बलिमालिका

बलिमालिकानमामि वज्रसत्वस्य चरणम्भ्योदुहद्वयं। साधकानां[१]च सिद्ध्यर्थं लिखयते बलिमालिका। येनैव बलिददेन स्रीणैताःसर्वजन्तवः। रक्षचक्रादिकं सर्वं शोभनं। बोधनंततः। बलितत्वं मम क्रिते ज्ञातव्यं साधुसम्मतैः॥

शन्तिकं पौष्टिकं चैव वश्याभिचारिकं तथा। बल्युपहाडमात्रेण साध्यते नात्र संशयः। माया सुमतिसिहेनग्रन्थिता बलिमालिका।
चिन्तामणिरिवाभातिकण्थस्थ मन्त्रिनांसदा। अत्र सुबाहुतन्त्रोक्तगाथाभिर् बलिकं स्रिजेताः। पिटकैःशकतैर् भारैर् अन्तोशोऽञ्जलिभिस् तथा। तत्वैकत्र बलिञ् चऽर्घंगन्धतोयादिकवद् एतद् एवासुरः। सर्वभुजं गसिद्धास्तार्क्षःसुपर्ण्णः कटपूतनाश् च॥

गन्धर्वसिद्धाग्रहजातयश् च ये केविभूमौनि वसन्ति दिव्याः। ऽन्यस्तैकजानुः। व्रिथिपीतलेहं क्रिता-ञ्जलिर् विज्ञापयामि तांस् तान। सपुत्रदारैः सहभ्रित्यासंघैः। श्रुत्वा-इहायन्त्व् अनुग्रहार्थां। ये मे तु प्रिष्ठि निवसन्ति भूतायोनन्दने ये च सुरादयेषु।
ये चोदायास् तं गिरिम् अन्तरेषु नागेषुसर्वेषु च ये वसन्ति।
सरिसु सर्वासु च संगमेषु रत्नालये चऽपि क्रिताध्वासः।
वापि तटाकेषु च साल्पलेषु कूपेषु वज्रेषु च निर्-झरेषु। ये ग्रामघोषे सुरकानने च शून्यालये देवग्रिहेषुये च विहारचैत्यवसथाश्रमेषु मथेषु शालासु च कुञ्जरानां। ये भूभ्रितां चित्रम्रिहेव सन्तिरथ्यासु वीथीषु च चत्वरेषु। ये[२]चैकव्रिक्षेषु महापथेषु महाश्माशानेषु महावनेषु॥

सिंहेभरिक्षाद्ध्युषितासु ये च वसन्ति घोरासु महाटवीषु॥

द्वीपेषुदिव्येषु क्रितालयश् च मेरौ श्माशानेनि वसन्ति यो च। ह्रिष्टापसन्-नः। प्रजागन्धमाल्यं धूपं बलिं दीपवर्धञ् च भक्त्य। ग्रिह्णन्तु भुञ्जन्तु पिपन्तु चेदम् इदञ् च कर्मसफलं डुषन्तु। महाबलिः। (१) ओं वज्रयोगिनी ह्रीः। तु ञ। खः फें ञ अँ ञ। मममनः सिद्ध प्रयच्छ बलिं ग्रिह्ण ग्रिह्ण हूं हूं फट् फट्स्वाहा। शुक्लागगनक्षपाबलिः। (२) ओं पिशचिपर्णशवरिसर्वो बद्रवनाशिनि सर्वरोगप्रशमनिसर्वभयविनाशिनि इदं बलिं ग्रिह्ण ग्रिह्ण। ख ख खाहि खाहि। सर्वदुष्त मारन मारन वन्ध वन्ध। हन हन। दहदह। पच पच। मारय मारय। हूं हूं फट् फट् स्वाहा। पर्णशवरिबलिः। (३) ओं महाकालाशासनो बकारिणे। पश्चिमकालो यम् इदं रत्न-त्रयाबकरिनां। यदि प्रतिज्ञां समरसि तदा। इदं बलिं ग्रिह्णग्रिह्ण ख ख खाहि खाहि। सर्वदुष्टसत्वान मार मार। ग्रिह्णग्रिह्ण। बन्ध बन्ध।
हन हन। दह दह। पच पच। दीनम् एकेन मारय मारय हूं हूं फट् फट् स्वाहा। महाकाल-बलिः। (४) ओं आः हूं होः उष्णीष सुम्भराज। यमान्तक प्रज्ञान्तकपद्मातक विघ्नान्तक अचल डक्किराज नीलदण्ड महाबलेभ्यः। सपरिवरेभ्यः इदं बलिं गन्धं पुष्पं धूपं दिपञ्चाक्षतं ददामहे।
ते चागत्य सपरिवराः शीघ्रम् इदं बलिंग्रिह्णन्तु खादन्तु।
पिपन्तु जः हूं वं होः सन्तुष्ट्वा ममसर्वसत्वानाञ् च शान्तिं पुष्टिं रक्षावरण- गुप्तिं कुर्वन्तु हूं[३]हूं फट् पह्ट् वज्रधर आज्ञापयति स्वाहा। दशक्रोधबलिः। (५) ओं आः हूं होः इहावस्थितेभ्यः। क्षेत्रपालेभ्योऽन्यभय्स्च इदं गन्धं पुष्पं।
धूपं दीपम् अक्षतं ददामहे। तेच गत्यसपरिवारः शीघ्रम् इदं बलिं ग्रिह्णन्तु खादन्तुपिपन्तु जः हूं वं होः सन्तुष्ट्वा मम सर्वसत्वानाञ् च शान्तिंपुष्टिं रक्षवरण गुप्तिं कुर्वन्तु हूं हूं। फट् फट्। वज्रधर अज्ञापयति स्वाहा। क्षेत्रपालबलिः। (६) ओं नमः सुरूपाय तथागतायार्हते सम्यक्संबुद्धाय। तद् यथा। ओं सुरु सुरु। प्रसुरु प्रसुरु। तर तर। भर भर। सम्भर सम्भर। सन्तर्पय सन्तर्पय। सर्वप्रेतानी स्वाहा। अपसरन्त्वपतरप्रक्षिणो ददाम्य् अहं सर्वलोकधातुनिवासिनांप्रेतानाम् आहारमिते।
प्रेतबलिः। (७) ओं दशदिग्व्यवस्थितेभ्यः इहावस्थितेभ्यः। सुरगर्-उडकिन्नरमहोरगभूतप्रेतपिशाचोन्मादापस्मार ओस्तारकादिभ्योबलिं दापयाम इदं पुष्पं धूपं दीपं गन्धनैवेद्यैदिसं युक्तं ग्रिहित्वा सुखसौमन्यस्य। लाभिनो भवन्तु। स्थानाञ् च निरुपद्रपं कुर्वन्तु। सर्वबुद्धाधिष्ठानेन तेओं आः हूं। इदम् अम्रितपिण्डभुक्त्वा मम सर्वस्त्वानाञ् चशान्तिं कुर्वन्तु स्वस्ति स्वाहा। समाजिकानां सर्वभौतिबलिः। (८) ऐन्द्र्यन्तु वज्रिसहभूतवंघैर् इमञ् च ग्रिह्णन्तु बलिंविशिष्टं। अग्निर् यमो नैर्रिति भूपतिश् च। अपांपतिर् वायुधन-पतिश् च। ईशानभूताधिपतिश् च। देवासूर्ध्वं च चन्द्रार्कपित-महश् च। देवाः समस्ताभूमि ये च नागाधरगुह्यगणैःसमेताः प्रतिपत्तिद्वैकनिवेदञ् च स्वकस्वकस्व् एव देशसुभूताःग्रिह्णन्तुष्ठः।
सवमाः सपेन्यापपुत्रमित्रस्वजनैः समेताः। [४]पुष्पं बलिं धूपंनिवेदनञ् च भुञ्जन्तु जिघ्रन्तु पिपन्तुचेदम् इदं च कर्म्मसफलं युषन्तु। दिक्पालबलिः। (९) ओं फें ह्रीं हू जः बलिं रक्तपुष्पकामराजसर्व-सिद्ध प्रयच्छ ममऽप् इतुत्थ चित्तकान भस्मि कुरु। सप्त-पातालगतशत्रून पादतलं कुरु। सर्वजनोपशान्तिं कुरु फट्स्वाहा। कामराजबलिः। (१०) ओं ह्रीः एह्य् एहि एकजटीममोपन्युतान। शान्तिं कुरु पुष्टिंकुरु महायक्षाधिपतये इदं बलिं ग्रिह्ण ग्रिह्ण ग्रिह्ण पयग्रिह्ण पय। परविद्यां आकर्षय आकर्षय। त्रुट त्रुट। मुटमुट। हूं हूं फट् फट् स्वाहा। उग्रताराबलिः। (११) ओं आः ह्रीं ह्रीं कुरुकुल्ले। सर्वसत्ववशं करि सर्व-भयभयं करि इदं बलि गन्धं पुष्पं धूपं दिपञ्चाक्षतं दामहे सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरगादयो यथैष्तं भूञ्जथ खादथ सिवथ जिघथमम नः नः सिद्धिं प्रयच्छथ ओं आः। ह्रीं ह्रीं फट् स्वाहा। कुरुकुल्लेबलिः। (१२) ओं नमो भगवते श्रीचण्डमहारोषणाय देवासुरनरसे-नाय सकलमारबलविनाशनाय अतसीकुषु अवपुषे। अक्षोभ्यक्रितशेखराय इदं बलिं ग्रिह्ण ग्रिह्ण। मम सर्वविघ्नानच तुर्माराननि वारय वारय। त्रासय त्रासय। भ्रम भ्रम। छिन्द छिन्द। भिन्द भिन्द। नाश नाश। ताप ताप। शोष शोष। च्छेद च्छेद। भेद भेद। दुष्टसत्वान मम विरुद्धाचित्त-कान भस्मि कुरु हूं हूं फट् स्वाहा। चण्डमहारोषणबलिः। (१३) ओं जम्भल जलेन्द्राय महाधनाय महायक्षसेनापतये। इदं बलिं पञ्चम्रितं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि। समयम् अनुस्मर।
जः जः हूं हूं फट् फट् स्वाहा। जम्भ्-अलबलिः। ओं रक्तमुकुटाय रक्तमुखाय रक्तशरीराय रक्तभुजायरक्तहारबलिमालाय रक्तरथसमरूड्डाय रक्ताननाय। रक्ता-भरणभूषिताय इदं बलिं ग्रिह्ण ग्रिह्ण। मम सर्वविघ्नानहर हर। चतुर्माराननि।
वारय वारय। त्रासय त्रासय। भ्रम भ्रम। छिन्द छिन्द। विन्द विन्द। नाषय नाषय। शोषय शोषय। चिन्द चिन्द। भेद भेद। हूं हूं फट् फट्स्वाहा। पश्चत प्रत्यंशेन चारयेत। इन्द्राय नमः ह्रीः यमायनमः स्त्रीः वरुणाय नमः वि कुवेराय नमः क्रि अग्नये नमःत। ईस्वरायनमः आ नैर्रितये नमः नवायवे नमः न। चन्दायनमः हूं। अर्काय नमः हूं। ब्रह्ममणे नमः फट्। वसुधारयै नमः फट्।
अविलमचित्रिणि नमः स्वाहा। सर्वभूते-भ्यो नमः स्वाहा।
ह हा हि हु हू हूं हूं फट् फट् स्वाहा। रक्तयमारिबलिः। (१५) ओं तारिणि सर्वदुःखभयहरिणि चतुर्मारणि वारिणि सर्व-देवासुरनरगन्धर्वकिंनरमहोरगाद्युपद्रवप्रमर्दणि भू-तप्रेतयक्षसडाकिन्यदिवयविध्वसनिरक्रिरयन्त्रमन्त्रतन्त्र-त्रयो विनाशिनि भगवति दुर्गत्ते। रिणि आगच्छ आगच्छ। इदंबलिं ग्रिह्ण ग्रिह्ण।
मम सर्वशत्रून हन हन। खाहि खाहि। सर्वबन्धनव्याधिग्रहान दह दह। भेदय भेदय। फोटय फोटय। स्फोटय स्फोटय। सर्वसिद्धिं मे प्रयच्छशान्तिं पुष्तिं रक्षं मे कुरु सर्वकलि कलहवि ग्रहवि। वद-विघ्नोर्वादव्यक्तिकरांश् च्छिन्दश् च्छिन्द भन्द भन्द। भञ्जयभञ्जय। क्षोभय क्षोभय।
स्तम्भय स्तम्भय। ह्रीं ह्रींह्रीं। हूं हूं हूं। आः हूं फट् स्वाहा। दुर्गोत्ताराबलिः। (१६) ओं वज्रारल्लि होः वज्रडाकिन्यः समयस् त्वं द्रिश्य होःवज्राञ्जल्ये ऊर्धविकचयाबलिं दव्यातनि साधके। ओं ख ख। [६]खाहि खाहि। सर्वयक्षाराक्षसभूतप्रेतपिशचोन्मादापस्मारडाक-डाकिन्यादय इदं बलिं ग्रिह्णन्तु समयरक्षन्तु मम सर्व-सिद्धिं प्रयच्छन्त यथैवं यथेष्टि। भुञ्जथ खादथ। पिपथ। जिघ्रथ। मातिक्रमथ।
मम सर्वाकारतया। सत्-सुख। विप्रिद्धये सहायका भवन्तु हूं हूं फट् फट् स्वाहा। चक्रसम्वर बलिः। (१७) ओं नमो भगवत्यै रक्तने त्रयै महाचण्डवज्रपाणयेमम सर्वशत्रूनां सर्वगात्राणि संकोचय संकोचय। भञ्जयभञ्जय। मोटय मोटय।
भगवति वज्रश्रींखले। वज्रपाणिनाकचूर्य आकर्षय आकर्षये। चक्षुर्वन्ध शिरोवन्ध सर्वगात्रणितारय मारय पुष्पं धूपं गन्धं बलिं ग्रिह्ण ग्रिह्णस्वाहा। वज्रश्रींखलाबलिः। (१८) ओं वज्रवाराहि इदं बलिं ख ख। खाहि खाहि। सर्वयक्ष-रक्षसुभूतप्रेतपिशाचापस्मारडाकडाकिन्यादय इदं बलिं ग्रिह्ण्-अन्तु। समयरक्षन्तु यथैवं यथैष्टं भुञ्जथ खादथपिपथ जिघ्रथ मातिक्रमथ मम सर्वाकारतया सत्सुख वंव्रिद्धये सहायका भवन्तु हूं हूं फट् फट् स्वाहा। वज्र-वाराहिबलिः। (१९) नमो भगवति वज्रतारे सर्वसिद्धिकरे सर्वभयहरेइदं बलिं पञ्चाम्रितं ग्रिह्ण ग्रिह्ण। ख ख। खाहिखानि। सर्वदुष्टप्रदुष्टन मम क्रिते स्तम्भय स्तम्भय। मोहाय मोहाय वन्दाय वन्दाय। हूं हूं हूं फट् फट्फट्। सर्वदुष्टस्तम्भनि वज्रतारे स्वाहा। वज्रतातारबलिः। (२०) नमः समन्तबुद्धानां।
नमः समन्तधर्मानां। नमः समन्तसंघानां। ओं सितातपत्र। ओं विमल। ओं शंकर। ओं प्रत्यङ्गिरवज्र-[७]उष्णिषचक्रवर्ति-सर्वयन्त्रमूलकर्मबन्धनं ताटनां कीलनंवा। मम क्रिते येन केन चित्रितं तत् सर्वान च्छिन्द च्छिन्द भिन्द भिन्द। चिर चिर। गिरि गिरि। मर मर। हूं हूं हूंहूं हूं हूं हूं हूं हूं हूं फट् फट् फट्। उष्णिष। चक्र-वर्तिबलिः। (२१) ओं आः सर्वत्र्यध्वजगद्दशदिक्लोकधत्वनन्तगगन-समुद्रमेघव्यूह प्रसरपरमाणुरजो माण्डलपरम्परान्तर्-गतथमावत्त्यवस्थितद्धर्मद्धातुसमवसरणा आकाशधातुप-मवमानाह् सर्वत्र्यध्वजगद्दशदिक् लोकधात्वनन्तव्यूहप्रसर-गगनसमाः सर्वलोकपालाः सर्वसत्वाञ् च तद् यथा। वज्रायुध। वज्रकालनागवज्रवज्रभिरववज्रनल वज्रमुषल वज्रनीलवज्र-क्रोधवज्रमौनववज्रमायावज्रशौण्डवज्रस्रभवज्रक्रोध वे-मचित्रिव्रिथिविदेविताः सपरिवारा इदं बलिं पुष्पं धूपं दीपंगन्धं। नैवेद्यादिकं युक्तं। बल्युपहारं प्रतिच्छोब्-अभूज्यं। मम सर्वविघ्नविनायकानसर्वदुष्टान मनुष्य्-आन मनुष्यान जम्भयत स्तम्भयत। भन्दयत। विध्-वन्सयत। मम हिरण्यसुवर्णधनधान्यायुयौवनारौग्यस्तसुखानि महासुखविव्रिद्धये यावता बोधिमण्डपर्यन्-तं ढौकयत मम सहायव्यां।
शान्तिं पुष्टं रक्षाञ् च कुरुओं आः मञ्जुवज्र मं हूं स्वाहा। मञ्जुवज्रवागिश्वरबलिः। (२२) ओं एह्य् एहि भगवति वज्रयोगिणि सर्वशाबरिपूरिके भागवतिवरदे नमस्ते नमस्ते पुनर् अपि पुनर् अपि नमस्ते मम देविमा-तर् अनुग्रह कुरु इदं बलिं ग्रिह्ण ग्रिह्ण। ओं वज्रवैरोचनीये स्वाहा। अचलकल्पोक्तो सार्धखटक्षरवज्र-योगिणीबलिः। ओं सर्वतथागतसमयम् अनुस्मर हूं हूं। फेंफें हूं हूं फट् फट् स्वाहा। रक्षागगन क्षेपबलिः। (२४) ओं वज्रडाकिनि इदं बलिं ह्री ह्री। ह हैं हं हिः। फट् मम सर्वसत्वानाञ् च शान्तिं कुरु स्वाहा। अष्टम्राचतुर्द्द-श्यानि यमे यमे पदातव्या। शाबरपादीयक्रमवज्रलोकिनीबलिः। (२५) ओं वज्रडाकिनि इदं बलिं ग्रिह्ण ग्रिह्ण। ह ह ह हःख ख ख ख। य य य य। अ अ अ अः। मम सिद्धिंप्रयच्छ हूं फट् फट्। श्रीमदद्वय- पादाय वज्रयोगिनाबलिः। (२६) ओं अ-र-प-च-नाय कुमतिदहनदक्षाय चन्द्रकान्त-मणिप्रभाय खड्ग पुस्तकव्यग्राहस्ताय मञ्जुवनीवर। प्रदायमञ्जुबुद्धिसिद्धिददाय इदं बलिं गन्धं पुष्पंधूपं दीपं मधु।
शर्करादिसहितं ग्रिह्ण ग्रिह्ण। ख ख। खादि खादि। मम शान्तिं पुष्टिं रक्षावरणगुप्तिं कुरु कुरु। ओं आः धीः हूं स्वाहा।
अ-र-प-च-न-बलिः। (२७) ओं महाश्रीयेत्री हूं ह्री ओं इदं बलिं ग्रिह्ण ग्रिह्ण। त्रैलोक्यसंसाराय दारिव्यागजं विदारय सर्वदुष्टप्रदुष्टनभञ्ज भञ्ज। अगच्छ अगच्छ। भगवति मम निधिं देहिस्वाहा। महाश्रीताराबलिः। (२८) ओं भगवति अष्टमहा।
भयतारिणि शान्तिं पुष्टिं पश्यंकारिणपरयन्त्रमन्त्रविषचूर्णविनाशिनिमहायोगेश्वरि मम सर्व-सत्वानाञ् च रक्षां कुरु अष्टमहादारुणभयेभ्यस् तारय तारय। दिव्यरूपिणि सौमे मुखि इदं बलिं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि। स्वाहा।
अष्टमहाभयतारबलिः। (२९) ओं भगवति च्छिन् नमस्ते प्रशस्ते। ओं सर्वबुद्ध-[९]डाकिनिये वज्रवैरोचणीये इदं बलिं ग्रिह्ण ग्रिह्ण ख ख। खाहि खाहि। मम विरुद्धचित्तकान भस्मि कुरु सप्तपाताल-गतशत्रून पादतलं कुरु सर्वत्र मम शान्तिं पुष्टिं रक्षा-वरणगुप्तिं कुरु हूं हूं फट् फट् स्वाहा। त्रिकायवज्रयोगिनि-बलिः। (३०) ओं सर्वधर्मवज्राधिकारवज्रमहाकालशासनतालगमनो-पकार ह हूं हीं क्षिं इमं बलिं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि। सर्वदुष्टसतादमक।
ह हा हि ही हु हू हे है होहौ हं हः फट् स्वाहा।
ओं वज्रमहाकालबलिः। (३१) ओं महाप्रत्यंगिरे सर्वशुभशान्तिकरे असीति योगशतसहस्-रकार इदं बलिं गन्धं पुष्पं धूपं दीपं ग्रिह्ण ग्रिह्णयेन केन चिन् मम यन्त्रमन्त्रतन्त्रविषचूर्णप्रयगादिकंक्रितं कारितं तत् सर्वं हन हन। दह दह। पच पच। मथ मथ। गर्ज गर्ज।
तर्ज तर्ज। तस्यैव मस्तके निपततुस्वाहा। महाप्रत्यंगिरबलिः। (३२) ओं महाप्रतिसारि महासाहास्रप्रमर्दनि महामायुरिमहा-शीतवनि महामन्त्रानुसारिनि बुद्धिश् चैव महात्मानो विद्यादेव्योमहाबलिः। मामकीभ्रिकुती चैव ताराविताथां कुशीवज्रश्रिंखला-श्वेता तथैव च।
महाकाली च दूत्यऽपि च वज्रदूत्यस् तथा बलिः। सुपाशीवज्रपाशा च वज्रपाणिर् महाबला। वज्रमलामहाविद्यातथैवाम्रितकुण्डलिः।
अपराजितामहादेवीकालकर्णीमहाबला। तथाधन्ये महाभागापद्मकुण्डलिर् एव च। पुष्पदण्डीमणिचूडा-स्वन्यकेशी च पिंगला।
महातेजा तथा देवी धन्या च विद्युन्मालिनी। राक्षस्यैकजटी च्ऽव बुद्धाक्षितिकनायिकाः। कापालिनीमहाभागाधन्यालद्केश्वरी तथा। अन्याश् च बहवो विद्याः सत्वानु-ग्रकारिकाः। तद् यथा। कालिकरालिकुम्भाण्डिशंखिनि। कमलाक्षि। [१०]हारीति। हरिकेषि।
श्रीमति। हरिपिङ्गले। लम्बे। प्रलम्बे। कालपाशे। कलशोदरि।
यमदूति। यमराक्षसि। भूतग्रसनि। प्रतीच्छेमं गन्धं पुष्पं धूपं दीपं बलिं च दास्यामंरक्षी कुरु मम सर्वसत्वानाञ् च सर्वभयो पद्रवेभ्यो जावतु। पर्षशतं पश्यतु सरदीशतं। सिद्ध्यन्तु मन्त्रपदाः स्वाहा। पञ्चरक्षबलिः। (३३) ओं नमो भगवति प्रज्ञापारमितेऽमिते महापीते महा-श्वेते। महानीलरत्नपद्गजपुस्तकहस्ते इदं बलिं पञ्चाम्रितंभुञ्ज जिघ्र। ओं पिचु पिचु। प्रज्ञावर्धनि। ज्वल ज्वल। मेधावर्धनि। धिरि धिरि। बुद्धि वर्धनि स्वाहा। ओं श्रुतिस्म्रितिविजये।
धीः धारणीये स्वाहा। प्रज्ञापारमिताबलिः। (३४) ओं वसुधारिणिदारिद्र्यदुःखभयहरिणि।
ओं धीः श्रुति-स्म्रितिमहाविजये स्वाहा। सर्वयक्षिणि समेता शीघ्रम् आगच्छन्तु। इदं बलिं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि। ओं धरणि धरणि स्वाहा।
वसुधारबलिः। (३५) ओं प्रसन्नतारे अम्रितमुखि अम्रितलोचने। मम सर्वार्थसाधनि। सर्वसत्वां शङ्करि। इमं बलिं ग्रिह्ण ग्रिह्ण। खख। खाहि खाहि। हूम् फाट् ह्रीं ह्रीं स्वाहा। प्रसन्नतारबलिः। (३६) ओं नमः शबरिकुमारीविषदूषनीये विषभक्षनीये चालय। संघट्टय। मत्तमातंगे।
अविधेहे। इदं बलिं भुञ्ज जिघ्रओं जाः जः स्वाहा।
आर्यांगुलिबलिः। (३७) ओं नमो भगवत्यै वज्रगान्धर्यै। अनेकशतसहस्र-ज्वलितदीप्ततेज्वायै उग्रकीरणा। भयानकायै। अह्य् एहि। त्रयाणां रत्नानां सत्यनदेवादिकम्। ये चान्ये समयेन तिष्ठतेतानवभुषिस्वामि शीघ्रम् इदं बलिं ग्रिह्ण ग्रिह्ण। [११]ओं मल मल। तुलु तुलु। मुलु मुलु। चुलु चुलु। धम धम। रद्ग रद्ग। रद्गपय रद्गपय। पूरय पूरय। आशां मेभगवति महावज्रगान्धारि।
सिद्धिचण्डवज्रपाणिराज्ञापयतिस्वाहा। वज्रगान्धारिबलिः। (३८) ओं ध्वजाग्रकेयूरे।
जय जय। विजय विजय। जयावहिनि। मम सर्वशत्रूं जम्भय जम्भय। स्तम्भय स्तम्भय। मथ मथ। ग्रस ग्रस।
हूं रक्ष रक्ष मां भगवां। इमं बलिं ग्रिह्ण ग्रिह्ण। भञ्ज भञ्ज। परसैन्यं विध्वन्-साय विध्वन्साय।
शत्रून शत्रून चल चल चिलि चिलि। तुलु तुलु। गल गल। किलि किलि।
कुलु कुलु। सर्वतथागतावलोकिते स्वाहा। गुणराजप्राभासे स्वाहा। चन्द्रार्कविमले स्वाहा। सर्वनक्षत्र-चमिकरिणे स्वाहा।
रक्ष रक्ष। सर्वतथागतेभ्यः स्वाहा। ध्वजाग्रकेयूरबलिः। (३९) ओं नमो भगवति उष्णिषविजये मम म्रित्यु नाशय नाशय। विनाशय विनाशय।
विध्वन्साय विध्वन्साय। इदं बलिं ग्रिह्णग्रिह्ण। दिर्घायुष्क मे कुरु स्वास्ति स्वाहा। उष्णिषविजयाबलिः। (४०) ओं सिद्धैकवीराय वीरेशाय करुणापेशलह्रिदयाय नीलोत्प-लहस्ताय इदं बलिं ग्रिह्ण ग्रिह्ण तिता बभुज्य शान्ति कुरुसर्वसिद्धं कुरु हूं हूं फट् फट्। सिद्धैकवीरबलिः। (४१) ओं यमान्तकाय यमभीषणाय ह्रीः स्त्रीः विक्रिताननायनागाभरणाय त्रैलोक्यविमर्दनदण्डहस्ताय सर्वमारबलवि-नाशनाय इदं बलिं ग्रिह्ण ग्रिह्ण। मम विघ्नान हर हरचतुर्माराण निवारय हूं हूं फट् फट् स्वाहा। यमान्तकबलिः। (४२) ओं विघ्नान्तकमहाक्रोधमहाबलपराक्रम् इमं बलिंग्रिह्ण ग्रिह्ण।
ख ख। खाहि खाहि। मम सर्वविघ्नानच्छेद च्छेद। भेद भेद। द्रुतं। दह दह। पच पच। [१२]मथ मथ। आः विघ्नान्तक्रित हूं स्वाहा। विघ्नान्तकबलिः। (४३) ओं भगवति ग्रहमात्रिके सर्वग्रहणक्षत्रभयनाशिनिसर्वदेवनागयक्षादिभयव्युपशमनि राजचौरादिभयविध्वन्-सनि भगवति ग्रहमात्रिके सर्वग्रहणक्षत्रादिभिः शीघ्रंआगच्छ आगच्छ। इदं बलिं ग्रिह्ण ग्रिह्ण। मम सर्वविघ्नानहर हर। शान्तिं पुष्टिं रक्षाञ् च मे कुरु हूं फट् स्वाहा। ग्रहमात्रिकाबलिः। (४४) ओं नमो लोकनाथाय देवासुरनरयक्षराक्षसादिभिर् वन्दि-तपादपद्माय अशेषनारकसत्वोद्धरणचन्तीतत्वराय महाका-रुणिकाय इदं बलिं दुग्धादिसहितं ग्रिह्ण ग्रिह्ण। मांसर्वसत्वाश् च नरकादिदुःखाद् उत्तरय खाद् उत्तरय। उद्धर। उद्धर। समुद्धर समुद्धर। बुद्धसत्येन धर्मसत्येनसंघसत्येन सत्यवादे सत्येन ओं आः ह्रिः हूम् फट् स्वाहा। सर्वलोकेश्वरबलिः। (४५) ओं नमः श्रीखसर्प्पणाय त्रैलोक्यदर्प्पणाय। एकाग्र-चित्ताय सकलरोगदरिद्रदुःखद्रुतम् उपशमनाय इदं बलिंदुग्धादिसहितं ग्रिहित्वा बभुज्य शान्तिं पुष्टिं रक्षाञ् च मेकुरु ओं आः ह्रीः हूं फट् स्वाहा। खसर्प्पणाबलिः। (४६) ओं नमो बुद्धाय महाकरुणाभारभरितह्रिदयाय। परार्थवतागतचित्ताय त्रैधातुकैकमूर्त्तये सत्वार्थमहादु-ःकरकारिणे इदं बलिं दिव्यगन्धवर्णरसोपेतंम् बुभ्यु-ज्यमां सर्वसत्वांश् चानुत्तरयां सम्यक्संबोधौ प्रतिष्ठा-वय ओं आः सुगतवज्रतुष्ट्य होः हूं स्वाहा। श्रीबुद्धभट्ट्-अरकबलिः। (४७) ओं म्रित्यपञ्चनीतारे कालाकालम्रित्यु हरे दारिद्र्यदुःक्-[१३]हभयं करे अष्टमहाभय हरे खड्गाञ्जनपादुकभद्रघ-टानि सिद्धिदे।
भगवति तारे इदं बलिं पञ्चाम्रितं ग्रिह्णग्रिह्ण। मम म्रित्युं नाशय नाशय। ओं तारे तुत्तारे तुरे स्वा-हा। म्रित्युपञ्चनीताराबलिः। (४८) ओं नमो रत्नत्रयाय नमो मणिभद्रयमहायक्षसेना-पतये। ओं उच्छुष्मजम्भलजलेन्द्राय इदं बलिं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि।
महावसुम मे देहि ददाय स्वाहा। उच्छुष्मजम्भलबलिः। (४९) ओं आः ह्रीं हूं शुक्लैकजटी इदं बलिं ग्रिह्ण ग्रिह्ण। घाटय सर्वदुष्टान हूं फट् स्वाहा। सर्वमारबलविनाशना-शार्थं दद्यात।
शुक्लैकजटिबलिः। (५०) ओं नमः कायवाक्चित्तेभ्यः।
कर्कोटशंखपाल। अनन्तवा-सुकितक्षककुलिकपद्ममहापद्मेभ्यो नागराजेभ्य इदं बलिंनानोपकरणदुःखसहितं ग्रिह्ण ग्रिह्ण। ख ख। खाहि खाहि। मम न सिद्धिं प्रयच्छ ओं आः हूं फट् फट् स्वाहा। नागबलिः। (५१) ओं नमः श्रीमैत्रेयनाथाय।
भाविवद्याचरणसम्पन्न-सम्यक्संबुद्धाय।
सर्वस्त्वार्थद्रवितचित्ताय इदं बलिंदिव्यगन्धवर्णरसोपेतं उपभुज्य मां सर्वसत्वांश् च सं-सादुःखार्णवात् संबोधौ प्रतिष्ठापयिष्यसि। ओं आः हूं फट्स्वाहा। मैत्रेयबलिः। (५२) ओं इन्द्रजमजलजजक्खभूतवह्नि- वायुरक्खचन्द्रसुज्ज-मादवप्पतालि अट्ठसाप्प स्वाहा। इदं बलिं भुञ्ज जिघ फुल्ल-धूपमां सपिंघ अम्मसप्प साधखान्तिखुणि-फटगाद हूंस्वाहा। ओं अकारो मुखं सर्वधर्माणां आद्यनुत्पन्नत्वान ओं[१४]आः हूं फट् स्वाहा।
श्रीहेरुकबलिः। (५३) ओं सहजसम्वर आः हूं आगच्छ आगच्छ शीघ्रं इदंबलिं ग्रिह्ण ग्रिह्ण।
भुक्त्वा त्रिप्तिं क्रित्वा सर्वसत्वानां शान्तिंक्रित्वा स्वस्थानां गच्छ गच्छ स्वाहा। श्रीसहजसम्वरबलिः। (५४) ओं तारे सर्वेभ्य हरे मम क्रिते दुष्ट। सर्वदुष्टस-त्वान जम्भय जम्भय।
मोहय मोहय। मम शान्तिं कुरु। सर्वविघ्नशान्तिं करे प्रक्रितं प्रभास्वरे इदं बलिं पञ्चा-म्रितं ग्रिह्ण ग्रिह्ण। ख ख खाहि खाहि। पुष्टिं कुरु रक्ष-वरणगुप्तिं कुरु सर्वसिद्धिम् मे प्रयच्छ हूं हूं फट् फट्। सर्वदुष्टप्रदुष्टस्तम्भनितारे स्वाहा। आर्यतारबलिः। (५५) ओं वज्रघण्टे आः वज्रघण्टे रणि रणि। प्ररण प्ररण। संप्ररण संप्ररण।
सर्वबुद्धक्षेत्रप्रचारिणि। प्रज्ञापार-मिते नादस्वभावे।
वज्रसत्वह्रिदये सन्तोषनकरि हूं हूं फट्फट् स्वाहा। सद्धर्मपाठार्थं घण्टं वादयन्नेन मन्त्रेनदद्यात। दीपधूपं गन्धनैवेद्य् अपुष्पताम्बूलं च यथाविद्-हिम् आदातब्यं।
ततः क्रितो वः सर्वसत्वार्थ इत्यादिना। ओं वज्र-मुःस्वाहेत्य् अनेन विसर्जयेत। सद्धर्म्मबलिः। (५६) ओं ब्रह्माद्या देवताः सर्वे इन्द्राद्य। मम रक्षकाःनागगन्धर्वयक्षाश् च संतुष्टा बलिना सदा। ओं अकारो मुखंसर्वधर्माणां आद्यनुत्पन्नत्वान ओं आः हूं फट् स्वाहा। सर्व-कार्मिकबलिः। (५७) ओं आः राहुकामाग्निचन्द्रसूर्यमंगलबुधब्रिहस्पतिशु-क्रकेतुशनिश् चरेभ्योऽन्येभ्यः च देवनागयक्षगन्धर्वासुर-गरुडकिन्नरमहोरगादिभ्य इदं बलिं ग्रिह्ण ग्रिह्ण। हूं। फट्स्वाहा। सर्वग्रहबलिः। १५ ओं महासाहस्रप्रमर्दनि विद्याराज्ञि सर्वशत्रूं विदारणिमम सर्वसत्वानाञ् च शान्तिं कुरु पश्यं कुरु सर्वदेवनागगन्धर्वासुरगरुडकिन्नरमहरगभूतप्रेतपिशाचादिना दहदह। पच पच मथ मथ विध्वान्सय महासाहस्रप्रमर्दनिइदं बलिं ग्रिह्ण ग्रिह्ण मं सर्वस्त्वाश् च रक्ष रक्ष हूं हूंफट् फट् स्वाहा।
महासाहस्रप्रमर्दिनिबलिः। (५९) ओं महामायुरिविद्याराज्ञि सर्वविषप्रशमनि मम शान्तिंकुरु पुष्टिं कुरु पश्यं कुरु सर्वदेवनागयक्षगन्धर्वासुर-गरुडकिन्नरमहोरगाद्युपद्रवान हन हन। दह दह। मारय मारय। गर्जय गर्जय। इदं बलिं ग्रिह्ण ग्रिह्ण। मांसर्वसत्वाश् च रक्ष रक्ष। हूं हूं फट् फट् स्वाहा। महामायुरिबलिः। (६०) ओं महाशीतवनिविद्याराज्ञि सर्वदुष्टप्रमर्दनि मम सर्-वस्त्वानाञ् च शान्तिं कुरु पुष्टिं कुरु पश्यं कुरु भूतप्रेतपि-शाचादिना मारय मारय कारय कारय तर्जय तर्जय इदं बलिंग्रिह्ण ग्रिह्ण रक्ष रक्ष हूं हूं फट् फट् स्वाहा। महाशीतव-निबलिः। (६१) ओं महाप्रतिसरे सर्वविद्याधिपते इदं बलिं ग्रिह्ण ग्रिह्ण[१६]मम सर्वसत्वानाञ् च शान्तिं कुरु पुष्टिं कुरु पश्यं कुरुभूतप्रेतपिशाचादिना मारय मारय मर्दय मां सर्वसत्वाश् चरक्ष रक्ष हूं हूं फट् स्वाहा। महाप्रतिसराबलिः। (६२) ओं महामन्त्रानुसारिणि इत्य् उपद्रवानाशिनि इदं बलिंग्रिह्ण ग्रिह्ण मम सर्वसत्वानाञ् च शान्तिं कुरु पुष्टिं कुरुपश्यं कुरु मम सर्वशत्रूं मारय मारय ह्रीं हः फट्स्वाहा। महामन्त्रानुसारिणिबलिः। (६३) क्रितिर् इयम् आचर्यसुमतिसिंहपदानां बलिमालिका समाप्त। नमो भगवते सिद्धि सिद्धे मोचनि मोक्षनि मुक्त्रे अमले विमलेनिर्मले अण्डरे पण्डरे मङ्गलं। हिरण्ये गर्भे सर्वत्राप्रति-हते स्वाहा। [१७]