p.7
नैरात्म्याया भगवत्या आशीःस्तुतिः
ओं नमः श्रीनैरात्मायै।
क्लेशा(श)च्छेदा[दि]कर्त्री सरुचमहिनिभाम्बिभ्रती सव्यदिष्णा
भावाभावान्तकार्द्धाम्परिभृतमसृजा मारहान्या नदोष्णा।
चक्रैश्चित्रैश्चतुर्भिर्भगा(ग)हृदयगलोष्णीषदेशेषु युक्ता
नैरात्म्या वो ददाता(विदद्या)च्छमसुखमसमं सर्वदा रौद्ररूपां(पा)॥१॥
भास्वत् खट्वाङ्गघण्टारवसुखितजना नेत्रभाग(?)दग्धदुष्टा
प्रज्ञोपायालिकालिप्रकृतिनरशिरोमालभारा नताङ्गी।
श्राप(स्वापे) स्वान्तेन्दुविम्बे विहितनिवा(व)सतिः सापि पर्यङ्कनृत्या
नैरात्मानन्दरूपा जिनगणजननी पातु वः पापहन्त्री॥२॥
तद्वत्यास्ताण्डवं सज्जिनहृदयहृदो दुष्टसन्त्रासकर्त्र्या
देव्या नैरात्मिकाया विजितमधुदराभेन्द्रनीलाञ्जनायाः।
नीलाम्भोजदा(भोजा)न्तरस्था तडिदिव कुटिला भासुरातीवतीक्ष्णा
कर्त्री हन्त्री खिलानां शमयतुकलुषं कायवाङ्मासम्वः॥३॥
त्रासाद्विभ्राणरुद्रम्दिवसवसुरसं साध्यकं निःस्वविश्व -
निर्भाषा(सा)भास्वराख्यं मुषितनुषितकं निर्गतादित्यकृत्यम्।
अस्य ह्यस्य अरुत्कं (?) विगतमहमहाराजिकं रग्ल (त्न?)रक्षो
नृत्यन्नैरात्मिकाया भवतु भयहरं भीममृ(वृ)त्तेः सदा वः॥४॥
नृत्यन्ती न[व]भी रसैरनुपमैरट्ट(ट्टा)ट्टहासाऽसिता चक्रीकुण्डलकण्ठिकारुचकसत्काञ्चीगुणान्बिभ्रती पिङ्गोर्ध्वस्थकरा करोटककरा कर्त्रीधरा सस्वना मेघालीव बलाकिनी सचपला नैरात्मिका वोऽवतु॥५॥
p.8
देव्या निर्जितभिन्नकज्जलरुचा नैरात्म्यया यत्स्वयं
शुक्लं पद्ममिदङ्करे विनिहितं वामे विलग्नोपगे।
पूर्णं पूरयतान्तवाभिलषितं रक्तेन रक्तोदरं
लीलाब्दा(ब्जा)न्तरवर्त्ति संपुटमिव प्रोद्भासि चन्द्रार्कयोः॥६॥
वामस्था ललनाह्वया जलवहा प्रज्ञांशिका शून्यता
सव्यस्था रसनाह्वयाङ्गजवहा कारुण्यभावात्मिका।
मध्यस्था त्ववधूतिका मदवहा याऽभिन्नरूपाद्वया
सा नाडीत्रयरूपिणी भगवती नैरात्मिका पातु वः॥७॥
समाप्तेयं नैरात्म्याया भगवत्या आशी(शीः)स्तुतिः॥