिन् । शु॒ष्मि॒न्पु॒रु॒हू॒त॒ । पु॒रु॒हू॒त॒वा॒ज॒यन्तं॑ । पु॒रु॒हू॒तेति॑पुरु०हूत ।
वा॒ज॒यन्त॒मुप॑ । वा॒ज॒यन्त॒मिति॑वा॒ज॒०यन्तं॑ । उप॑ब्रुवे । ब्रु॒वे॒श॒त॒क्र॒तो॒ । श॒त॒-
705
Cf. CA 4.4.24(प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
706
All the printed editions of the Saṃhitā read भ॑रँ॒ओजः॑, while Pandit and VVRI note that the mss B
and D have the reading भ॑राँ॒ओजः॑, agreeing with our Krama.
707
Cf. CA 4.4.24(प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
708
Cf. CA 4.4.24(प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
विंशं काण्डम् 403
क्र॒
तो॒इति॑शत०क्रतो ॥ सनः॑ । नो॒रा॒स्व॒ । रा॒स्व॒सु॒वीर्य् । सु॒वीर्य॒मिति॑सु॒०-
वीर्य् ॥ ३ ॥
सू
क्त १०९
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः ।
या इन्द्रे॑ण स॒याव॑री॒वफर्लष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥ १ ॥
[= RV 1.84.10]
पद - स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒य᐀्ः । याः ।
इन्द्रे॑ण । स॒ऽयाव॑रीः । वफलष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽ-
राज्य॑म् ॥ १ ॥
क्रम - स्वा॒दोरि॒त्था । इ॒त्थावि॑षू॒वतः॑ । वि॒षू॒वतो॒मध्वः॑ । वि॒षु॒वत॒इति॑वि॒षु॒०-
वतः॑709 । मध्वः॑पिबन्ति । पि॒ब॒न्ति॒गौ॒र्यः॑ । गौ॒र्यइति॑गौ॒र्यः॑ ॥ याइन्द्रे॑ण ।
इन्द्रे॑णस॒याव॑रीः । स॒याव॑री॒वफर्लष्णा॑ । स॒याव॑री॒रिति॑स॒०याव॑रीः । वफलष्णा॒मद॑-
न्ति । मद॑न्तिशो॒भसे॑ । शो॒भसे॒वस्वीः॑ । वस्वी॒रनु॑ । अनु॑स्व॒राज्यं॑ । स्व॒राज्य॒-
मिति॑स्व॒०राज्यं॑ ॥ १ ॥
ता अ॑स्य पफलशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पफलश्न॑यः ।
प्रि॒
या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥ २ ॥
[= RV 1.84.11]
पद - ताः । अ॒स्य॒ । पफल॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पफलश्न॑यः । प्रि॒याः ।
इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽ-
राज्य॑म् ॥ २ ॥
क्रम - ताअ॑स्य । अ॒स्य॒पफल॒श॒ना॒युवः॑ । पफल॒श॒ना॒युवः॒सोमं॑ । पफल॒श॒न॒युव॒इति॑पफल॒श॒न॒०-
युव॑
ः । सोमं॑श्रीणन्ति । श्री॒ण॒न्ति॒पफलश्न॑यः । पफलश्न॑य॒इति॒पफलश्न॑यः ॥ प्रि॒याइन्द्र॑स्य ।
709 This repetition is added in the margins.
404 शौनकीये अथर्ववेदे
इन्द्र॑स्यधे॒नवः॑ । धे॒नवो॒वज्रं॑710 । वज्रं॑हिन्वन्ति । हि॒न्व॒न्ति॒साय॑कं । साय॑-
कं॒
वस्वीः॑ । वस्वी॒रनु॑ । अनु॑स्व॒राज्यं॑ । स्व॒राज्य॒मिति॑स्व॒०राज्यं॑ ॥ १ ॥ 711
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒
तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥ ३ ॥
[= RV 1.84.12]
पद - ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः । व्र॒तानि॑ ।
अ॒स्य॒
। स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म्
॥ ३ ॥
क्रम - ताअ॑स्य । अ॒स्य॒नम॑सा । नम॑सा॒सहः॑ । सहः॑सप॒र्यन्ति॑ । स॒प॒र्यन्ति॒प्रचे॑-
तसः । प्रचे॑तस॒इति॒प्र०चे॑तसः ॥ व्र॒तान्य॑स्य । अ॒स्य॒स॒श्चि॒रे॒ । स॒श्चि॒रे॒पु॒रू-
णि॑ । पु॒रूणि॑पू॒र्वचि॑त्तये । पू॒र्वचि॑त्तये॒वस्वीः॑ । पू॒र्वचि॑त्तय॒इति॑पू॒र्व०चि॑त्तये712 ।
वस्वी॒रनु॑ । अनु॑स्व॒राज्यं॑ । स्व॒राज्य॒मिति॑स्व॒०राज्यं॑ ॥ ३ ॥
सू
क्त ११०
इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ ।
अ॒र्कम॑र्च
न्तु का॒रवः॑ ॥ १ ॥ [= RV 8.92.19]
पद - इन्द्रा॑य । मद्व॑ने । सु॒तम् । परि॑ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः॑ । अ॒र्कम् ।
अ॒र्च॒
न्तु॒ । का॒रवः॑ ॥ १ ॥
710
Ms reads with an occasional Pr̥ṣṭhamātrā: इन्द्र॑स्याध॒नवः॑ ।ाध॒नवो॒वज्रं॑ ।
711
In his Pada-text, Pandit treats the portion साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् as a repeated portion and
marks it as a Galita. Our ms, on the other hand, provides the full Kramapāṭha for this segment.
712
This repetition is added in the margins.
विंशं काण्डम् 405
क्रम - इन्द्रा॑य॒मद्व॑ने । मद्व॑नेसु॒तं । सु॒तंपरि॑ । परि॑ष्टोभन्तु । स्तो॒भ॒न्तु॒नः॒ ।
नो॒गिरः॑ । गिर॒इति॒गिरः॑ ॥ अ॒र्कम॑र्च्चन्तु । अ॒र्च्च॒न्तु॒का॒रवः॑713 । का॒रव॒-
इति॑का॒रवः॑ ॥ १ ॥
यस्मि॒न् विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सदः॑ ।
इन्द्रं॑ सु॒ते ह॑वामहे ॥ २ ॥ [= RV 8.92.20]
पद - यस्मि॑न् । विश्वाः॑ । अधि॑ । श्रियः॑ । रण॑न्ति । स॒प्त । स॒म्ऽसदः॑ ।
इन्द्र॑म् । सु॒ते । ह॒वा॒म॒हे॒ ॥ २ ॥
क्रम - यस्मि॒न्विश्वाः॑ । विश्वा॒अधि॑ । अधि॒श्रियः॑ । श्रियो॒रण॑न्ति । रण॑न्तिस॒प्त ।
स॒
प्तसं॒सदः॑ । सं॒सद॒इति॑सं॒०सदः॑ ॥ इन्द्रं॑सु॒ते । सु॒तेह॑वामहे । ह॒वा॒म॒ह॒इति॑-
हवामहे ॥ २ ॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद् व॑र्धन्तु नो॒ गिरः॑ ॥ ३ ॥ [= RV 8.92.21]
पद - त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ । तम् । इत् ।
व॒र्ध॒
न्तु॒ । नः॒ । गिरः॑ ॥ ३ ॥
क्रम - त्रिक॑द्रुकेषु॒चेत॑नं । त्रिक॑द्रुके॒ष्विति॒त्रि०क॑द्रुकेषु । चेत॑नंदे॒वासः॑ । दे॒वासो॑य॒ज्ञं । य॒ज्ञम॑त्नत । अ॒त्न॒तेत्य॑त्नत ॥ तमित् । इद्व॑र्द्धन्तु । व॒र्द्ध॒न्तु॒नः॒714 ।
नो॒गिरः॑ । गिर॒इति॒गिरः॑ ॥ ३ ॥
सू
क्त १११
यत् सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥ १ ॥ [= RV 8.12.16]
713
Note the doubling of च in् च्च.᐀्
714
Note the doubling of ध् in द्ध.᐀्
406 शौनकीये अथर्ववेदे
पद - यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।
यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥ १ ॥
क्रम - यत्सोमं॑ । सोम॑मिन्द्र । इ॒न्द्र॒विष्ण॑वि । विष्ण॑वि॒यत् । यद्वा॑ । वा॒घ॒ ।
घ॒
त्रि॒ते । त्रि॒तआ॒प्त्ये । आ॒प्त्यइत्या॒प्त्ये ॥ यद्वा॑ । वा॒म॒रुत्सु॑ । म॒रुत्सु॒मन्द॑से ।
म॒
रुत्स्विति॑म॒रुत्०सु॑ । मन्द॑से॒सं । समिन्दु॑भिः । इन्दु॑भि॒रितीन्दु॑०भिः ॥ १ ॥
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।
अ॒
स्माक॒मित् सु॒ते र॑णा॒ समिन्दु॑भिः ॥ २ ॥ [= RV 8.12.17]
पद - यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से । अ॒स्माक॑म् ।
इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥ २ ॥
क्रम - यद्वा॑ । वा॒श॒क्र॒ । श॒क्र॒प॒रा॒वति॑ । प॒रा॒वति॑समु॒द्रे । प॒रा॒वतीति॑प॒रा॒०-
वति॑ । स॒मु॒द्रे॒अधि॑ । अधि॒मन्द॑से । मन्द॑स॒इति॒मन्द॑से ॥ अ॒स्माक॒मित् ।
इत्सु॒ते । सु॒तेर॑ण । र॒णा॒सं । समिन्दु॑भिः । इन्दु॑भि॒रितीन्दु॑०भिः ॥ २ ॥
यद्वासि॑ सुन्व॒तो वफल॒धो यज॑मानस्य सत्पते ।
उ॒
क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥ ३ ॥ [= RV 8.12.18]
पद - यत् । वा॒ । असि॑ । सु॒न्व॒तः । वफल॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।
उ॒
क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥ ३ ॥
क्रम - यद्वा॑ । वासि॑715 । असि॑सुन्व॒तः । सु॒न्व॒तोवफल॒धः । वफल॒धोयज॑मानस्य ।
यज॑मानस्यसत्पते । स॒त्प॒त॒इति॑सत्०पते ॥ उ॒क्थेवा॑ । वा॒यस्य॑ । यस्य॒र-
ण्य॑सि । रण्य॑सि॒सं । समि॑न्दुभिः । इन्दु॑भि॒रितीन्दु॑०भिः ॥ ३ ॥
सू
क्त ११२
यद॒द्य कच्च॑ वफलत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ १ ॥ [= RV 8.93.4]
715
Ms reads:वसि॑ ।
विंशं काण्डम् 407
पद - यत् । अ॒द्य । कत् । च॒ । वफल॒त्र॒ऽह॒न् । उ॒त्ऽअगाः॑ । अ॒भि । सू॒र्य॒ ।
सर्व॑म् । तत् । इ॒न्द्र॒ । ते॒ । वशे॑ ॥ १ ॥
क्रम - यद॒द्य । अ॒द्यकत् । कच्च॑ । च॒वफल॒त्र॒ह॒न् । वफल॒त्र॒ह॒न्नु॒दगाः॑ । वफल॒त्र॒ह॒न्निति॑-
वफल
त्र०हन् । उ॒दगा॑अ॒भि । उ॒दगा॒इत्यु॒त्ऽअगाः॑ । अ॒भिसू॑र्य । सू॒र्येति॑सूय7᐀् 16 ॥
सर्वं॒तत् । तदि॑न्द्र । इ॒न्द्र॒ते॒ । ते॒वशे॑ । वश॒इति॒वशे॑ ॥ १ ॥
यद्वा॑ प्रवफलद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
उ॒
तो तत् स॒त्यमित् तव॑ ॥ २ ॥ [= RV 8.83.5]
पद - यत् । वा॒ । प्र॒ऽवफल॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ।
उ॒
तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥ २ ॥
क्रम - यद्वा॑ । वा॒प्र॒वफल॒द्ध॒ । प्र॒वफल॒द्ध॒स॒त्प॒ते॒ । प्र॒वफल॒द्धेति॑प्र०वफलद्ध717 । स॒त्प॒ते॒न ।
स॒त्प॒त॒इति॑सत्
०पते । नम॑ रै । म॒रा॒इति । इति॒मन्य॑से । मन्य॑स॒इति॒-
मन्य॑स7े 18 ॥ उ॒तोतत् । उ॒तोइत्यु॒तो । तत्स॒त्यं । स॒त्यमित् । इत्तव॑ ।
तवेति॒तव॑ ॥ २ ॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
सर्वां॒स्ताँ इ॑न्द्र गच्छसि ॥ ३ ॥ [= RV 8.93.6]
पद - ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे । सर्वा॑न् ।
तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥ ३ ॥
पद - येसोमा॑सः । सोमा॑सःपरा॒वति॑ । प॒रा॒वति॒ये । प॒रा॒वतीति॑प॒रा॒०वति ।
येअ॑र्वा॒वति॑ । अ॒र्वा॒वति॑सुन्वि॒रे । अ॒र्वा॒वतीत्य॑र्वा॒०वति॑ । सु॒न्वि॒रइति॑सु॒न्वि॒-
रे ॥ सर्वां॒स्तान् । तांइ॑न्द्र । इ॒न्द्र॒ग॒च्छ॒सि॒ । ग॒च्छ॒सीति॑गच्छसि ॥ ३ ॥
716
Ms reads with an occasional Pr̥ṣṭhamātrā: सूा॒र्यति॑सूर्य ॥
717
Ms reads with an occasional Pr̥ṣṭhamātrā: प्र॒वफला॒द्धति॑प्र०वफलद्ध ।
718
Ms reads with an occasional Pr̥ṣṭhamātrā: नमा॑रे । … । इति॒मन्या॑स । मन्य॑स॒इति॒-
मन्यास ॥ ॑
408 शौनकीये अथर्ववेदे
सू
क्त ११३
उ॒
भयं॑ शफल॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वचः॑ ।
स॒
त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥ १ ॥
[= RV 8.61.1]
पद - उ॒भय॑म् । शफल॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ ।
स॒त्राच्या॑
। म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त्
॥ १ ॥
क्रम - उ॒भयं॑शफल॒णव॑त् । शफल॒णव॑च्च । च॒नः॒ । न॒इन्द्रः॑ । इन्द्रो॑अ॒र्वाक् । अ॒र्वा-
गि॒दं । इ॒दंवचः॑ । वच॒इति॒वचः॑ ॥ स॒त्राच्या॑म॒घवा॑ । म॒घवा॒सोम॑पीतये ।
म॒
घवेति॑म॒घ०वा॑ । सोम॑पीतयेधि॒या । सोम॑पीतय॒इति॒सोम॑०पीतये । धि॒याशवि॑ष्ठः । शवि॑ष्ठ॒आग॑मत् । आग॑मत् । ग॒म॒दिति॑गमत् ॥ १ ॥
तं हि स्व॒राजं॑ वफलष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।
उ॒
तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥ २ ॥
[= RV 8.61.2]
पद - तम् । हि । स्व॒ऽराज॑म् । वफल॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ ।
नि॒
ःऽत॒त॒क्षतुः॑ । उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽ-
कामम् । हि । ते॒ । मनः॑ ॥ २ ॥
क्रम - तंहि । हिस्व॒राजं॑ । स्व॒राजं॑वफलष॒भं । स्व॒राज॒मिति॑स्व॒०राजं॑ । वफल॒ष॒भंतं ।
तमोज॑से । ओज॑सेधि॒षणे॑ । धि॒षणे॑निष्टत॒क्षतुः॑ । धि॒षणे॒इति॑धि॒षणे॑ ।
नि॒स्त॒त॒क्षतु॒रिति॑निः॒२त॒त॒क्षतुः॑719 ॥ उ॒तोप॒मानां॑ । उ॒प॒मानां॑प्रथ॒मः ।
उ॒प॒
माना॒मित्यु॑प॒०मानां॑720 । प्र॒थ॒मोनि । निषी॑दसि । सी॒द॒सि॒सोम॑कामं ।
719
Note the use of २ in stead of the Avagraha.
720
Ms reads: उ॒प॒माना॒मित्यु॑प॒०मानां ।
विंशं काण्डम् 409
सोम॑कामं॒हि । सोम॑काम॒मिति॒सोम॑०कामं । हिते॑ । ते॒मनः॑ । मन॒इति॒-
मनः॑ ॥ २ ॥
सू
क्त ११४
अ॒भ्रा॒तफल॒
व्यो अ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि ।
यु॒धे
दा॑पि॒त्वमि॑च्छसे ॥ १ ॥ [= RV 8.21.13]
पद - अ॒भ्रा॒तफल॒व्यः । अ॒ना । त्वम् । अना॑पिः । इ॒न्द्र॒ । ज॒नुषा॑ । स॒नात् ।
अ॒
सि॒ । यु॒धा । इत् । आ॒पि॒ऽत्वम् । इ॒च्छ॒से॒ ॥ १ ॥
क्रम - अ॒भ्रा॒तफल॒व्योअ॒ना । अ॒नात्वं । त्वमना॑पिः । अना॑पिरिन्द्र । इ॒न्द्र॒ज॒नुषा॑ ।
ज॒नु
षा॑स॒नात् । स॒नाद॑सि । अ॒सीत्य॑सि ॥ यु॒धेत् । इदा॑पि॒त्वं । आ॒पि॒त्वमि॑च्छसे721 । आ॒पि॒त्वमित्या॑पि॒०त्वं । इ॒च्छ॒स॒इती॑च्छसे ॥ १ ॥
नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः ।
य॒
दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित् पि॒तेव॑ हूयसे ॥ २ ॥ [= RV 8.21.14]
पद - नकिः॑ । रे॒वन्त॑म् । स॒ख्याय॑ । वि॒न्द॒से॒ । पीय॑न्ति । ते॒ । सु॒रा॒श्वः ।
य॒
दा । कृ॒णोषि॑ । न॒द॒नुम् । सम् । ऊ॒ह॒सि॒ । आत् । इत् । पि॒ताऽइ॑व ।
हू॒य॒से॒ ॥ २ ॥
क्रम - नकी॑ रे॒वन्तं॑ । रे॒वन्तं॑स॒ख्याय॑ । स॒ख्याय॑विन्दसे । वि॒न्द॒से॒पीय॑न्ति ।
पीय॑न्तिते । ते॒सु॒रा॒श्वः॑ । सु॒रा॒श्वइति॑सु॒रा॒श्वः॑ ॥ य॒दाकृ॒णोषि॑ । कृ॒णोषि॑-
नद॒नुं । न॒द॒नुंसं । समू॑हसि । ऊ॒ह॒स्यात् । आदित् । इत्पि॒तेव॑ । पि॒तेव॑-
हूयसे । पि॒तेवेति॑पि॒ताइ॑व । हू॒य॒स॒इति॑हूयसे ॥ २ ॥
721
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒पि॒त्वमि॑च्छास ।
410 शौनकीये अथर्ववेदे
सू
क्त ११५
अ॒
हमिद्धि पि॒तुष्परि॑ मे॒धामफल॒तस्य॑ ज॒ग्रभ॑ ।
अ॒हं
सूर्य॑ इवाजनि ॥ १ ॥ [= RV 8.6.10]
पद - अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ ।
अ॒
हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥ १ ॥
क्रम - अ॒हमित् । इद्धि । हिपि॒तुः । पि॒तुष्परि॑ । परि॑मे॒धां । मे॒धामफल॒तस्य7॑ 22 ।
ऋ॒
तस्य॑ज॒ग्रभ॑ । ज॒ग्रभेति॑ज॒ग्रभ॑ ॥ अ॒हंसूर्य॑इव । सूर्य॑इवाजनि । सूर्य॑इ॒वेति॒सूर्यः॑इव । अ॒ज॒नीत्य॑जनि ॥ १ ॥
अ॒हं
प्र॒त्नेन॒
मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् ।
येनेन्द्रः॒ शुष्म॒मिद् द॒धे ॥ २ ॥ [= RV 8.6.11]
पद - अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् । येन॑ ।
इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥ २ ॥
क्रम - अ॒हंप्र॒त्नेन॑ । प्र॒त्नेन॒मन्म॑ना723 । मन्म॑ना॒गिरः॑ । गिरः॑शुम्भामि ।
शु॒म्भा॒मि॒क॒ण्व॒वत्
। क॒ण्व॒वदिति॑क॒ण्व॒०वत् ॥ येनेन्द्रः॑724 । इन्द्रः॒शुष्मं॑ ।
शु
ष्म॒मित् । इद्द॒धे । द॒धइति॑द॒धे725 ॥ २ ॥
ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुर्ऋष॑यो॒ ये च॑ तुष्टु॒वुः ।
ममेद् व॑र्धस्व॒ सुष्टु॑तः ॥ ३ ॥ [= RV 8.6.12]
पद - ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वुः । ऋष॑यः । ये । च॒ । तु॒स्तु॒वुः ।
मम॑ । इत् । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥ ३ ॥
722
Ms reads with an occasional Pr̥ṣṭhamātrā:ाम॒धामफल॒तस्य॑ ।
723
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒हंप्रा॒त्नन॑ । प्रा॒त्नन॒मन्म॑ना ।
724
Ms reads with an occasional Pr̥ṣṭhamātrā: योनंद्रः॑ ।
725
Ms reads with an occasional Pr̥ṣṭhamātrā: इद्दा॒ध । द॒धइति॑दा॒ध ।
विंशं काण्डम् 411
क्रम - येत्वां । त्वामि॑न्द्र । इ॒न्द्र॒न । नतु॑ष्टु॒वुः । तु॒ष्टु॒वुर्ऋष॑यः । तु॒स्तु॒वुरिति॑-
तु॒स्तु॒वु
ः । ऋष॑यो॒ये । येच॑726 । च॒तु॒ष्टु॒वुः । तु॒स्तु॒वुरिति॑तु॒स्तु॒वुः ॥
ममेत् । इद्व॑र्द्धस्व । व॒र्द्ध॒स्व॒सुष्टु॑तः727 । सुस्तु॑त॒इति॒सु०स्तु॑तः ॥ ३ ॥
सू
क्त ११६
मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।
वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥ १ ॥ [= RV 8.1.13]
पद - मा । भू॒म॒ । निष्ट्याः॑ऽइव । इन्द्र॑ । त्वत् । अर॑णाःऽइव । वना॑नि ।
न । प्र॒ऽज॒हि॒तानि॑ । अ॒द्रि॒ऽवः॒ । दु॒रोषा॑सः । अ॒म॒न्म॒हि॒ ॥ १ ॥
क्रम - माभू॑म । भू॒म॒निष्ट्या॑इव । निष्ट्या॑इ॒वेन्द्र॑ । निष्ट्या॑इ॒वेति॒निष्ट्याः॑-
इव728 । इन्द्र॒त्वत् । त्वदर॑णाइव । अर॑णाइ॒वेत्यर॑णाःइव ॥ वना॑नि॒न ।
नप्र॑जहि॒तानि॑ । प्र॒ज॒हि॒तान्य॑द्रिवः । प्र॒ज॒हि॒तानीति॑प्र॒०ज॒हि॒तानि॑ । अ॒द्रि॒वो॒-
दु॒रोषा॑सः । अ॒द्रि॒व॒इत्य॑द्रि०वः । दु॒रोषा॑साअमन्महि । अ॒म॒न्म॒हीत्य॑मन्महि
॥ १ ॥
अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वफलत्रहन् ।
स॒कृत्
सु ते॑ मह॒ता शू॑र॒ राध॒साऽनु॒ स्तोमं॑ मुदीमहि ॥ २ ॥
[= RV 8.1.14]
पद - अम॑न्महि । इत् । अ॒ना॒शवः॑ । अ॒नु॒ग्रासः॑ । च॒ । वफल॒त्र॒ऽह॒न् । स॒कृत् ।
सु
। ते॒ । म॒ह॒ता । शू॒र॒ । राध॑सा । अनु॑ । स्तोम॑म् । मु॒दी॒म॒हि॒ ॥ २ ॥
क्रम - अम॑न्म॒हीत् । इद॑ना॒शवः॑ । अ॒ना॒शवो॑नु॒ग्रासः॑ । अ॒नु॒ग्रास॑श्च । च॒वफल॒त्र॒-
ह॒न् । वफल॒त्र॒ह॒न्निति॑वफलत्र०हन् ॥ स॒कृत्सु । सुते॑ । ते॒म॒ह॒ता । म॒ह॒ताशू॑र ।
726
Ms reads with an occasional Pr̥ṣṭhamātrā:ऋषा॑याा॒य ।ायच॑ ।
727
Note the doubling of ध् in द्ध.᐀्
728
Ms reads with an occasional Pr̥ṣṭhamātrā: निष्ट्या॑इा॒वति॒निष्ट्याः॑इव ।
412 शौनकीये अथर्ववेदे
शू॒र॒राध॑सा
। राध॒सानु॑ । अनु॒स्तोमं॑ । स्तोमं॑मुदीमहि । मु॒दी॒म॒हीति॑मुदी-
महि ॥ २ ॥
सू
क्त ११७
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।
सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥ १ ॥ [= RV 7.22.1]
पद - पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽ-
अ॒श्व॒
। अद्रिः॑ । सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥ १ ॥
क्रम - पिबा॒सोमं॑ । सोम॑मिन्द्र । इ॒न्द्र॒मन्द॑तु । मन्द॑तुत्वा । त्वा॒यं । यंते॑ ।
ते॒सु॒
षाव॑ । सु॒षाव॑हर्यश्व । सु॒सावेति॑सु॒साव॑ । ह॒र्य॒श्वाद्रिः॑ । ह॒र्य॒श्वेति॑हरि०-
अश्व729 । अद्रि॒रित्यद्रिः॑ ॥ सो॒तुर्बा॒हुभ्यां॑ । बा॒हुभ्यां॒सुय॑तः । बा॒हुभ्या॒मिति॑बा॒हु०भ्यां॑ । सुय॑तो॒न । सुय॑त॒इति॒सु०य॑तः । नार्वा॑ । अर्वेत्यर्वा॑ ॥ १ ॥
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वफल॒त्राणि॑ हर्यश्व॒ हंसि॑ ।
स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥ २ ॥ [= RV 7.22.2]
पद - यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वफल॒त्राणि॑ । ह॒रि॒ऽ-
अ॒श्व॒
। हंसि॑ । सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो730 ।
म॒म॒त्तु॒
॥ २ ॥
क्रम - यस्ते॑ । ते॒मदः॑ । मदो॒युज्यः॑ । युज्य॒श्चारु॑ । चारु॒रस्ति॑ । अस्ति॒येन॑ ।
येन॑वफल॒त्राणि॑ । वफल॒त्राणि॑हर्यश्व । ह॒र्य॒श्व॒हंसि॑ । ह॒र्य॒श्वेति॑हरि०अश्व । हंसीति॒-
हंसि॑ ॥ सत्वां । त्वामि॑न्द्र । इ॒न्द्र॒प्र॒भू॒व॒सो॒ । प्र॒भू॒व॒सो॒म॒म॒त्तु॒ । प्र॒भु॒व॒सो॒इ-
ति॑प्रभु०वसो । म॒म॒त्त्विति॑ममत्त7ु 31 ॥ २ ॥
बोधा॒ सु मे॑ मघव॒न् वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् ।
इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥ ३ ॥ [= RV 7.22.3]
729
Ms reads with an occasional Pr̥ṣṭhamātrā: ह॒र्या॒श्वति॑हरि-
730
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
731
Ms reads: म॒म॒त्विति
विंशं काण्डम् 413
पद - बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ ।
वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् । इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒
॥ ३ ॥
क्रम - बोधा॒सु । सुमे॑ । मे॒म॒घ॒व॒न् । म॒घ॒व॒न्वाचं॑ । म॒घ॒व॒न्निति॑मघ०वन् ।
वाच॒मेमां732 । एमां । इ॒मांयां । यांते॑ । ते॒वसि॑ष्ठः733 । वसि॑ष्ठो॒अर्च्च॑ति ।
अर्च्च॑ति॒प्रश॑स्तिं734 । प्रश॑स्ति॒मिति॒प्र०श॑स्तिं ॥ इ॒माब्रह्म॑ । ब्रह्म॑सध॒मादे॑ ।
स॒ध॒
मादे॑जुषस्व735 । स॒ध॒माद॒इति॑स॒ध॒०मादे॑ । जु॒ष॒स्वेति॑जुषस्व ॥ ३ ॥
सू
क्त ११८
श॒ग्ध्यू॒षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥ १ ॥ [= RV 8.61.5]
पद - श॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑-
मसि ॥ १ ॥
क्रम - श॒ग्ध्यू२॒षु736 । ऊं॒इत्यूं॑ । सुश॑चीपते । श॒ची॒प॒त॒इन्द्र॑ । श॒ची॒प॒त॒इति॑-
शची०पते । इन्द्र॒विश्वा॑भिः । विश्वा॑भिरू॒तिभिः॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ ।
भगं॒न । नहि । हित्वा॒ । त्वा॒य॒शसं॑ । य॒शसं॑वसु॒विदं॑ । व॒सु॒विद॒मनु॑ । व॒सु॒-
विद॒मिति॑व॒सु॒०विदं॑ । अनु॑शूर । शू॒र॒चरा॑मसि । चरा॑म॒सीति॒चरा॑मसि ॥ १ ॥
पौ॒रो अश्व॑स्य पुरु॒कृद् गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त् त्वे यद्य॒द्यामि॒ तदा भ॑र ॥ २ ॥ [= RV 8.61.6]
732
Ms reads with an occasional Pr̥ṣṭhamātrā: वाचा॒ममां ।
733
Ms reads with an occasional Pr̥ṣṭhamātrā:ात॒वसि॑ष्ठः ।
734
Note the doubling of च in् च्च.᐀्
735
Ms reads with an occasional Pr̥ṣṭhamātrā:ब्रह्म॑सध॒मााद॑ । स॒ध॒मााद॑जुषस्व ।
736
Contrast the notation of our ms, with the Saṃhitā notation given above, which is uniformly
followed by all the editions.
414 शौनकीये अथर्ववेदे
पद - पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒-
ण्ययः॑ । नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑ष॒त् । त्वे इति॑ । यत्ऽय॑त् ।
यामि॑ । तत् । आ । भ॒र॒ ॥ २ ॥
क्रम - पौ॒रोअश्व॑स्य737 । अश्व॑स्यपुरु॒कृत् । पु॒रु॒कृद्गवां॑ । पु॒रु॒कृदिति॑पु॒रु॒०कृत् ।
गवा॑मसि । अ॒स्युत्सः॑738 । उत्सो॑देव । दे॒व॒हि॒र॒ण्ययः॑ । हि॒र॒ण्यय॒इति॑हि॒र॒-
ण्ययः॑ ॥ नकि॒र्हि । हिदानं॑ । दानं॑परि॒मर्द्धि॑षत् । प॒रि॒मर्द्धि॑ष॒त्त्व7े 39 । प॒रि॒-
मर्द्धि॑ष॒दिति॑प॒रि॒०मर्द्धि॑षत्740 । त्वेयद्य॑त् । त्वेइति॒त्वे । यद्य॒द्यामि॑ । यद्य॒-
दिति॒यत्०य॑त् । यामि॒तत् । तदाभ॑र । आभ॑र । भ॒रेति॑भर ॥ २ ॥
इन्द्र॒मिद् दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्यध्व॒रे ।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥ ३ ॥ [= RV 8.3.5]
पद - इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे । इन्द्र॑म् ।
स॒म्
ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥ ३ ॥
क्रम - इन्द्र॒मित् । इद्दे॒वता॑तये । दे॒वता॑तय॒इन्द्रं॑ । दे॒वता॑तय॒इति॑दे॒व०ता॑तये ।
इन्द्रं॑प्रय॒ति । प्र॒य॒त्य॑ध्व॒रे । प्र॒य॒तीति॑प्र॒०य॒ति । अ॒ध्व॒रइत्य॑ध्व॒रे ॥ इन्द्रं॑समी॒-
के । स॒मी॒केव॒निनः॑ । स॒मी॒कइति॑सं॒०ई॒के । व॒निनो॑हवामहे । ह॒वा॒म॒ह॒इन्द्रं॑ ।
इन्द्रं॒धन॑स्य । धन॑स्यसा॒तये॑ । सा॒तय॒इति॑सा॒तय7े॑ 41 ॥ ३ ॥
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् ।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥ ४ ॥
[= RV 8.3.6]
737
Ms reads with an occasional Pr̥ṣṭhamātrā:ापो॒रोअश्व॑स्य ।
738
The original reading गवा॑म॒स्युत्सः॑ is corrected to: गवा॑मसि । अ॒स्युत्सः॑ ।
739 With an occasional Pr̥ṣṭhamātrā, the ms reads: परि॒मर्द्धि॑ष॒त्वे ।
740
Note the doubling of ध् in र्द्धि.
741
Ms reads with an occasional Pr̥ṣṭhamātrā: धन॑स्यसा॒ताय॑ । सा॒तय॒इति॑सा॒ताय॑ ॥
विंशं काण्डम् 415
पद - इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् ।
अ॒
रो॒च॒य॒त् । इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ ।
इन्द॑वः ॥ ४ ॥
क्रम - इन्द्रो॑म॒ह्ना । म॒ह्नारोद॑सी । रोद॑सीपप्रथत् । रोद॑सी॒इति॒रोद॑सी । प॒प्र॒थ॒-
च्छवः॑ । शव॒इन्द्रः॑ । इन्द्रः॒सूर्य् । सूर्य॑मरोचयत् । अ॒रो॒च॒य॒दित्य॑रोचयत् ॥
इन्द्रे॑ह । ह॒विश्वा॑ । विश्वा॒भुव॑नानि । भुव॑नानियेमिरे । ये॒मि॒र॒इन्द्रे॑ । इन्द्रे॑-
सु
वा॒नासः॑742 । सु॒वा॒नास॒इन्द॑वः । इन्द॑व॒इतीन्द॑वः ॥ ४ ॥
सू
क्त ११९
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।
पू॒
र्वीर्ऋ॒तस्य॑ बफलह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सफलक्षत ॥ १ ॥ [= RV 8.52.9]
पद - अस्ता॑वि । मन्म॑ । पू॒र्व्यम् । ब्रह्म॑ । इन्द्रा॑य । वो॒च॒त॒ । पू॒र्वीः ।
ऋ॒
तस्य॑ । बफल॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सफल॒क्ष॒त॒ ॥ १ ॥
क्रम - अस्ता॑वि॒मन्म॑ । मन्म॑पू॒र्व्यं । पू॒र्व्यंब्रह्म॑ । ब्रह्मेन्द्रा॑य । इन्द्रा॑यवोचत ।
वो॒च॒तेति॑वोचत
॥ पू॒र्वीर्ऋ॒तस्य॑ । ऋ॒तस्य॑बफलह॒तीः । बफल॒ह॒तीर॑नूषत । अ॒नू॒-
ष॒त॒
स्तो॒तुः । स्तो॒तुर्मे॒धाः । मे॒धाअ॑सफलक्षत । अ॒सफल॒क्ष॒तेत्य॑सफलक्षत ॥ १ ॥
तु॒र॒
ण्यवो॒ मधु॑मन्तं घफलत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नफलचुः ।
अ॒
स्मे र॒यिः प॑प्रथे॒ वफलष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥ २ ॥
[= RV 8.51.10]
पद - तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घफल॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नफल॒चुः॒ ।
अ॒
स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वफलष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ ।
इन्द॑वः ॥ २ ॥
742
Ms reads with an occasional Pr̥ṣṭhamātrā:भुव॑नानियमिरे ।ाय॒मि॒र॒इान्द्र॑ । इान्द्र॑सुवा॒नासः॑ ।
416 शौनकीये अथर्ववेदे
क्रम - तु॒र॒ण्यवो॒मधु॑मन्तं । मधु॑मन्तंघफलत॒श्चुतं॑ । मधु॑मन्त॒मिति॒मधु॑०मन्तं ।
घफल॒त॒श्चुतं॒
विप्रा॑सः । घफल॒त॒श्चुत॒मिति॑घफलत॒०श्चुतं । विप्रा॑सोअ॒र्कं । अ॒र्कमा॑नफलचुः ।
आ॒नफल॒चु॒रित्या॑नफलचुः ॥ अ॒स्मेर॒यिः । अ॒स्मेइत्य॒स्मे । र॒यिःप॑प्रथे । प॒प्र॒थे॒वफलष्ण्य7ं॑ 43 । वफलष्ण्यं॒शवः॑ । शवो॒स्मे । अ॒स्मेसु॑वा॒नासः॑744 । अ॒स्मेइत्य॒स्मे ।
सु॒
वा॒नास॒इन्द॑वः । इन्द॑व॒इतीन्द॑वः ॥ २ ॥
सू
क्त १२०
यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्यग् वा हू॒यसे॒ नफलभिः॑ ।
सिमा॑ पु॒रू नफलषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥ १ ॥ [= RV 8.4.1]
पद - यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्यक् । वा॒ । हू॒यसे॑ ।
नफलऽ
भिः॑ । सिम॑ । पु॒रु । नफलऽसू॑तः । अ॒सि॒ । आन॑वे । असि॑ । प्र॒ऽश॒र्ध॒ ।
तु॒र्वशे॑
॥ १ ॥
क्रम - यदि॑न्द्र । इ॒न्द्र॒प्राक् । प्रागपा॑क् । अपा॒गुद॑क् । उद॒ङ्न्य॑क् । न्य॑ग्वा ।
वा॒हू॒यसे॑ । हू॒यसे॒नफलभिः॑ । नफलभि॒रिति॒नफल०भिः॑ ॥ सिमा॑पु॒रु । पु॒रूनफलषू॑तः ।
नफलषू॑तोअसि
। नफलसू॑त॒इति॒नफल०सू॑तः । अ॒स्यान॑वे । आन॒वेसि॑ । असि॑प्रश-
र्द्ध745 । प्र॒श॒र्द्ध॒तु॒र्वशे॑ । प्र॒श॒र्द्धेति॑प्र०शर्द्ध । तु॒र्व॒शइति॑तु॒र्वशे॑746 ॥ १ ॥
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।
कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥ २ ॥
[= RV 8.4.2]
743
Ms reads with an occasional Pr̥ṣṭhamātrā: र॒यिःप॑प्राथ । प॒प्रा॒थ॒वफलष्ण्यं॑ ।
744
Ms reads with an occasional Pr̥ṣṭhamātrā: शावाा॒स्म । आ॒स्मसु॑वानासः॑ ।
745
Note the doubling of ध् in द्ध.᐀्
746
Ms reads with an occasional Pr̥ṣṭhamātrā: प्र॒श॒र्द्ध॒तु॒र्वाश॑ । … । तु॒र्व॒शइति॑तु॒र्वाश॑ ॥
विंशं काण्डम् 417
पद - यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से ।
सचा॑ । कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ ।
य॒
च्छ॒न्ति॒ । आ । ग॒हि॒ ॥ २ ॥
क्रम - यद्वा॑ । वा॒रुमे॑ । रुमे॒रुश॑मे । रुश॑मे॒श्याव॑के747 । श्याव॑के॒कृपे॑ । कृप॒-
इन्द्र॑ । इन्द्र॑मा॒दय॑से । मा॒दय॑से॒सचा॑ । सचेति॒सचा॑ ॥ कण्वा॑सस्त्वा । त्वा॒-
ब्रह्म॑भिः । ब्रह्म॑भिः॒स्तोम॑वाहसः748 । ब्रह्म॑भि॒रिति॒ब्रह्म॑०भिः । स्तोम॑वाहस॒
इन्द्र॑ । स्तोम॑वाहस॒इति॒स्तोम॑०वाहसः । इन्द्राय॑च्छन्ति । आय॑च्छन्ति ।
य॒
च्छ॒न्त्याग॑हि । आग॑हि । ग॒हीति॑गहि ॥ २ ॥
सू
क्त १२१
अ॒
भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ ।
ईशा॑नम॒स्य जग॑तः स्व॒दफर्लश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥ १ ॥
[= RV 7.32.22]
पद - अ॒भि । त्वा॒ । शू॒र । नो॒नु॒मः॒ । अदु॑ग्धाःइव । धे॒नवः॑ । ईशा॑नम् ।
अ॒
स्य । जग॑तः । स्वः॒ऽदफलश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥ १ ॥
क्रम - अ॒भित्वा॑ । त्वा॒शू॒र॒ । शू॒र॒नो॒नु॒मः॒ । नो॒नु॒मोदु॑ग्धाइव । अदु॑ग्धाइवधे॒-
नवः॑ । अदु॑ग्धाइ॒वेत्यदु॑ग्धाःइव । धे॒नव॒इति॑धे॒नवः॑749 ॥ ईशा॑नम॒स्य ।
अ॒
स्यजग॑तः । जग॑तःस्व॒र्दफलशं॑ । स्व॒दफर्लश॒मीशा॑नं । स्व॒दफर्लश॒मिति॑स्वः॒२दफलशं॑750 ।
ईशा॑नमिन्द्र । इ॒न्द्र॒त॒स्थुषः॑ । त॒स्थुष॒इति॑त॒स्थुषः॑ ॥ १ ॥
747
Ms reads with an occasional Pr̥ṣṭhamātrā: वा॒रुाम॑ । रुमे॒रुश॑मे । रुशा॑म॒श्याव॑के ।
748
All the Saṃhitā editions drop the Visarga after ब्रह्म॑भि.॒ VVRI notes the identical mantra in RV
(8.4.2) where the Visarga is retained.
749
Ms reads with an occasional Pr̥ṣṭhamātrā:ाध॒नव॒इति॑ध॒नवः॑ ।
750
Note the use of २ in stead of the Avagraha.
418 शौनकीये अथर्ववेदे
न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
अ॒
श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥ २ ॥
[= RV 7.32.23]
पद - न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न ।
ज॒
नि॒ष्य॒ते॒ । अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ ।
ह॒वा॒म॒हे॒ ॥ २ ॥
क्रम - नत्वावा॑न् । त्वावां॑अ॒न्यः । त्वावा॒निति॒त्वा०वा॑न् । अ॒न्योदि॒व्यः ।
दि॒व्योन
। नपार्थि॑वः । पार्थि॑वो॒न । नजा॒तः । जा॒तोन । नज॑निष्यते ।
ज॒नि॒ष्य॒त॒इति॑जनिष्यते
॥ [अ॒श्वा॒यन्तो॑मघवन् । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ ।
म॒घ॒व॒न्नि॒न्द्र॒
। म॒घ॒व॒न्निति॑मघ०वन् । इ॒न्द्र॒वा॒जिनः॑ । वा॒जिनो॑ग॒व्यन्तः॑ ।
ग॒
व्यन्त॑स्त्वा । त्वा॒ह॒वा॒म॒हे॒ । ह॒वा॒म॒ह॒इति॑हवामहे]751 ॥ २ ॥
सू
क्त १२२
रे॒
वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः ।
क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ १ ॥ [= RV 1.30.13]
पद - रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः । क्षु॒ऽमन्तः॑ ।
याभिः॑ । मदे॑म ॥ १ ॥
क्रम - रे॒वती॑र्नः । नः॒स॒ध॒मादे॑ । स॒ध॒माद॒इन्द्रे॑ । स॒ध॒माद॒इति॑स॒ध॒०मादे॑ ।
इन्द्रे॑सन्तु । स॒न्तु॒तु॒विवा॑जाः । तु॒विवा॑जा॒इति॑तु॒वि०वा॑जाः ॥ क्षु॒मन्तो॒-
याभिः॑ । क्षु॒मन्त॒इति॑क्षु॒०मन्तः॑ । याभि॒र्मदे॑म । मदे॒मेति॒मदे॑म ॥ १ ॥
आ घ॒ त्वावा॒न् त्मना॒प्त स्तो॒तफलभ्यो॑ धफलष्णविया॒नः ।
ऋ॒
णोरक्षं॒ न च॒क्र्योः ॥ २ ॥ [= RV 1.30.14]
751
The bracketed portion of Krama is missing in the ms, and represents my reconstruction.
विंशं काण्डम् 419
पद - आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तफलऽभ्यः॑ । धफल॒ष्णो॒ इति॑ ।
इ॒या॒नः । ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः ॥ २ ॥
क्रम - आघ॑ । घ॒त्वावा॑न् । त्वावां॒त्मना॑ । त्वावा॒निति॒त्वा०वा॑न् । त्मना॒प्तः ।
आ॒प्तःस्तो॒तफलभ्यः॑752 । स्तो॒तफलभ्यो॑धफलष्णो । स्तो॒तफलभ्य॒इति॑स्तो॒तफल०भ्यः॑ । धफल॒ष्ण॒-
वि॒या॒न
ः । धफल॒ष्णो॒इति॑धफलष्णो । इ॒या॒नइती॑या॒नः ॥ ऋ॒णोरक्षं॑ । अक्षं॒न ।
नच॒क्र्योः॑ । च॒क्र्यो॑२॒रिति॑च॒क्र्योः॑ ॥ २ ॥
आ यद् दुवः॑ शतक्रत॒वा कामं॑ जरितॄ॒णाम् ।
ऋ॒
णोरक्षं॒ न शची॑भिः ॥ ३ ॥ [= RV 1.30.15]
पद - आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् ।
ज॒
रि॒त॒णामॄ् । ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥ ३ ॥
क्रम - आयत् । यद्दुवः॑ । दुवः॑शतक्रतो । श॒त॒क्र॒त॒वाकामं॑ । श॒त॒क्र॒तो॒इति॑-
शत०क्रतो । आकामं॑ । कामं॑जरित॒णॄां । ज॒रि॒तॄ॒णामिति॑ज॒रि॒तॄ॒णां ॥
ऋ॒
णोरक्षं॑ । अक्षं॒न । नशची॑भिः । शची॑भि॒रिति॒शची॑भिः ॥ ३ ॥
सू
क्त १२३
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार ।
य॒दे
दयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥ १ ॥
[= RV 1.115.4]
पद - तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ ।
विऽत॑तम् । सम् । ज॒भा॒र॒ । य॒दा । इत् । अयु॑क्त । ह॒रितः॑ ।
स॒
धऽस्था॑त् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥ १ ॥
752
All the Saṃhitā editions drop the Visarga after आ॒प्त. VVRI notes the identical mantra in RV
(1.30.14) where the Visarga is maintained.
420 शौनकीये अथर्ववेदे
क्रम - तत्सूर्य॑स्य । सूर्य॑स्यदेव॒त्व7ं 53 । दे॒व॒त्वंतत् । दे॒व॒त्वमिति॑दे॒व॒०त्वं ।
तन्म॑हि॒त्वं । म॒हि॒त्वंम॒ध्या । म॒हि॒त्वमिति॑म॒हि॒०त्वं । म॒ध्याकर्तोः॑ । कर्त्तो॒-
र्वित॑तं । वित॑तं॒सं । वित॑त॒मितिवि०त॑तं । संज॑भार । ज॒भा॒रेति॑जभार ॥
य॒देत्
। इद॑युक्त । अयु॑क्तह॒रितः॑ । ह॒रितः॑स॒धस्था॑त् । स॒धस्था॒दात् । स॒ध-
स्था॒दिति॑स॒ध०स्था॑त् । आद्रात्री॑ । रात्री॒वासः॑ । वास॑स्तनुते । त॒नु॒ते॒सि॒मस्मै॑ । सि॒मस्मा॒इति॑सि॒मस्मै॑754 ॥ १ ॥
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒
न्तम॒न्यद् रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ॥ २ ॥
[= RV 1.115.5]
पद - तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि॒ऽचक्षे॑ । सूर्यः॑ । रू॒पम् । कृ॒णु॒ते॒ ।
द्योः । उ॒पऽस्थे॑ । अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः॑ । कृ॒ष्णम् ।
अ॒
न्यत् । ह॒रितः॑ । सम् । भ॒र॒न्ति॒ ॥ २ ॥
क्रम - तन्मि॒त्रस्य॑ । मि॒त्रस्य॒वरु॑णस्य । वरु॑णस्याभि॒चक्षे॑ । अ॒भि॒चक्षे॒सूर्यः॑ ।
अ॒भि॒चक्ष॒इत्य॑भि॒
०चक्षे॑ । सूर्यो॑रू॒पं । रू॒पंकृ॑णुते । कृ॒णु॒ते॒द्योः755 । द्यो-
रु॒पस्थे॑
। उ॒पस्थ॒इत्यु॒प०स्थे॑ ॥ अ॒न॒न्तम॒न्यत् । अ॒न्यद्रुश॑त् । रुश॑दस्य ।
अ॒
स्य॒पाजः॑ । पाजः॑कृ॒ष्णं । कृ॒ष्णम॒न्यत् । अ॒न्यद्ध॒रितः॑ । ह॒रितः॒सं । संभ॑-
रन्ति । भ॒र॒न्तीति॑भरन्ति ॥ २ ॥
सू
क्त १२४
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावफल॑धः॒ सखा॑ ।
कया॒ शचि॑ष्ठया वफल॒ता ॥ १ ॥ [= RV 4.31.1]
753
Ms reads with an occasional Pr̥ṣṭhamātrā: सूर्य॑स्यादव॒त्वं ।
754
Ms reads with an occasional Pr̥ṣṭhamātrā: त॒नु॒ते॒सि॒मास्मे॑ । सि॒मस्मा॒इति॑-सि॒मास्मे॑ ॥
755
Ms reads with an occasional Pr̥ṣṭhamātrā: रू॒पंकृ॑णुात । कृ॒णुा॒त॒द्योः ।
विंशं काण्डम् 421
पद - कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवफल॑धः । सखा॑ ।
कया॑ । शचि॑ष्ठया । वफल॒ता ॥ १ ॥
क्रम - कया॑नः । न॒श्चि॒त्रः । चि॒त्रआभु॑वत् । आभु॑वत् । भु॒व॒दू॒ती । ऊ॒ती-
स॒दावफल॑ध
ः । स॒दावफल॑धः॒सखा॑ । स॒दावफल॑ध॒इति॑स॒दा०वफल॑धः । सखेति॒सखा॑ ॥
कया॒शचि॑ष्ठया । शचि॑ष्ठयावफल॒ता । वफल॒तेति॑वफल॒ता756 ॥ १ ॥
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः ।
दफल॒ल्हा चि॑दा॒रुहे॒ वसु॑ ॥ २ ॥ [= RV 4.31.2]
पद - कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः ।
दफल॒ल्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥ २ ॥
क्रम - कस्त्वा॑ । त्वा॒स॒त्यः । स॒त्योमदा॑नां । मदा॑नां॒मंहि॑ष्ठः । मंहि॑ष्ठोमत्सत् । म॒त्स॒दन्ध॑सः । अन्ध॑स॒इत्यन्ध॑सः ॥ दफल॒ल्हाचि॑त् । चि॒दा॒रुजे॑ ।
आ॒रुजे॒वसु॑ । आ॒रुज॒इत्या॒०रुजे॑ । वस्विति॒वसु॑ ॥ २ ॥
अ॒
भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
श॒तं भ॑वास्यू॒तिभिः॑ ॥ ३ ॥ [= RV 4.31.3]
पद - अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् । श॒तम् ।
भ॒
वा॒सि॒ । ऊ॒तिऽभिः॑ ॥ ३ ॥
क्रम - अ॒भीषुणः॑ । स्विति॒सु । नः॒सखी॑नां । सखी॑नामवि॒ता । अ॒वि॒ताज॑रितॄ॒
णां । ज॒रि॒त॒णामितिॄ॑ज॒रि॒तॄ॒णां ॥ श॒तंभ॑वासि । भ॒वा॒स्यू॒तिभिः॑ । ऊ॒तिभि॒रित्यू॒ति०भिः॑ ॥ ३ ॥
[Our ms does not have Krama for the next three mantras. With a number of
mss noted by Pandit and VVRI, our ms says: इमानुकंभुवनासीसधाम,
हत्वाय देवा असुरान् यदायन्निति द्विपदाषुक्तनेताषानुरोणे. The underlined
segment probably reads, as seen in other mss, सूक्तौ स्तोत्रियानुरूपौ ।
Compare Vaitānasūtra (6.2.12): : इमा नु कं भुवना सीसधाम, हत्वाय देवा
756
Ms reads with an occasional Pr̥ṣṭhamātrā: वफला॒तति॑वफल॒ता ॥
422 शौनकीये अथर्ववेदे
असुरान् यदायन्निति द्वैपदौ …, with addition of स्तोत्रियानुरूपौ इति शेषः,
and the variant द्विप- from other mss. See: Vaitānaśrautasūtra, ed. by Vishva
Bandhu, p. 156.]
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञं
च॑ नस्त॒न्वंच प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑क्ऌपाति ॥ ४ ॥
[= AV 20.63.1; RV 10.157.1]
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ।
ह॒
त्वाय॑ दे॒वा असु॑रा॒न् यदाय॑न् दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥ ५ ॥
[= AV 20.63.2; RV 10.157.3]
प्र॒
त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित् स्व॒धामि॑षि॒रां पर्य॑पश्यन् ।
अ॒
या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६ ॥
[= AV 20.63.3; RV 10.157.5]
सू
क्त १२५
अपे॑न्द्र॒ प्राचो॑ मघवन्न॒मित्रा॒नपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न् मदे॑म ॥ १ ॥
[= RV 10.131.1 with variants]
पद - अप॑ । इ॒न्द्र॒ । प्राचः॑ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । अप॑ । अपा॑चः । अ॒भि॒ऽ-
भू॒ते॒
। नु॒द॒स्व॒ । अप॑ । उदी॑चः । अप॑ । शू॒र॒ । अ॒ध॒राचः॑ । उ॒रौ । यथा॑ ।
तव॑ । शर्म॑न् । मदे॑म ॥ १ ॥
विंशं काण्डम् 423
क्रम - अप॒प्राचः॑ । प्राच॑इन्द्र । इ॒न्द्र॒विश्वा॑न् । विश्वां॑अमित्रान्757 । अ॒मित्रा॒-
नप॑ । अपापा॑चः । अपा॑चोअभिभूते । अ॒भि॒भू॒ते॒नु॒द॒स्व॒ । अ॒भि॒भू॒त॒इत्य॑-
भि०भूते । नु॒द॒स्वेति॑नुदस्व ॥ अपोदी॑चः । उदी॑चो॒अप॑ । अप॑शूर । शू॒रा॒-
ध॒
राचः॑ । अ॒ध॒राच॑उ॒रौ । उ॒रौयथा॑ । यथा॒तव॑ । तव॒शर्म॑न् । शर्म॒न्मदे॑म ।
मदे॒मेति॒मदे॑म ॥ १ ॥
कु॒
विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द् यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वफलक्तिं॒ न ज॒ग्मुः ॥ २ ॥
[= RV 10.131.2]
पद - कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽ-
पू॒र्वम्
। वि॒ऽयूय॑ । इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवफलक्तिम् । न । ज॒ग्मुः ॥ २ ॥
क्रम - कु॒विद॒ङ्ग । अ॒ङ्गयव॑मन्तः । यव॑मन्तो॒यवं॑ । यव॑मन्त॒इति॒यव॑०मन्तः ।
यवं॑चित् । चि॒द्यथा॑ । यथा॒दान्ति॑ । दान्त्य॑नुपू॒र्वं । अ॒नु॒पू॒र्वंवि॒यूय॑ । अ॒नु॒पू॒-
र्वमित्य॑नु॒०पू॒र्वं । वि॒यूयेति॑वि॒०यूय॑ ॥ इ॒हेहै॑षां । इ॒हेहेती॒ह०इ॑ह । ए॒षां॒-
कृ॒णु॒
हि॒ । कृ॒णु॒हि॒भोज॑नानि । भोज॑नानि॒ये । येब॒र्हिषः॑ । ब॒र्हिषो॒नमो॑वफलक्तिं ।
नमो॑वफलक्तिं॒न । नमो॑वफलक्ति॒मिति॒नमः॑२वफलक्तिं758 । नज॒ग्मुः । ज॒ग्मुरिति॑ज॒ग्मुः
॥ २ ॥
न॒
हि स्थूर्य॑फलतु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
ग॒
व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वफलष॑णं वा॒जय॑न्तः ॥ ३ ॥
[= RV 10.131.3]
757
Our Krama suggests that the Saṃhitā reading it has in view is: अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒-.
This shows a contamination of the AV reading given above and the RV 1.131.4, where the first Pāda
reads: प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॒-. No other known source supports the reading of our Krama.
758
Note the use of २ in stead of the Avagraha.
424 शौनकीये अथर्ववेदे
पद - न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ ।
वि॒वि॒दे॒
। स॒म्ऽग॒मेषु॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽ-
यन्तः॑ । वफलष॑णम् । वा॒जय॑न्तः ॥ ३ ॥
क्रम - न॒हिस्थूरि॑ । स्थूर्य॑फलतु॒था । ऋ॒तु॒थाया॒तं । ऋ॒तु॒थेत्यफल॑तु॒०था । या॒तमस्ति॑ । अस्ति॒न । नोत । उ॒तश्रवः॑ । श्रवो॑विविदे । वि॒वि॒दे॒सं॒ग॒मेषु॑ ।
सं॒ग॒मेष्विति॑सं॒
०ग॒मेषु॑ ॥ ग॒व्यन्त॒इन्द्रं॑ । इन्द्रं॑स॒ख्याय॑ । स॒ख्याय॒विप्राः॑ ।
विप्रा॑अश्वा॒यन्तः॑ । अ॒श्वा॒यन्तो॒वफलष॑णं । अ॒श्व॒यन्त॒इत्य॑श्व॒०यन्तः॑ । वफलष॑णंवा॒जय॑न्तः । वा॒जय॑न्त॒इति॑वा॒जय॑न्तः ॥ ३ ॥
यु॒वं
सु॒राम॑श्विना॒ नमु॑चावासु॒रे सचा॑ ।
वि॒वि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ॥ ४ ॥
[= RV 10.131.4]
पद - यु॒वम् । सु॒राम॑म् । अ॒श्वि॒ना॒ । नमु॑चौ । आ॒सु॒रे । सचा॑ । वि॒ऽपि॒पा॒ना ।
शु॒भ॒
ः । प॒ती॒ इति॑ । इन्द्र॑म् । कर्म॑ऽसु । आ॒व॒त॒म् ॥ ४ ॥
क्रम - यु॒वंसु॒रामं॑ । सु॒राम॑मश्विना । अ॒श्वि॒ना॒नमु॑चौ759 । नमु॑चावासु॒रे ।
आ॒सु॒रेसचा॑ । सचेति॒सचा॑ ॥ वि॒पि॒पा॒नाशु॑भः । वि॒पि॒पा॒नेति॑वि॒०पि॒पा॒ना ।
शु॒
भ॒स्प॒ती॒
। प॒ती॒इन्द्रं॑ । प॒ती॒इति॑पती ॥ इन्द्रं॒कर्म॑सु । कर्म॑स्वावतं ।
कर्म॒स्विति॒कर्म॑०सु । आ॒व॒त॒मित्या॑वतं ॥ ४ ॥
पु॒
त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै॑र्दं॒सना॑भिः ।
यत् सु॒रामं॒ व्यपि॑बः॒ शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥ ५ ॥
[= RV 10.131.5]
पद - पु॒त्रम्ऽइ॑व । पि॒तरौ॑ । अ॒श्विना॑ । उ॒भा । इन्द्र॑ । आ॒वथुः॑ । काव्यैः॑ ।
दं॒सना॑भि
ः । यत् । सु॒राम॑म् । वि । अपि॑बः । शची॑भिः । सर॑स्वती ।
त्वा॒ । म॒घ॒ऽव॒न् । अ॒भि॒ष्ण॒क् ॥ ५ ॥
759
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒श्वि॒ना॒नमुा॑चो ।
विंशं काण्डम् 425
क्रम - पु॒त्रमि॑वपि॒तरौ । पु॒त्रमि॒वेति॑पु॒त्रंइ॑व760 । पि॒तरा॑व॒श्विना॑ । अ॒श्विनो॒भा ।
उ॒भेन्द्र॑
। इन्द्रा॒वथुः॑ । आ॒वथुः॒काव्यैः॑ । काव्यै॑र्दं॒सना॑भिः761 । दं॒सना॑भि॒-
रिति॑दं॒सना॑भिः ॥ यत्सु॒रामं॑ । सु॒रामं॒वि । व्यपि॑बः । अपि॑बः॒शची॑भिः ।
शची॑भिः॒सर॑स्वती । सर॑स्वतीत्वा । त्वा॒म॒घ॒व॒न् । म॒घ॒व॒न्न॒भि॒ष्ण॒क् । म॒घ॒-
व॒
न्निति॑मघ०वन् । अ॒भि॒ष्ण॒गित्य॑भिष्णक् ॥ ५ ॥
[Our ms does not have Krama for the next two mantras, which are repetitions.
It says: इन्द्रःसुत्रामेति द्वे]
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमफलडी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ६ ॥
[= AV 7.96.1; RV 6.47.12 and 10.131.6]
स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मदा॒राच्चि॒द् द्वेषः॑ सनु॒तर्यु॑योतु ।
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ ७ ॥
[= AV 7.97.1; RV 6.47.13 with variants]
सू
क्त १२६
वि हि सोतो॒रसफल॑क्षत॒ नेन्द्रं॑ दे॒वम॑मंसत ।
यत्राम॑दद् वफल॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १ ॥
[= RV 10.86.1]
पद - वि । हि । सोतोः॑ । असफल॑क्षत । न । इन्द्र॑म् । दे॒वम्762 । अ॒मं॒स॒त॒ ।
यत्र॑ । अम॑दत् । वफल॒षाक॑पिः । अ॒र्यः । पु॒ष्टेषु॑ । मत्ऽस॑खा । विश्व॑स्मात् ।
इन्द्रः॑ । उत्ऽत॑रः ॥ १ ॥
760
Ms reads with an occasional Pr̥ṣṭhamātrā: पु॒त्रमि॑वपि॒तारो । पु॒त्रमि॒वति॑-पु॒त्रंइ॑व ।
761
Ms reads with an occasional Pr̥ṣṭhamātrā: आ॒वथुः॒कााव्येः॑ । कााव्ये॑-र्दं॒सना॑भिः ।
762
This Pada is missing in the VVRI edition.
426 शौनकीये अथर्ववेदे
क्रम - विहि । हिसोतोः॑ । सोतो॒रसफल॑क्षत । असफल॑क्षत॒न । नेन्द्रं॑ । इन्द्रं॑दे॒वं ।
दे॒
वम॑मंसत । अ॒मं॒स॒तेत्य॑मंसत ॥ यत्राम॑दत् । अम॑दद्वफल॒षाक॑पिः । वफल॒षाक॑पिर॒र्यः । अ॒र्यःपु॒ष्टेषु॑ । पु॒ष्टेषु॒मत्स॑खा । मत्स॑खा॒विश्व॑स्मात् । मत्स॒खेति॒-
मत्०स॑खा । विश्व॑स्मा॒दिन्द्रः॑ । इन्द्र॒उत्त॑रः । उत्त॑र॒इत्युत्०त॑रः ॥ १ ॥
परा॒ ही॑न्द्र॒ धाव॑सि वफल॒षाक॑पे॒रति॒ व्यथिः॑ ।
नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २ ॥
[= RV 10.86.2]
पद - परा॑ । हि । इ॒न्द्र॒ । धाव॑सि । वफल॒षाक॑पेः । अति॑ । व्यथिः॑ । नो इति॑ ।
अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । ० ॥ २ ॥
क्रम - परा॒हि । ही॑न्द्र । इ॒न्द्र॒धाव॑सि । धाव॑सिवफल॒षाक॑पेः । वफल॒षाक॑पे॒रति॑ ।
अति॒व्यथिः॑ । व्यथि॒रिति॒व्यथिः॑ ॥ नोअह॑ । नोइति॒नो । अह॒प्र । प्रवि॑-
न्दसि । वि॒न्द॒स्य॒न्यत्र॑ । अ॒न्यत्र॒सोम॑पीतये । सोम॑पीतये॒विश्व॑स्मात् । सोम॑-
पीतय॒इति॒सोम॑०पीतये । वि० ॥ २ ॥
किम॒यं त्वां वफल॒षाक॑पिश्च॒कार॒ हरि॑तो मफल॒गः ।
यस्मा॑ इर॒स्यसीदु॒ न्वर्यो वा॑ पुष्टि॒मद् वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ३ ॥
[= RV 10.86.3]
पद - किम् । अ॒यम् । त्वाम् । वफल॒षाक॑पिः । च॒कार॑ । हरि॑तः । मफल॒गः ।
यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् ।
वसु॑ । विश्व॑स्मात् । ० ॥ ३ ॥
क्रम - किम॒यं । अ॒यंत्वां । त्वांवफल॒षाक॑पिः । वफल॒षाक॑पिश्च॒कार॑ । च॒कार॒हरि॑तः ।
हरि॑तोमफल॒गः । मफल॒गइति॑मफल॒गः ॥ यस्मा॑इर॒स्यसि॑ । इ॒र॒स्यसीत् । इदु॒नु । ऊं॒-
इत्यूं॑ । न्व१॒र्यः । अ॒र्योवा॑ । वा॒पु॒ष्टि॒मत् । पु॒ष्टि॒मद्वसु॑ । पु॒ष्टि॒मदिति॑पु॒ष्टि॒०-
मत् । वसु॒विश्व॑स्मात् । वि० ॥ ३ ॥
यमि॒मं त्वं वफल॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि ।
श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ४ ॥
विंशं काण्डम् 427
[= RV 10.86.4]
पद - यम् । इ॒मम् । त्वम् । वफल॒षाक॑पिम् । प्रि॒यम् । इ॒न्द्र॒ । अ॒भि॒ऽरक्ष॑सि ।
श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि॑ । कर्णे॑ । व॒रा॒ह॒ऽयुः । विश्व॑स्मात् ।
० ॥ ४ ॥
क्रम - यमि॒मं । इ॒मंत्वं । त्वंवफल॒षाक॑पिं । वफल॒षाक॑पिंप्रि॒यं । प्रि॒यमि॑न्द्र । इ॒न्द्रा॒-
भि॒रक्ष॑सि । अ॒भि॒रक्ष॒सीत्य॑भि॒०रक्ष॑सि ॥ श्वानु । न्व॑स्य । अ॒स्य॒ज॒म्भि॒ष॒त् ।
ज॒
म्भि॒ष॒दपि॑ । अपि॒कर्णे॑ । कर्णे॑वराह॒युः । व॒रा॒ह॒युर्विश्व॑स्मात् । व॒रा॒ह॒युरिति॑व॒रा॒ह॒०युः । वि० ॥ ४ ॥
प्रि॒
या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्यदूदुषत् ।
शिरो॒ न्वस्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ५ ॥
[= RV 10.86.5]
पद - प्रि॒या । त॒ष्टानि॑ । मे॒ । क॒पिः । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त् । शिरः॑ ।
नु
। अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दुः॒ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् ।
० ॥ ५ ॥
क्रम - प्रि॒यात॒ष्टानि॑ । त॒ष्टानि॑म7े 63 । मे॒क॒पिः764 । क॒पिर्व्य॑क्ता765 ।
व्य॑क्ता॒वि । व्य॑क्ते॒ति॒वि०अ॑क्ता766 । व्य॑दूदुषत् । अ॒दू॒दु॒ष॒दित्य॑दूदुषत् ॥
शिरो॒नु । न्व॑स्य । अ॒स्य॒रा॒वि॒षं॒ । रा॒वि॒षं॒न । नसु॒गं । सु॒गंदु॒ष्कृते॑ ।
सु॒
गमिति॑सु॒०गं । दु॒ष्कृते॑भुवं । दुः॒कृत॒इति॑दुः॒२कृत7े॑ 67 । भु॒वं॒विश्व॑स्मात् ।
वि० ॥ ५ ॥
न मत् स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।
न मत् प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ६ ॥
763
Ms reads with an occasional Pr̥ṣṭhamātrā: त॒ष्टानि॑म । मे॒क॒पिः ।
764
Ms reads:मे॒क॒विः ।
765
Original reading क॒विर्व्य॑क्ता is corrected to: क॒पिर्व्य॑क्ता ।
766
Ms reads with an occasional Pr̥ṣṭhamātrā: व्या॑क्त॒ति॒वि०अ॑क्ता ।
767
Note the use of २ in stead of the Avagraha.
428 शौनकीये अथर्ववेदे
[= RV 10.86.6]
पद - न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् । न ।
मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् ।
० ॥ ६ ॥
क्रम - नमत् । मत्स्त्री । स्त्रीसु॑भ॒सत्त॑रा । सु॒भ॒सत्त॑रा॒न । सु॒भ॒सत्त॒रेति॑सु॒भ॒-
सत्०त॑रा । नसु॒याशु॑तरा । सु॒याशु॑तराभुवत् । सु॒याशु॑त॒रेति॑सु॒याशु॑०तरा ।
भु॒व॒
दिति॑भुवत् ॥ नमत् । मत्प्रति॑च्यवीयसी । प्रति॑च्यवीयसी॒न । प्रति॑-
च्यवीय॒सीति॒प्रति॑०च्यवीयसी । नसक्थि॑ । सक्थ्युद्य॑मीयसी । उद्य॑मीयसी॒-
विश्व॑स्मात् । उद्य॑मीय॒सीत्युत्०य॑मीयसी । वि० ॥ ६ ॥
उ॒वे
अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ ।
भ॒
सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वीव हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः
॥ ७ ॥ [= RV 10.86.7]
पद - उ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ । भ॒सत् ।
मे॒
। अ॒म्ब॒ । सक्थि॑ । मे॒ । शिरः॑ । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑-
स्मात् । ० ॥ ७ ॥
क्रम - उ॒वेअ॑म्ब । अ॒म्ब॒सु॒ला॒भि॒के॒ । सु॒ला॒भि॒के॒यथे॑व । यथे॑वा॒ङ्ग । यथे॒वेति॒-
यथा॑इव768 । अ॒ङ्गभ॑वि॒ष्यति॑ । भ॒वि॒ष्यतीति॑भ॒वि॒ष्यति॑ ॥ भ॒सन्मे॑ । मे॒-
अ॒म्ब॒
। अ॒म्ब॒सक्थि॑ । सक्थि॑मे । मे॒शिरः॑ । शिरो॑मे । मे॒वी॑व । वी॑वहृष्यति । वी॑२॒वेति॒विइ॑व ॥ हृ॒ष्य॒ति॒विश्व॑स्मात् । वि० ॥ ७ ॥
किं सु॑बाहो स्वङ्गुरे॒ पफलथु॑ष्टो॒ पफलथु॑जाघने ।
किं शू॑रपत्नि न॒स्त्वम॒भ्यमीषि वफल॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ८ ॥
[= RV 10.86.8]
768
Ms reads with an occasional Pr̥ṣṭhamātrā: यथो॒वति॒यथा॑इव ।
विंशं काण्डम् 429
पद - किम् । सु॒बा॒हो॒ इति॑ सुऽबाहो769 । सु॒ऽअ॒ङ्गु॒रे॒ । पफलथु॑स्तो॒ इति॒ पफलथु॑ऽ-
स्तो770 । पफलथु॑ऽजघने । किम् । शू॒र॒ऽप॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒-
षि॒ । वफल॒षाक॑पिम् । विश्व॑स्मात् । ० ॥ ८ ॥
क्रम - किंसु॑बाहो । सु॒बा॒हो॒स्व॒ङ्गु॒रे॒ । सु॒बा॒हो॒इति॑सु०बाहो । स्व॒ङ्गु॒रे॒पफलथु॑ष्टो ।
स्व॒ङ्गु॒र॒इति॑सु०अङ्गुरे । पफलथु॑ष्टो॒पफलथु॑जाघने । पफलथु॑स्तो॒इति॒पफलथु॑०स्तो771 ।
पफलथु॑
जघन॒इति॒पफलथु॑०जघने ॥ किंशू॑रपत्नि । शू॒र॒प॒त्नि॒नः॒ । शू॒र॒प॒त्नीति॑शूर०-
पत्नि । न॒स्त्वं । त्वम॒भि । अ॒भ्य॑मीषि । अ॒मी॒षि॒वफल॒षाक॑पिं । वफल॒षाक॑पिं॒वि-
श्व॑स्मात् । वि० ॥ ८ ॥
अ॒
वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते ।
उ॒
ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ९ ॥
[= RV 10.86.9]
पद - अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारुः॑ । अ॒भि । म॒न्य॒ते॒ । उ॒त ।
अ॒
हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत्ऽस॑खा । विश्व॑स्मात् । ०
॥ ९ ॥
क्रम - अ॒वीरा॑मिव॒मां । अ॒वीरा॑मि॒वेत्य॒वीरां॑इव772 । माम॒यं । अ॒यंश॒रारुः॑ ।
श॒
रारु॑र॒भि । अ॒भिम॑न्यते । म॒न्य॒त॒इति॑मन्यत7े 73 ॥ उ॒ताहं । अ॒हम॑स्मि ।
अ॒स्मि॒वी॒रिणी॑
। वी॒रिणीन्द्र॑पत्नी । इन्द्र॑पत्नीम॒रुत्स॑खा । इन्द्र॑प॒त्नीतीन्द्र॑०-
पत्नी । म॒रुत्स॑खा॒विश्व॑स्मात् । म॒रुत्स॒खेति॑म॒रुत्०स॑खा । वि० ॥ ९ ॥
सं॒
हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति ।
वे॒
धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १० ॥
[= RV 10.86.10]
769 Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
770
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
771
Ms reads with an occasional Pr̥ṣṭhamātrā: पफलथुा॑स्ता॒इति॒पफलथु॑०स्तो ।
772
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒वीरा॑मि॒वत्य॒वीरां॑इव ।
773
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒भिम॑न्यात । म॒न्य॒त॒इति॑मन्यात ॥
430 शौनकीये अथर्ववेदे
पद - स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ ।
वे॒धा
ः । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । ०
॥ १० ॥
क्रम - सं॒हो॒त्रंस्म॑ । सं॒हो॒त्रमिति॑सं॒०हो॒त्रं । स्म॒पु॒रा । पु॒रानारी॑ । नारी॒सम॑नं ।
सम॑नंवा । वाव॑ । अव॑गच्छति । ग॒च्छ॒तीति॑गच्छति ॥ वे॒धाऋ॒तस्य॑ ।
ऋ॒तस्य॑वी॒रिणी॑
। वी॒रिणीन्द्र॑पत्नी । इन्द्र॑पत्नीमहीयते । इन्द्र॑प॒त्नीतीन्द्र॑०-
पत्नी । म॒ही॒य॒ते॒विश्व॑स्मात् । वि० ॥ १० ॥
इ॒न्द्रा॒णीमा॒सु774 नारि॑षु सु॒भगा॑म॒हम॑श्रवम् ।
न॒ह्यस्या
अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ ११ ॥
[= RV 10.86.11]
पद - इ॒न्द्रा॒णीम् । आ॒सु । नारि॑षु । सु॒ऽभगा॑म् । अ॒हम् । अ॒श्र॒व॒म् । न॒हि ।
अ॒स्या॒
ः । अ॒प॒रम् । च॒न । ज॒रसा॑ । मर॑ते । पतिः॑ । विश्व॑स्मात् । ०
॥ ११ ॥
क्रम - इ॒न्द्रा॒णीमा॒सु । आ॒सुनारि॑षु । नारि॑षुसु॒भगां॑ । सु॒भगा॑म॒हं । सु॒भगा॒मिति॑सु॒०भगां॑ । अ॒हम॑श्रवं । अ॒श्र॒व॒मित्य॑श्रवं ॥ न॒ह्य॑स्याः । अ॒स्या॒अ॒प॒रं ।
अ॒प॒रंच॒न
। च॒नज॒रसा॑ । ज॒रसा॒मर॑ते । मर॑ते॒पतिः॑ । पति॒र्विश्व॑स्मात् ।
वि० ॥ ११ ॥
नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वफल॒षाक॑पेर्ऋ॒ते ।
यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १२ ॥
[= RV 10.86.12]
पद - न । अ॒हम7् 75 । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वफल॒षाक॑पेः । ऋ॒ते ।
यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् ।
० ॥ १२ ॥
774 Of all the editions, VVRI alone reads: इ॒न्द्राणीमा॒सु
775
The VVRI Pada-text mistakenly reads: अह॒म् ।
विंशं काण्डम् 431
क्रम - नाहं । अ॒हमि॑न्द्राणि । इ॒न्द्रा॒णि॒रा॒र॒ण॒ । रा॒र॒ण॒सख्युः॑ । र॒र॒णेति॑ररण ।
सख्यु॑वफर्ल॒षाक॑पेः । वफल॒षाक॑पेर्ऋ॒ते । ऋ॒तइत्यफल॒ते ॥ यस्ये॒दं । इ॒दमप्यं॑ । अप्यं॑-
ह॒विः । ह॒विःप्रि॒यं । प्रि॒यंदे॒वेषु॑ । दे॒वेषु॒गच्छ॑ति । गच्छ॑ति॒विश्व॑स्मात् ।
वि० ॥ १२ ॥
वफल
षा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
घस॑त् त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १३ ॥
[= RV 10.86.13]
पद - वफलषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊं॒ इति॑ । सुऽस्नु॑षे । घस॑त् ।
ते॒
। इन्द्रः॑ । उ॒क्षणः॑ । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒विः । विश्व॑स्मात् ।
० ॥ १३ ॥
क्रम - वफलषा॑कपायि॒रेव॑ति । रेव॑ति॒सुपु॑त्रे । सुपु॑त्र॒आत् । सुपु॑त्र॒इति॒सु०पु॑त्रे ।
आदु॒सुस्नु॑षे । ऊं॒इत्यूं॑ । सुस्नु॑ष॒इति॒सु०स्नु॑षे ॥ घस॑त्ते । त॒इन्द्रः॑ । इन्द्र॑-
उ॒क्षण॑
ः । उ॒क्षणः॑प्रि॒यं । प्रि॒यंका॑चित्क॒रं । का॒चि॒त्क॒रंह॒विः । का॒चि॒त्क॒रमिति॑का॒चि॒त्०क॒रं । ह॒विर्विश्व॑स्मात् । वि० ॥ १३ ॥
उ॒
क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् ।
उ॒
ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पफल॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १४ ॥
[= RV 10.86.14]
पद - उ॒क्ष्णः । हि । मे॒ । पञ्च॑दश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ।
उ॒
त । अ॒हम् । अ॒द्मि॒ । पीवः॑ । इत् । उ॒भा । कु॒क्षी इति॑ । पफल॒ण॒न्ति॒ ।
मे॒
। विश्व॑स्मात् । ० ॥ १४ ॥
क्रम - उ॒क्ष्णोहि । हिमे॑ । मे॒पञ्च॑दश । पञ्च॑दशसा॒कं । पञ्च॑द॒शेति॒पञ्च॑०-
दश । सा॒कंपच॑न्ति । पच॑न्तिविंश॒तिं । विं॒श॒तिमिति॑विं॒श॒तिं ॥ उ॒ताहं ।
अ॒
हम॑द्मि । अ॒द्मि॒पीवः॑ । पीव॒इत् । इदु॒भा । उ॒भाकु॒क्षी । कु॒क्षीपफल॑णन्ति ।
कु॒क्ष
ीइति॑कु॒क्षी । पफल॒ण॒न्ति॒मे॒ । मे॒विश्व॑स्मात् । वि० ॥ १४ ॥
432 शौनकीये अथर्ववेदे
वफल॒ष॒
भो न ति॒ग्मशफल॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् ।
म॒
न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १५ ॥
[= RV 10.86.15]
पद - वफल॒ष॒भः । न । ति॒ग्मऽशफल॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् । म॒न्थः । ते॒ ।
इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । ०
॥ १५ ॥
क्रम - वफल॒ष॒भोन । नति॒ग्मशफल॑ङ्गः । ति॒ग्मशफल॑ङ्गो॒न्तः । ति॒ग्मशफल॑ङ्ग॒इति॑ति॒ग्म०शफल॑ङ्गः ।
अ॒न्तर्यू॒थेषु॑
। यू॒थेषु॒रोरु॑वत् । रोरु॑व॒दिति॒रोरु॑वत् ॥ म॒न्थस्ते॑ । त॒इ॒न्द्र॒ ।
इ॒न्द्र॒शं । शंहृ॒दे । हृ॒देयं । यंते॑ । ते॒सु॒नोति॑ । सु॒नोति॑भाव॒युः । भा॒व॒युर्वि-
श्व॑स्मात् । वि० ॥ १५ ॥
न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒ कपफल॑त् ।
सेदी॑शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जफलम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १६ ॥
[= RV 10.86.16]
पद - न । सः । इ॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या । कपफल॑त् ।
सः । इत् । इ॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजफलम्भ॑ते । विश्व॑-
स्मात् । ० ॥ १६ ॥
क्रम - नसः । सेशे॑ । ई॒शे॒यस्य॑ । यस्य॒रम्ब॑ते । रम्ब॑तेन्त॒रा । अ॒न्त॒रास॒क्थ्या॑ ।
स॒क्थ्या॑
२॒
कपफल॑त् । कपफल॒दिति॒कपफल॑त् ॥ सेत् । इदी॑शे । ई॒शे॒यस्य॑ । यस्य॑-
रोम॒शं । रो॒म॒शंनि॑षे॒दुषः॑ । नि॒षे॒दुषो॑वि॒जफलम्भ॑ते । नि॒से॒दुष॒इति॑नि॒०से॒दुषः॑ ।
वि॒जफलम्भ॑ते॒विश्व॑स्मात् । वि० ॥ १६ ॥
न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो॑ वि॒जफलम्भ॑ते ।
सेदी॑शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒ कपफल॑द् विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १७ ॥
[= RV 10.86.17]
विंशं काण्डम् 433
पद - न । सः । इ॒शे॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुषः॑ । वि॒ऽजफलम्भ॑ते । सः ।
इत् । इ॒शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या । कपफल॑त् । विश्व॑स्मात् ।
० ॥ १७ ॥
क्रम - नसः । सेशे॑ । ई॒शे॒यस्य॑ । यस्य॑रोम॒शं । रो॒म॒शंनि॑षे॒दुषः॑ । नि॒षे॒दुषो॑-
वि॒जफलम्भ॑ते । नि॒से॒दुष॒इति॑नि॒०से॒दुषः॑ । वि॒जफलम्भ॑त॒इति॑वि॒०जफलम्भ॑ते ॥ सेत् ।
इदी॑शे । ई॒शे॒यस्य॑ । यस्य॒रम्ब॑ते । रम्ब॑तेन्त॒रा । अ॒न्त॒रास॒क्थ्या॑ । स॒क्थ्या॑२॒-
कपफल॑त् । कपफल॒द्विश्व॑स्मात् । वि० ॥ १७ ॥
अ॒
यमि॑न्द्र वफल॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् ।
अ॒
सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १८ ॥
[= RV 10.86.18]
पद - अ॒यम् । इ॒न्द्र॒ । वफल॒षाक॑पिः । पर॑स्वन्तम् । ह॒तम् । वि॒द॒त् । अ॒सिम् ।
सू॒
नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अनः॑ । आऽचि॑तम् । विश्व॑-
स्मात् । ० ॥ १८ ॥
क्रम - अ॒यमि॑न्द्र । इ॒न्द्र॒वफल॒षाक॑पिः । वफल॒षाक॑पिः॒पर॑स्वन्तं । पर॑स्वन्तंह॒तं । ह॒तं-
वि॑दत् । वि॒द॒दिति॑विदत् ॥ अ॒सिंसू॒नां । सू॒नांनवं॑ । नवं॑च॒रुं । च॒रुमात् ।
आदेध॑स्य । एध॒स्यानः॑ । अन॒आचि॑तं । आचि॑तं॒विश्व॑स्मात् । वि० ॥ १८ ॥
अ॒
यमे॑मि विचा॒क॑शद् वि॒चिन्वन् दास॒मार्य॑म् ।
पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ १९ ॥
[= RV 10.86.19]
पद - अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ।
पिबा॑मि । पा॒क॒ऽसुत्व॑नः । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् ।
० ॥ १९ ॥
क्रम - अ॒यमे॑मि । ए॒मि॒वि॒चाक॑शत् । वि॒शाक॑शद्विचि॒न्वन् । वि॒चाक॑श॒दिति॑-
वि॒
०चाक॑शत् । वि॒चि॒न्वन्दासं॑ । वि॒चि॒न्वन्निति॑वि॒०चि॒न्वन् । दास॒मार्य् ।
आर्य॒मित्यार्य् ॥ पिबा॑मिपाक॒सुत्व॑नः । पा॒क॒सुत्व॑नो॒भि । पा॒क॒सुत्व॑न॒इति॑-
434 शौनकीये अथर्ववेदे
पा॒क०सुत्व॑नः । अ॒भिधीरं॑ । धीर॑मचाकशं । अ॒चा॒क॒शं॒विश्व॑स्मात् । वि०
॥ १९ ॥
धन्व॑ च॒ यत् कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त् ता वि योज॑ना ।
नेदी॑यसो वफलषाक॒पेऽस्त॒मेहि॑ गफल॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २० ॥
[= RV 10.86.20]
पद - धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि ।
योज॑ना । नेदी॑यसः । वफल॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गफल॒हान् । उप॑ ।
विश्व॑स्मात् । ० ॥ २० ॥
क्रम - धन्व॑च । च॒यत् । यत्कृ॒न्तत्रं॑ । कृ॒न्तत्रं॑च । च॒कति॑ । कति॑स्वित् ।
स्वि॒त्ता । तावि । वियोज॑ना । योज॒नेति॒योज॑ना ॥ नेदी॑यसोवफलषाकपे ।
वफल॒
षा॒क॒पेस्तं॑ । अस्त॒मेहि॑ । एहि॑ । इ॒हि॒गफल॒हान् । गफल॒हांउप॑ । उप॒विश्व॑स्मात् ।
वि० ॥ २० ॥
पुन॒रे
हि॑ वफलषाकपे सुवि॒ता क॑ल्पयावहै ।
य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २१ ॥
[= RV 10.86.21]
पद - पुनः॑ । आ । इ॒हि॒ । वफल॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ । यः । ए॒षः ।
स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । ० ॥ २१ ॥
क्रम - पुन॒रेहि॑ । एहि॑ । इ॒हि॒वफल॒षा॒क॒पे॒ । वफल॒षा॒क॒पे॒सु॒वि॒ता । सु॒वि॒ताक॑ल्पयावहै । क॒ल्प॒या॒व॒हा॒इति॑कल्पयावह7ै 76 ॥ यए॒षः । ए॒षस्व॑प्न॒नंश॑नः । स्व॒प्न॒-
नंश॒नोस्तं॑ । स्व॒प्न॒नंश॑न॒इति॑स्व॒प्न॒०नंश॑नः । अस्त॒मेषि॑ । एषि॑प॒था । प॒थापुन॑
ः । पुन॒र्विश्व॑स्मात् । वि० ॥ २१ ॥
यदुद॑ञ्चो वफलषाकपे गफल॒हमि॒न्द्राज॑गन्तन ।
क्व स्य पु॑ल्व॒घो मफल॒गः कम॑गं जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २२ ॥
776
Ms reads with an occasional Pr̥ṣṭhamātrā: सु॒वि॒ताक॑ल्पयावाहे । क॒ल्प॒या॒व॒हा॒इति॑कल्पयावाहे ।
विंशं काण्डम् 435
[= RV 10.86.22]
पद - यत् । उद॑ञ्चः । वफल॒षा॒क॒पे॒ । गफल॒हम् । इ॒न्द्र॒ । अज॑गन्तन । क्व ।
स्यः । पु॒ल्व॒घः । मफल॒गः । कम् । अ॒ग॒न् । ज॒न॒ऽयोप॑नः । विश्व॑स्मात् । ०
॥ २२ ॥
क्रम - यदुद॑ञ्चः । उद॑ञ्चोवफलषाकपे । वफल॒षा॒क॒पे॒गफल॒हं । गफल॒हमि॑न्द्र । इ॒न्द्राज॑गन्तन । अज॑गन्त॒नेत्यज॑गन्तन ॥ क्वस्यः । स्यपु॑ल्व॒घः । पु॒ल्व॒घोमफल॒गः ।
मफल॒ग
ःकं । कम॑गन् । अ॒गं॒ज॒न॒योप॑नः । ज॒न॒योप॑नो॒विश्व॑स्मात् । ज॒न॒योप॑न॒-
इति॑ज॒न॒०योप॑नः777 । वि० ॥ २२ ॥
पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् ।
भ॒द्रं
भ॑ल॒ त्यस्या॑ अभू॒द् यस्या॑ उ॒दर॒माम॑य॒द् विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥ २३ ॥
[= RV 10.86.23]
पद - पर्शुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् । भ॒द्रम् ।
भ॒ल॒
। त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् ।
इन्द्रः॑ । उत्ऽत॑रः ॥ २३ ॥
क्रम - पर्शु॑ह7᐀् 78 । ह॒नाम॑ । नाम॑मान॒वी । मा॒न॒वीसा॒कं । सा॒कंस॑सूव ।
स॒सू॒व॒
विं॒श॒तिं । विं॒श॒तिमिति॑विं॒श॒तिं ॥ भ॒द्रंभ॑ल । भ॒ल॒त्यस्यै॑779 । त्यस्या॑-
अभूत् । अ॒भू॒द्यस्याः॑ । यस्या॑उ॒दरं॑ । उ॒दर॒माम॑यत् । आम॑य॒द्विश्व॑स्मात् ।
विश्व॑स्मा॒दिन्द्रः॑ । इन्द्र॒उत्त॑रः । उत्त॑र॒इत्युत्०त॑रः ॥ २३ ॥
सू
क्तानि १२७-१३६
(कुन्तापसूक्तानि)
[Our ms does not have Krama for these Kuntāpasūktas. There is no Padapāṭha available for them either, and there are massive textual variants
777
Ms reads with an occasional Pr̥ṣṭhamātrā: ज॒ना॒याप॑न॒इति॑ज॒न॒०योप॑नः ।
778
Ms reads: पर्शु॑ह ।
779
Ms reads with an occasional Pr̥ṣṭhamātrā:भ॒ल॒त्यास्ये॑ ।
436 शौनकीये अथर्ववेदे
recorded by Pandit and VVRI. Our ms simply says: इदं जना०. This
shows that the scribe/reciters are aware of the existence of the Kuntāpasūktas, but there is no further indication. I have decided to omit the text
of these Sūktas.]
सू
क्त १३७
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः ।
ह॒
ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥ १ ॥
[= RV 10.155.4]
पद - यत् । ह॒ । प्राचीः॑ । अज॑गन्त । उरः॑ । म॒ण्डू॒र॒ऽधा॒णि॒कीः॒ । ह॒ताः ।
इन्द्र॑स्य । शत्र॑वः । सर्वे॑ । बु॒द्बु॒दऽया॑शवः ॥ १ ॥
क्रम - यद्ध॑ । ह॒प्राचीः॑ । प्राची॒रज॑गन्त । अज॑ग॒न्तोरः॑ । उरो॑मण्डूरधाणिकीः ।
म॒ण्डू॒र॒धा॒णि॒की॒रिति॑मण्डूर
०धाणिकीः ॥ ह॒ताइन्द्र॑स्य । इन्द्र॑स्य॒शत्र॑वः ।
शत्र॑वः॒सर्वे॑ । सर्वे॑बुद्बु॒दया॑शवः । बु॒द्बु॒दया॑शव॒इति॑बु॒द्बु॒द०या॑शवः ॥ १ ॥
कपफल॑न्नरः कपफल॒थमुद् द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।
नि॒ष्टि॒ग्र्य
ः पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥ २ ॥
[= RV 10.101.12]
पद - कपफल॑त् । न॒रः॒ । क॒पफल॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ ।
वाज॑ऽसातये । नि॒ष्टि॒ग्र्यः । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् ।
स॒
ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥ २ ॥
क्रम - कपफल॑न्नरः । न॒रः॒क॒पफल॒थं । क॒पफल॒थमुत् । उद्द॑धातन । द॒धा॒त॒न॒चो॒दय॑त ।
चो॒दय॑तखु॒दत॑
। खु॒दत॒वाज॑सातये । वाज॑सातय॒इति॒वाज॑०सातये ॥
नि॒ष्टि॒ग्र्य॑
ःपु॒त्रं । पु॒त्रमाच्या॑वय । आच्या॑वय । च्या॒व॒यो॒तये॑ । च्य॒व॒येति॑-
विंशं काण्डम् 437
च्यवय । ऊ॒तय॒इन्द्रं॑ । इन्द्रं॑स॒बाधः॑ । स॒बाध॑इ॒ह । स॒बाध॒इति॑स॒०बाधः॑780 ।
इ॒हसोम॑पीतये । सोम॑पीतय॒इति॒सोम॑०पीतये ॥ २ ॥
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒
भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयूं॑षि तारिषत् ॥ ३ ॥ [= RV 4.39.6]
पद - द॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ । सु॒र॒भि ।
न॒
ः । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥ ३ ॥
क्रम - द॒धि॒क्राव्णो॑अकारिषं । द॒धि॒क्राव्ण॒इति॑द॒धि॒०क्राव्णः॑ । अ॒का॒रि॒षं॒-
जि॒ष्णोः । जि॒ष्णोरश्व॑स्य । अश्व॑स्यवा॒जिनः॑ । वा॒जिन॒इति॑वा॒जिनः॑ ॥ सु॒र॒-
भिनः॑ । नो॒मुखा॑ । मुखा॑करत् । क॒र॒त्प्र । प्रणः॑ । न॒आयूं॑षि । आयूं॑षितारिषत् । ता॒रि॒ष॒दिति॑तारिषत् ॥ ३ ॥
सु॒
तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑ ।
प॒
वित्र॑वन्तो अक्षरन् दे॒वान् ग॑च्छतु वो॒ मदाः॑ ॥ ४ ॥ [= RV 9.101.4]
पद - सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ । प॒वित्र॑ऽ-
वन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥ ४ ॥
क्रम - सु॒तासो॒मधु॑मत्तमाः । मधु॑मत्तमाः॒सोमाः॑ । मधु॑मत्तमा॒इति॒मधु॑मत्०-
तमाः । सोमा॒इन्द्रा॑य । इन्द्रा॑यम॒न्दिनः॑ । म॒न्दिन॒इति॑म॒न्दिनः॑ ॥ प॒वित्र॑-
वन्तोअक्षरन् । प॒वित्र॑वन्त॒इति॑प॒वित्र॑०वन्तः । अ॒क्ष॒र॒न्दे॒वान् । दे॒वान्ग॑च्छ-
न्तु । ग॒च्छ॒न्तु॒वः॒ । वो॒मदाः॑ । मदा॒इति॒मदाः॑ ॥ ४ ॥
इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।
वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥ ५ ॥ [= RV 9.101.5]
पद - इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् । वा॒चः । पतिः॑ ।
म॒ख॒
स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥ ५ ॥
780
This repetition is added in the margins.
438 शौनकीये अथर्ववेदे
क्रम - इन्दु॒रिन्द्रा॑य । इन्द्रा॑यपवते । प॒व॒त॒इति॑ । इति॑दे॒वासः॑ । दे॒वासो॑अब्रुवन् । अ॒ब्रु॒व॒न्नित्य॑ब्रुवन् ॥ वा॒चस्पतिः॑ । पति॑र्मखस्यते । म॒ख॒स्य॒ते॒विश्व॑स्य ।
विश्व॒स्येशा॑नः । ईशा॑न॒ओज॑सा । ओज॒सेत्योज॑सा781 ॥ ५ ॥
स॒
हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः ।
सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥ ६ ॥ [= RV 9.101.6]
पद - स॒हस्र॑ऽधारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्ऽई॒ङ्ख॒यः । सोमः॑ । पतिः॑ ।
र॒
यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥ ६ ॥
क्रम - स॒हस्र॑धारःपवते । स॒हस्र॑धार॒इति॑स॒हस्र॑०धारः । प॒व॒ते॒स॒मु॒द्रः । स॒मु॒द्रोवा॑चमीङ्ख॒यः । वा॒च॒मी॒ङ्ख॒यइति॑वा॒चं॒०ई॒ङ्ख॒यः ॥ सोमः॒पतिः॑ । पती॑रयी॒णां ।
र॒यी॒णांसखा॑
। सखेन्द्र॑स्य । इन्द्र॑स्यदि॒वेदि॑वे । दि॒वेदि॑व॒इति॑दि॒वे०दि॑व7े 82
॥ ६ ॥
अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।
आव॒त् तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नफल॒मणा॑ अधत्त ॥ ७ ॥
[= RV 8.96.13]
पद - अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽ-
भिः॑ । स॒हस्रैः॑ । आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ ।
स्नेहि॑तीः । नफल॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥ ७ ॥
क्रम - अव॑द्र॒प्सः । द्र॒प्सोअंशु॒मतीं॑ । अं॒शु॒मती॑मतिष्ठत् । अं॒शु॒मती॒मित्यं॑शु॒०-
मतीं॑ । अ॒ति॒ष्ठ॒दि॒या॒नः । इ॒या॒नःकृ॒ष्णः । कृ॒ष्णोद॒शभिः॑ । द॒शभिः॑स॒हस्रैः॑ ।
द॒शभि॒रिति॑द॒श
०भिः॑ । स॒हस्रै॒रिति॑स॒हस्रैः॑783 ॥ आव॒त्तं । तमिन्द्रः॑ ।
इन्द्रः॒शच्या॑ । शच्या॒धम॑न्तं । धम॑न्त॒मप॑ । अप॒स्नेहि॑तीः । स्नेहि॑तीनफर्ल॒मणाः॑ ।
नफल॒
मणा॑अधत्त । नफल॒मना॒इति॑नफल॒०मनाः॑ । अ॒ध॒त्तेत्य॑धत्त ॥ ७ ॥
781
Ms reads with an occasional Pr̥ṣṭhamātrā: विश्वा॒स्यशा॑नः । … । ओजा॒सत्योज॑सा ।
782
Ms reads with an occasional Pr̥ṣṭhamātrā: इन्द्र॑स्यदि॒वदि॑व । दि॒वदि॑व॒इति॑दि॒वे०दि॑वे ।
783
Ms reads with an occasional Pr̥ṣṭhamātrā: द॒शभिः॑स॒हास्रेः॑ । … । स॒हास्रे॒रिति॑स॒हास्रेः॑ ॥
विंशं काण्डम् 439
द्र॒
प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्योअंशु॒मत्याः॑ ।
नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वफलषणो॒ युध्य॑ता॒जौ ॥ ८ ॥
[= RV 8.96.14]
पद - द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः । अं॒शु॒ऽ-
मत्याः॑ । नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ ।
वफल॒ष॒ण॒
ः । युध्य॑त । आ॒जौ ॥ ८ ॥
क्रम - द्र॒प्सम॑पश्यं । अ॒प॒श्यं॒विषु॑णे । विषु॑णे॒चर॑न्तं । चर॑न्तमुपह्व॒रे784 । उ॒प॒-
ह्व॒रेन॒द्यः॑ । उ॒प॒ह्व॒रइत्यु॑प॒०ह्व॒रे । न॒द्यो॑अंशु॒मत्याः॑ । अं॒शु॒मत्या॒इत्यं॑शु॒०-
मत्याः॑ ॥ नभो॒न । नकृ॒ष्णं । कृ॒ष्णम॑वतस्थि॒वांसं॑ । अ॒व॒त॒स्थि॒वांस॒मिष्या॑मि । अ॒व॒त॒स्थि॒वांस॒मित्य॑व॒त॒स्थि॒०वांसं । इष्या॑मिवः । वो॒वफल॒ष॒णः॒ ।
वफल॒ष॒
णो॒युध्य॑त । युध्य॑ता॒जौ । आ॒जावित्या॒जा7ै 85 ॥ ८ ॥
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत् त॒न्वं॑ तित्विषा॒णः ।
विशो॒ अदे॑वीर॒भ्या॒चर॑न्ती॒र्बफलह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥ ९ ॥
[= RV 8.96.15]
पद - अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्वम् ।
ति॒त्वि॒षा॒ण
ः । विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बफलह॒स्पति॑ना ।
यु॒
जा । इन्द्रः॑ । स॒स॒हे॒ ॥ ९ ॥
क्रम - अध॑द्र॒प्सः । द्र॒प्सोअं॑शु॒मत्याः॑ । अं॒शु॒मत्या॑उ॒पस्थे॑ । अं॒शु॒मत्या॒इत्यं॑शु॒०-
मत्याः॑ । उ॒पस्थेधा॑रयत् । अधा॑रयत्त॒न्वं॑ । त॒न्वं॑तित्विषा॒णः । ति॒त्वि॒षा॒ण-
इति॑ति॒त्वि॒षा॒णः ॥ विशो॒अदे॑वीः । अदे॑वीर॒भि । अ॒भ्या२॒चर॑न्तीः786 ।
आ॒चर॑न्तीबफर्लह॒स्पति॑ना । आ॒चर॑न्ती॒रित्या॒०चर॑न्तीः787 । बफलह॒स्पति॑नायु॒जा ।
यु॒जेन्द्र॑
ः । इन्द्रः॑ससाहे । स॒स॒ह॒इति॑ससहे ॥ ९ ॥
784
Ms reads with an occasional Pr̥ṣṭhamātrā:चर॑न्तमुपह्वा॒र ।
785
Ms reads with an occasional Pr̥ṣṭhamātrā:युध्य॑ताा॒जो । आ॒जावित्याा॒जो ।
786
Compare the notation of our ms with the Saṃhitā text.
787
This repetition is added in the margins.
440 शौनकीये अथर्ववेदे
त्वं ह॒ त्यत् स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र ।
गू॒
ल्हे द्यावा॑पफलथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥ १० ॥
[= RV 1.63.7]
पद - त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रु॒ऽभ्यः॑ । अ॒भ॒वः॒ ।
शत्रुः॑ । इ॒न्द्र॒ । गू॒ल्हे इति॑ । द्यावा॑पफलथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒-
मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥ १० ॥
क्रम - त्वंह॑ । ह॒त्यत् । त्यत्स॒प्तभ्यः॑ । स॒प्तभ्यो॒जाय॑मानः । स॒प्तभ्य॒इति॑स॒प्त०-
भ्यः॑ । जाय॑मानोश॒त्रुभ्यः॑788 । अ॒श॒त्रुभ्यो॑अभवः । अ॒श॒त्रुभ्य॒इत्य॑श॒त्रु०-
भ्यः॑ । अ॒भ॒वः॒शत्रुः॑ । शत्रु॑रिन्द्र । इ॒न्द्रेती॑न्द्र ॥ गू॒ल्हेद्यावा॑पफलथि॒वी । गू॒ल्हे-
इति॑गू॒ल्हे । द्यावा॑पफलथि॒वीअनु॑ । द्यावा॑पफलथि॒वीइति॒द्यावा॑पफलथिवी । अन्व॑विन्दः । अ॒वि॒न्दो॒वि॒भु॒मद्भ्यः॑ । वि॒भु॒मद्भ्यो॒भुव॑नेभ्यः । वि॒भु॒मद्भ्य॒इति॑वि॒भु॒-
मत्०भ्यः॑ । भुव॑नेभ्यो॒रणं॑ । रणं॑धाः । धा॒इति॑धाः ॥ १० ॥
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन् धफलषि॒तो ज॑घन्थ ।
त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गाः इ॑न्द्र॒ शच्येद॑विन्दः ॥ ११ ॥
[= RV 8.96.17]
पद - त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् ।
धफल॒
षि॒तः । ज॒घ॒न्थ॒ । त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् ।
गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥ ११ ॥
क्रम - त्वंह॑ । ह॒त्यत् । त्यद॑प्रतिमा॒नं । अ॒प्र॒ति॒मा॒नमोजः॑ । अ॒प्र॒ति॒मा॒नमित्य॑प्र॒ति॒०मा॒नं । ओजो॒वज्रे॑ण । वज्रे॑णवज्रिन् । व॒ज्रि॒न्धफल॒षि॒तः । धफल॒षि॒तोज॑घन्थ । ज॒घ॒न्थेति॑जघन्थ ॥ त्वंशुष्ण॑स्य । शुष्ण॒स्याव॑ । अवा॑तिरः ।
अ॒
ति॒रोवध॑त्रैः । वध॑त्रै॒स्त्व7ं 89 । त्वंगाः । गाइ॑न्द्र । इ॒न्द्र॒शच्या॑ । शच्येत् ।
इद॑विन्दः । अ॒वि॒न्द॒इत्य॑विन्दः ॥ ११ ॥
788
Ms reads with an occasional Pr̥ṣṭhamātrā: जाय॑माानाश॒त्रुभ्यः॑ ।
789
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒ति॒रोवधा॑त्रेः । वधा॑त्रे॒स्त्वं ।
विंशं काण्डम् 441
[The next three mantras do not have their Krama in our ms. They are repetitions. The ms says: तमिन्द्रंवाजयामसीति तिस्रः]
तमिन्द्रं॑ वाजयामसि म॒हे वफल॒त्राय॒ हन्त॑वे ।
स वफलषा॑ वफलष॒भो भु॑वत् ॥ १२ ॥ [= AV 20.47.1; RV 8.93.7]
इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
द्यु॒म्न
ी श्लो॒की स सो॒म्यः ॥ १३ ॥ [= AV 20.47.2; RV 8.93.8]
गि॒रा वज्रो॒ न संभफल॑तः॒ सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष
ऋ॒ष्वो अस्तफल॑तः ॥ १४ ॥ [= AV 20.47.3; RV 8.93.9]
सू
क्त १३८
म॒
हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वफलष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावफलधे ॥ १ ॥ [= RV 8.6.1]
पद - म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः । वफल॒ष्टि॒मान्ऽइ॑व ।
स्तोमैः॑ । व॒त्सस्य॑ । व॒वफल॒धे॒ ॥ १ ॥
क्रम - म॒हांइन्द्रः॑ । इन्द्रो॒यः । यओज॑सा । ओज॑साप॒र्जन्यः॑ । प॒र्जन्यो॑वफलष्टि॒मां-
इ॑व । वफल॒ष्टि॒मानि॒वेति॑वफल॒ष्टि॒मान्इ॑व ॥ स्तोमै॑र्व॒त्सस्य॑ । व॒त्सस्य॑वावफलधे ।
व॒वफल॒ध॒
इति॑ववफलध7े 90 ॥ १ ॥
प्र॒
जामफल॒तस्य॒ पिप्र॑तः॒ प्र यद् भर॑न्त॒ वह्न॑यः ।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥ २ ॥ [= RV 8.6.2]
पद - प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः । विप्राः॑ ।
ऋ॒
तस्य॑ । वाह॑सा ॥ २ ॥
790
Ms reads with an occasional Pr̥ṣṭhamātrā:स्तोामे॑र्व॒त्सस्य॑ । व॒त्सस्य॑वावफलाध । व॒वफल॒ध॒इति॑ववफलाध ।
442 शौनकीये अथर्ववेदे
क्रम - प्र॒जामफल॒तस्य॑ । प्र॒जामिति॑प्र॒०जां । ऋ॒तस्य॒पिप्र॑तः । पिप्र॑तः॒प्र । प्रयत् ।
यद्भर॑न्त । भर॑न्त॒वह्न॑यः । वह्न॑य॒इति॒वह्न॑यः ॥ विप्रा॑ऋ॒तस्य॑ । ऋ॒तस्य॒-
वाह॑सा । वाह॒सेति॒वाह॑सा ॥ २ ॥
कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् ।
जा॒मि ब्रु॑वत॒ आयु॑धम् ॥ ३ ॥ [= RV 8.6.3]
पद - कण्वाः॑ । इन्द्र॑म् । यत् । अक्र॑त । स्तोमैः॑ । य॒ज्ञस्य॑ । साध॑नम् ।
जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥ ३ ॥
क्रम - कण्वा॒इन्द्रं॑ । इन्द्रं॒यत् । यदक्र॑त । अक्र॑त॒स्तोमैः॑ । स्तोमै॑र्य॒ज्ञस्य॑791 ।
य॒
ज्ञस्य॒साध॑नं । साध॑न॒मिति॒साध॑नं ॥ जा॒मिब्रु॑वते । ब्रु॒व॒त॒आयु॑धं । आयु॑-
ध॒
मित्यायु॑धं ॥ ३ ॥
सू
क्त १३९
आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से ।
प्रास्मै॑ यच्छतमवफल॒कं पफल॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा॑तयः ॥ १ ॥
[= RV 8.9.1]
पद - आ । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वम् । व॒त्सस्य॑ । ग॒न्त॒म् । अव॑से । प्र ।
अस्मै॑ । य॒च्छ॒त॒म् । अ॒वफल॒कम् । पफल॒थु । छ॒र्दिः । यु॒यु॒तम् । याः ।
अरा॑तयः ॥ १ ॥
क्रम - आनू॒नं । नू॒नम॑श्विना । अ॒श्वि॒ना॒यु॒वं । यु॒वंव॒त्सस्य॑ । व॒त्सस्य॑गन्तं ।
ग॒
न्त॒मव॑से । अव॑स॒इत्यव॑से ॥ प्रास्मै॑ । अ॒स्मै॒य॒च्छ॒त7ं॒ 92 । य॒च्छ॒त॒म॒वफल॒कं ।
अ॒वफल॒कंपफल॒थु
। पफल॒थुच्छ॒र्दिः । छ॒र्दिर्यु॑यु॒तं । यु॒यु॒तंयाः । याअरा॑तयः । अरा॑तय॒-
इत्यरा॑तयः ॥ १ ॥
791
Ms reads with an occasional Pr̥ṣṭhamātrā:अक्र॑त॒स्तोामेः॑ । स्तोामे॑र्य॒ज्ञस्य॑ ।
792
Ms reads with an occasional Pr̥ṣṭhamātrā:अव॑स॒इत्यवा॑स ॥ प्राास्मे॑ । आ॒स्मे॒य॒च्छ॒तं॒ ।
विंशं काण्डम् 443
यद॒न्तरि॑क्षे॒ यद् दि॒वि यत् पञ्च॒ मानु॑षाँ॒ अनु॑ ।
नफल॒
म्णं तद् ध॑त्तमश्विना ॥ २ ॥ [= RV 8.9.2]
पद - यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ ।
नफल॒
म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥ २ ॥
क्रम - यद॒न्तरि॑क्षे । अ॒न्तरि॑क्षे॒यत् । यद्दि॒वि । दि॒वियत् । यत्पञ्च॑ । पञ्च॒-
मानु॑षान् । मानु॑षां॒अनु॑ । अन्वित्यनु॑ ॥ नफल॒म्णंतत् । तद्ध॑त्तं । ध॒त्त॒म॒श्वि॒ना॒ ।
अ॒
श्वि॒नेत्य॑श्विना ॥ २ ॥
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामफल॒शुः ।
ए॒वेत् का॒ण्वस्य॑ बोधतम् ॥ ३ ॥ [= RV 8.9.3]
पद - ये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मफल॒शुः । ए॒व ।
इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥ ३ ॥
क्रम - येवां॑ । वां॒दंसां॑सि । दंसां॑स्यश्विना । अ॒श्वि॒ना॒विप्रा॑सः । विप्रा॑सःपरिमामफल॒शु
ः । प॒रि॒म॒मफल॒शुरिति॑प॒रि॒०म॒मफल॒शुः ॥ ए॒वेत् । इत्का॒ण्वस्य॑ । का॒ण्वस्य॑-
बोधतं । बो॒ध॒त॒मिति॑बोधतं ॥ ३ ॥
अ॒यं
वां॑ घ॒र्मो अ॑श्विना॒ स्तोमे॑न॒ परि॑ षिच्यते ।
अ॒यं
सोमो॒ मधु॑मान् वाजिनीवसू॒ येन॑ वफल॒त्रं चिके॑तथः ॥ ४ ॥
[= RV 8.9.4]
पद - अ॒यम् । वा॒म् । घ॒र्मः । अ॒श्वि॒ना॒ । स्तोमे॑न । परि॑ । सि॒च्य॒ते॒ ।
अ॒
यम् । सोमः॑ । मधु॑ऽमान् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू793 । येन॑ ।
वफल॒
त्रम् । चिके॑तथः ॥ ४ ॥
क्रम - अ॒यंवां॑ । वां॒घ॒र्मः । घ॒र्मोअ॑श्विना । अ॒श्वि॒ना॒स्तोमे॑न । स्तोमे॑न॒परि॑ ।
परि॑षिच्यते । सि॒च्य॒त॒इति॑सिच्यते ॥ अ॒यंसोमः॑ । सोमो॒मधु॑मान् । मधु॑-
793 Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
444 शौनकीये अथर्ववेदे
मान्वाजिनीवसू । मधु॑मा॒निति॒मधु॑०मान् । वा॒जि॒नी॒व॒सू॒इति॑वाजिनी०वसू ।
येन॑वफल॒त्रं । वफल॒त्रंचिके॑तथः । चिके॑तथ॒इति॒चिके॑तथः794 ॥ ४ ॥
यद॒प्सु यद् वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् ।
तेन॑ माविष्टमश्विना ॥ ५ ॥ [= RV 8.9.5]
पद - यत् । अ॒प्ऽसु । यत् । वन॒स्पतौ॑ । यत् । ओष॑धीषु । पु॒रु॒ऽदं॒स॒सा॒ ।
कृ॒
तम् । तेन॑ । मा॒ । आ॒वि॒ष्ट॒म् । अ॒श्वि॒ना॒ ॥ ५ ॥
क्रम - यद॒प्सु । अ॒प्सुयत् । अ॒प्स्वित्य॒प्०सु । यद्वन॒स्पतौ॑ । वन॒स्पतौ॒यत7् 95 ।
यदोष॑धीषु । ओष॑धीषुपुरुदंससा । पु॒रु॒दं॒स॒सा॒कृ॒तं । पु॒रु॒दं॒स॒सेति॑पुरु०दंससा ।
कृ॒
तमिति॑कृ॒तं ॥ तेन॑मा । मा॒वि॒ष्टं॒ । आ॒वि॒ष्ट॒म॒श्वि॒ना॒ । अ॒श्वि॒नेत्य॑श्विना
॥ ५ ॥
सू
क्त १४०
यन्ना॑सत्या भुर॒ण्यथो॒ यद् वा॑ देव भिष॒ज्यथः॑ ।
अ॒यं
वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥ १ ॥
[= RV 8.9.6]
पद - यत् । ना॒स॒त्या॒ । भु॒र॒ण्यथः॑ । यत् । वा॒ । दे॒वा॒ । भि॒ष॒ज्यथः॑ ।
अ॒
यम् । वा॒म् । व॒त्सः । म॒तिऽभिः॑ । न । वि॒न्ध॒ते॒ । ह॒विष्म॑न्तम् । हि ।
गच्छ॑थः ॥ १ ॥
क्रम - यन्ना॑सत्या । ना॒स॒त्या॒भु॒र॒ण्यथः॑ । भु॒र॒ण्यथो॒यत् । यद्वा॑ । वा॒दे॒वा7॒ 96 ।
दे॒व॒
भि॒ष॒ज्यथः॑ । भि॒ष॒ज्यथ॒इति॑भि॒ष॒ज्यथः॑ ॥ अ॒यंवां॑ । वां॒व॒त्सः । व॒त्सोम॒तिभि॑
ः । म॒तिभि॒र्न । म॒तिभि॒रिति॑म॒ति०भिः॑ । नवि॑न्धते । वि॒न्ध॒ते॒ह॒-
विष्म॑न्तं । ह॒विष्म॑न्तं॒हि । हिगच्छ॑थः । गच्छ॑थ॒इति॒गच्छ॑थः ॥ १ ॥
794
Ms reads with an occasional Pr̥ṣṭhamātrā: चिक॑तथ॒इति॒चिके॑तथः ॥
795
Ms reads with an occasional Pr̥ṣṭhamātrā: यद्वन॒स्पातो॑ । वन॒स्पातो॒यत् ।
796
Ms reads with an occasional Pr̥ṣṭhamātrā: वाा॒द॒वा॒ ।
विंशं काण्डम् 445
आ नू॒नम॒श्विनो॒र्ऋषि॒ स्तोमं॑ चिकेत वा॒मया॑ ।
आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥ २ ॥ [= RV 8.9.7]
पद - आ । नू॒नम् । अ॒श्विनोः॑ । ऋषिः॑ । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ।
आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥ २ ॥
क्रम - आनू॒नं । नू॒नम॒श्विनोः॑ । अ॒श्वि॒नोर्ऋषिः॑ । ऋषिः॒स्तोमं॑797 । स्तोमं॑-
चिकेत । चि॒के॒त॒वा॒मया॑ । वा॒मयेति॑वा॒मया॑ ॥ आसोमं॑ । सोमं॒मधु॑मत्तमं ।
मधु॑मत्तम॒मिति॒मधु॑मत्०तमं । घ॒र्मंसि॑ञ्चात् । सि॒ञ्चा॒दथ॑र्वणि । अथ॑र्व॒णी-
त्यथ॑र्वणि ॥ २ ॥
आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना ।
आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥ ३ ॥ [= RV 8.9.8]
पद - आ । नू॒नम् । र॒घुऽव॑र्तनिम् । रथ॑म् । ति॒ष्ठा॒थः॒ । अ॒श्वि॒ना॒ । आ ।
वा॒म् । स्तोमाः॑ । इ॒मे । मम॑ । नभः॑ । न । चु॒च्य॒वी॒र॒त॒ ॥ ३ ॥
क्रम - आनू॒नं । नू॒नंर॒घुव॑र्त्तनिं । र॒घुव॑र्त्तनिं॒रथं॑ । र॒घुव॑र्त्तनि॒मिति॑र॒घु०व॑र्त्तनिं798 । रथं॑तिष्ठाथः । ति॒ष्ठा॒थो॒अ॒श्वि॒ना॒ । अ॒श्वि॒नेत्य॑श्विना799 ॥ आवां॑ ।
वां॒स्तोमाः॑ । स्तोमा॑इ॒मे । इ॒मेमम॑ । मम॒नभः॑ । नभो॒न । नचु॑च्यवीरत ।
चु॒
च्य॒वी॒र॒तेति॑चुच्यवीरत ॥ ३ ॥
यद॒द्य वा8ं॑ 00 नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ ।
यद् वा॒ वाणी॑भिरश्विने॒वेत् का॒ण्वस्य॑ बोधतम् ॥ ४ ॥ [= RV 8.9.9]
पद - यत् । अ॒द्य । वा॒म् । ना॒स॒त्या॒ । उ॒क्थैः । आ॒ऽचु॒च्यु॒वी॒महि॑ । यत् ।
वा॒ । वाणी॑भिः । अ॒श्वि॒ना॒ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥ ४ ॥
797 All the Saṃhitā editions drop the Visarga after ऋषि॒. Pandit and VVRI note that four mss, as well
as the identical mantra in RV (8.9.7), retain the Visarga.
798
Note the doubling of त् in र्त्त.
799
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒श्वि॒नत्य॑श्विना ।
800
In error, the VVRI edition prints:वां॒॑
446 शौनकीये अथर्ववेदे
क्रम - यद॒द्य । अ॒द्यवां॑ । वां॒ना॒स॒त्या॒ । ना॒स॒त्यो॒क्थैः । उ॒क्थैरा॑चुच्युवी॒महि8॑ 01 । आ॒चु॒च्यु॒वी॒महीत्या॑०चु॒च्यु॒वी॒महि॑ ॥ यद्वा॑ । वा॒वाणी॑भिः । वाणी॑-
भिरश्विना । अ॒श्वि॒ने॒व । ए॒वेत्802 । इत्का॒ण्वस्य॑ । का॒ण्वस्य॑बोधत8ं 03 ।
बो॒ध॒त॒मिति॑बोधतं ॥ ४ ॥
यद् वां॑ क॒क्षीवाँ॑ उ॒त यद् व्य॑श्व॒ ऋषि॒र्यद् वां॑ दी॒र्घत॑मा जु॒हाव॑ ।
पफल
थी॒ यद् वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥ ५ ॥
[= RV 8.9.10]
पद - यत् । वा॒म् । क॒क्षीवा॑न् । उ॒त । यत् । विऽअ॑श्वः । ऋषिः॑ । यत् ।
वा॒म् । दी॒र्घऽत॑माः । जु॒हा॒व॑ । पफलथी॑ । यत् । वा॒म् । वै॒न्यः । सद॑नेषु ।
ए॒व । इत् । अतः॑ । अ॒श्वि॒ना॒ । चे॒त॒ये॒था॒म् ॥ ५ ॥
क्रम - यद्वां॑ । वां॒क॒क्षीवा॑न् । क॒क्षीवां॑उ॒त । उ॒तयत् । यद्व्य॑श्वः । व्य॑श्व॒-
ऋषिः॑ । व्य॑श्व॒इति॒वि०अ॑श्वः । ऋषि॑र्यत् । यद्वां॑ । वां॒दी॒र्घत॑माः । दी॒र्घत॑माजु॒हाव॑ । दी॒र्घत॑मा॒इति॑दी॒र्घ०त॑माः । जु॒हावेति॑जु॒हाव॑ ॥ पफलथी॒यत् ।
यद्वां॑ । वां॒वै॒न्यः । वै॒न्यःसाद॑नेषु804 । साद॑नेष्वे॒व । सद॑ने॒ष्विति॒सद॑नेषु ।
ए॒वेत् । इदतः॑ । अतो॑अश्विना । अ॒श्वि॒ना॒चे॒त॒ये॒थां॒ । चे॒त॒ये॒था॒मिति॑चेतये-
थां ॥ ५ ॥
सू
क्त १४१
या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा ।
व॒
र्तिस्तो॒काय॒ तन॑याय यातम् ॥ १ ॥ [= RV 8.9.11]
801
Ms reads with an occasional Pr̥ṣṭhamātrā: ना॒स॒त्योा॒क्थेः । उा॒क्थेरा॑चुच्युवी॒महि॑
802
Ms reads with an occasional Pr̥ṣṭhamātrā: अ॒श्वि॒न॒वेत् । Also note that the Krama text should be
अ॒श्वि॒ने॒व
। ए॒वेत् । , rather than as given in the ms. Compare the Krama of the next mantra,
साद॑नेष्वे॒व । … । ए॒वेत् । I have given the corrected text.
803
Ms reads: का॒ण्व॑स्यबोधतं
804
Ms reads with an occasional Pr̥ṣṭhamātrā: वांा॒वे॒न्यः ।ावे॒न्यःसाद॑नेषु ।
विंशं काण्डम् 447
पद - या॒तम् । छ॒र्दिः॒ऽपौ । उ॒त । नः॒ । प॒रः॒ऽपा । भू॒तम् । ज॒ग॒त्ऽपौ ।
उ॒
त । नः । त॒नू॒ऽपा । व॒र्तिः । तो॒काय॑ । तन॑याय । या॒त॒म् ॥ १ ॥
क्रम - या॒तंछ॑र्द्दि॒ष्पा8ै 05 । छ॒र्द्दि॒ष्पाउ॒त । छ॒र्द्दिः॒पाविति॑छ॒र्द्दिः॒२पौ806 । उ॒तनः॑ ।
न॒
ःप॒र॒स्पा । प॒र॒स्पाभू॒तं । प॒रः॒पेति॑प॒रः॒२पा807 । भू॒तंज॑ग॒त्पौ । ज॒ग॒त्पाउ॒त ।
ज॒ग॒
त्पाविति॑ज॒ग॒त्०पौ । उ॒तनः॑ । न॒स्त॒नू॒पा । त॒नू॒पेति॑त॒नू॒०पा ॥ व॒र्त्ति-
स्तो॒काय॑808 । तो॒काय॒तन॑याय । तन॑याययातं । या॒त॒मिति॑यातं ॥ १ ॥
यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद् वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा ।
यदा॑दि॒त्येभि॑र्ऋ॒भुभिः॑ स॒जोष॑सा॒ यद् वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥ २ ॥
[= RV 8.9.12]
पद - यत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थः । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ ।
भव॑थः । सम्ऽओ॑कसा । यत् । आ॒दि॒त्येभिः॑ । ऋ॒भुऽभिः॑ । स॒ऽजोष॑सा ।
यत् । वा॒ । विष्णोः॑ । वि॒ऽक्रम॑णेषु । तिष्ठ॑थः ॥ २ ॥
क्रम - यदिन्द्रे॑ण । इन्द्रे॑णस॒रथं॑ । स॒रथं॑या॒थः । स॒रथ॒मिति॑स॒०रथं॑ । या॒थोअ॑-
श्विना । अ॒श्वि॒ना॒यत् । यद्वा॑ । वा॒वा॒युना॑ । वा॒युना॒भव॑थः । भव॑थः॒समो॑कसा । समो॑क॒सेति॒सं०ओ॑कसा ॥ यदा॑दि॒त्येभिः॑ । आ॒दि॒त्येभि॑र्ऋ॒भुभिः॑ ।
ऋ॒भुभि॑
ःस॒जोष॑सा । ऋ॒भुभि॒रित्यफल॒भु०भिः॑ । स॒जोष॑सा॒यत् । स॒जोष॒सेति॑-
स॒
०जोष॑सा । यद्वा॑ । वा॒विष्णोः॑ । विष्णो॑र्वि॒क्रम॑णेषु । वि॒क्रम॑णेषु॒तिष्ठ॑थः ।
तिष्ठ॑थ॒इति॒तिष्ठ॑थः ॥ २ ॥
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये ।
यत् पफल॒त्सु तु॒र्वणे॒ सह॒स्तच्छे्रष्ठ॑म॒श्विनो॒रवः॑ ॥ ३ ॥ [= RV 8.9.13]
805
Ms reads with an occasional Pr̥ṣṭhamātrā: या॒तंछ॑र्द्दि॒ष्पो । Also note the doubling of द्.
806
Ms reads: य॒र्द्दि॒ष्पाउ॒त । य॒र्द्दिः॒पाविति॑छ॒र्द्दिः॒२ापो । Note the Pr̥ṣṭhamātrā and the use of २
instead of the Avagraha.
807
The original reading प॒रः॒पाविति॑प॒रः॒२पौ । is corrected in the ms to the reading given above.
808
Note the doubling of त् in र्त्ति.
448 शौनकीये अथर्ववेदे
पद - यत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये । यत् ।
पफल॒त्
ऽसु । तु॒र्वणे॑ । सहः॑ । तत् । श्रेष्ठ॑म् । अ॒श्विनोः॑ । अवः॑ ॥ ३ ॥
क्रम - यद॒द्य । अ॒द्याश्विनौ॑ । अ॒श्विना॑व॒हं । अ॒हंहु॒वेय॑ । हु॒वेय॒वाज॑सातय8े 09 ।
वाज॑सातय॒इति॒वाज॑०सातये ॥ यत्पफल॒त्सु । पफल॒त्सुतु॒र्वणे॑ । पफल॒त्स्विति॑पफल॒त्०सु ।
तु॒र्वणे॒
सहः॑ । सह॒स्तत् । तच्छ्रेष्ठं॑ । श्रेष्ठ॑म॒श्विनोः॑ । अ॒श्विनो॒रवः॑ । अव॒इ-
त्यवः॑ ॥ ३ ॥
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता ।
इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥ ४ ॥
[= RV 8.9.14]
पद - आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ।
इ॒मे । सोमा॑सः । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑
॥ ४ ॥
क्रम - आनू॒नं । नू॒नंया॑तं । या॒त॒म॒श्वि॒ना॒ । अ॒श्वि॒ने॒मा । इ॒माह॒व्यानि॑ । ह॒व्यानि॑वां । वां॒हि॒ता । हि॒तेति॑हि॒ता ॥ इ॒मेसोमा॑सः । सोमा॑सो॒अधि॑ । अधि॑-
तु॒र्वशे॑
। तु॒र्वशे॒यदौ॑810 । यदा॑वि॒मे । इ॒मेकण्वे॑षु । कण्वे॑षुवां । वा॒मथ॑ ।
अथेत्यथ॑ ॥ ४ ॥
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् ।
तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥ ५ ॥
[= RV 8.9.15]
पद - यत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् । तेन॑ ।
नू॒
नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॒ । छ॒र्दिः । व॒त्साय॑ । य॒च्छ॒त॒म् ॥ ५ ॥
809
Ms reads with an occasional Pr̥ṣṭhamātrā: हु॒वेय॒वाज॑साताय ।
810
Ms reads with an occasional Pr̥ṣṭhamātrā:तु॒र्वशे॒यादो॑ ।
विंशं काण्डम् 449
क्रम - यन्ना॑सत्या । ना॒स॒त्या॒प॒रा॒के । प॒रा॒केअ॑र्वा॒के । अ॒र्वा॒केअस्ति8॑ 11 ।
अस्ति॑भेष॒जं । भे॒ष॒जमिति॑भे॒ष॒जं ॥ तेन॑नू॒नं । नू॒नंवि॑म॒दाय॑ । वि॒म॒दाय॑-
प्रचेतसा । वि॒म॒दायेति॑वि॒०म॒दाय॑ । प्र॒चे॒त॒सा॒छ॒र्द्दिः । प्र॒चे॒त॒सेति॑प्र०चेतसा ।
छ॒
र्द्दिर्व॒त्साय॑812 । व॒त्साय॑यच्छतं । य॒च्छ॒त॒मिति॑यच्छतं ॥ ५ ॥
सू
क्त १४२
अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः॑ ।
व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥ १ ॥
[= RV 8.9.16]
पद - अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् ।
अ॒
श्विनोः॑ । वि । आ॒वः॒ । दे॒वि॒ । आ । म॒तिम् । वि । रा॒तिम् । मर्त्ये॑-
भ्यः ॥ १ ॥
क्रम - अभु॑त्स्यु॒प्र । ऊं॒इत्यूं॑ । प्रदे॒व्या । दे॒व्यासा॒कं । सा॒कंवा॒चा । वा॒चाहं ।
अ॒
हम॒श्विनोः॑ । अ॒श्विनो॒रित्य॒श्विनोः॑ ॥ व्या॑वः । आ॒व॒र्द्दे॒वि8॒ 13 । दे॒व्याम॒तिं ।
म॒
तिंवि । विरा॒तिं । रा॒तिंमर्त्त्ये॑भ्यः । मर्त्त्ये॑भ्य॒इति॒मर्त्त्ये॑भ्यः814 ॥ १ ॥
प्र बो॑धयोषो अ॒श्विना॒ प्र दे॑वि सूनफलते महि ।
प्र य॑ज्ञहोतरानु॒षक् प्र मदा॑य॒ श्रवो॑ बफल॒हत् ॥ २ ॥ [= RV 8.9.17]
पद - प्र । बो॒ध॒य॒ । उ॒षः॒ । अ॒श्विना॑ । प्र । दे॒वि॒ । सू॒नफल॒ते॒ । म॒हि॒ । प्र ।
य॒ज्ञ॒
ऽहो॒तः॒ । आ॒नु॒षक् । प्र । मदा॑य । श्रवः॑ । बफल॒हत् ॥ २ ॥
क्रम - प्रबो॑धय । बो॒ध॒यो॒षः॒ । उ॒षो॒अ॒श्विना॑ । अ॒श्विना॒प्र । प्रदे॒वि । दे॒वि॒-
सू॒नफल॒ते॒
। सू॒नफल॒ते॒म॒हि॒ । म॒हीति॑महि ॥ प्रय॑ज्ञहोतः । य॒ज्ञ॒हो॒त॒रा॒नु॒षक् ।
811
Ms reads with an occasional Pr̥ṣṭhamātrā: ना॒स॒त्या॒प॒राा॒क । प॒राा॒कअ॑र्वाा॒क । अ॒र्वाा॒कअस्ति॑ ।
812
Note the doubling of द् in र्द्दि.
813
Note the doubling of द् in र्द्दे॒.
814
Note the doubling of त् in र्त्त्ये॑.
450 शौनकीये अथर्ववेदे
य॒ज्ञ॒
हो॒त॒रिति॑यज्ञ०होतः । आ॒नु॒षक्प्र । प्रमदा॑य । मदा॑य॒श्रवः॑ । श्रवो॑बफल॒हत् ।
बफल॒
हदिति॑बफल॒हत् ॥ २ ॥
यदु॑षो॒ यासि॑ भा॒नुना॒ स8ं 15 सूर्ये॑ण रोचसे ।
आ हा॒यम॒श्विनो॒ रथो॑ व॒र्तिर्या॑ति नफल॒पाय्य॑म् ॥ ३ ॥ [= RV 8.9.18]
पद - यत् । उ॒षः॒ । यासि॑ । भा॒नुना॑ । सम् । सूर्ये॑ण । रो॒च॒से॒ । आ । ह॒ ।
अ॒
यम् । अ॒श्विनोः॑ । रथः॑ । व॒र्तिः । या॒ति॒ । नफल॒ऽपाय्य॑म् ॥ ३ ॥
क्रम - यदु॑षः । उ॒षो॒यासि॑ । यासि॑भा॒नुना॑ । भा॒नुना॒सं । संसूर्ये॑ण । सूर्ये॑ण-
रोचसे । रो॒च॒स॒इति॑रोचसे ॥ आह॑ । हा॒यं । अ॒यम॒श्विनोः॑ । अ॒श्विनो॒रथः॑ ।
रथो॑व॒र्त्तिः । व॒र्त्तिर्या॑ति816 । या॒ति॒नफल॒पाय्यं॑ । नफल॒पाय्य॒मिति॑नफल॒०पाय्यं॑ ॥ ३ ॥
यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः ।
यद्वा॒ वाणी॒रनू॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥ ४ ॥ [= RV 8.9.19]
पद - यत् । आऽपी॑तासः । अं॒शवः॑ । गावः॑ । न । दु॒ह्रे । ऊध॑ऽभिः । यत् ।
वा॒ । वाणीः॑ । अनू॑षत । प्र । दे॒व॒ऽयन्तः॑ । अ॒श्विना॑ ॥ ४ ॥
क्रम - यदापी॑तासः817 । आपी॑तासोअं॒शवः॑ । आपी॑तास॒इत्या०पी॑तासः ।
अं॒शवो॒गाव॑
ः । गावो॒न । नदु॒ह्रे । दु॒ह्रऊध॑भिः । ऊध॑भि॒रित्यूध॑०भिः ॥
यद्वा॑ । वा॒वाणीः॑ । वाणी॒रनू॑षत । अनू॒षत॒प्र । प्रदे॑व॒यन्तः॑ । दे॒व॒यन्तो॑अ॒-
श्विना॑ । दे॒व॒यन्त॒इति॑दे॒व॒०यन्तः॑818 । अ॒श्विनेत्य॒श्विना॑ ॥ ४ ॥
प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नफल॒षाह्या॑य॒ शर्म॑णे ।
प्र दक्षा॑य प्रचेतसा ॥ ५ ॥ [= RV 8.9.20]
पद - प्र । द्यु॒म्नाय॑ । प्र । शव॑से । प्र । नफल॒ऽसह्या॑य । शर्म॑णे । प्र ।
दक्षा॑य । प्र॒ऽचे॒त॒सा॒ ॥ ५ ॥
815
The VVRI edition reads स.
816
Note the doubling of त् in र्त्ति.
817
Ms reads:यादापी॑तासः ।
818
Ms reads with an occasional Pr̥ṣṭhamātrā:ाद॒व॒यन्तो॑अ॒श्विना॑ । दे॒व॒यन्त॒इति॑द॒व॒०यन्तः॑ ।
विंशं काण्डम् 451
क्रम - प्रद्यु॒म्नाय॑ । द्यु॒म्नाय॒प्र । प्रशव॑स8े 19 । शव॑से॒प्र । प्रनफल॒षाह्या॑य । नफल॒षा-
ह्या॑य॒शर्म॑णे । नफल॒सह्या॒येति॑नफल॒०सह्या॑य820 । शर्म॑ण॒इति॒शर्म॑णे ॥ प्रदक्षा॑य ।
दक्षा॑यप्रचेतसा । प्र॒चे॒त॒सेति॑प्र०चेतसा ॥ ५ ॥
यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः ।
यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥ ६ ॥ [= RV 8.9.21]
पद - यत् । नू॒नम् । धी॒भिः । अ॒श्वि॒ना॒ । पि॒तुः । योना॑ । नि॒ऽसीद॑थः ।
यत् । वा॒ । सु॒म्नेभिः॑ । उ॒क्थ्या॒ ॥ ६ ॥
क्रम - यन्नू॒नं । नू॒नंधी॒भिः । धी॒भिर॑श्विना । अ॒श्वि॒ना॒पि॒तुः । पि॒तुर्योना॑ ।
योना॑नि॒षीद॑थः । नि॒सीद॑थ॒इति॑नि॒०सीद॑थः ॥ यद्वा॑ । वा॒सु॒म्नेभिः॑ । सु॒म्नेभि॑-
रुक्थ्या । उ॒क्थ्येत्यु॑क्थ्या ॥ ६ ॥
सू
क्त १४३
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पफलथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः ।
यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥ १ ॥
[= RV 1.180.10]
पद - तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । पफल॒थु॒ऽज्रय॑म् । अ॒श्वि॒ना॒ ।
सम्ऽग॑तिम् । गोः । यः । सू॒र्याम् । वह॑ति । व॒न्धु॒र॒ऽयुः । गिर्वा॑हसम् ।
पु॒रु॒
ऽतम॑म् । व॒सु॒ऽयुम् ॥ १ ॥
क्रम - तंवां॑ । वां॒रथं॑ । रथं॑व॒यं । व॒यम॒द्य । अ॒द्याहु॑वेम । हु॒वे॒म॒पफल॒थु॒ज्रयं॑821 ।
पफल॒थु॒ज्रय॑मश्विना
। पफल॒थु॒ज्रय॒मिति॑पफल॒थु॒०ज्रयं॑ । अ॒श्वि॒ना॒संग॑तिं । संग॑तिं॒गोः ।
संग॑ति॒मिति॒सं०ग॑तिं । गोरिति॒गोः ॥ यःसू॒र्यां । सू॒र्यांवह॑ति । वह॑तिवन्धु-
819
Ms reads with an occasional Pr̥ṣṭhamātrā: प्रशवा॑स ।
820
Ms reads with an occasional Pr̥ṣṭhamātrā: नफल॒सह्याा॒यति॑नफल॒०सह्या॑य ।
821
Ms reads with an occasional Pr̥ṣṭhamātrā: हुा॒व॒म॒पफल॒थु॒ज्रयं॑ ।
452 शौनकीये अथर्ववेदे
रा॒युः । व॒न्धु॒रा॒युर्गिर्वा॑हसं । व॒न्धु॒र॒युरिति॑व॒न्धु॒र॒०युः । गिर्वा॑हसंपुरु॒तमं॑ ।
पु॒रु॒
तमं॑वसू॒युं । पु॒रु॒तम॒मिति॑पु॒रु॒०तमं॑ । व॒सु॒युमिति॑व॒सु॒०युं ॥ १ ॥
यु॒वं
श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः ।
यु॒
वोर्वपु॑र॒भि पफलक्षः॑ सचन्ते॒ वह॑न्ति॒ यत् क॑कु॒हासो॒ रथे॑ वाम् ॥ २ ॥
[= RV 4.44.2]
पद - यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । ताम् । दिवः॑ । न॒पा॒ता॒ ।
व॒न॒थ॒
ः । शची॑भिः । यु॒वोः । वपुः॑ । अ॒भि । पफलक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति ।
यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥ २ ॥
क्रम - यु॒वंश्रियं॑ । श्रिय॑मश्विना । अ॒श्वि॒ना॒दे॒वता॑ । दे॒वता॒तां । तांदिवः॑ ।
दिवो॑नपाता । न॒पा॒ता॒व॒न॒थः॒ । व॒न॒थः॒शची॑भिः । शची॑भि॒रिति॒शची॑भिः ॥
यु॒
वोर्वपुः॑ । वपु॑र॒भि । अ॒भिपफलक्षः॑ । पफलक्षः॑सचन्ते । स॒च॒न्ते॒वह॑न्ति । वह॑न्ति॒-
यत् । यत्क॑कु॒हासः॑ । क॒कु॒हासो॒रथे॑ । रथे॑वां । वा॒मिति॑वां ॥ २ ॥
को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः ।
ऋ॒
तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥ ३ ॥
[= RV 4.44.3]
पद - कः । वा॒म् । अ॒द्य । क॒र॒ते॒ । रा॒तऽह॑व्यः । ऊ॒तये॑ । वा॒ । सु॒त॒ऽ-
पेया॑य । वा॒ । अ॒र्कैः । ऋ॒तस्य॑ । वा॒ । व॒नुषे॑ । पू॒र्व्याय॑ । नमः॑ ।
ये॒
मा॒नः । अ॒श्वि॒ना॒ । आ । व॒व॒र्त॒त् ॥ ३ ॥
क्रम - कोवां॑ । वा॒म॒द्य । अ॒द्याक॑रते । क॒र॒ते॒रा॒तह॑व्यः । रा॒तह॑व्यऊ॒तये8॑ 22 ।
रा॒तह॑व्य॒इति॑रा॒त०ह॑व्यः । ऊ॒तये॑वा । वा॒सु॒त॒पेया॑य । सु॒त॒पेया॑यवा । सु॒त॒-
पेया॒येति॑सु॒त॒०पेया॑य । वा॒र्कैः । अ॒र्कैरित्य॒र्कैः823 ॥ ऋ॒तस्य॑वा । वा॒व॒नुषे॑ ।
822
Ms reads with an occasional Pr̥ṣṭhamātrā:रा॒तह॑व्यऊ॒ताय॑ ।
823
Ms reads with an occasional Pr̥ṣṭhamātrā: वाा॒र्केः । आ॒र्केरित्या॒र्केः । Also note that the lack of
doubling ofक् inर्कै is uncharacteristic.
विंशं काण्डम् 453
व॒नुषे॑पू॒
र्व्याय॑ । पू॒र्व्याय॒नमः॑ । नमो॑येमा॒नः । ये॒मा॒नोअ॑श्विना । अ॒श्वि॒नाव॑-
वर्त्तत् । आव॑वर्त्तत् । व॒व॒र्त्त॒दिति॑ववर्त्तत्824 ॥ ३ ॥
हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् ।
पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥ ४ ॥
[= RV 4.44.4]
पद - हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभ8ू 25 । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒-
त्या॒ । उप॑ । या॒त॒म् । पिबा॑थः । इत् । मधु॑नः । सो॒म्यस्य॑ । दध॑थः ।
रत्न॑म् । वि॒ध॒ते । जना॑य ॥ ४ ॥
क्रम - हि॒र॒ण्यये॑नपुरुभू । पु॒रु॒भू॒रथे॑न । पु॒रु॒भू॒इति॑पुरु०भू । रथे॑ने॒मं । इ॒मंय॒ज्ञं ।
य॒ज्ञंना॑सत्या
। ना॒स॒त्योप॑ । उप॑यातं । या॒त॒मिति॑यातं ॥ पिबा॑थ॒इत् ।
इन्मधु॑नः । मधु॑नःसो॒म्यस्य॑ । सो॒म्यस्य॒दध॑थः । दध॑थो॒रत्नं॑ । रत्नं॑विध॒ते ।
वि॒ध॒तेजना॑य । जना॒येति॒जना॑य826 ॥ ४ ॥
आ नो॑ यातं दि॒वो अच्छा॑ पफलथि॒व्या हि॑र॒ण्यये॑न सु॒वफलता॒ रथे॑न ।
मा वा॑म॒न्ये नि य॑मन् देव॒यन्तः॒ सं यद् द॒दे नाभि॑ पू॒र्व्या वा॑म् ॥ ५ ॥
[= RV 4.44.5]
पद - आ । नः॒ । या॒त॒म् । दि॒वः । अच्छ॑ । पफल॒थि॒व्याः । हि॒र॒ण्यये॑न । सु॒ऽ-
वफल
ता॑ । रथे॑न । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ । सम् ।
यत् । द॒दे । नाभिः॑ । पू॒र्व्या । वा॒म् ॥ ५ ॥
क्रम - आनः॑ । नो॒या॒तं । या॒तं॒दि॒वः । दि॒वोअच्छ8॑ 27 । अच्छा॑पफलथि॒व्याः ।
पफल॒थि॒व्याहि॑र॒ण्यये॑न
828 । हि॒र॒ण्यये॑नसु॒वफलता॑ । सु॒वफलता॒रथे॑न । सु॒वफलतेति॑सु॒०-
वफल
ता॑ । रथे॒नेति॒रथे॑न ॥ मावां॑ । वा॒म॒न्ये । अ॒न्येनि । निय॑मन् । य॒म॒न्दे॒-
824
Note the doubling of त् in र्त्त.
825
Cf. CA 4.4.24 (प्रगफलह्यावगफलह्यचर्चायां क्रमवदुत्तरस्मिन्नवग्रहः).
826
This repetition is added in the margins.
827
Ms reads with an occasional Pr̥ṣṭhamātrā: दि॒वाअच्छ॑ ।
828
Ms reads: पफल॒थि॒हि॑रण्यये॑न ।
454 शौनकीये अथर्ववेदे
व॒यन्त॑
ः । दे॒व॒यन्तः॒सं । दे॒व॒यन्त॒इति॑दे॒व॒०यन्तः॑ । संयत् । यद्द॒दे ।
द॒दे
नाभिः॑ । नाभिः॑पू॒र्व्या । पू॒र्व्यावां॑ । वा॒मिति॑वां ॥ ५ ॥
नू
नो॑ र॒यिं पु॑रु॒वीरं॑ बफल॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे ।
नरो॒ यद् वा॑मश्विना॒ स्तोम॒माव॑न्त्स॒धस्तु॑तिमाजमी॒ल्हासो॑ अग्मन् ॥ ६ ॥
[= RV 4.44.6]
पद - नु । नः॒ । र॒यिम् । पु॒रु॒ऽवीर॑म् । बफल॒हन्त॑म् । दस्रा॑ । मिमा॑थाम् ।
उ॒
भये॑षु । अ॒स्मे इति॑ । नरः॑ । यत् । वा॒म् । अ॒श्वि॒ना॒ । स्तोम॑म् ।
आव॑न् । स॒धऽस्तु॑तिम् । आ॒ज॒ऽमी॒ल्हासः॑ । अ॒ग्म॒न् ॥ ६ ॥
क्रम - नूनः॑ । नो॒र॒यिं । र॒यिंपु॑रु॒वीरं॑ । पु॒रु॒वीरं॑बफल॒हन्तं॑ । पु॒रु॒वीर॒मिति॑पु॒रु॒०वीरं॑ ।
बफल॒हन्तं॒दस्रा॑
। दस्रा॒मिमा॑थां । मिमा॑थामु॒भये॑षु । उ॒भये॑ष्व॒स्मे । अ॒स्मेइ-
त्य॒स्मे ॥ नरो॒यत् । यद्वां॑ । वा॒म॒श्वि॒ना॒ । अ॒श्वि॒ना॒स्तोमं॑ । स्तोम॒माव॑न् ।
आवन्त्स॒धस्तु॑तिं । स॒धस्तु॑तिमाजमी॒ल्हासः॑ । स॒धस्तु॑ति॒मिति॑स॒ध०स्तु॑तिं ।
आ॒ज॒मी॒ल्हासो॑अग्मन् । आ॒ज॒मी॒ल्हास॒इत्या॑ज॒०मी॒ल्हासः॑ । अ॒ग्म॒न्नित्य॑-
ग्मन्829 ॥ ६ ॥
इ॒हेह॒ यद् वां॑ सम॒ना प॑पफल॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना ।
उ॒रु॒
ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥ ७ ॥
[= RV 4.44.7]
पद - इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पफल॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ ।
सु॒
ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः ।
कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥ ७ ॥
क्रम - इ॒हेह॒यत् । इ॒हेहेती॒ह०इ॑ह । यद्वां॑ । वां॒स॒म॒ना । स॒म॒नाप॑पफल॒क्षे । प॒पफल॒-
क्षेसा । सेयं । इ॒यम॒स्मे830 । अ॒स्मेसु॑म॒तिः । अ॒स्मेइत्य॒स्मे । सु॒म॒तिर्वा॑जरत्ना । सु॒म॒तिरिति॑सु॒०म॒तिः । वा॒ज॒र॒त्नेति॑वाज०रत्ना ॥ उ॒रु॒ष्यतं॑जरि॒तारं॑ ।
829
Ms reads: अ॒ग्मं॒नित्य॑ग्मन् ।
830
Ms reads with an occasional Pr̥ṣṭhamātrā: इ॒यमा॒स्म ।
विंशं काण्डम् 455
ज॒रि॒तारं॑यु॒वं
। यु॒वंह॑ । ह॒श्रि॒तः । श्रि॒तःकामः॑ । कामो॑नासत्या । ना॒स॒-
त्या॒यु॒व॒द्रिक् । यु॒व॒द्रिगिति॑युव॒द्रिक् ॥ ७ ॥
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।
क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥ ८ ॥
[= RV 4.57.3]
पद - मधु॑ऽमतीः । ओष॑धीः । द्यावः॑ । आपः॑ । मधु॑ऽमत8् 31 । नः॒ ।
भ॒व॒तु॒
। अ॒न्तरि॑क्षम् । क्षेत्र॑स्य । पतिः॑ । मधु॑ऽमान् । नः॒ । अ॒स्तु॒ ।
अरि॑ष्यन्तः । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥ ८ ॥
क्रम - मधु॑मती॒रोष॑धीः । मधु॑मती॒रिति॒मधु॑०मतीः । ओष॑धी॒र्द्यावः॑ । द्याव॒-
आपः॑ । आपो॒मधु॑मत् । मधु॑मन्नः । मधु॑म॒दिति॒मधु॑०मत् । नो॒भ॒व॒तु॒ ।
भ॒व॒
त्व॒न्तरि॑क्षं । अ॒न्तरि॑क्ष॒मित्य॒न्तरि॑क्षं ॥ क्षेत्र॑स्य॒पतिः॑ । पति॒र्मधु॑मान् ।
मधु॑मान्नः । मधु॑मा॒निति॒मधु॑०मान् । नो॒अ॒स्तु॒ । अ॒स्त्वरि॑ष्यन्तः । अरि॑ष्यन्तो॒अनु॑ । अन्वे॑नं । ए॒नं॒च॒रे॒म॒ । च॒रे॒मेति॑चरेम ॥ ८ ॥
प॒
नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वफलष॒भो दि॒वो रज॑सः पफलथि॒व्याः ।
स॒
हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत् ताँ उप॑ याता॒ पिब॑ध्यै ॥ ९ ॥
[= RV 8.57.3]
पद - प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वफल॒ष॒भः । दि॒वः ।
रज॑सः । पफल॒थि॒व्याः । स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् ।
इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥ ९ ॥
क्रम - प॒नाय्यं॒तत् । तद॑श्विना । अ॒श्वि॒ना॒कृ॒तं । कृ॒तंवां॑ । वां॒वफल॒ष॒भः । वफल॒ष॒-
भोदि॒वः । दि॒वोरज॑सः । रज॑सःपफलथि॒व्याः । पफल॒थि॒व्याइति॑पफल॒थि॒व्याः ॥
स॒
हस्रं॒शंसाः॑ । शंसा॑उ॒त । उ॒तये । येगवि॑ष्टौ । गवि॑ष्टौ॒सर्वा॑न् । गवि॑ष्टा॒-
831
Pandit reads this Pada with an Avagraha, while VVRI omits the Avagraha. Our Krama confirms
the presence of the Avagraha.
456 शौनकीये अथर्ववेदे
विति॒गो०इ॑ष्टा8ै 32 । सर्वां॒इत् । इत्तान् । तांउप॑ । उप॑यात । या॒ता॒पिब॑-
ध्यै । पिब॑ध्या॒इति॒पिब॑ध्य8ै 33 ॥ ९ ॥
॥ इति विंशं काण्डं समाप्तम् ॥ 834
832
Ms reads with occasional Pr̥ṣṭhamātrās: उ॒ताय । येगवि॑ष्टो । गवि॑ष्टो॒सर्वा॑न् । गवि॑ष्टा॒-
वितिगो०इा॒॑ष्टो ।
833
Ms reads with occasional Pr̥ṣṭhamātrās: या॒ता॒पिबा॑ध्ये । पिब॑ध्या॒इति॒पिबा॑ध्ये ॥
834
Colophon: (very hard to read) इति शस्त्रकाण्डं समाप्तं । स्वस्ति संवत् १५९८ वर्षे
अश्विनवदि १ मधे(मध्ये?) पंचोली न्या(?)तीयासुत पंचोलीनारणजीत्यस्य (?)
पुत्राणां
पौत्राणां च अध्ययनार्थं रंजकेन लिखितमिदं । शुभं भवतु । कल्याणमस्तु ।
यादफलशं हृदये दफलष्टं तादफलशं लिखितं मया । यदि । शुद्धमशुद्धं वा मम दोषो न
दीयत ॥े
In a different hand, we read:
पंचोलीगदाधरनो भाग ?? संवत् १७४० वर्षे चैत्रशुदी १५ दिने क्रम० । पंचोली
अचलजीदेव??
The very first page of the ms has the following information:
क्रमनी पोथी कांड २० नी छे ।
१ पंचोली गणेश १ पंचोलीगणपत्य
१ पंचोलीगंगंधर १ पंचोलीरावजी
१ पंचोलीगदाधर १ पंचोलीविद्याधर
१ पंचोलीप्रा(?)गजी १ पंचोलीगोपीनाथ
१ पंचोलीसंवराम १ पंचोलीदेवराम
पचोलीदंेवराम पंचोलीनारणजी
पचोलीअचलजीनी पोथिं पंचोलीगदाधरनो भाग
It may be mentioned that the ms E used by Pandit in his AV edition dates to Saṃvat 1541 (A.D.
1485) and mentions Pancholi Gaṇeśa and Pancholi Vidyādhara in its colophon: पंचोलीगणेशनी
पोथी । श्री पंचोलीविद्याधरने भागे …
सू
क्तखण्डजटापाठः ।
Two Manuscript Fragments contained in VSM 4130
Fragment 1 [Jaṭāpāṭha for AV 19.42.3-4]1
श्रीगणेशाय नमः ॥ हरिः ॥ ॐ ॥ अं॒हो॒मुचे॒प्रप्रां॑हो॒मुचें॑हो॒मुचे॒प्र । अं॒हो॒मुच॒इत्यं॑ह॒
ःऽमुचे॑ । प्रभ॑रेभरे॒प्रप्रभ॑रे । भ॒रे॒म॒नी॒2षांम॑नी॒षांभ॑रेभरेमनी॒षां । म॒नी॒-
षामासु॒त्राव्णे॑सु॒त्राव्ण॒आम॑नी॒षांम॑नी॒षामासु॒त्राव्णे । आसु॒त्राव्णे॑ । सु॒त्राव्णे॑सुम॒-
तिंसु॑म॒तिंसु॒त्राव्णे॑सु॒त्राव्णे॑सुम॒तिं । सु॒त्राव्ण॒इति॑सु॒ऽत्राव्णे॑ । सु॒म॒तिंमा॑मासुम॒तिंसु॑म॒तिंमा॑
। सु॒म॒तिमिति॑सु॒ऽम॒तिं । मा॒वफल॒णा॒नोवफल॑णा॒नोमा॑मावफलणा॒नः । वफल॒णा॒न-
इति॑वफल॒णा॒नः । इ॒दमिं॑द्रेंद्रे॒दमि॒दमिं॑द्र । इं॒द्रप्रति॒प्रतीं॑द्रेंद्र॒प्रति॑ । प्रति॑ह॒व्यंह॒व्यं-
प्रति॒प्रति॑ह॒व्यं । ह॒व्यंगफल॑भायगफलभायह॒व्यंह॒व्यंगफल॑भाय । गफल॒भा॒य॒स॒त्याःस॒त्यागफल॑भायगफलभायस॒त्या
ः । स॒त्याःसं॑तुसंतुस॒त्याःस॒त्याःसं॑तु । सं॒तु॒यज॑मानस्य॒यज॑मानस्यसंतुसंतु॒यज॑मानस्य3 । यज॑मानस्य॒कामाः॒कामा॒यज॑मानस्य॒यज॑मानस्य॒कामाः॑ ।
कामा॒इति॒कामाः॑ ॥ १ ॥ अं॒हो॒मुचं॑वफलष॒भंवफल॑ष॒भमं॑हो॒मुच॑मंहो॒मुचं॑वफलष॒भं4 । अं॒हो॒-
मुच॒मित्यं॑ह॒
ःऽमुचं॑ । वफल॒ष॒भंय॒ज्ञिया॑नांय॒ज्ञिया॑नांवफलष॒भंवफल॑ष॒भंय॒ज्ञिया॑नां । य॒ज्ञिया॑-
नांवि॒राजं॑तंवि॒राजं॑तंय॒ज्ञिया॑नांय॒ज्ञिया॑नांवि॒राजं॑तं । वि॒राजं॑तंप्रथ॒मंप्र॑थ॒मंवि॒राजं॑-
तंवि॒राजं॑तंप्रथ॒मं । वि॒राजं॑त॒मिति॑वि॒ऽराजं॑तं । प्र॒थ॒मम॑ध्व॒राणा॑मध्व॒राणां॑प्रथ॒मं-
प्र॑थ॒मम॑ध्वराणां॑ । अ॒ध्व॒राणा॒मित्य॑ध्व॒राणां॑ । अ॒पांनपा॑तं॒नपा॑तम॒पाम॒पांनपा॑तं ।
नपा॑तम॒श्विना॒श्विना॒नपा॑तं॒नपा॑तम॒श्विना॑ । अ॒श्विना॑हु॒वेहु॒वे॑श्विना॒श्विना॑हु॒वे ।
हु॒वेधियो॒धियो॑हु॒वेहु॒वेधियः॑ । धिय॑इंद्रि॒येणें॑द्रि॒येण॒धियो॒धिय॑इंद्रि॒येण॑ । इं॒द्रि॒ये-
1
This manuscript represents a Jaṭāpāṭha for two select mantras, rather than a partial fragment of a
larger work.
2
Ms reads: भ॒रे॒मनी॒षां-
3
Ms reads: -य॑जमानस्य
4
Ms reads: अं॒हो॒मुचं॑वफलष॒भंवफल॑ष॒भमंहो॒मुच॑मंहो॒मुचं॑वफलष॒भं ।
458 शौनकीये अथर्ववेदे
ण॑तेतइंद्रि॒येणें॑द्रि॒येण॑ते । त॒इं॒द्रि॒यमिं॑द्रि॒यंते॑तइंद्रि॒यं । इं॒द्रि॒यंद॑त्तंदत्तमिंद्रि॒यमिं॑-
द्रि॒यंद॑त्तं
। द॒त्त॒मोज॒ओजो॑दत्तंदत्त॒मोजः॑5 । ओज॒इत्योजः॑ ॥ २ ॥ 6
Fragment 2 [Jaṭāpāṭha for AV 7.81.2-6]
On folio 2b, right hand top corner, the manuscript mentions the 7th Kāṇḍa
(कां. ७), and yet by numbering its first mantra ‘1,’ it suggests that it is a
selection of mantras from the 81st hymn of the 7th Maṇḍala.
श्रीगणेशाय नमः ॥ हरिः ॥ ॐ ॥ नवो॑नवोभवसिभवसि॒नवो॑नवो॒नवो॑-
नवोभवसि । नवो॑नव॒इति॒नवः॑ऽनवः । भ॒व॒सि॒जाय॑मानो॒जाय॑मानोभवसिभवसि॒जाय॑मान
ः । जाय॑मा॒नोह्ना॒मह्नां॒जाय॑मानो॒जाय॑मा॒नोह्नां॑ । अह्नां॑के॒तुःके॒तुरह्ना॒-
मह्नां॑के॒तुः । के॒तुरु॒षसा॑मु॒षसां॑के॒तुःके॒तुरु॒षसां॑ । उ॒षसा॑मेष्येष्यु॒षसा॑मु॒षसा॑मेषि ।
ए॒ष्यग्र॒मग्र॑मेष्ये॒ष्यग्रं॑ । अग्र॒मित्यग्रं॑ । भा॒गंदे॒वेभ्यो॑दे॒वेभ्यो॑भा॒गंभा॒गंदे॒वेभ्यः॑ ।
दे॒वेभ्यो॒विविदे॒वेभ्यो॑दे॒वेभ्यो॒वि
। विद॑धासिदधासि॒विविद॑धासि7 । द॒धा॒स्या॒य-
न्ना॒यन्द॑धासिदधास्या॒यन8् । आ॒यन्प्रप्रा॒यन्ना॒यन्प्र । आ॒यन्नित्या॒ऽयन् । प्रचं॑द्रम-
श्चंद्रमः॒प्रप्रचं॑द्रमः9 । चं॒द्र॒म॒स्ति॒र॒से॒ति॒र॒से॒चं॒द्र॒म॒श्चं॒द्र॒म॒स्ति॒र॒स1े॒ 0 । ति॒र॒से॒दी॒र्घंदी॒र्घं-
ति॑रसेतिरसेदी॒र्घं । दी॒र्घमायु॒रायु॑र्दी॒र्घंदी॒र्घमायुः॑11 । आयु॒रित्यायुः॑ ॥ १ ॥
सोम॑स्यांशोअंशो॒सोम॑स्य॒सोम॑स्यांशो । अं॒शो॒यु॒धां॒यु॒धा॒मं॒शो॒अं॒शो॒यु॒धां॒ । अं॒शो॒इ-
त्यं॑शो । यु॒धां॒प॒ते॒प॒ते॒यु॒धां॒यु॒धां॒प॒ते॒ । प॒तेनू॒नोनू॑नःपतेप॒तेनू॑नः । अ12नू॑नो॒नाम॒-
5
Ms reads: द॒त्त॒मोज॒ओजो॑द॒त्तंदत्त॒मोजः॑ ।
6
Ms reads no. 1 here as well.
7
Ms reads: विद॑धासिदधासि॒विवि॑धासि
8
Ms reads: द॒धा॒स्या॒यान्ना॒यंद॑धासिदधास्या॒न्
9
Ms reads: प्रचं॑द्रमःश्चंद्रम॒-
10
Ms reads: चं॒द्र॒मः॒स्ति॒र॒से॒ति॒र॒से॒चं॒द्र॒मः॒श्चं॒द्र॒मः॒स्ति॒र॒से॒
11
Ms reads: दी॒र्घमायु॒रार्यु॑दी॒र्घंदी॒र्घमा॑युः
12
Ms adds अ- in the margin.
सू
क्तखण्डाः 459
नामानू॒नोनू॑नो॒नाम॑ । नाम॒वैवैनाम॒नाम॒वै । वाअ॑स्यसि॒वैवाअ॑सि । अ॒सीत्य॑सि ।
अनू॑नंदर्शद॒र्शानू॑न॒मनू॑नंदर्श । द॒र्श॒मा॒मा॒द॒र्श॒द॒र्श॒मा॒ । मा॒कृ॒धि॒कृ॒धि॒मा॒मा॒कृ॒धि॒ ।
कृ॒धि॒प्र॒जया॑प्र॒जया॑कृधिकृधिप्र॒जया॑
। प्र॒जया॑चचप्र॒जया॑प्र॒जया॑च । प्र॒जयेति॑प्र॒ऽ-
जया॑ । च॒धने॑न॒धने॑नचच॒धने॑न । धने॑नचच॒धने॑न॒धने॑नच । चेति॑च ॥ २ ॥
द॒
र्शो॑स्यसिद॒र्शोद॒र्शो॑सि । अ॒सि॒द॒र्श॒तोद॑र्श॒तो॑स्यसिदर्श॒तः । द॒र्श॒तो॑स्यसिदर्श॒तोद॑र्श॒तो॑सि । अ॒सि॒सम॑ग्रः॒सम॑ग्रोस्यसि॒सम॑ग्रः । सम॑ग्रोस्यसि॒सम॑ग्रः॒सम॑ग्रोसि ।
सम॑ग्र॒इति॒सम्ऽअ॑ग्रः । अ॒सि॒समं॑तः॒समं॑तोस्यसि॒समं॑तः । समं॑त॒इति॒सम्ऽअं॑तः ।
सम॑ग्रः॒समं॑तः॒समं॑तः॒सम॑ग्रः॒सम॑ग्रः॒समं॑तः । सम॑ग्र॒इति॒सम्ऽअ॑ग्रः । समं॑तोभूयासंभूयासं॒समं॑तः॒समं॑तोभूयासं । समं॑त॒इति॒सम्ऽअं॑तः । भू॒या॒सं॒गोभि॒र्गोभि॑र्भूयासंभूयासं॒गोभिः॑ । गोभि॒रश्वै॒रश्वै॒र्गोभि॒र्गोभि॒रश्वैः॑ । अश्वैः॑प्र॒जया॑प्र॒जयाश्वै॒रश्वैः॑प्र॒-
जया॑ । प्र॒जया॑प॒शुभिः॑प॒शुभिः॑प्र॒जया॑प्र॒जया॑प॒शुभिः॑ । प्र॒जयेति॑प्र॒ऽजया॑ । प॒शुभि॑गफर्ल॒हैगफर्ल॒हैःप॒शुभिः॑प॒शुभि॑गफर्ल॒हैः । प॒शुभि॒रिति॑प॒शुऽभिः॑ । गफल॒हैर्धने॑न॒धने॑नगफल॒हैगफर्ल॒है-
र्धने॑न । धने॒नेति॒धने॑न । यो॑स्मान॒स्मान्योयो॑स्मान्13 । अ॒स्मान्द्वेष्टि॒द्वेष्ट्य॒-
स्मान॒स्मान्द्वेष्टि॑ । द्वेष्टि॒यंयंद्वेष्टि॒द्वेष्टि॒यं । यंव॒यंव॒यंयंयंव॒यं । व॒यंद्वि॒ष्मोद्वि॒-
ष्मोव॒यंव॒यंद्वि॒ष्मः । द्वि॒ष्मस्तस्य॒तस्य॑द्वि॒ष्मोद्वि॒ष्मस्तस्य॑14 । तस्य॒त्वंत्वंतस्य॒-
तस्य॒त्वं । त्वंप्रा॒णेन॑प्रा॒णेन॒त्वंत्वंप्रा॒णेन॑ । प्रा॒णेनाप्या॑यस्वप्याय॒स्वाप्रा॒णेन॑प्रा॒णेनाप्या॑यस्व । आप्या॑यस्व । प्या॒य॒स्वेति॑प्यायस्व ॥ ३ ॥ आव॒यंव॒यमाव॒य1ं 5 ।
व॒यंप्या॑शिषीमहिप्याशिषीमहिव॒यंव॒यंप्या॑शिषीमहि
। प्या॒शि॒षी॒म॒हि॒गोभि॒र्गो-
भिः॑प्याशिषीमहिप्याशिषीमहि॒गोभिः॑ । गोभि॒रश्वैः॒रश्वै॒र्गोभि॒र्गोभि॒रश्वैः॑ ।
अश्वैः॑प्र॒जया॑प्र॒जयाश्वै॒रश्वैः॑प्र॒जया॑ । प्र॒जया॑प॒शुभिः॑प॒शुभिः॑प्र॒जया॑प्र॒जया॑प॒शुभिः॑ ।
प्र॒जयेति॑प्र॒ऽ
जया॑ । प॒शुभि॑गफर्ल॒हैगफर्ल॒हैःप॒शुभिः॑प॒शुभि॑गफर्ल॒हैः । प॒शुभि॒रिति॑प॒शुऽभिः॑ ।
गफल॒हैर्धने॑न॒
धने॑नगफल॒हैगफर्ल॒हैर्धने॑न । धने॒नेति॒धने॑न । यंदे॒वादे॒वायंयंदे॒वाः । दे॒वाअं॒शुमं॒शुंदे॒वादे॒वाअं॒शुं
। अं॒शुमा॑प्या॒ययं॑त्याप्या॒ययं॑त्यं॒शुमं॒शुमा॑प्याययं॑ति । आ॒प्या॒-
13
Ms reads: यो॑स्मान॒स्मान्योयो॑योस्मान्
14
Ms reads: द्वि॒ष्मःतस्य॒तस्य॑द्वि॒ष्मोद्वि॒ष्मःस्तस्य॑
15
Ms reads: आव॒यंव॒यंमाव॒यं
460 शौनकीये अथर्ववेदे
ययं॑ति॒यंयमा॑प्या॒ययं॑त्याप्या॒ययं॑ति॒यं । आ॒प्या॒ययं॒तीत्या॑ऽप्या॒ययं॑ति । यमक्षि॑-
त॒
मक्षि॑तं॒यंयमक्षि॑तं । अक्षि॑त॒म – [The manuscript breaks off at this point.]