Source: TW
Source: TW
From the paurANic text we may propose the following evolutionary history of the atharvAn texts:
- व्यासः
- सुमन्ता
- कबन्धः
- देवदर्शः, पथ्यः
- मोद, पिप्पलादः (→? स्तौदः), शौल्कायनिः, ब्रह्मबलः/ ब्रह्मवदः (→? चारणविद्या)
पथ्यः
- शौनकः, जाजलः, कुमुदः (→? जलदः)
- सैन्धवायनः, बभ्रुः
- मुञ्जकेशः