विश्वप्रकाशः

श्रीः। विश्वप्रकाशःविद्वद्वरश्रीमहेश्वरविरचितः॥

नमः सम्यक्सम्बुद्धाय॥

स्तुवीमहि महामोहक्लेशान्तकभिपग्वरम्॥

त्रैधातुकनिदानज्ञं सर्वज्ञं दुःखहानये॥१॥

कलाविलासान्मकरन्दबिन्दु-मुद्रां विनिद्रे हृदयारबिन्दे॥

या कल्पयन्ती रमते कवीनांदेंवीं नमस्यामि सरस्वतीं ताम्॥२॥

कवीन्द्रकुमुदानन्दकन्दोद्गपसुधाकरम्॥

वाचस्पतिमतिस्पर्द्धिशेमुषीचन्द्रिकोज्ज्वलम्॥३॥

क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासियशःश्रियम्। गुरुं वन्दे जगद्वन्द्यं गुणरत्नैकरोहणम्॥४॥

श्रीसाहसाङ्कनृपतेरनवद्यवैद्य -वोद्यातरङ्गपदमद्वयमेव बिभ्रित्॥

यश्चन्द्रचारुचरितो हरिचन्द्रनामास्वव्याख्याया चरकतन्त्रमलञ्चकार॥५॥

आसीदसीमवसुधाधिपवन्दनीयेतस्यान्वये सकलवैद्यकलावतंसः॥

शक्रस्य दस्र इव गाधिपुराधिपस्यश्रीकृष्ण इत्यमलकीर्त्तिलतावितानः॥६॥

सङ्कल्पसम्भवदनल्पविकल्पजल्प-कल्पानलाकुलितवादिसहस्रसिन्धुः॥

तर्कत्रयत्रिनयनस्तनयो यदीयोदामोदरः सपभ्व्द्भिपजां वरेण्यः॥७॥

तस्याभवत् मूनरुदारवाचोवाचस्पतिश्रीललनाविलासी॥

सद्वैद्यविद्यानलिनीदिनेशःश्रीमडणः सत्कुमुदाकरेन्दुः॥८॥

यद्भ्रातृजः सकलवैद्यकतत्त्वरत्न -रत्नाकरश्रियमवाप्य च केशवोऽभूत्॥

कीर्त्तेर्निकेतनमनिन्द्यपदप्रमाण-वाक्यप्रपञ्चरचनाचतुरागननश्री॥९॥

कृष्णस्य चाऽजनि सुतः स्मिनपुण्डरीक -पण्डातपत्रपरभागयशःपरागः॥

श्रीब्रह्म इत्यविकलात्ममुखारबिन्दु-सोल्लासलासितरसार्द्रसरस्वतीकः॥१०॥

तस्यात्मजः सरसकैरवकान्तकीर्तिःश्रीमान्महेश्वर इति प्रथितः कवीन्द्रः॥

निःशेषवाङ्भयमहार्णचपारदृश्वाशब्दागमाम्बुरुहपण्डरविर्वभूव॥११॥

यः साहसाङ्कचरितादिमहाप्रवन्धनिर्म्माणनैपुणगुणागतगौरवश्रीः॥

यो वैद्यकत्रयसरोजसरोजबन्धु-र्बन्धुः सतां सुकविकैरवकाननेन्दु॥१२॥

इयं कृतिस्तस्य महेश्वरस्यवैदग्ध्यसिन्धोः पुरुषोत्तआनाम्॥

देदीप्यतां हृत्कमलेषु नित्य-माकल्पमाकल्पितकौस्तुभक्षीः॥१३॥

लब्धैः कथञ्चिदाभिजातसुवर्णकार-लीलेन कोषवररत्नधिशब्दरत्नैः॥

विश्वप्रकाश इति काञ्चनबन्धशोभांविभ्रन्मयाऽत्र घटितो मुखखण्ड एपः॥१४॥

क्षोणीश्वरोदीरितशब्दकोष-रताकरालोडनलालसानाम्॥

सेव्यः कथं नैप सुवर्णशैलोविश्वप्रकाशो विबुधाधिपानाम्॥१५॥

भोगीन्द्रकात्यायनसाहसाङ्क-वाचस्पतिव्याडिपुरःसराणाम्॥

सविश्वरूपामलमङ्गलानांशुभाङ्गगोपालितभागुराणाम्॥१६॥

कोषावकाशात् प्रकटप्रभाव -सम्भाविताऽनर्ध्यगुणः स एपः॥

सम्पादयन्नेष्यति वाञ्छितार्थानकथं न चिन्तामणिनां कवीनाम्॥१७॥

आ मित्रशैलचरमाचलमेकलाद्रि -कैलास भूमिवलयाद्यदिहाऽस्ति किञ्चित्॥

एकत्र सम्भृतमगोचरशब्दरत्न -मालोक्यतां तदखिलं सुधियः कवीन्द्राः॥१८॥

यद्यस्ति वाङ्मयमहार्णवमन्थनेच्छाप्राप्तुं पदं फणिपतेर्यदि कौतुकं वः॥

विश्वप्रकाशमनिशं तदिमं निषेव्यसम्भाव्यतां परमशाब्दिकशेस्वरश्रीः॥१९॥

सतां पुस्तकसम्भारभारमोक्षः कृतो मया॥

नामानुशासनमिदं सम्पूर्णं तन्वताऽद्भुतम्॥२०॥

एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः॥

कान्तादिवर्गैर्नानार्थसङ्ग्रहोऽयं वितन्यते॥२१॥

नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः॥

सप्तम्यन्तेषु शब्देषु वर्तमानः सुनिश्चितः॥२२॥

दृष्टान्तेन सह क्काऽपि सप्तम्याधार एव च॥

स्पष्टाय लिङ्गभेदाय क्काऽप्यत्र पुनरुक्तता॥२३॥

कैककम्॥

को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च॥

पावके च मयूरे च सुखशीर्षजलेषु कम्॥२४॥

कद्विकम्॥

अकं पापे च दुःखे च शको राजन्यदेशयोः॥

वकस्तु वकपुष्पे स्यात् कधे श्रीदे च रक्षसि॥२५॥

शुको व्याससुते कीरे रावणस्य च मन्त्रिणि॥

ग्रन्थिपर्णे शिरीषे च शुकं स्याच्छोणके क्कचित्॥२६॥

द्विकः काके च कोके च सृ बाणानिलोत्पले॥

अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ॥२७॥

कर्कः कर्के राशिभेदे शुक्लाश्वे दर्पणे घटे॥

तर्कः काङ्क्षावितर्कोहकर्मभेदेषु कीर्त्त्यते॥२८॥

श्लोको यशसि पद्ये च लोकस्तु भुवने जने॥

स्तोकोऽल्पे चातके तोकमप्त्यपुत्रयोरपि॥२९॥

कोकश्चक्रे वृके ज्येष्ठयां खर्ज्जूरीदुमभेकयोः॥

रोको दीप्तौ बिले रोकं नैकाक्रयणभेदयोः॥३०॥

वेको विदग्धे छेकश्च विश्वस्तमृगपक्षिणोः॥

रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च॥३१॥

काकः स्याद्वायसे वृक्षप्रभेदे पीठसपिंणि॥

शिरोबक्षालिने मानविशेषदीपभेदयोः॥३२॥

काका स्यात् काकनासायां काकोलीकाकजङ्घयोः॥

रक्ते कायां मलप्वाञ्च काकमाच्याञ्च कीत्तिंता॥३३॥

काकं स्त्रीरतबन्धे स्यात् काकानामपि संहतौ॥

पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च॥३४॥

शाको द्वीपान्तरे शक्तौ नृपद्रुमविशेषयोः॥

शाकं हरितके चापि नाकः स्वर्गान्तरिक्षयोः॥३५॥

मूकोऽप्यवाङ्मतौ दीने शूकोऽनुक्रोशशृङ्गयोः॥

भूकश्छिद्रे च काले च भेको मण्डूकमेघयोः॥३६॥

एकन्तु केवलं श्रेष्ठ इतरस्मिंश्च वाच्यवत्॥

शौकं शुकसमूहे च स्त्रीणाञ्च करणान्तरे॥३७॥

अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु॥

नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे॥३८॥

कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः॥

वङ्कः पर्य्याणभागे स्यान्नदीपात्रे च भङ्गुरे॥३९॥

टङ्कः कपित्थभेदे स्यान्मानान्तरखनित्रयोः॥

कोपेऽसिकोशे जङ्घायां टङ्कणे ग्रावदारणे॥४०॥

रङ्कस्तु कृपणे मल्ले पङ्कः दर्द्दमपापयोः॥

न्यङ्कुर्मृगे ऋषौ नाकुर्वामलूरे गिरौ मुनौ॥४१॥

शङ्कुः कीले शिवेऽस्रे च संख्यायादप्रभेदयोः॥

कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि॥४२॥

वल्कन्तु वक्लले खण्डे शल्कं शकलवल्कयोः॥

शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च॥४३॥

निष्कमष्टाधिकस्वर्णशते दीनारकर्पयोः॥

वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च॥४४॥

मुष्कोऽण्डकोशे सङ्घाते मुष्को मोक्षे च पादये॥

किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सितेऽपि च॥४५॥

त्रिकाकूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये॥

लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च॥४६॥

शङ्का त्रासे वितर्के च राका तु सरिदन्तरे॥

कच्छूनवरजकन्यापूर्णेन्दुपूर्णिमासु च॥४७॥

कत्रिकम्॥

कनकं चम्पके स्वर्णे किंशुके नागकेशरे॥

धुत्तूरे काञ्चनारे च कालीयेऽपि क्कचिन्मतम्॥४८॥

करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ॥

पक्षिभेदे करे चापि करका च घनोपले॥४९॥

नरको निरये दैत्ये सरकः सीधुभाजने॥

अच्छिन्नाध्वगपङ्कौ च सीधुपाने च सीधुनि॥५०॥

खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषिके॥

जनकः पितृराजर्ष्योर्युतकं संशये युगे॥५१॥

यौतके चलनाग्रे च स्त्रीवस्त्राञ्चलयुक्तयोः॥

कृषकः कर्षके फाले रजको धावके शुके॥५२॥

मधुको वन्दिभेदे स्याज्ज्येष्ठयाद्धे विहगान्तरे॥

मधुकं मधुपर्ण्यां स्यादनुको निपुणाल्पयोः॥५३॥

वसुकः शिवमल्ल्यां स्यादर्क्कपर्णे च रोमके॥

शिशुकः शिशुमारे स्याद्बालकोलूपिनोरपि॥५४॥

क्रमुकः पट्टिकालोध्रे भद्रे मुस्तकपूगयोः॥

फले कार्पासिकायाश्च क्रमुको ब्रह्मदारुणि॥५५॥

बहुकः कर्क्कटेऽर्क्के च दात्यूहे जलखातके॥

धनिकः साधुधन्याकधवेषु धनिका स्त्रियाम्॥५६॥

प्रियकः पीतशाले स्यान्नीपे चित्रमृगेऽलिनि॥

कङ्कुमे च प्रियङ्गौ च पृथुकश्चिपिटे शिशौ॥५७॥

यमकं यमजे शब्दालङ्कारे संयमेऽपि च॥

मशकः कथ्यते क्षुद्ररोगजन्तुविशेषयोः॥५८॥

कुलकन्तु पटोले स्याच्छ्लोकसम्बन्धगुच्छके॥

कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुके॥५९॥

तिलकं चित्रके प्राहुर्ललामे तिलकालके॥

रागविद्रुमभेदेपु लोम्नि सौवर्चलेऽपि च॥६०॥

कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे॥

कुशिकः स्यान्मुनौ तैलशेषे सर्ज्जाक्षवृक्षयोः॥६१॥

चषकन्तु सुरापात्रे मधुमस्यप्रभेदयोः॥

चटकः कलविङ्के स्याच्चटका तत्स्त्र्यपत्ययोः॥६२॥

कटकं वलये सानौ राजधानीनितम्बयोः॥

सामुद्रलवणे दन्तमण्डले दन्तिनामपि॥६३॥

कटुका कटुरोहिण्यां व्योषेऽपि कटुकं स्मृतम्॥

चुलुकः प्रसुतौ भाण्डभेदे चुलुकवन्मतः॥६४॥

पुलकः कृमिभेदे स्याद्गुच्छार्क्कमणिदोषयोः॥

गजान्नपिण्डे रामाञ्चे हरिताले शिलान्तरे॥६५॥

रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः॥

उत्कटे बीजपूरे च सौवर्चलविडङ्गयोः॥६६॥

रोचनायाञ्च रुचकमश्वाभरणमाल्ययोः॥

क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे॥६७॥

कामुकः कनमेऽशोकपादपे चातिमुक्तके॥

पातुकः पातयालौ स्यात् प्रपातजलहस्तिनोः॥६८॥

आनकः पटहे भेर्य्यां मृदङ्गे स्वनदम्बुदे॥

आढकं मानभेदे स्यात् तुवर्य्यामाढकी मता॥६९॥

कारकः कर्त्तरि प्रोक्तः कर्म्मादावपि कारकम्॥

चारकः पालकेऽश्वादेः स्यात् सञ्चारकबन्धयोः॥७०॥

तारकः कर्णधारे स्याद्दैत्ये च दृशि तारकम्॥

कनीनिकायां नक्षत्रे तारकं तारकेति च॥७१॥

वारकोऽश्वगतावश्वविशेषे च निषेधके॥

जाहको घोङ्खमार्ज्जारखट्वाकारुण्डिकासु च॥७२॥

पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके॥

भल्लातके विडङ्गे च सायकः शरखङ्गयोः॥७३॥

नायको नेतरि श्रेष्ठे हारमध्यमणावपि॥

प्राणकः सत्त्वजातीये जीवकद्रुमवेलयोः॥७४॥

जालकं कोरके प्रोक्तं कुलाये जालिनीफले॥

आनाये दम्भभेदे च वस्त्रभेदे च जालिका॥७५॥

बालकोऽग्रे शिशौ केशे वाजिवारणबालधौ॥

अङ्गुलीयकहीवेरपारिहार्य्येषु बालकम्॥७६॥

वार्द्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्म्माणि॥७७॥

याजको याजिनि ख्यातो याजको राजकुञ्जरे॥

ग्राहको घातविहगे व्यालानाञ्च ग्रहीतरि॥७८॥

दारको भेदकेऽपत्ये रात्रकं पञ्चराके॥

येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः॥७९॥

लासकोऽलसके लास्यकारिण्यपि मयूरके॥

शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः॥८०॥

हारकः कितवे चौरे गद्यविज्ञानभेदयोः॥

स्थासकाख्या च चार्च्चिक्ये जलादेरपि बुद्बुदे॥८१॥

द्रावकस्तु शिलाभेदे विदग्धे मोषकेऽपि च॥

भ्रामको जम्बुके धूर्ते सूर्यावर्ताश्मभेदयोः॥८२॥

पिण्याकः सिहके हिङ्गौ तिलचूर्णेऽपि कुङ्कुमे॥

पिनाको हरकोदण्डे पांशुवर्षत्रिशूलयोः॥८३॥

कावृकः कृकवाकौ स्यापीतमुस्तककोकयोः॥

क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च॥८४॥

पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः॥

अक्षादिचालने मूलद्रव्योपचयवेधसोः॥८५॥

वराकः सङ्गरे शोच्ये पराको व्रतखङ्गयोः॥

पुलाकस्तुच्छधान्ये स्यात् सङ्क्षेपे भक्तसिक्थके॥८६॥

विपाकः कीर्त्त्यते स्वादौ परिणामे च दुर्गतौ॥

विपाकः पचने स्वेदेऽप्यसत्कर्म्मफलेऽपि च॥८७॥

लम्पाको लम्पटे देशे शिम्फाकः शफमूर्खयोः॥

सम्पाकस्त्र्किके धृष्टे सम्पाकश्चतुरङ्गुले॥८८॥

मोचकः कदलीशिग्रुनिर्म्मोचकविरागिषु॥

पेचको गजलाङ्गूलमूलपर्य्यन्तघूकयोः॥८९॥

मेचको बर्हिचन्द्रे स्यान्मेचकः श्यामलेऽपि च॥

तिमिरे कृष्णवर्णे तु मेचकं वाच्यवद्भवेत्॥९०॥

सूचकः सीवनद्रव्ये बोधके वृषदंशके॥

पिशुने शुनि काके च केचकः सेक्तृमेघयोः॥९१॥

लोचको मांसपिण्डेस्यादक्ष्णि तारे च कङ्गुले॥

ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः॥९२॥

निर्बुद्धौ कर्णपूरे च मौर्व्या भूश्लथचर्म्मणि॥

मोदको हर्षके ज्ञेयः खाद्यभेदे च मोदकम्॥९३॥

खोलकः पाकवल्मीकपूगकोषशिरस्त्रके॥

गोलको विधवापुत्रे जाराच्च मणिके गुडे॥९४॥

कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे॥

उदपाने चितायाञ्च कूपिकाऽम्भोगतोपले॥९५॥

कूलकः कृमिशैले च प्रतीरस्तूपयोरपि॥

रूपकं नाटके धूर्ते काव्यालङ्करणे विदुः॥९६॥

चृतकः कूपकेऽप्याम्रे सूतकं रसजन्मनोः॥

लूनकः स्यात् पशौ भिन्ने शूचकः प्रावटे रसे॥९७॥

कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे॥

कीटकः कृमिभेदे स्यान्निष्ठुरे कीटकोऽन्यवत्॥९८॥

जीवकः पीतशाले स्यात् क्षपणे वृद्धजीविनि॥

सेविनि प्राणकेऽप्याहितुण्डिके पादपान्तरे॥९९॥

आजीवे जीविकामाहुर्जीवन्त्यामपि कुत्रचित्॥

दीपकं वागलङ्कारे दीपको दीप्तिकारके॥१००॥

चीरको धिक्क्रयालेखे षतङ्यां चीरिका मता॥

सेवकस्तु प्रसेवे स्यादनुजीविनि चान्यवत्॥१०१॥

अशोको वञ्जुले माने द्रुमनिःशोकयोर्मतः॥

अशोको कटुरोहिण्यामशोकं पादपे स्मृतम्॥१०२॥

आलोको दर्शने द्योते आलोको वन्दिभाषणे॥

पेटकं पुस्तकादीनां पञ्जूषाणां कदम्बके॥१०३॥

हेरको बुद्धभेदे स्यान्महाकालगणेऽपि च॥

धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ॥१०४॥

विवेकः स्याज्जलद्रोण्यां विचारेऽपि रहस्यपि॥

गैरिकं कनके धातौ प्रसेकः सेचने च्युतौः॥१०५॥

वैजिके शिग्रुतैले च हेतौ सद्योऽङ्कुरेऽपि च। कोरकं कुड्मले विद्यात् कक्कोलकमृणालयोः॥१०६॥

कौतुकञ्चाभिलाषे स्यादुत्सवे नर्म्महर्पयोः॥

परम्परासमायातमङ्गले च कुतूहले॥१०७॥

विवरे सूत्रगीतादिभोगकालेषु च स्मृतम्॥

कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः॥१०८॥

विश्वामित्रे च कोशाग्र्योलूकयोरपि कौशिकः॥

कौशिकी चण्डिकायाञ्च नदीभेदे च कौशिकी॥१०९॥

प्रतीकोऽवयवे प्रोक्तः प्रतिकूलविलोमयोः॥

भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे॥११०॥

अभीकः कामुके क्रूरे कवौ च भयवर्जिते॥

वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः॥१११॥

अनीकन्तु प्रिये प्रोक्तं व्यलीको नागरे स्मृतः॥

व्यलीकमप्रियाकार्य्ये वैलक्ष्येष्वपि पीडने॥११२॥

नालीकं शरखण्डेऽब्जे नालीकः शरशल्ययोः॥

अलीकमप्रिये प्रोक्तमलीकमनृतेऽपि च॥११३॥

अनूकन्तु कुले शीलेऽप्यनूको गतजन्मनि॥

उलूकः कुरविन्दे स्यात् पेचके जम्भभेदिनि॥११४॥

शम्बूको गजकुम्भान्ते दैत्यभेदे च घोङ्गके॥

बन्धूको बन्धुजीवे स्याद् बन्धूकः पीतशालके॥११५॥

मण्डूकं बन्धुभेदेऽपि दर्दुरे शोणके बिदुः॥

मण्डूकपर्ण्यां मण्डूकी वर्णकश्चारणे स्मृतः॥११६॥

विलेपने चन्दने च वर्णकं स्यादथार्भकः॥

डिम्भे मूर्खे कृशे भ्रूणे वर्तकोऽश्वखुरे खगे॥११७॥

पुष्पकं प्रीतिकानेत्ररोगयो रत्नकङ्कणे॥

कुबेरस्य विमाने च काशीशे च रसाङ्जने॥११८॥

लोहे कांस्ये मृदङ्गारशकटयामपि पुष्पकम्॥

पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्न्यान्तु पूर्णिका॥११९॥

दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः॥

पद्मकं पद्मकाष्टेभबिन्दुजालकयोरपि॥१२०॥

दीप्यकञ्चाजमोदे स्याद्यवानीबर्हिचूडयोः॥

सस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे॥१२१॥

रक्तको म्लानबन्धूकरक्तवस्त्रानुरागिषु॥

चित्रकः स्यात्तरुव्याघ्रभेदयोर्भेषजान्तरे॥१२२॥

वृश्चिकस्तु द्रुणे राशौ शूककीटे तथौषधे॥

अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः॥१२३॥

अन्तिकं निकटे चुल्ल्यामन्तिका शीतलौषधे॥

तथा ज्येष्ठभगिन्याञ्च नाटयोक्तौ कीर्त्त्यतेऽन्तिका॥१२४॥

स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः॥

पिष्टकस्य विकारे च स्वस्तिको रजतालिके॥१२५॥

कञ्चुको वारवाणे स्यान्निर्म्मोके कवचेऽपि॥

वर्द्धापकगृहीताङ्गस्थितवस्त्रे च चोलके॥१२६॥

औषधौ कञ्चुकी चाथ वञ्चकः खलधूर्त्तयोः॥

जम्बूके गृहबभ्रौ च गुह्यकश्छेकनिध्नयोः॥१२७॥

बन्धकः स्याद्विनिमये पुँश्चल्यां स्याच्च बन्धकी॥

गान्धिकं लेखके प्राहुः सुगन्धिव्यवहारिणि॥१२८॥

ग्रन्थिकं पिप्पलीमूले ग्रन्थिकं गुग्गुलुद्रुमे॥

माद्रेये च करीरे च दैवज्ञे च प्रकीर्त्तितम्॥१२९॥

वाहिको देशभेदेऽश्वे वाहिकं धीरहिङ्गुनोः॥

अनयोरपि वाह्लीलो याज्ञिको याजके कुशे॥१३०॥

वार्षिकं त्रायमाणे स्याद्वर्पाकालभवेऽन्यवत्॥

खङ्गिको महिषीक्षीरे फेनसौनिकयोरपि॥१३१॥

आह्निकं दिननिर्वर्त्ये भोजने नित्यकर्मणि॥

गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः॥१३२॥

गण्डकः खड्गिनि ख्यातः सङ्खयाविद्याप्रभेदयोः॥

अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे॥१३३॥

तण्डकः खञ्जने फेने समासप्रायवाचि च॥

गृहदारौ तरुष्कन्धमायाबहुलयोरपि॥१३४॥

कण्टकः क्षुद्रशत्रौ च कर्म्मस्थानकदोष्योः॥

रोमाञ्चे च द्रुमाङ्गे च कण्टको मकरेऽपि च॥१३५॥

तक्षकः फणिभेदे च बर्द्धकिद्रुमभेदयोः॥

पक्षकः पार्श्वमात्रे च पक्षद्वारे च पक्षकः॥१३६॥

शङ्खकं बलये कम्बौ शिरोरोगे च शङ्खकः॥

नन्दको हरिखड्गे स्याद्धर्षके कुलपालके॥१३७॥

शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि॥

उष्णकस्तु निदाघे स्याद्दातुरे क्षिप्रकारिणि॥१३८॥

दुच्छको गन्धकुटयां स्याद्विहाराभ्यवकाशयोः॥

दुन्दुकः शोणके क्रूरे क्षुल्लकः स्वल्पनीचयोः॥१३९॥

पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च॥

भस्मकं रोगभेदे स्याद्विडङ्गकलधौतयोः॥१४०॥

तुम्बकः स्याद् बहुगुरुधूर्त्तायस्कान्तकामुके॥

जम्बुकः श्वापदे नीचे प्रतीचीदिक्पतावपि॥१४१॥

कार्म्मुकं वंशधनुषोः कर्म्मशक्ते तु वाच्यवत्॥

निर्म्मोको मोक्षके व्योम्नि सन्नाहे सर्पकञ्चुके॥१४२॥

रुडुक्को वाद्यभेदे स्याद्दात्यूहे मदमत्तके॥

तुरुष्कः सिह्लके म्लेच्छजातौ श्रीवासके क्कचित्॥१४३॥

इक्ष्वाकुः कटुतुम्ब्याञ्च सूर्य्यवंशनृपेऽपि च॥

कुण्ठाकुश्च दुराधर्पे दुःशीले च बिलेशये॥१४४॥

कुषाकुर्मर्कटे भानौ परोत्तापिनि पावके॥

पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे॥१४५॥

सृदाकुरनिले वज्रे दावाग्नौ प्रतिसूर्य्यके॥

गुरङ्कुः पक्षिजातौ च भवेन्नग्नकवन्दिनोः॥१४६॥

त्रिशङ्कुः शलभे राजविशेषे वृषदंशके॥

पल्यङ्को मञ्चपर्य्यङ्कवृषीपर्य्यस्तिकासु च॥१४७॥

करङ्को मस्तके शस्यनारिकेलफलास्थिनि॥

कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च॥१४८॥

भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते॥

महालक्षणसम्पन्नपुरुषे कच्छपे हरे॥१४९॥

वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः॥

मृगाङ्को मारुते चन्द्रे स्तबकः शुभ्रगुच्छयोः॥१५०॥

आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ॥

पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि॥१५१॥

अलर्को धवलार्के स्याद्योगोन्मादिनि कुक्कुरे॥

उदर्क एष्यत्कालीये फले मदनकण्टके॥१५२॥

सम्पर्कः सरते पृत्त्कौ वितर्कः संशयोहयोः॥

अम्बिका पार्वतीपाण्डुजनन्योरपि मातरि॥१५३॥

अन्धिका कैतवे मिश्रे सर्षप्यामपि कीर्त्यते॥

अम्लिका तन्त्रिडीकाम्लोद्गारचाङ्गेरिकासु च॥१५४॥

यूथिकाऽम्लानके पुष्पविशेषेऽपि च यूथिका॥

राजिकापि च केदारे राजसर्षपरेखयोः॥१५५॥

रसिकापि रसालायां काञ्चीरसनयोरपि॥

रुण्डिका द्वारपिण्डयाञ्च दूतिकायां रणक्षितौ॥१५६॥

भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे॥

कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि॥१५७॥

क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे॥

बीजकोशे सरोजस्य कुट्टन्यामपि कुत्रचित्॥१५८॥

कर्णिका कथ्यतेऽत्यन्तं सूक्ष्मवस्त्वग्निमन्थयोः॥

गणिका यूथिकावेश्यातर्कारीकरिणीषु च॥१५९॥

गणकोऽपो च दैवज्ञे कारिकानटयोषिति॥

कृतौ विवरणश्लोके यातनायाञ्च कारिका॥१६०॥

नापितादिकशिल्पेऽपि जालिका जालिनीफले॥

भटानामश्मरचिताङ्गरक्षिण्याञ्च जालिका॥१६१॥

गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम्॥

जालिकाः पुनरुद्दिष्टो ग्रामकूटे च धीवरे॥१६२॥

नीलिकआ नीलिनीक्षुद्ररोगशेफालिकास्वपि॥

कालिका योगिनीभेदे कार्ष्ण्ये गौर्य्यां धनावलौ॥१६३॥

क्रमदेये वस्तुमूल्ये भूसरीनवमेघयोः॥

पटोलशाखारोमालीमांसीकाकीषु कालिका॥१६४॥

तथा वृश्चिकपत्रेऽपि मालिका सरिदन्तरे॥

ग्रैवेये पुष्पमालायां पक्षिमल्ले च मालिका॥१६५॥

बालिका बालुकाबालापिच्छोलाकर्णभूषणे॥

तूलिका कथिता लेख्यकूर्च्चिंकातूलशय्ययोः॥१६६॥

चूलिका नाटकस्याऽङ्गे कर्णमूले च दन्तिनात्॥

मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः॥१६७॥

लल्लिको हंसभेदे स्याज्झिल्लिका झिलिकापि च॥

विलेपने मले झिल्ल्यामातपस्य रुचि स्मृता॥१६८॥

वालुका सिकतासु स्याद्वालुकन्त्वैलवालुके॥

नग्निका तु कुमार्य्यां स्यादथ क्षपणवन्दिनोः॥१६९॥

नग्नको धेनुकाधेनौ स्त्रीकरेण्वोः प्रसूतयोः॥

रेणुकापि हरेणौ स्याज्जामदग्निस्त्रियामपि॥१७०॥

जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः॥

कूर्च्चिका सूचिकायाञ्च तूलिकायाञ्च कुड्मले॥१७१॥

कवाटकुट्टके क्षीरविकृतावपि कूर्च्चिका॥

मातृका धात्रिकामात्रोर्मात्रिकं करणेऽम्बरे॥१७२॥

पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च॥

स्यात् पुत्रिका पुत्तलिका दुहित्रोर्यावतूलिके॥१७३॥

पुत्रकः शरभे धूर्त्ते शैलवृक्षप्रभेदयोः॥

उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम्॥१७४॥

डिम्बिका जलनिम्बे स्यान्मोणके कामुकस्त्रियाम्॥

कामिका नीलिकायाञ्च स्यमीको नाकुवृक्षयोः॥१७५॥

दूषिका तूलिकायाञ्च दूषिका नेत्रयोर्मले॥

ऊर्म्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः॥१७६॥

तथोद्बाहुलकेऽपि स्यादूर्म्मिका मधुपध्वनौ॥

स्याच्छलाकापि मदनशारिकाशल्ययोः शला॥१७७॥

छत्रपञ्जरकाष्ठयाञ्च शल्लकी पशुवृक्षयोः॥

नर्त्तकीलासिकायाञ्च करेण्वामपि नर्त्तकी॥१७८॥

नर्त्तकः केलके पोटगलचारणयो र्नटे॥

चुलुकी शिशुमारेऽपि कुण्डीभेदे कुलान्तके॥१८०॥

चतुष्की मशके हर्य्यां चतुष्की यष्टिकान्तरे॥

कचतुष्कम्॥

अमिमकः पिके भेके मधुके पद्मकेशरे॥१८१॥

भवेदलिपको भृङ्गे कोकिले रथहिण्डके॥

स्मृतः कुरवकः शोणाम्लानझिण्टीप्रभेदयोः॥१८२॥

भवेन्मरुवकः पुष्पविशेषे मदनद्रुमे॥

वलाहको गिरौ मेघे दैत्यनागविशेषयोः॥१८३॥

भ्रमरको जले भृङ्गे गिरिजे चूर्णकुन्तले॥

वराटकः स्थूलरज्जौ पद्मबीजे कपर्द्दके॥१८४॥

शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे॥

गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे॥

१८५॥

आकल्पकस्तमोमोहग्रन्थीपूत्कलिकामुदोः॥

आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च॥१८६॥

प्रचलाकः शराघाते दन्दशूके भुजङ्गमे॥

वृन्दारकः सुरे श्रेष्ठे मनोज्ञे पुनरन्यवत्॥१८७॥

नियामकः कर्णधारे पोतवाहे नियन्तरि॥

विनायकस्तु हेरम्बे तार्क्ष्ये विज्ञे जिने गुरौ॥१८८॥

निश्चारकः पुरिषस्य क्षये स्वैरे समीरणे॥

भट्टारकः सुरे राज्ञि कथितश्च तपोधने॥१८९॥

दासेरकः स्यात् करभे दासीपुत्रे च धीवरे॥

अङ्गारकं कुजे विद्यादुल्मुकांशे कुरुण्टके॥१९०॥

अङ्गारिकेक्षुकाण्डे स्यात् कोरके किंशुकस्य च॥

दलाढकस्तु कुन्दे स्यात् करिकर्णशिरीपयोः॥१९१॥

स्वयञ्जाततिले फेने खातके नागकेशरे॥

वात्यायां प्रश्निकायाञ्च गैरिके च महत्तरे॥१९२॥

भवेत् पूर्णानकं पूर्णपात्रे पटहपात्रयोः॥

प्रकीर्णकं ग्रन्थभेदे चामरे विस्तरे हये॥१९३॥

स्मृतः पुष्कलको गन्धमृगे क्षपणकीलयोः॥

कोशातकः कचे ज्यौत्स्निपटोलीघोषकेषु तु॥१९४॥

कोशातकी वाणिजके वाडवाग्नौ वणिज्यपि॥

निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे॥१९५॥

स्यादश्मन्तकमुद्धाने मालुकाच्छदनेऽपि च॥

कटिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः॥

१९६कपर्द्दको वराटे स्याज्जटाजूटेऽपि धूर्ज्जटेः॥

गोमेदकं पीतमणौ काकोले पत्रकेऽपि च॥१९७॥

मण्डोदकश्चित्ररागे भवेदातर्पणेऽपि च॥

शतानीको मुनेर्भेदे वृद्धे चातखरालिकः॥१९८॥

ग्रामणीर्भाण्डभारावोपधानेषु प्रयुज्यते॥

लेखनिको लेखहारे यः स्वहस्तं विलेखयेत्॥१९९॥

लेखेषु परहस्तेन तत्राप्येष प्रदर्शितः॥

भवेन्मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे॥२००॥

पिप्पलकं स्तनवृन्ते मतं सीवनसूत्रके॥

पीण्डीतकः स्यात्तगरे मदनद्रौ फणिज्यके॥२०१॥

त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके॥

शालावृकः शृगालेऽपि सारमेये वलीमुखे॥२०२॥

कौलेयकः कुलश्रेष्ठे स्यादिन्द्रमहकामुके॥

सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे॥२०३॥

जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि॥

रतर्द्धिकं स्याद्दिवसे सुखस्नानेऽष्टमङ्गले॥१०४॥

वैनाशिकः स्यात् क्षणिके परतन्तोर्णनाभयोः॥

वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च॥२०५॥

वितुन्नकन्तु धन्याके तथा झाण्टामलौषधौ॥

गोकुणिकः केकरे स्यात् पङ्कस्थे गव्युपेक्षके॥१०६॥

भार्याटिको भवेद्भार्या निर्ज्जिते हरिणान्तरे॥

कापटिकोऽन्यमर्मज्ञे छात्रस्याकादशासिनि॥२०७॥

कौक्कुटिको दाम्भिके स्याददूरप्रेरितेक्षणे॥

लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे॥२०८॥

कार्याक्षमेऽप्याकलितः शिलाटकः शिलाट्टयोः॥

कर्क्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः॥२०९॥

वरण्टकस्तु मातङ्ग्वैद्या यौवनकण्टके॥

संवर्त्तुलेऽप्याखनिकश्चौरे क्रोडे च मूषके॥

२१०॥

वैतालिको बोधकरे खेटितालेऽप्युदीरितः॥

तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे॥२११॥

मयूरकोऽप्यपामार्गे तुच्छके तु मयूरकम्॥

विशेषकः स्यात्तिलके विशेषावाहकेऽपि च॥२१२॥

विदृषकश्चाटुपटौ परनिन्दाकरेऽपि च॥

भवेत् सैकतिकं मातृयात्रामङ्गलसूत्रयोः॥२१३॥

तथा सन्यस्तसन्देहजीवक्षेपणकेष्वपि॥

एडमूकः स्मृतोधीरैः शठे वाक्श्रुतिवर्ज्जिते॥२१४॥

वर्त्तरूको नदीभेदे काकनीले जलावटे॥

काकरूक उलृके स्यान्निःस्वे स्त्रीजितदम्भयोः॥२१५॥

दिगम्बरे भीरुके च दन्दशूकोऽहिरक्षमोः॥

मुष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विपि॥२१६॥

कृकवाकुर्मयूरेऽपि सरटे चरणायुधे॥

missing page २० -२१कषट्कम्॥

लूतामर्क्कटकः पुत्र्यां नवमाल्यां प्लवङ्गमे॥

सिन्दूरतिलको नागे सिन्दूरतिलका स्त्रियाम्॥२४२॥

वर्णविलोडकः श्लोके छायाहारिणि कुम्भिले॥

मातुलपुत्रको धूर्त्तफले स्यान्मातुलात्मजे॥२४३॥

ग्राममद्गुरिका शृङ्यां ग्रामयुद्धे च कीर्त्त्यते॥

स्यान्मदनशलाकाऽपि शार्य्यां कामोदयोषधौ॥२४४॥

इति कान्तवर्गः॥

खैककम्॥

खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि॥

पुरे संवेदने क्षेत्रे कुलाहलफले क्कचित्॥१॥

खद्विकम्॥

नखः कररुहे शण्डे गन्धद्रव्ये नखं नखी॥

मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि॥२॥

सुखं शर्मणि नाके च सुखा पुर्यां प्रचेतसः॥

शङ्खो निध्यन्तरे कम्बुललाटास्थिनखीषु च॥३॥

रेखा स्यादल्पके छद्मिन्याम्भोगोल्लेखयोरपि॥

लेखा लेख्ये सुरे लेखा लिपिराजिकयोर्मता॥

मुखः सम्यग्मनोज्ञेऽपि साम्नः षट्प्रणयेष्वपि॥४॥

शिखा शिफायां चूडायां ज्वालायामग्रमात्रके॥

लाङ्गल्याश्चापि शाखायां चूडायाञ्च शिखण्डिनः॥५॥

सखा मित्रे सहाये च शाखापक्षान्तरे भुजे॥

शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च॥६॥

प्रेङ्खा पर्यटने नृत्ये भवेदश्वगतावपि॥

खङ्खा गतिविशेषेऽपि शूकशिम्ब्याञ्च नर्त्तने॥७॥

खत्रिकम्॥

त्रिशिखं शेखरे विद्या स्त्रीलेखाराक्षसान्तरे॥

सुमुखं तार्क्ष्यतनये फणिभेदे च पण्डिते॥८॥

दुर्मुखो नागराजेऽपि मुखरे वानराश्वयोः॥

गोमुखं कुटिलागारे वाद्यभाण्डे च लेपके॥९॥

प्रमुखः प्रथमे श्रेष्ठे विशिखस्तोमरे शरे॥

रथ्यां खनित्र्यां विशिखा नलिकायामपि क्कचित्॥१०॥

विशाखस्तारके स्कन्दे विशाखर्षौ कटिल्लके॥

मयूखस्त्विट्करज्वाले वैशाखो राधमन्थयोः॥११॥

खचतुष्कम्॥

अग्निमुखो द्विजे देवे भल्लाते चित्रके क्कचित्॥

पञ्चनखो गजे कूर्मे शिलीमुखोऽलिवाणयोः॥१२॥

भवेद्व्याघ्रनखः कन्दगन्धद्रव्यविशेषयोः॥

महाशङ्खो नरास्थ्नि स्यान्निधिसङ्खयाप्रभेदयोः॥१३॥

इन्दुलेखाऽमृतासोमलताशशिकलासु च॥

शशिलेखा कलाभागे बाकुचीवृत्तभेदयोः॥१४॥

अग्निशिखा लाङ्गलिक्यां कुङ्कुमेऽग्निशिखं मतम्॥

वद्धशिखा जटायां स्याद् बाले बद्धशिखो मतः॥१५॥

खपञ्चकम्॥

स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले॥

अथ शीतमयूखोऽपि शशाङ्कघनसारयोः॥१६॥

सर्वतोमुखमाख्यातमन्तरिक्षे च पाथसि॥

विधिक्षेत्रज्ञरुद्रेषु कथितः सर्वतोमुखः॥१७॥

इति खान्तवर्गः॥

गैककम्॥

गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः॥

अर्ज्जुने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता॥१॥

गद्विकम्॥

अगः शैले द्रुमे भानौ नगवत्प्वनासने॥

खगः सूर्य्ये ग्रहे देवे मार्गणे च विहङ्गमे॥२॥

भगमैश्वर्य्यमाहात्म्यज्ञानवैराग्ययोनिषु॥

यशोवीर्य्यप्रयत्नेच्छाश्रीधर्म्मरविमुक्तिषु॥३॥

युगं हस्तचतुष्केऽपि रथसीराङ्गयोर्युगः॥

युगं कृतादौ युगले वृद्धिनामौषधेऽपि च॥४॥

मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः॥

याच्ञायां मृगयायाञ्च मृगी स्याद्वनितान्तरे॥५॥

भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि॥

भागे रूपार्द्धके प्रोक्तो भागधेयैकदेशयोः॥६॥

नागन्तु सीसके रङ्गे स्त्रीबन्धे करणान्तरे॥

नागः पन्नगमातङ्गक्रूरचारिषु तोयदे॥७॥

नागलेशरपुन्नागनागदन्तकमुस्तके॥

देहानिलप्रभेदेऽथ श्रेष्ठे स्यादुत्तरस्थितः॥८॥

रागोऽनुरक्तौ मात्सर्य्ये क्लेशादौ लोहितादिषु ॥

गान्धारादौ नृपे रागस्त्यागो वर्ज्जनदानयोः॥९॥

भोगः सुखे धने चाहेः शरीरफणयोर्मतः॥

पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम्॥१०॥

योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु॥

वपुस्थैर्य्ये प्रयोगे च विष्कम्भादिषु भेषजे॥११॥

विश्रब्धघातिनि द्रव्योपायसंनहनेष्वपि॥

कार्म्मणेऽपि च योगः स्याद्रोगः कुष्ठौषधे गदे॥१२॥

वेगो जवे प्रवाहे च महाकालफलेऽपि च॥

पूगस्तु क्रमुके वृन्दे चङ्गः शोभनदक्षयोः॥१३॥

अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके॥

अङ्गा देशविशेषे स्युरङ्ग सम्बोधनेऽव्ययम्॥१४॥

इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि॥

टङ्गः कृपाणभेदे स्याज्जङ्घायाञ्च खनित्रके॥१५॥

तुङ्ग्ः पुन्नागनगयोस्तुङ्गः स्यादुन्नतेऽन्यवत्॥

वर्वरानिशयोस्तुङ्गी तङ्गं सीसकरङ्गयोः॥१६॥

वङ्गः कार्पासवार्त्ताकदेशभेदेषु भाषितः॥

लङ्गः सङ्गे च षिङ्गे च व्यङ्गो हीनाङ्गभेकयोः॥१७॥

भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये॥

भङ्गा शणाख्यसस्येऽपि भृङ्गो धूम्याटषिङ्गयो॥१८॥

मधूव्रतेऽपि भृङ्गन्तु केशराजगुडत्वचोः॥

रंङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुन्यपि॥१९॥

लिङ्गं चिह्नेऽनुमानेऽपि साङ्खयोक्तप्रकृतावपि॥

शिवमूर्त्तिविशेषेऽपि मेहने च प्रचक्षते॥२०॥

शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके॥

विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्च्चशीर्षके॥२१॥

शृङ्गी विपायामृषभे स्वर्णमीनविशेषयोः॥

गाङ्गस्तु गङ्गासम्भूते भीष्मे शक्तिधरेऽपि च॥२२॥

पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गन्तु वालके॥

रामटे नाडिकायाञ्च पिङ्गा गोरोचनोमयोः॥२३॥

खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके॥

दुर्गः स्याद् दुर्गमे दिर्गा गौरीनीलकयोरपि॥२४॥

सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु॥

मार्गो मृगमदे मासप्रभेदेऽन्वेषणाध्वनोः॥२५॥

शार्ङ्गं कार्म्मुकमात्रेऽपि विष्णोरपि शरासने॥

वल्गु छागे मनोज्ञे च वल्गुभाषितमन्यवत्॥२६॥

फल्गुः प्रोक्तो मले सारे निःसारे फल्गु वाच्यवत्॥

शुङ्गी वटाम्रातकयोः पंर्कटयामपि विश्रुता॥२७॥

गत्रिकम्॥

पन्नगः पद्मकाष्ठे स्यात् पन्नगोऽपि भुजङ्गमे॥

प्लवगो वानरे भेके सारथौ चोष्णदीधितेः॥२८॥

जिह्मगो मन्दगे सर्पे विहगश्चाग्रजे खगे॥

सर्वगं सलिले ख्यातं सर्वगः शङ्करे विभौ॥२९॥

आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि॥

आयोगो व्यापृतौ रोधगन्धमाल्येपहारयोः॥३०॥

अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे॥

आशुगो मारुते वाणेऽप्युद्वेगं क्रमुकीफले॥३१॥

उद्वेगोऽप्युद्बाहुलकोद्वेजनाकोद्गमेऽपि च॥

सम्भोगः सुरते भोगे सम्भोगो जिनशासने॥३२॥

परागः पुष्परजसि धूलीस्नानीययोरपि॥

गिरिप्रभेदे विख्यातावुपरागे च चन्दने॥३३॥

प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः॥

प्रयोगः कार्मणे प्रोक्तः प्रयुक्तौ च निदर्शने॥३४॥

वातिगः कथितो भण्टयां धातुवादिनि वातिगः॥

तडागस्तु जलाधारविशेषे कटकेऽपि च॥३५॥

पुन्नागः पुरुषश्रेष्ठे पाण्डुनागे सितोत्पले॥

जातीफले च पुन्नागो निसर्गः सर्गशीलयोः॥३६॥

विसर्गस्त्यागवद्दाने विसर्गो मलनिर्गमे॥

विसर्ज्जनीयेऽप्ययनप्रभेदेऽपि विभावसोः॥३७॥

उत्सर्गो वर्ज्जने त्यागे सामान्यन्यायदानयोः॥

त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके॥३८॥

वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते॥

तातगुः क्षुद्रताते स्याज्जनयित्रीहितेऽपि च॥३९॥

अनङ्गो मदनेऽनङ्गमाकाशमनसोः स्मृतम्॥

मृदङ्गः पटहे घोषे भुजङ्गः षिङ्सर्पयोः॥४०॥

पतङ्गः शलभे शालिप्रभेदे विहगे रवौ॥

पतङ्गं पारदे क्कापि नरङ्गन्तु वरण्डके॥४१॥

शेफे नरङ्गमप्याहु र्निषङ्गः सङ्गतूणयोः॥

विडङ्गं कृमिध्ने ख्यातं विडङ्गो नागरेऽन्यवत्॥४२॥

कलिङ्गः पूतिकरजे घूम्याटे नीवृदन्तरे॥

कलिङ्गं कौटजफले कलिङ्गा योषिति स्मृता॥४३॥

अपाङ्गमङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च॥

वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वचि॥४४॥

पत्राङ्गं पद्मके भूर्ज्जे पत्राङ्गं रक्तचन्दने॥

रथाङ्गश्चक्रवाकेऽपि रथाङ्गञ्चक्र इष्यते॥४५॥

रक्ताङ्गं विद्रुमे भौमे विद्यात् कम्पिल्लधीरयोः॥

रक्ताङ्गश्चापि जीवन्त्यां मातङ्गः श्वपचे गजे॥४६॥

कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः॥

कालिङ्गी राजकर्कटयां धारङ्गः खड्गतीर्थयोः॥४७॥

हेमाङ्गो द्रुहिणे तार्क्ष्ये नारङ्गं पिप्पलीरसे॥

नागरङ्गे विटे जन्तौ यमजेऽपि प्रकीर्त्तितम्॥४८॥

सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे॥

पक्षभेदे च सारङ्गः सारङ्गः शबलेऽन्यवत्॥४९॥

प्रियङ्गुः फलिनीकङ्गुपिप्पराजिकासु च॥

नीलाङ्गुः कृमिभेदे स्याद्भमरालीमुसारयोः॥५०॥

तुरङ्गी चाश्वगन्धायां तुरङ्गश्चित्तवाजिनोः॥

चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि॥५१॥

गचतुष्कम्॥

ईहामृगो वृके जन्तौ प्रभेदे रूपकस्य च॥

मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि॥५२॥

उपरागः परीवादे राहुग्रस्तार्क्कचन्द्रयोः॥

दुर्नये ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोः॥५३॥

क्रियावसानसाफल्येऽप्यपवर्गः प्रयुज्यते॥

उपसर्गः स्मृतो रोगभेदोपल्पवयोरपि॥५४॥

समायोगस्तु संयोगे समवाये प्रयोजने॥

सम्प्रयोगं रते विद्यादन्विते कार्म्मणेऽपि च॥५५॥

दीर्घाध्वगः शृङ्खलके लेखहारे तु भेद्यवत्॥

आभिषङ्गस्तु शपथे स्यादाक्रोशे पराभवे॥५६॥

छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः॥

कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये॥५७॥

गपञ्चकम्॥

कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत्॥

नाडीतरङ्गः काकोले हिण्डके रतहिण्डके॥५८॥

इति गान्तवर्गः॥

घैककम्॥

घो धर्धरे च घण्टयां काञ्चिकाघातयोरपि॥

घद्विकम्॥

अघं तु व्यसने प्रोक्तमघं पातकदुःखयोः॥१॥

अर्घः पुजाविधौ मूल्येऽप्यङ्गिपादद्रुमूलयोः॥

अघो वृन्दे पयोवेगे द्रुतनृत्योपदेशयोः॥२॥

अघः परम्परायाञ्च मेघः स्यान्मुस्तके घने॥

लघुर्मनोज्ञनिःसारागुरुषु प्रथितो लघु॥३॥

कृष्णागुरुणि शीघ्रे च स्पृक्कायाञ्च स्मृता लघुः॥

उद्धः स्यात्पावके हस्तपुटके देहजानिले॥४॥

मोघाऽपि पाटलायां स्यान्मोघो निष्फलहीनयोः॥

मघा माधी च नक्षेत्रे भेषजे च यथाक्रमम्॥५॥

श्लाघा मता प्रशंसायां परिचर्य्याभिलाषयोः॥

घत्रिकम्॥

अनघो निर्म्मलापापमनोज्ञेष्वभिधेयवत्॥६॥

पलिघः काचकलशघटप्राकारगोपुरे॥

परिघो योगभेदे स्यान्मुद्गरेऽर्गलघातयोः॥७॥

प्रतिघः प्रतिघाते च रोषे च प्रतिघो मतः॥

काचिघः काञ्चने प्रोक्तोऽन्नमण्डे मूषकेऽपि च॥८॥

महार्घस्तु महामूल्ये तथा लावकपक्षिणि॥

निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि॥९॥

उल्लाघस्तु शुचौ हृष्टे दक्षनीरोगयोरपि॥

सर्वौघो गुरुवेगार्थसर्वसंहननार्थयोः॥

अमोघः सफलेऽमोघा बिडङ्गाभययो स्मृता॥१०॥

इति घान्तवर्गः॥

चद्विकम्॥

कचः केशे गुरोः पुत्रे बन्धे शुष्कव्रणे कचः॥

कचा करिण्यां काचस्तु मनौ शिक्ये मृदन्तरे॥१॥

नेत्ररोगेऽपि नीचस्तु वामने पामरे स्मृतः॥

मोचः शोभाञ्जने प्रोक्तो मोचा शाल्मलिरम्भयोः॥२॥

पिचुस्तूले च कर्षे च कुष्ठरोगेऽसुरान्तरे॥

भैरवस्य प्रभेदेऽपि पुचुः क्काऽपि प्रकीर्त्तितः॥३॥

कूर्च्चो विकत्थने मध्ये भ्रुवोः श्मश्रुणि कैतवे॥

क्रौञ्चः खगनगद्वीपप्रभेदेषु प्रयुज्यते॥४॥

चञ्चो नलादिनिर्माणे चञ्चा तु तृणपुरुषे॥

चञ्चु पञ्चाङ्गुले त्रोटयां गोनाडीकेऽपि पठयते॥५॥

शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते॥

ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि॥६॥

रुचिर्मयूखे शोभायामभिष्वङ्गाभिलाषयोः॥

वीचिः स्वल्पे तरङ्गे स्यादबकाशे सुखेऽपि च॥७॥

सूची कराद्यभिनये नारीणां करणान्तरे॥

सूची च सीवनद्रव्ये शचीऽन्द्राण्यां शतावरौ॥८॥

काञ्ची स्यान्मेखलादाम्नि गुञ्जायां नीवृदन्तरे॥

वचा स्यादुग्रगन्धायां सारिकायां शुके वचः॥९॥

अर्च्चा पूजा प्रतिमयोश्चर्च्चा स्थासकचिन्तयोः॥

चार्च्चिकायाञ्च रुक् शोभाकिरणेच्छासु चेष्यते॥१०॥

त्वक् चर्मवल्कयो स्त्वाचे न्यङ् नीचे निम्नकार्ण्ययोः॥

वाग् वचने सरस्वत्यां भाषागीर्भारती यथा॥११॥

चत्रिकम्॥

कवचो गर्द्दभाण्डे स्यात् सन्नाहे पटहेऽपि च॥

विकचः क्षपणे केतुग्रहे च स्फुटितेऽन्यवत्॥

१२क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यद्रुमेऽपि च॥

सङ्कोचमपि काश्मीरे सङ्कोचो मीनबन्धयोः॥१३॥

नाराचो लोहबाणे स्यान्नाराचो जलहस्तिनि॥

नाराच्येषाणिकायाञ्च सम्यक् सम्मतहृद्ययोः॥१४॥

प्रपञ्चः सञ्चये प्रोक्तो विस्तरे च प्रतारणे॥

मरीचिः कृपणे दीप्तावृषिभेदेऽपि दृश्यते॥१५॥

मारीचो रक्षसो भेदे कक्कोले याजके द्विजे॥

मारीची देवताभेदे नमुचिः स्मरदैत्ययोः॥१६॥

कनीचिः पुष्पतलता गुञ्जयोः शकटेऽपि च॥

अवीचिर्नरकानूर्म्योर्विपञ्ची केलिवीणयोः॥१७॥

प्रागुदक्प्रत्यगित्येते दिग्देशे कालतोऽव्ययम्॥

प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम्॥१८॥

चचतुष्कम्॥

मंलिम्लुचोऽनिले चौरे जलसूचिर्जलौकसि॥

शृङ्गाटे शिशुमारे च कङ्के शेटिझषेऽपि च॥१९॥

चपञ्चकम्॥

रतनारीच इत्येष कथितो रतबल्लभे॥

कुक्कुरे रतनारीचः सीत्कारे वरयोषिताम्॥२०॥

इति चान्तवर्गः॥

छद्विकम्॥

अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम्॥

आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे॥१॥

नैकान्ते परिधानस्य पश्चादञ्चलपल्लवे॥

कच्छा तु चीरिकायाञ्च वाराह्याञ्च निगद्यते॥२॥

स्याद् गुच्छः स्तवके स्तम्बे हारभेदकलापयोः॥

पुच्छः पाश्चात्यभागे स्याल्लाङ्गूले पुच्छमिष्यते॥३॥

म्लेच्छः पापतरे जातिभेदे स्यादपभाषिणि॥

पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये॥४॥

पङ्क्तौ पूगच्छटाकेशमोचानिजयिनेषु च॥

छचतुष्कम्॥

पिच्छपुच्छे महाकच्छः समुद्रे च प्रचेतसि॥५॥

इति छान्तवर्गः॥

जैककम्॥

जो जन्यां जातमात्रे च मृत्युञ्जये जनार्द्दने॥

जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च॥१॥

जद्विकम्॥

कञ्जः केशे विरिञ्चौ च कञ्जः पीयूषपद्मयोः॥

अजो हरौ हरे कामे विधौ छागे रघोः सुते॥२॥

व्रजो गोष्ठाध्ववृन्देषु निजमात्मीयनित्ययोःध्वजं चिह्ने पताकायां ध्वजः शौण्डिकशेफयोः॥३॥

खट्वाङ्गे च स्वजं रक्ते स्वजः प्रस्वेदपुत्रयोः॥

द्विजो विप्रेऽण्डजे दन्ते भार्गीरेणुकयोर्द्विजा॥४॥

बीजं रेतसि तत्त्वे च हेताबङ्कुरकारणे॥

आधानेऽपि च सज्जः स्यात् सन्नद्धे सम्भृतेऽपि च॥५॥

वाजं घृतेऽपि यज्ञान्ने वाजो निःस्वनपक्षयोः॥

वाजं लके मुनौ वाजो व्याजः शाठयापदेशयोः॥६॥

भुजः पाणौ च बाहौ च कुजः स्यान्नरकारयोः॥

अब्जो धन्वन्तरौ चन्द्रे निचुले शङ्खपद्मयोः॥७॥

अब्जं स्यादथ कुब्जोऽपि न्युब्जः स्यात् पादपान्तरे॥

न्युब्जन्तु कर्णरोगे स्यान्न्युब्जः प्रोक्तः कुशस्रुचि॥८॥

अधोमुखे च कुब्जे च न्युब्जो वाच्यवदिष्यते॥

आजिः समावनौ युद्धे राजिः स्यात् पङ्क्तिरेफयोः॥९॥

लाजाः स्युर्भृष्टभान्येषु लाजः स्यादार्द्रतण्डुले॥

उशीरे लाजमुद्दिष्टं प्रजासन्तानलोकयोः॥१०॥

गुञ्जाऽपि पटहे प्रोक्ता काकचिञ्च्यां कलध्वनौ॥

गञ्जा खानौ सुरागेहे स्याद्भाण्डागाररीढयोः॥११॥

गञ्जः कुञ्जो निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम्॥

सञ्जः प्रजापतौ रुद्रे लञ्जः स्यात् पट्टकच्छयोः॥१२॥

भर्ज्जा बले महोत्साहे खजा मन्थप्रहस्तयोः॥

पिञ्जा तूले हरिद्रायां पिञ्जस्तु व्याकुलेऽन्यवत्॥१३॥

पिञ्जो बले चये पिञ्जं रज्जुर्वेण्यां गुणे स्मृता॥

खर्ज्जूः कण्ड्वाञ्च कीटे च खर्जूरीपादपेऽपि च॥

मर्जूः स्याद्रजके शुद्धौ सर्जूर्वणिजविद्युति॥१४॥

जत्रिकम्॥

करजस्तु करञ्जे स्यान्नखे व्याघ्रनखेऽपि॥

कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि॥१५॥

सहजस्तु निसर्गे स्यात् सहोत्थे पुनरन्यवत्॥

नीरजं कमले कुष्ठे जलजं शङ्खपद्मयोः॥१६॥

वलजं गोक्षुरे क्षेत्रे सस्यसङ्गरयोरपि॥

वलजा वरयोषायां वसुमत्याम स्मृता॥१७॥

कारुजः शिल्पिनाञ्चित्रे कलभे नागकेशरे॥

स्वयञ्जाततिले फेने वल्मीके गैरिकेऽपि च॥१८॥

बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च॥

वनजो मुस्तके पद्मे वनजं वनजो गजे॥१९॥

वनजा मुद्गपर्ण्याञ्च वणिग् वाणिज्यजीविनि॥

वणिक् करणभेदे च वणिज्यायामपीष्यते॥२०॥

सामजस्तु गजे प्रोक्तः सामोत्थे पुनरन्यवत्॥

भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा॥२१॥

गिरिजञ्चाभ्रके ख्यातं शिलाजतुसुगन्धयोः॥

लोहेऽपि गिरिजा गौरीमातुलुङ्ग्योरुदीरिता॥२२॥

कम्बोजो हस्तिभेदे स्याच्छङ्खदेशविशेषयोः॥

अङ्गजं रुधिरेऽनुङ्गपुत्रकेशमदेऽङ्गजः॥२३॥

काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे॥

काम्बोजी मासपर्ण्याञ्च हिङ्गुपर्ण्यामपि क्कचित्॥२४॥

अण्डजः कृकलासे स्यात् खगे मीने भुजङ्गमे॥

कस्तूर्यामण्डजा प्रोक्ता परञ्जस्तैलयन्त्रके॥२५॥

फेने च करवाले च परञ्जः क्षुरिकाफले॥

हिमजाऽपि शचीगौर्येर्मैनाके हिमजः स्मृतः॥२६॥

जचतुष्कम्॥

जघन्यजोऽनुजे शूद्रे भारद्वाजः स्मृतो मुनौ॥

द्रोणे च वनकार्पास्यां भारद्वाजी च कथ्यते॥२७॥

भारद्वाजो गुरोः पुत्रे व्याघ्राकाख्यविहङ्गमे॥

काश्मीरजाख्याऽतिविषा कुष्ठकुङ्कुमपौष्करे॥२८॥

क्षीराब्धिजं तु सामुद्रलवणे मौक्तिके क्कचित्॥

क्षीराब्धिजा श्रियां प्रोक्ता चन्द्रे क्षीराब्धिजो भवेत्॥२९॥

द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि॥

धर्मराजो यमे बुद्धे धर्मराजो युधिष्ठिरे॥३०॥

राजराजः कुवेरेऽपि सार्वभौमे सुधाकरे॥

भृङ्गराजस्तु मधुपे मार्कवे विहगान्तरे॥३१॥

ग्रहराजो रवौ चन्द्रेऽप्यहिभुक्केकितार्क्ष्ययोः॥

यक्षराट् त्र्यम्बकसखे मल्लानां रङ्गचत्वरे॥३२॥

जपञ्चकम्॥

मुनिभेषजमागस्त्ये हरीतक्याञ्च लङ्घने॥

वृषभध्वजशब्दोऽसौ शङ्करे चार्हदन्तरे॥३३॥

इति जान्तवर्गः॥

झद्विकम्॥

झञ्झा ध्वनिविशेषेऽपि झञ्झाऽणुजलवर्षणे॥

झञ्झा वाते तारवायौ नष्टेऽपि परिकीर्त्तिता॥१॥

इति झान्तवर्गः॥

ञैककम्॥

ज्ञो विरिञ्चे बुधे सौम्येञद्विकम्॥

चाज्ञस्तु जडमूर्खयोः॥

प्रज्ञा बुद्धौ पण्डितेऽपि प्रज्ञो वाच्यवदिष्यते॥१॥

संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम्॥

अर्थसूचनिकायाञ्च हस्ताद्यैरपि कथ्यते॥२॥

ञत्रिकम्॥

सर्वज्ञः शङ्करे बुद्धे कृतज्ञः कुक्कुरेऽपि च॥

दैवज्ञो गणकेऽपि स्यात् क्षेत्रज्ञश्छेक आत्मनि॥३॥

इति ञान्तवर्गः॥

प्ं ३६टद्विकम्॥

कटः श्रेणौ क्रियाकारे किलिङ्जेऽतिशये शवे॥

समये गजगण्डे च पिप्पल्याञ्च कटी मता॥१॥

खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः॥

भटः पामरभेदे च वीरे च प्रगमे भटिः॥२॥

घट समाधिभेदेभशिरःकूटकुटेषु च॥

घटा घटनगोष्ठीभघटनासु च दृश्यते॥३॥

कुटः कोटे घटे गेहे शिलाकुट्टकपूरुषे॥

स्याच्छुटी कुम्भदास्याञ्च सुरायाञ्चित्रमुस्तके॥४॥

पटः प्रियालवृक्षे च सुचेले च पुरस्कृतौ॥

पटः प्रमादवचनदोपयोरप्युदाहृतः॥५॥

वटो गोले गुले भक्षे वटो साम्यवराटयोः॥

वटः कपर्द्दे न्यग्रधे शुम्वरक्तियोर्वटि॥६॥

विटोऽद्रौ लवणे पिङ्गे मूषके खदिरेऽपि च॥

स्फुटो व्यक्ते प्रफुल्ले च व्याप्ते च कलितेऽन्यवत्॥७॥

निर्भिन्नकर्क्कटीसस्ये पादस्फोटे स्फुटिर्मता॥

कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे॥८॥

मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः॥

पुरद्वारे च शंसन्ति लाटो देशेंऽशुकेऽपि च॥९॥

झाटो निकुङ्जे कान्तारे व्रणसम्मार्ज्जनेऽपि च॥

वटो वृतौ च मार्गेऽपि वाटी तु गृहनिष्कुटे॥१०॥

चटुश्चाटौ पिचण्डे च व्रतिनामासनान्तरे॥

कटुः सुगन्धे तीक्ष्णे स्यादकार्ये मक्षरे रसे॥११॥

कटुः प्रियङ्गुकटुका राजिकास्वथ दूषणे॥

कटु प्रोक्तं पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत्॥१२॥

पटुः पटोलपत्रेऽपि छत्रालवणयोः पटुः॥

खेटः कफे ग्रामभेदे निन्देते वसुनन्दके॥१३॥

अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे॥

पट्टः पेषणापाषाणे व्रणादीनाञ्च वन्धने॥१४॥

चतुष्पथे च राजादिशासनान्तरपीठयोः॥

पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने॥१५॥

क्रुष्टञ्च रोदने रावे कष्टं गहनकृच्छ्रयोः॥

इष्टआशंसिते पूज्यतमे प्रियतमेऽन्यवत्॥१६॥

इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि॥

रिष्टं क्षेमाशुभाभावकृपाणेषु प्रचक्ष्यते॥१७॥

म्लिष्टमव्यक्तवाचि स्यान्म्लिष्टं म्लानेऽन्यवन्मतम्॥

दिष्टं दैव च लाके स्याद्दिष्टः सृष्टं तु निर्मिते॥१८॥

युक्तनिश्चितयोः प्राज्ये हृष्टो हृषितवन्मतः॥

रोमाञ्चिते प्रहसिते जातदर्पे च विस्मिते॥१९॥

व्युष्टं दिने प्रभाते च फले पर्युपितेऽपि च॥

त्वष्टा शिल्पिनि देवानां तथा बर्द्धकिसूर्ययोः॥२०॥

इष्टः स्यादभिलाषे। पि सङ्ग्रहश्लोकयागयोः॥

विष्टिः कर्मकरे भद्रे प्रेपणे वेतनेऽपि च॥२१॥

दिष्टिः परीमाणमुदोर्दृष्टिर्विदर्शनाक्षिषु॥

रिष्टिः खड्गे समृद्धौ च कृष्टिः स्यात् कर्षणे बुधे॥२२॥

सृष्टिः स्वभावे निर्माणे पुष्टिर्वृद्धौ च पोषणे॥

यष्टिर्हारलताशस्त्रभेदयोर्ध्वजदण्डके॥२३॥

भाण्डयाञ्च मघुयष्टयाञ्च मुष्टिर्बद्धकरे पले॥

व्युष्टिः स्याद् घर्षणे विष्णुक्रान्तास्पर्द्धाकिरिष्वपि॥२४॥

जटालग्नकचे मूले प्लक्षमाक्षिकयोर्जटि॥

सटा जटाकेशरयोः फटा च फणदम्भयोः॥२५॥

घोण्टा स्याद् बदरे पूगे घटीखण्डे च वाससः॥

परीक्षार्थतुलायाञ्च घटः सूरिभिरिष्यते॥२६॥

पटिः पटविशेषेऽपि द्वाशुले कुष्टिकाद्रुमे॥

स्यात् कोटिरश्रौ चापाग्रे सङ्खयाभेदप्रकर्षयोः॥२७॥

स्यात् त्रुटिः संशये लेशे सूक्ष्मैलाकालमानयोः॥

त्रोटिः स्यात् कट्फले चञ्च्वां खगमीनविशेषयोः॥२८॥

खाटिः किणे शवरथे खाटिरेकग्रहे स्मृता॥

नटी हट्टविलासिन्यां शेणके नर्त्तके नटः॥२९॥

तात्रिकम्॥

अवटः स्यात् खिले गर्त्ते कूपे कुहकजीविनि॥

विकटः सुन्दरे प्रोक्तो विशालविकरालयोः॥३०॥

करटो गजगण्डे स्यात् कुसुम्भे निन्दजीविनि॥

एकादशाहसार्द्धेऽपि दुर्दुरूढेऽपि वायसे॥३१॥

करटो वाद्यभेदेऽपि निर्द्दटो निर्द्दये स्मृतः॥

परापवादसंरक्ते निर्द्दटो निष्प्रयोजने॥३२॥

चिपिटः खाद्यभेदेऽपि चिपिषो विस्तृतेऽन्यवत्॥

जकुटो यमले ख्यातो वार्त्ताककुसुमे शुनि॥३३॥

निष्कुटस्तु गृहोद्याने केदारककपाटयोः॥

हर्म्मुटः कच्छपे सूर्येऽप्युत्कटस्तीव्रमत्तयोः॥३४॥

चर्पटः स्फारविपुलचपेटे पर्पटेऽपि च॥

पर्पटः पिष्टविकृतौ पर्पटो भेषजान्तरे॥३५॥

पिच्चटो नेत्ररोगे स्यात् पिच्चटं त्रपुसीसयोः॥

सम्पाटं शिक्यभेदेऽपि धौताञ्जन्यामपि स्मृतम्॥३६॥

कर्द्दटः करहाटे स्यात् पङ्कपङ्कारयोरपि॥

कृपीटमुदरेनीरे कार्पटो जतुकार्यिणोः॥३७॥

कुक्कुटस्ताम्रचूडे स्यात् कुक्कुभेऽग्निकणेऽपि च॥

निषादशूद्रयोः पुत्रे तालमध्ये तु कुक्कुटम्॥३८॥

रसो नस्यप्रभेदे स्यादुच्चटा दम्भचर्च्चयोः॥

केकेटः श्रोणके विष्णावऽर्गटोऽन्तर्गले गले॥

३९कर्क्कटः करणे स्त्रीणां राशिभेदे कुलीरयोः॥

शाल्मलीफलवालुक्योः कर्क्कटी कर्क्कटः खगे॥४०॥

कीकटस्तुरगे निःस्वे देशभेदे मितम्पचे॥

मोचाटः कृष्णजीरे स्याद्रम्भास्थ्नि मलयोद्भवे॥४१॥

चक्राटो विषवैद्येऽपि धूर्त्तदीनारयोरपि॥

वर्णाटो गायने चित्रकारे स्त्रीकृतजीविनि॥४२॥

भावाटो भावके साधुनिवेशे कामुकेऽपि च॥

शैलाटो देवले सिंहे शुक्लकाचकिरातयोः॥४३॥

द्वोहाटः कथितो गाथाप्रभेदे मृगलुब्धके॥

वैडालवृत्तिकेऽपि स्याद्धाराटश्चातकाश्वयोः॥४४॥

मोरटस्तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः॥

सप्तरात्रात् परे क्षीरे मूर्विकायान्तु मोरता॥४५॥

वेकटः स्याद्वैकटिके तथा सञ्जातयौवने॥

वरटो मिश्रिते नीचे वेरटं बदरीफले॥४६॥

त्रिकूटं सिन्धुलवणे त्रिकूटश्च सुवेलके॥

भाकूटः कथ्यते मीनभेदे शैलान्तरेऽपि च॥४७॥

अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः॥

अरिष्टं सूतिकागारे तक्रे चिह्ने शुभाशुभे॥४८॥

संसृष्टं तद्गते विद्यात् संशुद्धे वसनादिना॥

अवटुः कथितो घाटा कूपगर्त्तेषु सूरिभिः॥४९॥

परीष्टिः परिचर्यायां प्राक्राम्येऽणि गवेषणे॥

वरटा हंसयोषायां गन्धोल्यां वरटाऽपि च॥५०॥

त्रिपुटा मल्लिकायाञ्च सूक्ष्मैआत्रिवृतोरपि॥

सतीलके च तीरे च त्रिपुटः समुदाहृतः॥५१॥

वर्वटी व्रीहिभेदे स्याद्रघटीपण्ययोरपि॥

पर्क्कटी नूतनफले पूगादेः प्लक्षपादपे॥५२॥

मर्क्कटी वानरीशूकशिम्ब्योः स्यात् करजान्तरे॥

मर्क्कटस्तूर्णनाभेऽपि कपौ स्त्रीकरणेऽपि च॥५३॥

कुरुण्टी दारुपुत्र्याञ्च कुरुण्टो झिण्टिकान्तरे॥

चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम्॥५४॥

टचतुष्कम्॥

श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः॥

उच्चिङ्गटो मीनभेदे तथा कोपनपूरुषे॥५५॥

कुटन्नटस्तु शोणाके कैवर्त्तौ मुस्तकेऽपि च॥

स्यात् खञ्जरीटः फलकासिधाराव्रतचारिणोः॥५६॥

कुण्डकीटस्तु चार्वाकवचनाभिज्ञपुरुषे॥

जारजब्राह्मणीपुत्रदासीकामुकयोरपि॥५७॥

नारकीटोऽश्मकूटे स्यात् स्वदत्ताश्मविहन्तरि॥

कार्यकूटस्तु कृपणोन्मत्तानर्थकरेष्वपि॥५८॥

कामकूटस्तु वेश्यायाः प्रियविभ्रमयोर्मतः॥

चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ॥५९॥

वर्कराटः कटाक्षे स्यात् तरुणादित्यरोचिषि॥

स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च॥६०॥

करहाटोऽब्जकन्दे स्यात् पुष्पवृक्षप्रभेदयोः॥

परपुष्टः परभृते परपुष्टाऽऽपणस्त्रियाम्॥६१॥

प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते। प्रतिकृष्टः प्रेषिते स्यात् प्रत्याख्याते च बाच्यवत्॥६२॥

शिपिविष्टस्तु खलतौ शिवे दुश्चर्मणि स्मृतः॥

चतुःषष्टिर्बह्वृचेऽपि चतुःषष्टिलास्वपि॥६३॥

स्याद्गाढमुष्टिः कृपणे कृपाणादिषु चेष्यते॥

टपञ्चकम्॥

अथ स्याद्दशनोच्छिष्टो निश्वासाधरचुम्बयोः॥६४॥

इति टान्तवर्गः॥

ठद्विकम्॥

कठः स्वर ऋचाम्भेदे स्यात्तदध्येतृवेदिनोः॥

मुनावपि हठो वारिपर्ण्यां स्यात् प्रसभेऽपि च॥१॥

शठो मध्यस्थपुरुषे शठो धुत्तूरधूर्त्तयोः॥

शठोऽलसे च मूर्खे च कुण्ठो कर्मण्यमूर्खयोः॥२॥

पांथः स्यात्त् पठने विद्धकर्ण्यां पाठाऽपि पठयते॥

कण्ठो गले संविधाने ध्वनौ मदनपादपे॥३॥

वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च॥

पृष्ठं चरमगात्रे स्याद्देहस्यावयवान्तरे॥४॥

कोष्ठः कुशूले चात्मीये कुक्षेरन्तर्गृहस्य च॥

कुष्ठो रोगे सुगन्धे च गोष्ठं गोस्थानकेऽपि च॥५॥

गोष्ठी सभायां संलापे दुष्ठुः स्याद् दुर्बलेऽधमे॥

प्रष्ठः श्रेष्ठाग्रयोरुक्तः प्रष्ठा चाण्डालिकौषधौ॥६॥

ज्येष्ठः श्रेष्ठेऽतिवृद्धे च ज्येष्ठो मासान्तरेऽपि च॥

गृहयोधर्क्षयोर्ज्येष्ठा श्रेष्ठा वैश्रवणे वरे॥७॥

काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः॥

स्याद्दिशि स्थानमात्रे च काष्ठमाख्यातमिन्धने॥८॥

निष्ठा निष्पत्तिनाशान्तयाच्ञानिर्बहणेषु च॥

षष्ठी षण्णाञ्च पूरण्यां कात्यायन्यामपीष्यते॥९॥

ठत्रिकम्॥

कमठः कच्छपे भाण्डभेदे च कमठं मतम्॥

जरठः कर्कशे पाण्डौ जरठः कठिनेऽन्यवत्॥१०॥

नर्म्मठश्चूचुके पिङ्गे वैकुण्ठः कृष्णशक्रयोः॥

श्रीकण्ठः खण्डपरशौ श्रीकण्ठः कुरुजाङ्गले॥११॥

वरिष्ठः स्यादरुतरे प्रवरे तित्तिरावपि॥

वरिष्ठं मरिचे ताम्रे सादिष्ठोऽतिदृढार्य्ययोः॥१२॥

अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च॥

अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूतिकयोरपि॥१३॥

कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ॥

लधिष्ठोऽत्यल्पके भेलेऽप्यपष्ठुः कालवालयो॥१४॥

प्रकोष्ठो विस्तृतकरे भूपकक्षान्तरेऽपि च॥

कूर्परादधरे चापि प्रतिष्ठा स्थानमात्रके॥१५॥

गौरवे यागनिष्पत्तिचतुरक्षरपद्ययोः॥

मकुष्ठो ब्रीहिभेदे स्यान्मकुष्ठो मन्थरेऽन्यवत्॥१६॥

ठचतुष्कम्॥

दन्तशठः स्याज्जम्बीरे कपित्थे कर्म्मरङ्गके॥

नागरङ्गेऽपि चाङ्गेर्य्यां स्मृता दन्तशठा बुधौः॥१७॥

सूत्रकण्ठो द्विजे प्रोक्तः खञ्जरीतकपोतयोः॥

हारिकण्ठः परभृते हारान्वितगलेऽपि च॥१८॥

कालकण्ठस्तु दात्यूहे कलविङ्के च खञ्जने॥

सिताषाङ्गे हरे पीते सारके नीलकण्ठवत्॥१९॥

कलकण्ठः कलध्वाने हंसे पारावते पिके॥

देवकाष्ठन्तु सरलदेवदारुमहीरुहोः॥२०॥

कालकाष्ठन्तु भवेत् कर्णचापे कोदण्डमात्रके॥

कालपृष्ठस्तु सारङ्गविशेषे कङ्कपाक्षिणि॥२१॥

इति ठान्तवर्गः॥

डद्विकम्॥

गुडः स्याद्गोलके हस्ते सन्नाहेक्षुविकारयोः॥

गुडा स्नुनीगुडिकयोर्गडो मीनान्तराययोः॥१॥

जडो मूर्खे हिमग्नस्ते शूकशिम्ब्यां जडा मता॥

गडुः पुष्टगुडे कुब्जे षडः पेयान्तरे भिदि॥२॥

व्याडो हिंस्रपशौ सर्पे ताडस्ताडनघोषयोः॥

मुष्टिमेयतृणादौ च ताडी तालीदलद्रुमे॥३॥

नीडं स्थाने कुलाये च सकारपूर्वकोऽन्तिके॥

क्रोडः सूकरपातङ्गयोः क्रोडं क्रौडे च वक्षसि॥४॥

चोडो देशविशेषे स्याच्चोडः प्रावरणान्तरे॥

क्ष्वेडः कर्णामये ध्वाने गरले कुटिलेऽपि च॥५॥

लोहितार्कफले क्ष्वेडं घोषपुष्पे दुरासदे॥

योधानां सिंहनादे तु क्ष्वेडा स्याद्वंशशल्यके॥६॥

अण्डं खगादिकोशे स्यान्मुष्के वीर्येऽपि च क्कचित्॥

स्यात् खण्डः शकले चेक्षुविकारमणिदोपयोः॥७॥

गण्डः कपोले पिटके योगभेदे च गण्डके॥

गण्डः प्रवीरे चिह्ने स्यादश्वभूषणबुद्बुदे॥८॥

चण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च॥

चण्डा धनहरीशङ्खपुष्प्योश्चण्डोऽतिकोपने॥९॥

चण्डी कात्यायनीहिंस्राकोपनस्त्रीषु सम्मता॥

षण्डं पद्मादिसङ्घाते खण्डः स्याद् गोपतावपि॥१०॥

कुण्डं देवजलाधारे पिठरेऽथ कमण्डलौ॥

कुण्डी कुण्डः स्मृतो जारात् पतिवत्नीसुतेऽपि च॥११॥

दण्डी यमे मानभेदे लगुडे दमसैन्ययोः॥

व्यूहभेदे प्रकाण्डेअश्वे कोणमन्थानयोरपि॥१२॥

अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके॥

गौडः पामरजातौ च वृद्धनाभौ च वाच्यवत्॥१३॥

पिण्डं सान्द्रे बलं वोले गृहांशे जीवनायसोः॥

पिण्डो देहे जवापुष्पे निवापे सिह्लकेऽपि च॥१४॥

पिण्डी स्यात्तगरेऽलाबुखर्ज्जूरीभेदयोरपि॥

पण्डः पाण्डे धियां पण्डा पाण्डुः कुन्तीपतौ सिते॥१५॥

मण्डं मस्तुनि शाके च मण्डः स्यात् सारपिच्छयोः॥

एरण्डे भूषणे चाथ मण्डा धात्र्यामुदीरिता॥१६॥

मुण्डो दैत्यान्तरे राहौ मूर्द्धमुण्डितयोरपि॥

शौण्डो मत्तेऽपि विख्यातः शौण्डा पिप्पलिचर्ययोः॥१७॥

काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः॥

कुत्सिते रहसि स्तम्बे काण्डं गर्वेऽप्युदाहृतम्॥१८॥

भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने। नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि च॥१९॥

इडा वाचि गवि क्षोणाविडा च बुधयोषिति॥

क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि॥२०॥

चूडा शिखायां वलभौ चूडा बाहुविभूषणे। पीडा कृपाशिरोमालापमर्द्दसरलद्रुषु॥२१॥

नाडी नाले शिरागण्डदूर्वयोः स्याद्गुणान्तरे॥

नाडी षट्क्षणकालेऽपि चर्य्यायां कुहनस्य च॥२२॥

रण्डा मूषिकपर्ण्याञ्च रण्डा विधवयोषिति॥

वण्डाऽपि पांसुलायां स्याद्वण्डो हस्तादिवर्ज्जिते॥२३॥

शुण्डाऽपि जलहस्तिन्यां मदिराकरिहस्तयोः॥

नलीन्यां वारयोपायां शुण्डस्तु मदनिर्झरे॥२४॥

डत्रिकम्॥

गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम्॥

द्राविडः स्याज्जानपदे वेधमुख्यकशङ्खयो॥२५॥

प्रवण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि॥

पिचण्डमुदरे विद्यात् पशोरवयवेऽपि च॥२६॥

तरण्डो वडिशीसूत्रबद्धवस्तुनि मेलके॥

वरण्डोऽप्यन्तरवेदौ सन्दोहमुखरोगयोः॥२७॥

पूत्यण्डो गन्धकीटेऽपि तथा गन्धमृगे स्मृतः॥

मार्त्तण्डस्तपने क्रोडे शिखण्डो वर्हचूडयोः॥२८॥

प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः॥

कोदण्डो भ्रूलतायां स्याद्देशभेदे च कार्म्मुके॥२९॥

सरण्डः सरटे धूर्त्ते सरण्डो भूषणान्तरे॥

मारुण्डोण्डे भुजङ्गीनां मार्गे गोमयमण्डले॥३०॥

करण्डो मधुकोशासिकारण्डवदलाढके॥

कूष्माण्डो गणभेदे स्याद् भ्रूणे कर्क्कारुकेऽपि च॥३१॥

कूष्माण्डो चौषधीगौर्व्योर्भेरुण्डो भीमदर्शने॥

भेरुण्डो देवताभेदे पक्षिणो भिदि चेष्यते॥३२॥

वारुण्डः सेकपात्रे स्यान्मले दृक्कर्णयोरपि॥

गणिस्थराजे वारुण्डी द्वारपिण्डयामुदीरिता॥३३॥

तिन्तिडी भूरुहे कालदामे दैत्यान्तरेऽपि च॥

तिन्तिडस्तिन्तिडी तु स्याच्चिञ्चावृक्षाम्लयोरपि॥३४॥

विचण्डा सारिकावर्त्तिखड्गधेनुषु कथ्यते॥

वितण्डा वादभेदे स्यात् कच्छीशाके शिलाह्लये॥३५॥

वितण्डा करवीर्याञ्च निर्गुण्डी सिन्दुवारके॥

नीलशेफालिकायाञ्च करहाटेऽपि कुत्रचित्॥३६॥

डचतुष्कम्॥

भवेद्वातथुडो वात्या वामव्योर्वातशोणिते॥

पिच्छिलस्फोटिकायाञ्च देवताडस्तु घोषके॥३७॥

सैंहिकेयग्रहे चापि देवताडो हुताशने॥

चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडन्तु मण्डले॥३८॥

जलरुण्डो जलावर्त्ते पयोरेणौ भुजङ्गमे॥

अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके॥३९॥

इति डान्तवर्गः॥

ढद्विकम्॥

दृढः स्थूले भृशे शक्ते प्रगाढेऽपि दृढो मतः॥

बाढं दृढे प्रतिज्ञायां मूढस्तन्द्रितवालयोः॥१॥

गूढं रहसि गुह्ये च संवृते पुनरन्यवत्॥

व्यूढः संहतविन्यस्तपृथुलेषु च भेद्यवत्॥२॥

षण्ढो वर्षधरे क्लीवे गोपतौ बन्ध्यपूरुषे॥

वोढा स्याद्भारिते सूते सोढा दंष्ट्राभिलाषयोः॥

माढिः पत्रादिभङ्गौ स्यान्माढिर्दैन्यप्रकाशने॥४॥

ढत्रिकम्॥

आषाढो व्रतिनां दण्डे मासे मलयपर्वते॥

वारूढः शम्बलेऽपि स्याद्वस्त्राञ्चलकपाटयोः॥५॥

पञ्जरे पावके वाथ प्ररूढो जठरे स्मृतः॥

बद्धमूले विरूढस्तु सञ्जातेऽङ्कुरितेऽन्यवत्॥६॥

समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते॥

उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः॥७॥

निगूढो गर्हिते गुप्ते प्रमीढो मूत्रिते घने॥

संरूढोऽङ्कुरिते प्रौढे प्रगाढो दृढपृच्छयोः॥८॥

अध्यूढा कृतसापत्न्यां नार्यामध्यूढ ईश्वरे॥

ढचतुष्कम्॥

अध्यारूढं समारूढेऽप्यधिके चाऽप्यऽभेद्यवत्॥९॥

इति ढान्तवर्गः॥

णद्विकम्॥

कणोऽतिसूक्ष्मे धान्यांशे कृष्णाजीरकणादिषु॥

पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे॥१॥

क्रय्यशाकटिकद्यूतव्यवहारे भृतौ धने॥

गणः समूहे प्रथमे सङ्खयासैन्यप्रभेदयोः॥२॥

घ्राणं घ्राते च नासायां काणः काकैकचक्षुषोः॥

वाणः स्यात् केवले काण्डे काण्डावयवदैत्ययोः॥३॥

वाणा झिण्टयां मता धीरैः शणी मासचतुष्टये॥

कपणे करपत्रे च शाणी प्रावरणान्तरे॥४॥

त्राणा तु त्रायमानायां रक्षिते रक्षणेऽपि च॥

प्राणो हृन्मारुते बाले काव्यजीवेऽनिले वले॥५॥

वाच्यवत् पूरिते प्राणं प्राणाश्चाऽसुषु कीर्त्तिताः॥

द्रुणं चापे च खड्गे च द्रुणो वृश्चिकभृङ्गयोः॥६॥

द्रुणी कच्छपिकायाञ्च जलद्रोण्यामुदाहृता॥

द्रोणः कृपीपतौ कृष्णकाके स्यादाढकेऽपि च॥७॥

आढवापचतुष्के(१) च द्रोणी स्यान्नीवृदन्तरे॥

द्रोणी काष्ठाम्बुवाहिन्यां गवाङ्घासभुजि स्थितौ॥८॥

मोणः शुष्कफले नक्रमक्षिकाहिकरण्डयोः॥

कोणो वाद्यप्रभेदे स्यात् कोणोऽस्त्रे लगुडेऽर्कजे॥९॥

वीणा वाद्यादिनोपायेऽप्येकदेशे गृहस्य च। शोणः शोणाकनदयोः शोणः कोकनदच्छदे॥१०॥

लोहिताश्वे कृशानौ न भ्रूणः स्त्रीगर्भडिम्भयोः॥

तीक्ष्णं सामुद्रलवणे विषलोहाग्निमुष्कके॥११॥

तीक्ष्णः सारे च तिग्मात्मत्यागिनोर्वाच्यवद्भवेत्॥

कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि॥१२॥

जर्णश्चन्द्रे च वृक्षे च वर्णः काञ्चनयज्ञयोः॥

वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे॥१३॥

विलेपने कथायाञ्च वर्णः स्याद् गुणभेदयोः॥

पर्णं स्यात् किंशुके पत्रे शीर्णं तनुविशीर्णयोः॥१४॥

पूर्णः शब्दे समग्रे च पूरिते चापि वाच्यवत्॥

चूर्णं क्षोदे क्षारभेदे चूर्णा निवासयुक्तिषु॥१५॥

कीर्णं छन्ने परिक्षिप्ते हिंसिते कीर्णमिष्यते॥

जीर्णं पक्के पुराणे च कीर्णं दारितभीतयोः॥१६॥

उष्णः स्यादातपे ग्रीष्मे दक्षे कृष्णस्तु केशवे॥

व्याप्तेऽर्ज्जुने कोकिले च कृष्णं मरिचलोहयोः॥१७॥

कृष्णा तु द्रौपदीनीलीहारहूरासु कथ्यते॥

वाच्यवन्मेचके कृष्णे जिष्णुः शक्रे धनञ्जये॥१८॥

जित्वरे चाथ विष्णुः स्यात् कृष्णेऽर्के वसुदैवते॥

गेष्णुर्नटे गायने च देष्णुर्दातरि दुर्दमे॥१९॥

वृष्णिस्तु यादवे मेषे दृष्णिः पाखण्डिचण्डयोः॥

पार्ष्णिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः॥२०॥

सेनापृष्ठे च कुम्भ्याञ्च तृष्णा लिप्सापिपासयोः॥

ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके भ्रुवोः॥२१॥

मणिर्गोले मेहनाग्रे रत्ने चाजागलस्तने॥

अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः॥२२॥

कुणिस्तुन्नकवृक्षेऽपि कुणिः स्यात् कुकरेऽन्यवत्॥

झूणिः क्रमुकभेदेऽपि तुष्टदैवश्रुतावपि॥२३॥

श्रेणिः पङ्क्तौ सेकपात्रे श्रेणिः स्यात् कारुसंहतौ॥

वाणिः स्यादूतिभारत्योर्वाणिर्मूल्ये बलाहके॥२४॥

वेणी कचस्य बन्धे स्यान्नदीनां मेलकेऽपि च॥

देवताडे च तीणी तु नील्यां तूणौ निषङ्गके॥२५॥

घृणा जुगुप्साकृपयोः फाणिर्गुडकरम्बयोः॥

श्राणा यवाग्वां पक्के तु श्राणं स्थूणाऽयसः स्मृता॥२६॥

प्रतिमायां गृहस्तम्भे वीणा वल्लकिविद्युतोः॥

वेणुर्भूपान्तरे वंशे स्थाणुः कीले स्थिते हरे॥२७॥

रेणुः पर्पटके धूल्यामल्पेऽणुर्ब्रीहिसूक्ष्मयोः॥

णत्रिकम्॥

अरुणो व्यक्तरागे स्यात् सन्ध्यारागेऽर्क्कसारथौ॥२८॥

निःशब्दे कपिले कुष्ठे द्रव्ये वाच्यवदिष्यते॥

अरुणाऽतिविशाश्यामामञ्जिष्ठात्रिवृतासु च॥२९॥

करुणस्तु रसे वृक्षे कृपायां करुणा मता॥

वरुणः सम्मतो नीरे स्वर्लोके परमेष्ठिनि॥३०॥

प्ं। ५०वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः॥

वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ॥३१॥

तरुणः स्यान्नवे यूनि कुब्जपुष्पोरुबूकयोः॥

चरणं बहृचादौ स्यान्मूले गोत्रे पदेऽपि च॥३२॥

चरणं भ्रमणेत्तौ च चरणं रासभध्वनौ॥

लवणो रसरक्षोऽब्धिभेदेषु लवणान्विते॥३३॥

करणं साधनक्षेत्रकाचकायस्थकर्म्मसु॥

गीताङ्गहारसंवेशक्रियाभेदेन्द्रियेषु च॥३४॥

बालवादौ च करणः स्मृतः शूद्राविशोः सुते॥

जरणं जीरकाजाजिहिङ्गुसौवर्चष्वपि॥३५॥

धरणं मानभेदेऽपि धारणे धरणीभुवि॥

रमणं स्यात् पटोलस्य मूलेऽपि रमणः प्रिये॥३६॥

शरणं वधरक्षित्रोः शरणं रक्षणे गृहे॥

कत्तृणं तृणभेदेऽपि वारिपर्ण्याञ्च कत्तृणम्॥३७॥

यन्त्रण्मं स्यान्नियमने बन्धने रक्षणेऽपि च॥

प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे॥३८॥

द्रुघणो मुद्गरेऽपि स्याद् द्रुघणा च परश्वधे॥

प्रवणः क्रमनिम्नोर्व्यामायत्ते च चतुष्पथे॥३९॥

प्रगुणेऽपि क्षणेऽपि स्यादीरणं शून्य ऊषरे॥

ग्रहणं तूपलब्धौ स्यादादरे ग्रहणं करे॥४०॥

ग्रहोपरागस्वीकारबन्दिषु ग्रहणं मतम्॥

ईक्षणं दर्शने दृष्टौ प्रोक्षणं सेचने वधे॥४१॥

लक्षणं नाम्नि चिह्ने च सौमित्रे चाऽपि लक्षणः॥

लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः॥४२॥

लक्ष्मणौषधिसारस्योः सश्रीके चाभिधेयवत्॥

दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु॥४३॥

वाच्यवद्दाक्षिणावाची यज्ञदानप्रतिष्ठयोः॥

द्रविणं काञ्चने वित्ते द्रविणञ्च पराक्रमे॥४४॥

मसृणः कर्कशे स्निग्धे क्षुमायां मसृणा भवेत्॥

ऊषणं मरिचे ख्यातं कणायामूषणा भवेत्॥४५॥

धिषणस्त्रिदशाचार्य्ये धिषणा धियि सम्मता॥

धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी॥४६॥

भीषणो दारुणे रुद्रे भीषणं सल्लकीरसे॥

हरणं यौतुकद्रव्ये भुजेऽपि हरणं हृतौ॥४७॥

हिरणं रेतसि स्वर्णे वराटे च हिरण्यवत्॥

हरिणः स्यात् कुरङ्गेऽपि हरिणः पाण्डुरेऽन्यवत्॥४८॥

हरिणी हरितायाञ्च चारुस्त्रीवृत्तभेदयोः॥

सुवर्णप्रतिमायाञ्च हर्षणोऽक्षिरुगन्तरे॥४९॥

हर्षके योगभेदे च श्राद्धदेवेऽपि क्कचित्॥

श्रवणं स्याद् वृक्षभेदे श्रवणं श्रुतिकर्णयोः॥५०॥

श्रावणो मासपाषण्डे दध्याल्यां श्रावणी मता॥

श्रमणो यतिभेदिऽपि श्रमणो निन्द्यजीविनि॥५१॥

सुदर्शनामुण्डतिकामांसीषु श्रमणां विदुः॥

कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च॥५२॥

कृपाणोऽसौ कृपाणी तु छुरिकायां च कर्तरौ॥

सिंहाण्पं काचपात्रे च लोहनासिकयोर्मले॥५३॥

पुराणं वाच्यवत् प्रत्ने पुराणां पञ्चलक्षणे॥

प्रमाणं नित्यमर्यादासत्यवादिप्रमातृषु॥५४॥

एकतायामियत्तायां देतुशास्त्रेषु च स्मृतम्॥

निर्याणं वानरापाङ्गदेशे मोक्षे च निर्गमे॥५५॥

निर्माणं निर्मितौ सारे निर्माणञ्च समञ्जसे॥

निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने॥५६॥

अपवर्गे च कुर्वाणे भृत्यकारकयोरपि॥

दौर्वाणं नष्टपर्णे स्याद् दूर्वायाः स्वरसेऽपि च॥५७॥

वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे॥

कारणं करणे हेतुबन्धयोरपि कारणम्॥५८॥

कारणा यातनायाञ्च कृपणः कुत्सिते कृमौ। कार्म्मणं मन्त्रतन्त्रादियोजने कर्म्मकारके॥५९॥

मार्गणं प्रार्थनेऽन्वेषे मार्गणो याचके सरे॥

मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुपेऽपि च॥६०॥

उद्दंशे नारिकेले च धर्म्मणोऽहिद्रुभेदयोः॥

कोङ्कणो देशभेदे स्याच्छस्त्रभेदे तु कोङ्कणम्॥६१॥

कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि॥

पूरणः पूरके पिष्टभेदे पूरणमिष्यते॥६२॥

पटारम्भकसूत्रे च शाल्मली पूरणी मता॥

सुषेणः करमर्द्देऽपि विष्णुसुग्रीववैद्ययोः॥६३॥

रोषणः पारदे हेमघर्ष्णोपलयोस्तथा॥

रोषणेऽपि विषाणन्तु क्रोडद्विरददन्तयोः॥६४॥

पशोः शृङ्गे पिषाणां तु मेषशृङ्गयां प्रकीर्त्तिता॥

करेणुर्गजहस्तिन्योः कर्णिकारेऽपि च क्कचित्॥६५॥

हरेणुस्तु सतीले स्याद्रेणुकाकुलयोषितोः॥

सुवर्णं स्वर्णमात्रे स्यात् सुवर्णं कर्षबिस्तयोः॥६६॥

सुवर्णश्च सुवर्णालुकृष्णागुरुमखान्तरे॥

सुपर्णस्ताम्रचूडे स्याद्गरुडे कृतमालके॥६७॥

सुपर्णा कमलिन्याञ्च सुपर्णा तार्क्ष्यमातरि॥

श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे॥६८॥

दुर्वर्णञ्च कुवर्णे स्याद्वास्तुके रजतेऽपि च॥

पत्रेर्णं धौतकौषेये पत्रोर्णः शोणकेऽपि च॥६९॥

सङ्कीर्णं निचिते प्रोक्तमशुद्धे चापि भेद्यवत्॥

गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे॥७०॥

अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधो॥

अरणिर्वह्निमन्थेऽपि स्मृतो निर्म्मन्थ्यदारुणि॥७१॥

तरणिस्तरेणे भानौ कुमार्योपधिनौकयोः॥

विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः॥७२॥

प्रवेणिर्वेणिकुथयोः सरणिः पङ्क्तिवर्त्मनोः॥

निःश्रेणिस्त्वधिरोहिण्यां खर्ज्जूरीपादपेऽपि च॥७३॥

भरणी शोणके ऋक्षे भरणं वेतने भृतौ॥

भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः॥७४॥

ग्रामणीर्भोगिके पत्यौ प्रधाने नापितेऽपि च॥

ग्रामणी नीलिकायाञ्च ग्रामेयीपण्ययोषितोः॥७५॥

धारणी नाडिकायां स्याद्बुद्धोक्तमन्त्रभिद्यपि॥

इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः॥७६॥

एषणी व्रणमार्गानुसारिण्याञ्च तुलाभिदि॥

क्षेपणी जालभेदे स्यान्नौकादण्डे च कथ्यते॥७७॥

वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि॥

सारणी स्वल्पसरिते प्रसारण्याञ्च सारणी॥७८॥

सारणः स्यादतीसारे सचिवे रावणस्य च॥

काकिणी पणतुर्याशे मानदण्डे च काकिणी॥७९॥

कृष्णलैकवराटयोः स्यादुदमानांशकेऽपि च॥

ब्राह्मणी पञ्जिकास्पृक्काद्विजपत्नीषु विश्रुता॥८०॥

विप्रे तु ब्राह्मणो वेदे ब्राह्मणं द्विजसंहतौ॥

पक्षिणी पूर्णिमायां स्यात् पक्षिणी शाकिनीभिदि॥८१॥

आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी॥

रोहिणी कटुरोहिण्यां रोहिणी लोहितागवोः॥८२॥

कण्ठरोगान्तरेभे च सोमवल्के च रोहिणी॥

णचतुष्कम्॥

आतर्पणञ्च सौहित्ये विद्यादालिम्पनेऽपि॥८३॥

आथर्वणोऽप्यथर्वज्ञे ब्राह्मणेऽपि पुरोधसि॥

आरोहणं स्यात् सोपाने समारोहे प्ररोहणे॥८४॥

रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्गमे॥

उत्क्षेपणन्तु व्यजने धान्यमर्द्दनवस्तुनि॥८५॥

उद्धरणं समुद्धारवान्तान्नोन्मूलनेष्वपि॥

निगरणं भोजनेऽपि गले निगरणो मतः॥८६॥

निःशरणं स्यान्मरणोपायनिर्याणमुक्तिषु॥

संसरणं रणारम्भे पुरनिर्गमगोपुरे॥८७॥

घण्टापथे च संसारेऽप्यसम्बाधचमूगतौ॥

निस्त्रणं स्यादुपाये निस्तारे निर्गमेऽपि च॥८८॥

विदारणं रणे भेदे विडम्बे च विदारणम्॥

निरूपणं स्यादालोके बिचारे च निदर्शने॥८९॥

नारायणोऽच्युतेऽभीरुगौर्य्योर्नारायणीं बिदुः॥

परायणमभीष्टे स्यात् तत्पराश्रययोरपि॥९०॥

पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि॥

कार्षापणः कार्षिके स्यात् पणषोडशकेऽपि च॥९१॥

कामगुणः स्मृतो रागे विषयाभोगयोरपि॥

परीरणः स्यात् कमठे दण्डे च पट्टशाटके॥९२॥

समीरणः स्यात् पवने पथिके च फणिज्झके॥

पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले॥९३॥

पर्णवृन्तरसेऽपि स्यात् पर्वरीणञ्च पर्वणि॥

तण्डुरीणः कीटमात्रे वर्वरे तण्डुलोदके॥९४॥

मीनाम्रीणो दर्दुराम्रे मीनाम्रीणश्च खञ्जने॥

प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम्॥९५॥

जुहुराणोऽनलेऽध्वर्यौ रेरिहाणो हरेऽम्बरे॥

देवमणिः शिवेऽश्वस्य कण्ठावर्त्ते च कौस्तुभे॥९६॥

चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च॥

परवाणिः स्मृतो धर्म्माध्यक्षवत्सरयोरपि॥९७॥

शरवाणिः शरमुखे षाण्डकये शरजीविनि॥

लम्बकर्णः स्मृतः कोलपादपे छगलेऽपि च॥९८॥

रागचूर्णः स्मरे दन्तधावने रक्तवालुके॥

हस्तिकर्णोऽरुबूके स्यात् पलाशगणभेदयोः॥९९॥

चीर्णपर्णस्तु निम्बे स्यात् खर्ज्जूरीभूरुहेऽपि च॥

तैलपर्णी मलयजे श्रीवासे सिह्लकेऽपि च॥१००॥

पीलुपर्णी तु बिम्बायां मूर्वायामोषधीभिदि॥

दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु च॥१०१॥

पुष्करिणी सरोजिन्यां हस्तिन्याञ्च जलाशये॥

शिखरिणी स्याद्रोमाल्यां रसालावृत्तभेदयोः॥१०२॥

स्त्रीरत्ने मल्लिकायाञ्च प्रोक्ता शिखरिणी बुधैः॥

अङ्गारिणी हसन्त्याञ्च भास्करत्यक्तदिश्यपि॥१०३॥

भवेद्वैतरणी नद्यां प्रेतानां यातुमातरि॥

णपञ्चकम्॥

अवग्रहणमित्याहुः प्रतिरोधेऽप्यनादरे॥१०४॥

प्रविदारणमाख्यातं सङ्गरे च विदारणे॥

अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्च्चने॥१०५॥

रोमहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके॥

परिभाषणमालापे नियमे परिभाषणम्॥१०६॥

निन्दोपालम्भवचने परिभाषणमिष्यते॥

मत्तवारणमिच्छान्ति दानक्लिन्नकटद्विपे॥१०७॥

महाप्रासादवीथीनां वरण्डे चाप्यपाश्रये॥

वातरायणमुन्मत्ते निष्प्रयोजनपूरुषे॥१०८॥

काण्डे च करपत्रे च कूटे च शरसङ्क्रमे॥

मण्डूकपर्णोऽरलुके शोणके च कपीतने॥१०९॥

मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्लकासु च॥

णपट्कम्॥

दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते॥

यौवनलक्षणाऽभिख्यालावण्ये च पयोधरे॥११०॥

इति णान्तवर्गः॥

तद्विकम्॥

ततं विततबद्व्याप्ते विस्तृते वाच्यवन्मतम्॥

ततं वीणादिवाद्ये च पवमाने ततः पुनः॥१॥

इतं गते स्याट्रिज्ञाते रतं सुरतगुह्ययोः॥

इतमुञ्छशिले तोये दीप्ते सत्येऽभिपूजिते॥२॥

कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले॥

घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम्॥३॥

मृतं स्याद्याचिते मृत्यौ मृत्युमत्यभिधेयवत्॥

गतन्तु यात्राधिगते मतं पूजितसन्धिते॥४॥

धुतं त्यक्ते विधूते च धूतं कम्पितभर्त्सिते॥

पूतं पवित्रे रटिते पूतञ्च बहुलीकृते॥५॥

श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः॥

नतं स्याद्वाच्यवन्नम्रे नतस्तगरपादपे॥६॥

द्रुतं शीघ्रे विलीने च विद्रावे चाभिधेयवत्॥

युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक्॥७॥

स्थितं भवेद्गत्यभावे सुप्रतिज्ञे सुनिश्चिते॥

सितः समाप्ते धवले निवद्धज्ञातयोरपि॥८॥

शितं शातञ्च निशिते कृशे शान्तञ्च शर्मणि॥

हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः॥९॥

प्लुतं तुरङ्गमगतौ प्लुतमाहुस्त्रिमात्रके॥

प्रोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते॥१०॥

सूतस्तु सारथौ तक्ष्णि प्रसूते प्रेरितेऽपि च॥

क्षत्रियाद् ब्राह्मणीजेऽपि सूत पारदबन्दिनोः॥११॥

श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः॥

श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च॥१२॥

सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु॥

सती पतीव्रतागौर्योरेतः कर्बूर आगते॥१३॥

तातोऽनुकम्प्ये जनके जातं जात्योघजन्मसु॥

पातः स्यात् पतने त्राते घातः काण्डप्रहारयोः॥१४॥

पोतः शिशौ बहित्रे च लते श्मश्रुणि चोरिते॥

गीतन्तु शब्दिते गाने प्रीतं हृपितनर्मणोः॥१५॥

वीतञ्चास्रहस्त्यऽश्वे वीतमङ्कुशकर्मणि॥

भीतं भये भययुते वाच्यवत् परिकीर्त्तितम्॥१६॥

भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः॥

भूतो देवलके प्राप्तवृत्तयोरभिधेयवत्॥१७॥

केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु॥

सेतुरालौ च वरुणे क्रतुर्यज्ञे मुनेभिंदि॥१८॥

धातुः स्यादश्मविकृतौ विषयोष्विन्द्रियेषु च॥

भूवादिरसरक्तादिश्लेष्मादिवसुधादिषु॥१९॥

वर्त्तते धातुशब्दोऽयं विशेषादस्थ्नि गैरिके॥

ऋतुः स्त्रीकुसुमे मासि वसन्तादिषु धारयोः॥२०॥

गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गोषणेऽपि च॥

मन्तुः स्यादपराधेऽपि मनुष्येऽपि प्रजापतौ॥२१॥

धूर्त्तः स्यात् खण्डलवणे खलधुत्तूरयोरपि॥

पूर्त्तस्तु पूरिते छन्ने पूर्त्तं खातादिकर्मणि॥२२॥

सूर्त्तं मूर्त्तिमित प्रोक्तं मूर्च्छाले कठिनेऽपि च॥

गर्त्तस्त्रिगर्त्तभेदे स्यादवटे च कुकुन्दरे॥२३॥

आप्तः सभ्ये च लब्धे च प्राप्तं वित्ते समञ्जसे॥

व्याप्तं ख्याते समाक्रान्ते गुप्तं रक्षितगूढयोः॥२४॥

लिप्तं निर्भासिते दग्धे वदन्ति ज्वलितेऽपि च॥२५॥

अस्तं क्षिप्ते गते प्रोक्तमस्तः पश्चिमभूधरे॥

ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते॥२६॥

पुस्तन्तु पुस्तके लेख्यकर्मविज्ञानयोरपि॥

शस्तं क्षेमे प्रशस्ते च व्यस्तं व्याप्ते च सङ्कुले॥२७॥

हस्तो नक्षत्रभेदे स्यात् करेभकरयोरपि॥

कचात्परः कलापार्थे सप्रकोष्ठे तताङ्गुलौ॥२८॥

वित्तं ख्याते धने लब्धे वित्तं ज्ञाते विचारिते॥

कृत्तन्तु चेष्टिते छिन्ने दत्तं विश्रांइतेऽर्चिते॥२९॥

वृत्तोऽतीते दृढे ख्याते वर्त्तुलेऽपि वृते मृते॥

वाच्यवद्वर्त्तते वृतं चरित्रच्छन्दसोरपि॥३०॥

अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे॥

वृन्तं प्रसवबन्धे स्याद्धटधाराकुचाग्रयोः॥३१॥

दन्तो निकुञ्जे दशने दन्तः सानुनि कथ्यते॥

दन्ती स्यादोषधीभेदे कान्तचेतसि गह्लरे॥३२॥

कुन्तः प्राप्ते चण्डभावे क्षुद्रजन्तौ गवेधुके॥

कुन्ती पाण्डुप्रियायाञ्च शल्लक्यां गुग्गुलुद्रुमे॥३३॥

कान्तोऽश्मनि गृहे चारौ कान्तानुफलिनीस्त्रियोः॥

शान्तो रसविशेषे स्यादतिभुक्तकदान्तयोः॥३४॥

उक्तमेकाक्षरं छन्दस्युक्तं स्याद्भाषितेऽपि च॥

शुक्तोऽम्ले पुरुषे पूते व्यक्तं स्फुटमणीषिणोः॥

३५॥

तिक्तो रसे सुगन्धे च तिक्तं पर्पटके स्मृतम्॥

तिक्ता तु कटुरोहिण्यां रिक्तं काननशून्ययोः॥३६॥

रक्तं स्यात् कुङ्कुमे ताम्रे प्रचीनामलकेऽसृजि॥

अनुरागिणि नील्यादिरञ्जिते लोहितेऽन्यवत्॥३७॥

यन्ता हस्तिपके सूते वप्ता पितरि पावके॥

त्रेता युगेऽग्नित्रितये भर्त्ता स्वामिनि धारके॥३८॥

शास्ता च शासके बुद्धे वक्ता वाग्मिनि पण्डिते॥

मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्ते च मोचने॥३९॥

क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ॥

भुजिष्यतनये क्षत्ता नियुक्ते च प्रजासृजि॥४०॥

धाता हिरण्यगर्भे स्यात् पालके त्वभिधेयवत्॥

माता कात्याप्रसूगोषु ब्रह्मण्याद्यास्तु मातरः॥४१॥

लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु॥

लताकस्तूरिकायाञ्च माधवीदूर्वयोरपि॥४२॥

लूता पिपीलिकायां स्यादूर्णनामे गदान्तरे॥

पीता स्मृता हरिद्रायां पीतं स्याद्गौरपीतयोः॥४३॥

सीता रामकलत्रे स्यात् तथा लाङ्गलपद्धतौ॥

नभोनद्याञ्च शीतस्तु वानीरबहुवारयोः॥४४॥

शीतं हिमगुणे प्रोक्तं वाच्यवर्च्छीतलेऽलसे॥

चिता च्छन्ने चुल्लिकायां चिता संहतिचिन्तयोः॥४५॥

वार्त्ता वातिङ्गणे वृत्तौ वार्त्ता कृष्याद्युदन्तयोः॥

वृत्तिमन्नीरजोर्वार्त्ता वार्त्तमारोग्यफल्गुनोः॥

४६गतिर्मार्गे दशायांञ्च ज्ञाने यात्राभ्युपाययोः॥

नाडीव्रणसरण्याञ्च मतिर्ह्रिच्छास्मृतिष्वपि॥४७॥

चितिः समूहे चिन्तायां दितिः स्यात् खण्डले दितौ॥

पतिः प्रभौ गतौ मूले दृतिश्चर्म्मपुटे झपे॥४८॥

यतिर्निकारे यतिनि पाठच्छेदक्रमे यतिः॥

शितिः कृष्णे शितिर्भूर्ज्जे भृतिर्भरणमूल्ययोः॥४९॥

क्षितिर्निवासे मेदिन्यां स्थानमात्रेऽपि च क्षितिः॥

धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु॥५०॥

श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्त्तायां श्रोत्रकर्मणि॥

स्मृतिरिच्छाधियोर्धर्मसंहितायामपि स्मृतिः॥५१॥

रतिः स्मरप्रियायाञ्च रागे च रमणे रतिः॥

ऋतिर्गतौ जुगुप्सायां स्पर्द्धामङ्गलयोरपि॥५२॥

वृत्तिः स्याद्वरणे बाटे मृतिर्गगनमार्गयोः॥

मितिर्मानेऽप्यवच्छेदे कृतिः करणसिंहयोः॥५३॥

ईतिः प्रवासे डिम्बे स्यादतिवृष्टयादिषट्सु च॥

वीतिर्गतौ च दीप्तौ च धावने प्रजनेऽशने॥५४॥

गीतिश्छन्दसि गाने च नीतिस्तु प्रापणे नये॥

रीतिः प्रसारे स्यन्दे च लोहकीट्टारकूटयोः॥५५॥

पीतिः पाने तुरङ्गे च भीतिः साध्वसकम्पयोः॥

प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः॥५६॥

भूतिर्मातङ्गशृगारे जातौ भस्मनि सम्पदि॥

स्यूतिः सीवनसन्तत्योरूतिः स्यूतौ च रक्षणे॥५७॥

हेतिः स्यादायुधे ज्वाले हेतिस्तरणितेजसि॥

वृत्तिर्विवरणे जीव्ये कौशिक्यादिषु चेष्यते॥५८॥

कृत्तिश्चर्मत्वचो भूर्ज्जे कृत्तिकायाञ्च कीर्त्तिता॥

पत्तिः पदातौ गमने वीरसैन्यप्रभेदयोः॥५९॥

वित्तिर्ज्ञाने विचारे च लाभसम्भवयोरपि॥

भित्तिः कुडये प्रदेशे च संविभागावकाशयोः॥६०॥

आप्तिः संवरणप्राप्त्योः प्राप्तिर्लाभे महोदये॥

गुप्तिः कारागृहे प्रोक्ता भूगर्त्ते रक्षणे यमे॥६१॥

सुप्तिः स्पर्शज्ञतायाञ्च स्वापे विश्रम्भघातिनि॥

शान्तिः शमेऽपि कल्याणेकान्तिः शोभाभिलाषयोः॥६२॥

जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः॥

जातिर्जातीफले धात्र्यां चुल्लीकम्पिल्लयोरपि॥६३॥

ज्ञातिः सगोत्रे पितरि व्याप्तिर्व्यापनलम्भयोः॥

सातिर्दानेऽवसाने च प्राप्तिः पूर्त्तिप्रदेशयोः॥६४॥

वर्त्तिर्दीपदशादीपगात्रानुलेपनीषु च॥

वर्त्तिर्भेषजनिर्म्माणनयनाञ्जनलेखयोः॥६५॥

अर्त्तिः पीडाधनुष्कोटयोर्मूर्त्तिः काठिन्यकाययोः॥

कीर्त्तिः प्रसादयशसोर्विस्तारे कर्द्दमेऽपि च॥६६॥

भ्रान्तिर्मिथ्यामतौ ख्याता भ्रमणे चाऽनवस्थितौ॥

नृतिः कृमौ नर्त्तने च सन्नः सरिति वर्त्मनि॥६७॥

भक्तिर्विभागे सेवायां पङ्क्तिर्गौरवपाकयोः॥

मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये च योजने॥६८॥

पङ्क्तिर्दशाक्षरच्छन्दोदशसङ्खयावलीष्वपि॥

शक्तिर्बले प्रभावादौ शक्तिः प्रहरणान्तरे॥६९॥

शुक्तिः कपालशकले नख्यश्वावर्त्तयोरपि॥

मुक्तास्फोटे च दुर्नामा शङ्खशङ्खनखेषु च॥७०॥

तत्रिकम्॥

अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते॥

अयाचिते च मोक्षे च धन्वन्तरिसुपर्वणोः॥७१॥

स्यादमृतोऽमृतापथ्यागुडूच्यामलकीषु च॥

अनृतं कृषावसत्येऽप्यजितः कमलापतौ॥७२॥

अनिर्ज्जिते चाच्युतस्तु स्थिरे स्याद्गरुडध्वजे॥

अर्द्दितं याचिते ज्ञेयं वातव्याधौ च हिंसिते॥७३॥

अक्षतञ्चापि लाजेषु तृतीयप्रकृतावपि॥

अहिंसितेऽपि चापातस्तदात्वे पतनेऽपि च॥७४॥

आघ्रातं शिङ्घिते क्रान्तेऽप्याख्यातं भाषिते तिङ। आध्यातं पवनव्यादौ दग्धशब्दितयोरपि॥७५॥

आप्लुतः स्नातके स्नातेऽप्याहृतः सादरेऽर्च्चिते॥

आचितः शकटोन्मेये पलानामयुतद्वये॥७६॥

छन्नेऽपि सङ्गृहीते स्यादाहतन्तु मृषार्थके॥

आहतं गुणितेऽपि स्याट् ताडिते नामितेऽपि च॥७७॥

स्यात् पुरातनवस्त्रे च नूतनवस्त्रे त्वाहतम्॥

आनर्त्तो देशभेदे स्यान्नृत्यस्थाने जने रणे॥७८॥

आवर्त्त आवर्त्तने स्याच्चिन्तने चाम्भसाम्भ्रमे॥

संवर्त्तः प्रलये प्रोक्तो बिभीतकतरावपि॥७९॥

त्रिगर्त्तः स्याज्जनपदे त्रिगर्त्तो गणितान्तरे॥

भवेद् घर्घरिकायान्तु त्रिगर्त्ता कामुकस्त्रियाम्॥८०॥

विवर्त्तः समुदाये स्यादपवर्त्तननृत्ययोः॥

उत्तप्तं शुष्कमांसेऽपि सन्तप्ते च परिप्लवे॥८१॥

उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समञ्जसे॥

उद्वृत्तं स्यादुत्तुलिते परिमुक्तोज्झितेऽपि च॥८२॥

उत्थितं वृद्धयुक्ते च प्रोद्यतोत्पन्नयोरपि॥

उषितं व्युषिते दग्धे मुषितं खण्डिते हृते॥८३॥

उद्धातः कथ्यते पादस्खलने समुपक्रमे॥

पवनाभ्यासयोगस्य कुम्भकादित्रयेऽपि च॥८४॥

उत्तुङ्गे मुद्गरेऽपि स्यादुदितं प्रोक्त उद्गते॥

स्यादुच्छ्रितन्तु सञ्जाते समुन्नद्धप्रवृद्धयोः॥८५॥

रजतं विशदे दन्तिदन्तयोस्तारहारयोः॥

सुंरतं स्यान्निधुवने देवत्वे सुरता मता॥८६॥

प्रहतं विजिते क्षुण्णे संहतं संहते दृढे॥

रसितन्तु सुवर्णादिखचिते स्तनिते रुते॥८७॥

पलितं शैलजे तापे पाण्डुकेशे च कर्द्दमे॥

ललितं हारभेदे स्यादीप्सिते ललितेऽपि च॥८८॥

स्खलितं चलिते भ्रंशे कलितं विदिताप्तयोः॥

ज्वलितं भास्वरे दग्धे त्वरितं प्रजवे द्रुते॥८९॥

स्तिमितोऽचञ्चलक्लिन्ने हंसितं क्षिप्तदग्धयोः॥

सुहितोऽतिहिते तृप्ते मूर्च्छितं सोच्छ्रये दृधे॥९०॥

हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि॥

गर्ज्जितो मत्तमातङ्गे गर्ज्जितं जलदध्वनौ॥९१॥

वर्द्धतं प्रसुते च्छिन्ने पूरिते चापि वर्द्धितम्॥

स्थापितं निश्चिते न्यस्ते चेङ्गितं गतिचेष्टयोः॥९२॥

वेष्टितं रसके रुद्धे स्त्रीणाञ्च करणान्तरे॥

भावितं वासिते प्राप्ते विदितं विदितार्थयोः॥९३॥

वेल्लितं कुटिले प्रोक्तं वाच्यबद्विधृते प्लुते॥

ग्रथितं गुम्फिताक्रान्तहिंसितेषु समीरितम्॥९४॥

प्रथितं निर्ज्जलोदश्वित्यालोडितनिघृष्टयोः॥

प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहितेऽपि च॥९५॥

जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि॥

क्रन्दितं ख्यातमाह्लाने क्रन्दितं रुदितेऽपि च॥९६॥

प्रोक्षितं निहते क्षिप्ते वापितं मुण्डितं मतम्॥

बीजाकृते दंशितस्तु दुष्टचर्म्मितयोरपि॥९७॥

क्षारितः स्राविते सारे चाभिशस्ते च संशितः॥

सुकृतञ्च शुभे पुण्ये सुविधाने च वाच्यत्॥९८॥

निकृतं विप्रलब्धे स्यान्नीचे विप्रकृतेऽपि च॥

विकृतौ संस्कृतेऽपि स्याद् बीभत्से रोगितेऽपि च॥९९॥

संस्कृतः कृत्रिमे शस्ते भूषिते भेद्यवन्मतः॥

संस्कृतं लक्षणोपेता प्रभूतं प्राज्य उद्गते॥१००॥

प्रसृतः सप्रसारे स्याद्विनीते विगतेऽपि च॥

अर्द्धाञ्जलौ च प्रसृतं जङ्घायां प्रसृता मता॥१०१॥

सूनृतं मङ्गले सत्यप्रियवाचि च सूनृतम्॥

प्रसूतं वाच्यवज्जाते प्रसूतं कुसुमेऽपि च॥१०२॥

विसृतं ज्ञातसंहृष्टप्रतीतेष्वभिधेयवत्॥

निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि॥१०३॥

अव्यक्तः शङ्करे विष्णावव्यक्तं महदादिके॥

आत्मन्यपि स्यादव्यक्तमस्फुटे चाऽभिधेयवत्॥१०४॥

विविक्तं स्यादसम्पृक्ते विवेकान्वितपूतयोः॥

वाच्यवद्दर्शितो धीरैर्विविक्तं रहसि स्मृतम्॥१०५॥

रोहितं रुधिरे धीर ऋजुशक्रशरासने॥

रोहितो मानमृगयोर्भेदे रोहितकद्रुते॥१०६॥

लोहितं कङ्कुमे रक्ते गोशीर्षे च कुचन्दने॥

लोहितः स्यान्नदे भौमे वर्णभेदे तु वाच्यवत्॥१०७॥

कुटितं स्याद्धस्तपुटे पाटितस्यूतयोरपि॥

पीडितं बाधिते स्त्रीणां करणे चापि यन्त्रिते॥१०८॥

पिण्डितं गणिते सान्द्रे पण्डितः सल्लके कवौ॥

हारीतः पक्षिभेदे स्यान्मुनिभेदेऽपि कौतवे॥१०९॥

प्रणीतः संस्कृते वह्नौ विहिते च प्रवेशिते॥

निक्षिप्ते चोपसम्पन्ने प्रणीतो भेद्यवन्मतः॥११०॥

प्रतीतः सादरे ज्ञाते प्रख्यातः ख्यातहृष्टयोः॥

वांच्यवत् स्यात् प्रमीतन्तु प्रोक्षितेऽपि मृतेऽपि च॥१११॥

विनीतमुपनीते स्यादपनीते जितेन्द्रिये॥

वाणिजे सुवहेऽश्वे च निभृते चाभिधेयवत्॥११२॥

पृषतो हरिणे बिन्दौ पृषतश्चाश्वरोहिते॥

भवेत् पृषदिव श्वेते बिन्दुयुक्ते तु वाच्यवत्॥११३॥

भरतो वाद्यभेदेऽपि दौष्यन्तौ सञ्चरे नटे॥

रामानुजे च भरतस्तन्तुवायेऽपि च क्कचित्॥११४॥

भारतं ग्रन्थभेदे स्याज्जम्बूद्वीपेऽपि भारतम्॥

भारती तु सरस्वत्यां पक्षिणीवृत्तिभेदयोः॥११५॥

दुर्ज्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि॥

परेतो भूतभेदे स्यात् परेतो वाच्यवन्मृते॥११६॥

प्। न्। ६६कपोतः पारावते स्यात् कवकाख्यविहङ्गमे॥

कापोतमञ्जनेऽपि स्यात् कपोतानाञ्च संहतौ॥११७॥

व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत्॥

व्याघातो योगभेदे स्यादन्तरायप्रहारयोः॥११८॥

सङ्घातः संहतौ घाते सङ्घातो नरकान्तरे॥

रैवतस्तु सुवर्णालौ शैलभेदेऽपि शूलिनि॥११९॥

स्यात् किरातस्तु भुनिम्बे म्लेच्छे चाल्पतनावपि॥

मन्दाकिन्यां किराती स्यात् कुट्टिन्यामपि दृश्यते॥१२०॥

आस्फीतश्चार्कपर्णे स्यादास्फीतः कोविदारके॥

आस्फीता गिरिकर्ण्यां स्याद्वनमल्ल्याञ्च विश्रुता॥१२१॥

उदात्तः स्वरभेदे स्यात् काव्यालङ्कारहृद्ययोःउदात्तो दातृमहतोर्निमित्तं हेतुलक्ष्मणोः॥१२२॥

उन्मत्त उन्मादवति धुत्तृरमुचुकुन्दयोः॥

पर्वतः शैलदेवर्षौ प्रपातो निर्झरे भृगौ॥१२३॥

पर्याप्तन्तु यथेष्टे स्यात् तृप्तौ शक्ते निवारणे॥

जीमूतः स्याद् धृतिकरे शक्रेऽद्रौ घोषके धने॥१२४॥

जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधे॥

एधतुः पुरुषे वह्नौ वाहेतुः पथिके वृषे॥१२५॥

विहस्तो विह्लले पण्डे पर्यस्तः पतिते हते॥

आयस्तः स्तिमिते क्षिप्ते क्लेशिते कुपिते हते॥१२६॥

निरस्तः क्लोशितेषौ स्यान्निष्ठयूते त्वरितोदिते॥

सन्त्यक्ते च प्रतिहते विश्वस्तो निभृते स्मृतः॥१२७॥

विश्वासयोगे विश्वस्तो विश्वस्ता विधवास्त्रियाम्॥

निवातो दृढसन्नाहे वातान्ते चाश्रयेऽपि च॥१२८॥

अनन्तः शेषविष्ण्वोः स्यादनन्तः सुरवर्त्मनि॥

अनन्तश्चाप्यनवधौ वाच्यवत् समुदाहृतः॥१२९॥

अनन्ता शारिवादूर्वाविशल्यालाङ्गलीषु च॥

अनन्ता हैमवत्याञ्च गुडूच्याञ्च निरूप्यते॥१३०॥

शकुन्तः पक्षिभेदे स्याद्भासपक्षिविहङ्गयोः॥

दृष्टान्तः शास्त्र उभयोदाहरणे प्रकीर्त्तितः॥१३१॥

कृतान्तो यमसिद्धान्तदैवाकुशलकर्म्मसु॥

निशान्तः कथितः शान्ते निशान्तं भवनोपसोः॥१३२॥

वृत्तान्तोऽवसरे भावकार्त्स्न्यवार्त्ताविशेषयोः॥

वृतान्तः प्रक्रियायाञ्च क्कचिदेकान्तवाचकः। १३३॥

उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत्॥

शुद्धान्तोऽन्तःपुरे राज्ञो रहःकक्षान्तरेऽपि च॥१३४॥

अस्वन्तमशुभे चुल्ल्यां मरणेऽनवधावपि॥

क्षेत्रेऽपि कथ्यतेऽस्वन्तमुदन्तः साधुवार्त्तयोः॥१३५॥

जयन्तः शङ्क्तरेऽपि स्याज्जयन्तः पाकशासनौ॥

जयन्ती पादपे गौर्यामिन्द्रपुत्रीपताकयोः॥१३६॥

गोदन्तो हरिताले स्याद्दंशिते हरितेऽपि च॥

भासन्तः सुन्दराकारे भासन्तो भासपक्षिणि॥१३७॥

महद्राज्ये विशाले च महती वल्लकीभिदि॥

मरुद्देवे समीरे स्यादर्हन् पूज्ये जिनेऽपि च॥१३८॥

जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च॥

जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च॥१३९॥

पित्सन पिपतिषन्नेतौ पतनेच्छुविहङ्गयोः॥

हरित् ककुभि वर्णे च तृणवाजिविशेषयोः॥१४०॥

हरितेऽपि सौदामिनीसन्ध्योर्निष्प्रभे त्वभिधेयवत्॥१४१॥

गर्मुत् सुवर्णलतयो रोहित् सूर्यलताभिदोः॥

भूभृन्नरेन्द्रे शैले च पतन् पातुकपक्षिणोः॥१४२॥

कुर्वन् कर्मकरे भृत्ये स्यादर्वन् कुक्षितेऽन्यवत्॥

अर्वती कुम्भदास्याञ्च वाम्याञ्च परिकीर्त्तिता॥१४३॥

श्रीमांस्तिन्नकवृक्षे स्यान्मनोज्ञे धनकेऽपि च॥

धीमान् वाचस्पतौ धीरे भास्वान् भास्वरसूर्ययोः॥१४४॥

सुव्रता पुङ्खसन्दोह्यसुरभ्यां शोभनव्रते॥

वाच्यवद्विवृता क्षुद्ररोगे स्याद्विवृतं स्फुटे॥१४५॥

वनिता जनितात्यर्थानुरागायाञ्च योषिति॥

वनितं याचितेऽपि स्याद्वनितं शोचितेऽपि च॥१४६॥

जामाता वल्लभे सूर्यावर्त्तेऽपि दुहितुः पतौ॥

विनेता देशिके राज्ञि विधाता वेधसि स्मरे॥१४७॥

विनता पिटकाभेदे विनता तार्क्ष्यमातरि॥

विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत्॥

१४८॥

पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च॥

विजाताख्या प्रसूतायां जनिते विकृतेऽपि च॥१४९॥

सिकता वालुकायां स्युः सिकताऽप्यामयान्तरे॥

सिकतान्वितदेशे च शर्करायाञ्च कीर्त्तिता॥१५०॥

वासिता करिणीनार्योर्वासितं सुरभीकृते॥

ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते॥१५१॥

पिशिता मांसिकायां स्यादामिपे पिशितं मतम्॥

तृणताऽपि तृणत्वे स्यात्तृणता कार्मुकेऽपि अ॥१५२॥

द्विजातिरण्डजे विप्रे श्रीपतिः क्ष्मापतौ हरौ॥

गोपतिः शङ्करे षण्डे पार्थिवेऽपि विकर्त्तने॥१५३॥

स्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि॥

जीवेष्टियाजके सूतेऽप्यमतिः कालचन्द्रयोः॥१५४॥

अङ्कतिः स्यादग्निहोत्रे ज्वलनाम्बुजयोनिषु॥

रमतिर्नायके स्वर्गेऽप्यहतिस्त्यागरागयोः॥१५५॥

निरृतिः स्यादलक्ष्म्याञ्च दिक्पाले निरुपद्रवे॥

अगस्तिर्वङ्गसेने स्यादगदस्तिः कुम्भसम्भवे॥१५६॥

गभस्तिः किरणे सूर्ये स्वाहायाञ्च विलोक्यते॥

सङ्गतिः सङ्गमे ज्ञाने सन्नितिः प्रणतौ ध्वनौ॥१५७॥

आयति सङ्गमे दैर्ध्ये प्रभावागामिकालयोः॥

आपत्तिः स्याद् बले स्नेहे विशित्वे वासरेऽपि च॥१५८॥

मर्यादायां तथाऽऽपत्तिर्विपत्तिर्यातनापदोः॥

नियतिर्नियमे दैवे पद्धतिः पङ्क्तिवर्त्मनोः॥१५९॥

सन्ततिः पङ्क्तिविस्तारगोत्रेषु कविभिः स्मृता॥

परम्पराभवेऽपि स्यात् सन्ततिः पुत्रकन्ययोः॥१६०॥

सम्मतिः स्यादनुज्ञानेऽप्यभिलाषेऽपि सम्मतिः॥

समितिः सङ्गरे साम्ये सभायामपि सङ्गमे॥१६१॥

अदितिर्वसुधायां स्याददितिर्देवमातरि॥

वसतिः स्यादवस्थाने यामिन्याञ्च निकेतने॥१६२॥

पक्षतिः पक्षमूले स्यात् पक्षतिः प्रतिपत्तिथौ॥

उन्नतिस्तार्क्ष्यदारेषु समृद्धाबुदयेऽपि च॥१६३॥

प्रसूतिस्तनयोत्पत्तौ तथा दुहितरि स्मृता॥

व्रततिर्विस्तृतौ वल्ल्यां वहतिः सचिवे गवि॥१६४॥

दुर्गतिर्नरके नैःस्वे विकृतिर्डिम्बरोगयोः॥

निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाठययोः॥१६५॥

आकृतिः कथितारूपसामान्यवपुषोरपि॥

प्रकृतिः सहजे योनावमात्ये परमात्मनि॥१६६॥

निर्वृत्तिः स्वस्थतायां स्यादस्तङ्गमनसौख्ययोः॥

सुनीतिः शोभननये सुनीतिर्ध्रुवमातरि॥१६७॥

प्रवृत्तिः कथिता वृत्तौ प्रवाहोदन्तयोरपि॥

विछित्तिरङ्गरागे स्याद्धावविच्छेदयोरपि॥१६८॥

संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च॥

आपत्तिः प्रापणे दोषे चासत्तिः सङ्घलाभयोः॥१६९॥

पर्याप्तिः स्यात् प्रकामेऽपि प्राप्तौ च परिरक्षणे॥

समाप्तिश्चावसाने स्यात् समाप्तिश्च समर्थने॥१७०॥

बृहती क्षुद्रवार्त्ताक्यां कण्टकार्याञ्च वाचि च॥

वारिधान्यां महत्याञ्च छन्दोवसनभेदयोः॥१७१॥

मालती जातियुवतीज्योत्स्नासु सरिदन्तरे॥

काकमाच्यां विशालायां विभावर्यामपीष्यते॥१७२॥

भवती बाणभेदे स्यादन्यवद् वत्सदर्थयोः॥

रेवती हलिपत्न्यां स्यात् ताराभेदेऽपि मातृषु॥१७३॥

पार्वती शल्लकीदुर्गाज्रोपदीजीविनीषु च॥

स्रवन्ती च द्रवन्ती च सरिदोषधिभेदयोः॥१७४॥

जीवन्ती जीविनीशम्योर्गुडूचीवृन्दयोरपि॥

हसन्त्यङ्गारधान्याञ्च मल्लिकाशाकिनीभिदोः॥१७५॥

वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके॥

वासन्ती कोकिलेऽपि स्याद्वासन्तोऽविहिते विटे॥१७६॥

तचतुष्कम्॥

भवेदवसितं ज्ञाते गतौ रुद्धावसानयोः॥

अवदातं सिते पीते विशुद्धे प्रवरेऽपि च॥१७७॥

अवतीतन्तु विर्वादे मुहुर्दृष्टे विगर्हिते॥

अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च कथ्यते॥१७८॥

अङ्गारितं पलाशीयकलिकोद्गमदग्धयोः॥

अपावृतः स्वतन्त्रे स्यात् पिहिते चाऽप्यपावृतः॥१७९॥

अत्याहितं महाभीतौ जीवनोपेक्षकर्मणि॥

उपाहितोऽनलोत्पात आहिते चाप्युपाहितः॥१८०॥

उपाकृतोऽध्वरहतपशूपद्रुतयोर्मतः॥

उदास्थितः प्रतीहारेऽध्यक्षे च प्रणिधौ चरे॥१८१॥

अभिनीतो भवेन्न्याय्ये संस्कृतामर्षिणोरपि॥

अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः॥१८२॥

पारिजातः सुरतरौ मन्दारे पारिभद्रके॥

भवेत्परिगतं लाभे प्रयाते वेष्टितेऽपि च॥१८३॥

ख्यातं प्रणिहितं लब्धे विन्यस्ते च समाहिते॥

भवेत् प्रतिहितोऽद्विष्टे प्रतिस्खलितरुद्धयोः॥१८४॥

उल्लिखितं समुत्कीर्णे वाच्यवच्च तनूकृते॥

विद्यादुपचितं दुग्धे समृद्धे च समाहिते॥१८५॥

संमुद्धतः समुद्गीर्णेऽप्यविनीते समुद्धतः॥

कुहरितं पिकालापे रटिते रतनिस्वने॥१८६॥

भवेत् पल्लवितं लाक्षारक्ते सप्रसवे तते॥

उज्जृम्भितन्तु चेष्टायामुत्फुल्ले चाभिधेयवत्॥१८७॥

उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि॥

निष्तुषितं निस्त्वचि स्याद्वर्ज्जिते च लघूकृते॥१८८॥

एरावतोऽभ्रमातङ्गनारङ्गलिकुचाहिषु॥

एरावतं महेन्द्रस्य ऋजुदीर्घशरासने॥१८९॥

एरावती स्यात्तडिति सरिद्भेदेऽपि लक्ष्यते॥

कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ॥१९०॥

दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे॥

पाशुपतो वकपुष्पे पशुपत्यधिदैवते॥१९१॥

निष्कासितो निर्गमितेऽप्यूहिते धिक्कृतेऽपि च॥

व्यतीपातो महोत्पाते योगभेदापयानयोः॥१९२॥

समाघातो वधे युद्धे परिघातोऽस्त्रघातयोः॥

विनिपातोऽवपाते स्याद्दैवादिव्यसनेऽपि च॥१९३॥

समाहितः प्रतिज्ञाते समाधिस्थे यतात्मनि॥

वाच्यवन्निहिते सिद्धे समाधाने समाहितम्॥१९४॥

नन्द्यावर्त्तः स्मृतो वेश्मप्रभेदे तगरद्रुमे॥

परिवर्त्तो विनिमये कूर्मराजे पलायने॥१९५॥

अभियुक्तः परै रुद्धे तथा स्यादतितत्परे॥

अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कलेऽपि च॥१९६॥

उपरक्तः सैंहिकेये तद्ग्रहे व्यसनलरे॥

सूर्यभक्तो बन्धुजीवे तथा भार्सरपूजके॥१९७॥

नदीकान्तः समुद्रे स्यात् सिन्दुरेऽपि हिज्जले॥

नदीकान्ता स्मृता जम्बूकाकजङ्घालतासु च॥१९८॥

नागदन्तो द्विपरदे गृहान्निर्गतदारुणि॥

नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपीष्यते॥१९९॥

पुष्पदन्तस्तु दिङ्नागे नागविद्याधरान्तरे॥

चन्द्रकान्तोऽश्मभेदे स्याच्चन्द्रकान्तञ्च कैरवे॥२००॥

वैजयन्ती गृहे शक्रप्रासादध्वजयोरपि॥

वैजयन्ती पताकायां जयन्तीवह्निमन्थयोः॥२०१॥

पुरस्कृतं स्वीकृताभिशस्तयोऽरभिधेयवत्॥

अग्रे कृताभ्यर्च्चितयोः सिक्ते चापि पुरस्कृतम्॥२०२॥

अवध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते॥

धूमकेतुः स्मृतो बह्लावुत्पातग्रहभेदयोः॥२०३॥

चित्रगुप्तः कृतान्ते स्याल्लेखके चास्य सम्मतः॥

पञ्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च॥२०४॥

अधिक्षिप्तः प्रणिहिते तथा निर्भर्त्सितेऽपि च॥

प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते॥२०५॥

आयुष्मान् योगभेदे स्यादायुष्मांश्चिरजीविनि॥

विवस्वान् विबुधे भानौ भगवान् बुद्धपूज्ययोः॥१०६॥

द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः॥

गरुत्मान् विहगे तार्क्ष्ये सङ्खयावान् पण्डिते मिते॥२०७॥

अंशुमान् भास्करे शालपर्ण्यामंशुमती मता॥

अर्थपतिः कुबेरे स्यादीश्वरेऽर्थपतिस्तथा॥२०८॥

गृहपतिर्गृहस्थे स्यादत्याधाने च सत्रिणि॥

सेनापतिः कार्त्तिंकेयेऽप्यनीकाधिकृतेऽपि च॥२०९॥

लक्ष्मीपतिर्वासुदेवे लवङ्गद्रुमपूगयोः॥

प्रजापतिर्विधौ भूषे हिमारातिः खगेऽनले॥२१०॥

वनस्पतिर्वृक्षमात्रे विना पुष्पं फलद्रुमे॥

सदागतिः स्यात् पवने निर्वाणे च सदीश्वरे॥२११॥

दिवाकीर्त्तिस्तु चाण्डाले नापितोलूकयोरपि॥

शतधृतिर्धातरीऽन्द्रे सुधासूतिर्मखे विधौ॥२१२॥

भवेदऽपचितिः पूजाक्षयहानिषु निष्कृतौ॥

अनुमतिः स्यादूनेन्दुपूर्णिमाऽनुज्ञयोरपि॥२१३॥

प्रतिकृतिः प्रतीकारे प्रतिमायाञ्च पूजने॥

निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ॥२१४॥

प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरबेऽपि च॥

प्रागल्भ्ये च प्रबोधे च प्रतिपत्तिः प्रयुज्यते॥२१५॥

उपसत्तिः सङ्गमे च सेवायां प्रतिपादने॥

अभिशस्तिः स्मृता लोकापवादे प्रार्थनेऽपि च॥२१६॥

पारावती गोपगीतिलवलीलतयोर्मता॥

पारावतः कलरवे शैले मर्कटतिन्दुके॥२१७॥

भोगवती भुजङ्गानां नगरीसरितोरपि॥

गन्धवती सुराभूम्योः पुरीयोजनगन्धयो॥२१८॥

हैमवत्यऽभयास्वर्णक्षीर्योः श्वेतवचोमयोः॥

चर्म्मण्वती नदीभेदे कदलीपादपेऽपि च॥२१९॥

कुमुद्वती कुमुदिन्यां कुशपत्न्यां कुमुद्वती॥

शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति॥२२०॥

सरस्वती सरिद्भेदे गोवाग्देवतयोर्गिरि॥

स्त्रीरत्ने चापगायाञ्च सरस्वान् सिन्धुकेऽम्बुधौ॥२२१॥

रागमाताऽपि कुट्टन्यां स्मृता भूमिरुहामये॥

प्रभूमिता क्लेशितायां सूर्यगन्तव्यदिश्यऽपि॥२२२॥

प्रव्रजिता तपस्विन्यां मुण्डीर्यामांसिकौषधौ॥

ऋष्यप्रोक्ता शतावर्य्यां शूकशिम्ब्यां बलाभिदि॥२२३॥

कृष्णवृन्ता पाटलायां माषपर्ण्याङ्च भाविता॥

समुद्रान्ता तु कार्पासीस्षृक्कादुरालभासु च॥२२४॥

तपञ्चकम्॥

स्यादऽवलोकितो बुद्धे प्रक्षिप्ते त्वविलोकितम्॥

उपधूपित आसन्नमरणे परिधूपिते॥२२५॥

स्यादऽपराजितो विष्णौ श्रीकण्ठे चाऽपराजिता॥

श्वेताजयन्तीदुर्गास्वऽनिर्ज्जिते त्वऽभिधेयवत्॥२२६॥

गणादिपतिर्विख्यातः शङ्करेऽपि गजानने॥

यादसाम्पतिरम्भोधौ प्रतीचीदिक्पतावपि॥२२७॥

स्यात् पृथिवीपतिर्भूपे ऋषभाख्यौषधेऽपि च॥

मूर्द्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च॥२२८॥

वसन्तदूतश्चूते स्यात् पिकपञ्चमरागयोः॥

वसन्तदूती पाटल्यां प्रतीच्यामतिमुक्तके॥२२९॥

तषट्कम्॥

अर्द्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि॥

तसप्तकम्॥

समुद्रनवनीताख्या पीयूषामृतरचिषोः॥२३०॥

इति तान्तवर्गः॥

थद्विकम्॥

रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च॥

कुथः प्रवेणीकुशयोः पीथोऽर्के पीथमम्भसि॥१॥

कोथस्तु शठिते नेत्ररुग्भेदे मन्थनेऽपि च॥

प्रोथोऽध्वगेऽश्वघोणायां कटीस्त्रीगर्भयोरपि॥२॥

क्काथः स्याद् द्रवनिष्पाके दुःखव्यसनयोरपि॥

सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे॥३॥

पृथुर्नृपे कृष्णजीरे वाप्यां पृथु महत्यपि॥

दुःस्थः स्याद् दुर्गते मूर्खे प्रस्थः शिखरमानयोः॥४॥

तुत्थोऽग्नावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि॥

मन्थः साक्तवमन्थाननेत्रामयदिवाकरे॥५॥

ग्रन्थो धने स्यात् सन्दर्भे द्वात्रिंशद्वर्णनिर्म्मितौ॥

ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपर्णे गदान्तरे॥६॥

अर्थः प्रकारे विषये वित्तकारणवस्तुषु॥

अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने॥७॥

तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु॥

अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्॥८॥

सार्थो वणिक्समूहे स्यादऽपि सङ्घातमात्रके॥

पार्थस्तु ककुभे जिष्णौ गाथावाग्भेदवृत्तयोः॥९॥

कन्था मृन्मयभित्तौ स्यात् कन्था प्रावरणान्तरे॥

आस्था चाऽलम्बनास्थानयत्नापेक्षासु कथ्यते॥१०॥

संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि॥

वीथी गृहाङ्गे पङ्क्तौ च नाटयरूपकवर्त्मनोः॥११॥

यूथी पुष्पप्रभेदे स्यान्मागध्याञ्च कुरण्टके॥

यूथं तिर्यक्समूहे स्याद्वृन्दमात्रे च भाषितम्॥१२॥

थत्रिकम्॥

मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे॥

उन्माथः कूटयन्त्रे स्यान्मारणे घातकेऽपि च॥१३॥

प्रमथोऽपि गणे प्रोक्तः पथ्यायां प्रमथा भवे॥

निशीथोऽप्यर्द्धरात्रे स्यान्निशीथो रात्रिमात्रके॥१४॥

विदिथो योगिकृतिनोरुद्रथः शुनिकुक्कुटे॥

शमथः सचिवे शान्तौ दमथो दमदण्डयोः॥१५॥

वरूथो रथगुप्तौ स्याद्वरूथं चर्मवेश्मनोः॥

अतिथिः कुशपुत्रेऽपि कोपे प्राघुणकेऽपि च॥१६॥

वमथुर्वमनेऽपि स्याद् गजस्य करशीकरे॥

क्षवथुः कथितः काशे हिक्कायामपि दृश्यते॥१७॥

समर्थोऽपि हिते शक्ते सम्बद्धार्थेऽपि सम्मतः॥

सिद्धार्थः शाक्यसिंहे स्यात् सिद्धार्थः सितसर्षपे॥१८॥

कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि॥

कायस्था तु हरीतक्यामामलक्याञ्च दर्शिता॥१९॥

वयःस्थो वाच्यवद्यूनि वयःस्था शाल्मलीद्रुमे॥

ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च॥२०॥

अश्वत्थो गर्द्दभाण्डे स्यात् पिप्पते पूर्णिमातिथौ॥

उपस्थो मण्ढ्र उत्सङ्गे भगे पायौ च कथ्यते॥२१॥

निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि॥

गोग्रन्थिस्तु करीषे स्याद् गोष्ठे गोजिह्लिकौषधे॥२२॥

अव्यथा तु हरीतक्यां पन्नगे निर्व्यथेऽपि च॥

षड्ग्रन्थाऽपि वचार्सिंह्योः षड्ग्रन्थो। पि प्रकीर्त्त्यते॥२३॥

थचतुष्कम्॥

चित्ररथः स्याद्गन्धर्वे रवौ विद्याधरान्तरे॥

चतुष्पथश्चतुर्मार्गसङ्गमेऽपि द्विजेऽपि च॥२४॥

वानप्रस्थो मधूके स्यात् किंशुके चाश्रमान्तरे॥

दशमीस्थं नष्टबीजे स्थविरेऽपि प्रचक्ष्यते॥२५॥

अनीकस्थो रणखले गजशिक्षाविचक्षणे॥

राजरक्षिषु चिह्ने च वीरमर्द्दनकेऽपि च॥२६॥

भवेदितिकथा नष्टधर्मेऽपार्थे वचस्यऽपि॥

अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ॥२७॥

इति थान्तवर्गःदद्विकम्॥

गदो भ्रातरि विष्णोः स्यादामयेऽप्यायुधे गदा॥

नदः समुद्रे निनदे नदी तु सरिति स्मृता॥१॥

मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः॥

मद्येऽपि मद आख्यातो मदी कृषकवस्तुनि॥२॥

पदं शब्दे च वाक्यं च व्यवसायापदेशयोः॥

पादपाच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः॥३॥

छदः पलाशे गरुति ग्रन्थिपर्णितमालयोः॥

रदो विलेखने दन्ते भद्रं कल्याणशर्म्मणोः॥४॥

भेदो द्वैधे विशेषे स्यादुपजापे विदारणे॥

स्वदस्तु स्वेदने धर्मे शादः कर्द्दमशस्ययोः॥५॥

पादो ब्रध्ने तुरीयांशे शैलप्रत्यन्तपर्वते॥

चरणे च मयूखे च क्षोदो रजसि पेषणे॥६॥

सूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च॥

स्वादुर्मनोज्ञे मृष्टे च मृदुः स्यात् कोमलेऽखरे॥७॥

अब्दः संवत्सरे मेधे गिरिभेदे च मुस्तके॥

विन्दुर्दन्तच्छदेऽपि स्यात्तथा वेदितृविप्रुषोः॥८॥

कुन्दश्चक्रभ्रमौ माध्ये विधिभेदे मुरद्विषिः॥

कन्दस्तु शूरणे शस्यमूले जलधरेऽपि च॥९॥

मन्दः खले मन्दरते मूर्खे स्वैरेऽल्परागिणोः॥

अभाग्येऽपि च मातङ्गे गजजातिप्रभेदयोः॥१०॥

छन्दो वशेऽप्यभिप्राये हृदाख्याचित्तबुक्कयोः॥

वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले॥११॥

अन्दुः स्याद् बन्धनद्रव्ये प्रभेदे भूषणस्य च॥

नन्दिरानन्दने द्यूते प्रतीहारे हरस्य च॥१२॥

विदा ज्ञाने च बुद्धौ च धीदा कन्यामनीषयोः॥

निन्दाऽपवादे कुत्सायां नन्दा मणिकसम्पदोः॥१३॥

दत्रिकम्॥

धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे॥

नलदं स्यात्पुष्परसे मांसिकोशीरयोरपि॥१४॥

प्रमदः सम्मदे मत्ते कामिन्यां प्रमदा मता॥

विशदः पाण्डुरे व्यक्तो जीवदो वैद्यविद्विषोः॥१५॥

अङ्गदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते॥

अङ्गदा याम्यदिग्दन्तिहस्तिन्यां समुदाहृता॥१६॥

वरदोऽपि प्रसन्ने स्याद्व्रदः शान्तचेतसि॥

वरदाऽपि च् कन्यायामामोदो गन्धहर्षयोः॥१७॥

नर्मदः केलिसचिवे नर्मदा सरिदन्तरे। क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले॥१८॥

कपर्द्दः खण्डपरशोर्जटाजूटे वराटके॥

आस्पदन्तु पदे कृत्ये निषादः श्वपचे स्वरे॥१९॥

प्रसादोऽनुग्रहे काव्यगुणस्वाथ्यप्रसक्तिषु॥

प्रसादः कथ्यते देवनरदेवनिवासयोः॥२०॥

शारदः पीतमुद्गे स्याच्छालीने प्रतिभे नवे॥

वर्षेऽथ जलपिप्पल्यां सप्तपर्णे च शारदि॥२१॥

दारदो विषभेदे स्याद्धिङ्गुले पारदेऽपि च॥

तोयदन्तु घृते प्रोक्तं तोयदो मुस्तकाब्दयोः॥२२॥

निर्वादः स्यात् परीवादपरिनिष्ठितवादयोः॥

अर्बुदो मांसकीले स्याद्दशकोटिषु चाऽर्बुदः॥२३॥

शैलेऽर्बुदोऽथ सम्भेदः स्फुटने सिन्धुसङ्गमे॥

कुसीदं जीवने वृद्धया कुसीदश्च कुसीदिके॥२४॥

प्रणादस्तारशब्दे स्यात् प्रणादः श्रवणामये॥

प्रह्लादः प्रमदे दैत्य दायादे ज्ञातिपुत्रयोः॥२५॥

मेनादः केकिमार्ज्जारच्छागलेषु समीरितः॥

गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पतौ॥२६॥

आक्रन्दो दारुणरणे मित्रे त्रातरि रोदने॥

माकन्दः सहकारे स्यान्माकन्द्यामलकीफले॥२७॥

अर्द्धेन्दुश्चन्द्रशकले गलहस्तनखाङ्कयोः॥

अर्द्धेन्दुः स्यादतिप्रौढे स्त्रीगुह्याङ्गुलियोजने॥२८॥

कर्णेन्दुरुत्क्षिप्तिकायां कर्णपाश्यामपीरिता॥

स्यात् कौमुदः कार्त्तिकिके चन्द्रिकायाञ्च कौमुदी॥२९॥

कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ॥

दैत्यान्तरे च दिङ्गागनागयोरपि कीर्त्तितः॥३०॥

कुमुदा कुम्भिगाम्भार्योः स्यात् कुमुत् कृपणेऽन्यवत्॥

कुमुदेऽपि कुमुत् प्रोक्तं क्रव्यां मांसाशिरक्षसोः॥३१॥

ककुद्वत् ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि॥

मुकुन्दः पुण्डरीकाक्षे रत्नभेदे च पारदे॥३२॥

दरत् प्रपातेऽद्रिभवे शरत् संवत्सरे ऋतौ॥

दृषत् पेषणपट्टे स्याद् दृशत्पाषाणमात्रके॥३३॥

सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि दृश्यते॥

भासत् प्रभास्वरे मासे तरत् कारण्डवे प्लवे॥३४॥

संविज्ज्ञाने प्रतिज्ञायां सङ्केताचारनामसु॥

सम्भाषणे तोषणेऽपि क्रियाकारे च सङ्गरे॥३५॥

कामदा धेनुकायां स्याद्वाच्यवत् कामदोग्धरि॥

सुनन्दा रोचनानार्योर्मर्यादाधारणे स्थिता॥३६॥

दचतुष्कम्॥

एकपदं स्यात्तत्काले पदव्यामेकपद्यऽपि॥

चतुष्पदं स्यात् स्वीकारे गवाश्वादिपशुष्वऽपि॥३७॥

भवेद्विष्णुपदाभिख्या क्षीरोदे गगनेऽम्बुजे॥

प्रोक्ता विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च॥३८॥

भवेज्जनपदो देशे जने जानपदोऽपि च॥

प्रियंवदः खेचरे स्यात् प्रयवाचिषु वाच्यवत्॥३९॥

अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि॥

प्ं। १००अथर्वा ब्राह्मणे वेदे त्वऽथर्व परिकीर्तितम्॥

सुपर्वा त्रिदशे वंशे शरे धूमेऽपि पर्वणि॥१८०॥

ललाम च ललामञ्च लाञ्छनध्वजवाजिषु॥

शृङ्गे प्रधाने भूषायां रम्ये बालधिपुण्ड्रयोः॥१८१॥

प्रभावे च कलापी तु प्लक्षबर्हिणयोरपि॥

प्रत्यर्थी कथितः शत्रौ प्रत्यर्थी प्रतिवादिनि॥१८२॥

केशरी तुरगे सिंहे पुन्नागे नागकेशरे॥

शिखरी पादपे शैले तथाऽपामार्गकोट्टयोः॥१८३॥

शृङ्गारी तु सुवेशे स्यात् क्रमुके च मतङ्गजे॥

विलासी भोगिनि व्याले पलाशी वृक्षरक्षसोः॥१८४॥

शिखण्डी तु मयूरे स्याद्वाणक्षत्रियभेदयोः॥

कलापे चाऽथ गुञ्जायां यूथिकायां शिखण्डिनी॥१८५॥

विपयि त्विन्द्रिये ख्यातं वाच्यवद्विपयान्विते॥

व्यवायी कामपे द्रव्यविशेषे च समीरितः॥१८६॥

तपस्वी तापसे चानुकम्पके च तपस्विनी॥

मांसिका कटुरोहिण्योस्तरस्वी वेगिशूरयोः॥१८७॥

लाङ्गली वलभद्रे स्यान्नारिकेले च लाङ्गली॥

कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले॥१८८॥

चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि॥

फलकी स्यादाल्लिसाख्यमत्स्ये फलकपाणिके॥१८९॥

कञ्चुकी भुजगे पिङ्गे लल्ले जाङ्गलिकद्रुमे॥

सामयोनिस्तु सामोत्थे सामयोनिर्गजे विधौ॥१९०॥

कुम्भयोनिरगस्त्ये स्यादर्ज्जुनस्य गुरावपि॥

आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले॥१९१॥

महामुनिरगस्त्ये स्याद्धन्याकागस्त्ययोरपि॥

कलध्वनिः कोकिले स्यात् पारावतमयूरयोः॥१९२॥

गदयित्नुः स्मृतः कामे जल्पके कामुकेऽपि च॥

मदयित्नुर्भवेत् सीधौ मद्ये स्यान्मदयित्नु च॥१९३॥

हर्षयित्नु सुते हेम्नि घोषयित्नुर्द्विजे पिके॥

स्तनयित्नुः पयोवाहे तद्द्वनौ मृत्युरोगयोः॥१९४॥

विष्वक्सेना फलिन्यां स्याद्विश्वक्सेनो जनार्द्दने॥

देवसेनेन्द्रवाहिन्यां सेनायाञ्च दिवौकसाम्॥१९५॥

नागाङ्गना नागयष्टिकरिमुद्गरिकाख्ययोः॥

श्लेष्मघना लल्लिकायां केतक्यामपि कथ्यते॥१९६॥

प्रसाधिनी कङ्कतिका सिद्धौ वेशे प्रसाधनम्॥

सामिधेनी ऋचि प्रोक्ता सामधेनी समिध्यऽपि॥१९७॥

सरोजिनी स्यात् कासारे पद्मिनीपद्मयोस्तथा॥

विलेपनी स्यात्तुरला सुवेशाङ्गनयोरपि॥१९८॥

मातुलानी कलापे स्याद्भङ्गायां मातुलस्त्रियाम्॥

पयस्विनी तु गोधेन्वां विभावर्यां पयस्विनी॥१९९॥

गवादनीन्द्रवारुण्यां गवां घोपादनाश्रये॥

सौदामिन्यऽप्सरोभेदे तडित्तद्भेदयोरपि॥२००॥

नपञ्चकम्॥

पीतचन्दनमित्येतत् कालीयकहरिद्रयोः॥

वरवन्दनमाख्यातं कालीये देवदारुणि॥२०१॥

हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे॥

ज्योत्स्नायां कुङ्कुमे चाऽतिसर्ज्जनं वधदानयोः॥२०२॥

मधुसूदनसंज्ञा च भ्रमरे वनमालिनि॥

स्यान्मृत्युवञ्चनः शम्भौ श्रीफलद्रोणकाकयोः॥२०३॥

स्यादपवर्ज्जनं मोक्षे परित्यागे विहायिते॥

अपसर्ज्जनमास्नाते परिवर्ज्जनदानयोः॥२०४॥

महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः॥

स्यात् प्रतिपादनं दाने प्रतिपत्तौ च बोधने॥२०५॥

गन्धमादनमित्याहुर्गन्धके वानरान्तरे॥

अद्रिभेदे च भृङ्गे च सुरायां गन्धमादनी॥२०६॥

स्यादनुवासनं स्नेहकर्म्मधूपनयोरपि॥

श्वेतवाहन इत्याख्या सुधाधाम्नि धनञ्जये॥२०७॥

हरिवाहन इत्युक्तः शचीपतिविवस्वतोः॥

अभिनिष्ठानशब्दोऽपि विसर्ज्जनीयेऽक्षरे मतः॥२०८॥

धूमकेतनमिच्छन्ति हुताशग्रहभेदयोः॥

स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि॥२०९॥

शिवकीर्त्तननामाऽपि भृङ्गरीटेऽसुरद्विषि॥

शालङ्कायनशब्दः स्याद्दषिभेदे च नन्दिनि॥२१०॥

स्यात्पद्मलाञ्छनाभिख्या विधौ लोकेश्वरार्कयोः॥

धनदे च सरस्वत्यां तारालक्ष्म्योरपि स्मृता॥२११॥

स्यात् षष्ठहायनो धान्यविशेषेऽपि मतङ्गजे॥

जानीयादुपसम्पन्नं निहिते च सुसंस्कृते॥२१२॥

विश्वकर्म्मा देवशिल्पि मुनिभेदोष्णरश्मिषु॥

कृष्णवर्त्मा हुताशे स्याद् दुराचारे विधुन्तुदे॥२१३॥

अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतः॥

श्वेतधामा कलानाथे धनसाराब्धिभेदयोः॥२१४॥

तिक्तपर्वा तु यष्टयाह्वगुडूचीहिलमोचिषु॥

विष्कुपर्वा भवेद्वेणाविक्षौ पोटगलेऽपि च॥२१५॥

वृषपर्वा हरे दैत्ये शृङ्गारुणि कसेरुणि॥

व्योमचारी खगे देवे चिरजीवी द्विकाकयोः॥२१६॥

कारन्धमे कांस्यकारे धातुवादरतेऽपि च॥

वनमाली तु गोविन्दे वाराह्यां वनमालिनी॥२१७॥

प्रचलाकी भुजङ्गे स्याच्चित्रमेखलकेऽपि च॥

सम्प्रयोगी कलाकेलौ कामुके सुप्रयोजके॥२१८॥

अन्तेवासी भवेच्छिष्ये चाण्डाले प्रान्तगेऽपि च॥

विघ्नकारी स्मृतो घोरदर्शनेऽपि विघ्तिनि॥२१९॥

कामचारी तु कमने स्वच्छन्दकलविङ्कयोः॥

हृष्टशृङ्गी भवेद्दंशे नारीषण्डे वृकोदरे॥२२०॥

शकुलादन्यऽभिख्या तु मांसीपिचुलिकाह्वयोः॥

कटुकाजलपिप्पल्योः कथ्यते शकुलादिनी॥२२१॥

स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु॥

स्त्रीरत्ने च फलिन्याञ्च दृश्यते वरवर्णिनी॥२२२॥

नषट्कम्॥

अन्तावसायी श्वपचे मुनिभेदे च नापिते॥

जायानुजीवी तु नटे दुर्गताश्विनयोर्वके॥२२३॥

सहस्रवेधी स्यादम्लवेतसे रामटेऽपि च॥

कलानुनादी रोलम्बे कलविङ्के कपिञ्जले॥२२४॥

इति नान्तवर्गः॥

पद्विकम्॥

रूपं स्वभावे सौन्दर्य्ये नामके पशुशब्दयोः॥

ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि॥१॥

रेपः स्मान्निन्दिते क्रूरे रोपो रोपणवाणयोः॥

सूपो व्यञ्जनभेदे स्यात् सूपकारे च कीर्त्तितः॥२॥

छुपः क्षुपस्पर्शनयोश्चुपः पवनयुद्धयोः॥

कूपः कूपकगर्ताम्बुमृन्मानगुणवृक्षके॥३॥

तापोऽस्तितापे दवथौ तापी तु सरिदन्तरे॥

शापः शपथ आक्रोशे त्रपुसीसकरङ्गयोः॥४॥

स्वापः स्पर्शाज्ञतानिद्राशयनाशनमात्रके॥

नीपो धूलिकदम्बे स्यान्नीलाशोके च धन्विनि॥५॥

गोपो ग्रामौघगोष्ठाधिकृतयोर्वल्लवे नृपे॥

गोपी गोपालमहिला शारिवारत्तिकासु च॥६॥

क्षेपो विलम्बे निन्दायां हेलापे रणलङ्घने॥

गर्वेऽपि लेपस्तु सुधाभोजनालेपनेषु च॥७॥

तल्पन्तु शयनीये स्यात्तल्पमट्टकलत्रयोः॥

कल्पः स्यात् प्रलये न्याये शास्त्रे ब्राह्मदिने विधौ॥८॥

दर्पोऽहङ्कारकस्तूर्योर्वाष्पो नेत्रजलोष्मणोः॥

पुष्पं विकाशे कुसुमे स्त्रीणाञ्च रजसि स्मृतम्॥९॥

शष्पं स्यात् प्रतिभाहानौ शष्पं बालतृणेऽपि च॥

शष्पः स्तवे क्रियायोग्ये शष्पः क्रोधे बलात्कृतौ॥१०॥

कृपा दयायां व्यासर्षौ कृपो भारतपूरुषे॥

त्रपा लज्जाकुलटयोर्वपा विवरमेदसोः॥११॥

पत्रिकम्॥

कृतपः स्यात् कुशे वाद्ये तपने छागकम्बले॥

कृतपो भागिनेये स्यादष्टमांशे दिनस्य च॥१२॥

कुटपो मानभेदे स्यात् कुटपो निष्कुटे मुनौ॥

विटपः पल्लवे शृङ्गे विस्तारे स्तम्बशाखयोः॥१३॥

उलपस्तृणभेदे स्याद् गुल्मिन्यामुलपः स्मृतः॥

उडुपस्तु प्लवे चन्द्रे प्रपातः स्वेदतेजसोः॥१४॥

रक्तपो रक्षसि प्रोक्तो जलौकायान्तु रक्तपा॥

जिह्वापः शुनि मार्ज्जारे व्याघ्रचित्रकयोरपि॥१५॥

काश्यपः स्यान्मुनौ मानभेदे भूमौ तु काश्यपी॥

पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा॥१६॥

अनूपं महिषे विद्याज्जलप्राये तु वाच्यवत्॥

आवापो भाण्डपवने परिक्षेपालवालयोः॥१७॥

आक्षेपि भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः॥

एकोत्तया कशिपुर्भत्तया छादने च द्वयोः पृथक्॥१८॥

आकल्पः कल्पने वेशे विकल्पो भ्रान्तिपक्षयोः॥

कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे॥१९॥

मल्लबन्धविशेषेऽपि कच्छपः कुणपी पुनः॥

विट्शारिकायां कुणपः पूतिगन्धौ शवेऽपि च॥

कलापो भूषणे बर्हे तूणीरे संहतेऽपि च॥२०॥

पचतुष्कम्॥

प्राप्तरूपो बुधे रम्येऽप्यभिरूपः सुरूपवत्॥

बहुंरूपः शिवे विष्णौ धूनके सरटे स्मरे॥२१॥

वृकधूपस्तु सरले द्रवकृत्त्रिमधूपयोः॥

परिवापस्तु पर्याप्तौ जलस्थाने परिच्छादे॥२२॥

उपतापस्त्वरायां स्यादुत्तापगदयोरपि॥

अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च॥२३॥

विप्रलापो विरोधाक्तावपार्थवचनेऽपि च॥

वृषाकपिः शिवे कृष्णे ज्वलने च वृषाकपिः॥२४॥

परिकम्पो भवे कम्पेऽपलापः प्रेम्ण्यपह्नवे॥

बीजपुष्प मरुवके तथा दमनकेऽपि च॥२५॥

हेमपुष्पं जवापुष्ये चम्पकाशोकयोर्मतम्॥

नागपुष्पस्तु पुन्नागे नागकेशरचम्पके॥२६॥

पिण्डपुष्पमशोके च जवायाञ्च कुशेशये॥

मेघपुष्पन्तु पिण्डाभ्रे नादेयजलयोरपि॥२७॥

जलकूपी कूपगर्त्ते पुष्करिण्याञ्च कथ्यते॥

पपञ्चकम्॥

भवेच्चामरपुष्पस्तु चूते केतकहासयोः॥२८॥

इति पान्तवर्गः॥

फद्विकम्॥

रेफो रवर्णे सम्प्रोक्तः कुत्सिते वाच्यवत् पुनः॥

शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च॥१॥

गुफः स्याद्गुम्फने वाहोरलङ्कारे च कीर्त्यते॥

शिफा जटायां सरिति मांसिकायाञ्च मातरि॥२॥

इति फान्तवर्गः॥

बद्विकम्॥

पूर्वाख्या पूर्वजेषु स्यादग्रे प्राचि च वाच्यवत्॥

निम्बः स्यात् पिचुमर्द्दे च तिक्तके च चिरायते॥१॥

बिम्बं फले बिम्बिकायां प्रतिबिम्वे च मण्डले॥

डिम्बः स्याद्विप्लवप्लीह्नोरेरण्डे पुप्फुसे भये॥२॥

स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च॥

शम्बः स्यान्मुपलाग्रस्थे लोहमण्डलके पवौ॥३॥

शुभान्विते च खर्बः स्याद् ह्रस्वे सङ्खयान्तरेऽपि च॥

कम्बुः शम्बूकगजयोर्वीवानलकशङ्खयोः॥४॥

जम्बूः सुमेरुसरिति द्वीपद्रुमविशेषयोः॥

कम्बिरंशे च वंशस्य खजाकायामपिष्यते॥५॥

दर्बी भवेत् खजाकायां फणायामुरगस्य च॥

दार्बी दारुहरिद्रायां देवदारुहरिद्रयोः॥

चार्बी तु शोभनावृद्धयोर्लम्वा श्रीतिक्ततुम्बयोः॥६॥

वात्रिकम्॥

कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके॥

कादम्बः कलहंसेष्बोर्द्विजिह्बो भुजगे खले॥७॥

गजह्वा करिपिप्पल्यां गजाह्वं हस्तिनापुरे॥

नितम्बो रोधसि स्कन्धे शिखरेऽपि कटोरके॥८॥

हेरम्बो विघ्नराजे स्यात् कासरे शौर्यगर्विते॥

कलम्बः शायके नीपे नाऽलिशावकलव्यपि॥९॥

प्रलम्बो दैत्यभेदे स्याद् बालाङ्कुरकशाखयोः॥

प्रलम्बो हारभेदे स्यात्त्रपुपेऽपि पयोधरे॥१०॥

गन्धर्बो मृगभेदे स्यात् पुंस्कोकिलतुरङ्गयोः॥

अन्तर्भवसत्त्वे च गायने खेचरेऽपि च॥११॥

गोडुम्बः शीर्णवृन्ते स्याद्गवादन्याः फलेऽपि च॥

भूजम्बूरपि गोधूमे विकङ्कतफलेऽपि च॥१२॥

वचतुष्कम्॥

ललज्जिह्बो मतो हिंस्रे क्रमेलकशुनोरपि॥

शतपर्बा च दूर्वायां भार्गवेऽस्य स्त्रियामपि॥१३॥

राजजम्बूस्तु जम्बूभित्पिण्डखर्जृरयोः स्मृता॥

वपञ्चकम्॥

धूलीकदम्बो नीपे स्यात्तिनिशे वरुणद्रुमे॥१४॥

गोरक्षजम्बूर्गोधूमे तथा गोरक्षतण्डुले॥

शृगालजम्बूर्गोडुम्बे क्कापि घोण्टाफलेऽपि च॥१५॥

इति वान्तवर्गः॥

भैककम्भः स्यान्मयूखे शुक्रे भं नक्षत्रे च प्रकीर्त्तितम्॥

भूः पृथिव्यां स्थानमात्रे -भद्विकम्॥

स्वभू र्वेधसि शार्ङ्गिणि॥१६॥

शुभो योगे शुभे क्षेमे निभो व्याजसदृक्षयोः॥

विभुः शिवे प्रभौ नित्ये शम्भुर्ब्रह्मातोर्हरे॥१७॥

दम्भस्तु कैतवे कल्के डिम्भो बालिशपोतयोः॥

जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च॥१८॥

कुम्भः स्यात् कुम्भकर्णस्य सुते वेश्यासुते घटे॥

राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति गुग्गुलौ॥१९॥

गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके॥

जृम्भो मुखविकाशे च स्तम्भः स्थूणाजडत्वयोः॥२०॥

रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके॥

सभा सामाजिके द्यूते गोष्ठीमन्दिरयोरपि॥२१॥

शोभा कान्तीच्छयोरुक्ता दृम्भूः पन्नगवज्रयोः॥

नाभिः प्राण्यङ्गजे क्षत्रे चक्रान्तचक्रवर्त्तिनोः॥

नाभिः प्रधाने कस्तूरीमदे च क्कचिदीरितः॥२२॥

भित्रिकम्॥

करभो मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके॥

करभः शरभस्त्वष्टापदे प्रोक्तो मृगान्तरे॥२३॥

ऋषभः स्वरभेदे स्यादष्टवर्गौषधे वृषे॥

श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः॥२४॥

ऋषभी शूकशिम्ब्यां स्यान्नराकारस्त्रियामपि॥

विधवायां शिरालायां वृषभः पुङ्गवे वृषे॥२५॥

वल्लभो दयितेऽध्यक्षे कुलीनाश्वे च वल्लभः॥

दुर्लभः कर्चूरे न्याये दुष्प्रापे वल्लभेऽपि च॥२६॥

निकुम्भः कथितो दैत्ये कुम्भकर्णसुतेऽपि च॥

कुसुम्भो हेमनि महारजने च कमण्डलौ॥२७॥

विष्टम्भः प्रतिबन्धे च वैदर्भे च प्रयुज्यते॥

विश्रम्भः केलिकलहे विश्वासे प्रणये वधे॥२८॥

विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः॥

रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम्॥२९॥

ककुभो रागभेदेऽपि वीणाङ्गेऽर्ज्जुनपादपे॥

आरम्भस्तु तुरायां स्यादुद्यमे वधदर्पयोः॥३०॥

सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः। गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः॥३१॥

सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः॥

सनाभिः सदृशे ज्ञातावात्मभूर्वेधसि स्मरे॥३२॥

वर्षाभूः पुनर्नवायां प्लवे किञ्चुलुकेऽपि च॥

दुन्दुभिर्दितिजे भेर्य्यामक्षबिन्दुत्रिकद्वये॥३३॥

वैदर्भं वाक्यवक्रत्वे विदर्भश्च नृपान्तरे॥

गर्द्दभो गन्धभेदे स्याद्गर्द्दभं कैरवे खरे॥३४॥

गर्द्दभो गर्द्दभी क्षुद्ररोगजन्तुविशेषयोः॥

ककुब् शोभादिशोः शास्त्रे प्रवेण्यां चम्पकस्रजि॥३५॥

भचतुष्कम्॥

अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि॥

शातकुम्भं सुवर्णे स्याच्छातकुम्भोऽश्वमारेके॥३६॥

इति भान्तवर्गः॥

मैककम्॥

मः शिवे मा रमायाञ्च मा निषेधेऽव्ययं मतम्॥

मद्विकम्॥

किं स्याद्वितर्के प्रश्ने च क्षेपे निन्दाप्रकारयोः॥१॥

दमस्तु दमथे दण्डे कर्द्दमे दमनेऽपि च॥

गमो द्यूतप्रभेदे स्यादपर्यालोचितेऽध्वनि॥२॥

द्रुमस्तरौ पारिजाते द्रुमः किम्पुरुषेश्वरे॥

भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके॥३॥

हिमं शीते तुषारे च चन्दने च हिमं विदुः॥

रमः कान्ते रमा लक्ष्म्यां रक्ताशोकद्रुमे स्मरे॥४॥

यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च॥

शरीरसाधनापेक्षनित्यकर्मणि चोच्यते॥५॥

क्रमः शक्तौ परिपाटयां क्रमश्चलनकम्पयोः॥

क्षौममट्टे दुकूले स्यादतसीवसनेऽपि च॥६॥

क्षेमा स्यान्मङ्गले लब्धरक्षणे चौरकेऽपि च॥

क्षेमा धनहरीगौर्योः क्षमः ख्यातः क्षमान्विते॥७॥

क्षितिः क्षान्तौ क्षमाख्याता हिते शक्ते च वाच्यवत्॥

आमो रोगे तद्विशेषे आमोऽपक्के च वाच्यवत्॥८॥

कामः स्मरेऽभिलाषे च कामं रेतोनिकामयोः॥

अव्ययन्त्वभ्यनुज्ञायां यामस्तु प्रहरे व्रते॥९॥

श्यामः स्यान्मेचके वृद्धदारके हरिते धने॥

वटद्रुमे प्रयागस्य श्यामः श्यामा तु वल्गुलौ॥१०॥

अप्रसूताङ्गनायाञ्च तथा सोमलतौषधौ॥

त्रिवृता शारिवागुन्द्रानिशाकृष्णाप्रियङ्गुषु॥११॥

श्यामा नील्याम्पिके श्यामं मरीचे लवणान्तरे॥

श्यामो दमनके गन्धतृणे श्यामेऽभिधेयवत्॥१२॥

गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः सैन्यरक्षणे॥

गुल्मी स्यादामलक्येलापर्णिकावस्त्रवेश्मसु॥१३॥

जाल्मः स्यात् पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि॥

ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः॥१४॥

भीमोऽल्पवेतसे शम्भौ घोरे चापि वृकोदरे॥

युध्मः सङ्ग्रामधनुषो रिष्मः कामवसन्तयोः॥१५॥

तोक्मं कर्णमले तोक्मो हरिते च हरिद्यवे॥

रुक्मञ्च काञ्चने लोहे खर्म्मं क्षौमे च पौरुषे॥१६॥

धर्म्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ॥

उपमायामहिंसायां चापे चोपनिगद्यते॥१७॥

धर्म्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि॥

जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे॥१८॥

सूक्ष्मं स्यात् कैतवेऽध्यात्मेऽप्यणौ सूक्ष्मोल्पकेऽन्यवत्॥

भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे॥१९॥

शुष्मं तेजोऽर्कयोरुक्तं सूमं क्षीरे नभस्यऽपि॥

दस्मस्तु यजमाने स्यादपि चौरे हुताशने॥२०॥

रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे॥

राघवे चाऽसितश्वेतमनोज्ञेषु च वाच्यवत्॥२१॥

रामाऽङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः॥

वामं सव्ये प्रतीपे च द्रविणे चाऽतिसुन्दरे॥२२॥

पयोधरे हरे कामे विद्याद्वामापि च स्त्रियाम्॥

वामी शृगालीवडवारासभीकरभीषु च॥२३॥

पद्मः स्यात् पन्नगे व्यूहे निधौ सङ्खयान्तरेऽम्बुजे॥

पद्मके बिन्दुजालेऽपि पद्मा भाङ्गीश्रियोरपि॥२४॥

सोमः कुबेरे पितृदेवतायांवसुप्रभेदे च सुधाकरे च॥

दिव्यौषधीसोमलतासमीर-कर्पूरनीरेषु च वानरे च॥२५॥

भूमिः क्षितौ स्थानमात्रे वमिर्वान्तौ हुताशने॥

रश्मिरंशौ प्रग्रहे च जामिः स्वसृकुलस्त्रियोः॥२६॥

निमिस्त्रिकायां कूपस्य चक्रान्ते तिनिशद्रुमे॥

नेमः कालेऽबधौ गर्त्ते प्राकारे कैतवेऽपि च॥२७॥

कृमिः स्यात्तृणकीटे च लाक्षायां कृमिले खरे॥

कामिः स्यात् कामुके रत्यां होमिः सर्पिषि पावके॥२८॥

ऊर्म्मिस्तरङ्गे पीडायां वेगभङ्गप्रकाशयोः॥

उत्कण्ठावस्त्रसङ्कोचलेखयोरपि कीर्तिता॥२९॥

लक्ष्मीः श्रीशिवसम्पत्तिपद्माशोभाप्रियङ्गुषु॥

किर्मी पलाशे शालायां हेमपुत्र्यामुदीरिता॥३०॥

शमी शक्तुफलायाञ्च शिम्बायामपि वल्गुलौ॥

ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु॥३१॥

फञ्जिकापङ्कजटिकाशाकभेदेषु च स्मृता॥

समा वर्षे समं तुल्ये साधौ च सदृशेऽन्यवत्॥३२॥

सीमा घोटे स्थितौ क्षेत्रे मर्यादावेलयोरपि॥

क्षुमाऽतसीनालिकयोर्नृनाम्नि परद्युतौ॥३३॥

उमाऽतसीहैमवतीहरिद्राकीर्त्तिकान्तिषु॥

रुमा सुग्रीवदारेषु विशिष्टे लवणाकरे॥३४॥

मात्रिकम्॥

उत्तमा दुग्धिकायां स्यादुत्कृष्टे चोत्तमेऽन्यवत्॥

मध्यमः स्यात् स्वरे मध्ये मध्यदेशे च भेदजे॥३५॥

वाच्यवन्मध्यमातूक्ता राकादृष्टरजःस्त्रियोः॥

कर्णिका त्र्यक्षरच्छन्दःकरमध्याङ्गुलीषु च॥३६॥

अधमः कुत्सिने न्यूने प्रक्रमोऽवसरे क्रमे॥

विक्रमः क्रान्तिमात्रे स्याद्विक्रमः शक्तिसम्पदि॥३७॥

सङ्क्रमः क्रमणे सम्पद्वारिसञ्चारयन्त्रके॥

निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च॥३८॥

आगमः शास्त्र आयाते विभ्रमो भ्रान्तिहावयोः॥

सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि॥३९॥

विद्रुमो रत्नवृक्षेऽपि प्रबाले पल्लवेऽपि च॥

आश्रमो ब्रह्मचर्यादिचतुष्केऽपि मठेऽपि च॥४०॥

सत्तमश्चान्यवत् पूज्ये श्रेष्ठसाधीयसोरपि॥

नियमो मन्त्रणायां स्यात् प्रतिज्ञायाञ्च संयमे॥४१॥

निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे॥

नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च॥४२॥

कलमो लेखनीचौरशालिकाक्षरकेषु च॥

तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके॥४३॥

परमं स्यादनुज्ञातेऽप्यव्ययं परमः परे॥

परमं स्यात् प्रधानाद्योरोङ्कारेऽपि तथोच्यते॥४४॥

कुसुमं पुष्पफलयोः स्त्रीरजोनेत्ररोगयोः॥

कृत्रिमं रचिते प्रोक्तं सिह्रके लवणान्तरे॥४५॥

सुषमं चारुसमयोः सुषमा परमद्युतौ॥

सुषीमः शिशिरे चारौ सुषीमः पन्नगान्तरे॥४६॥

पञ्चमो रागभेदे स्यात् पञ्चानामपि पूरणे॥

पञ्चमश्चतुरे हृद्ये पञ्चमी पाण्डवस्त्रियाम्॥४७॥

गौतमः शाक्यसिंहे च मुनिभेदेऽथ गौतमी॥

रोचन्यामम्बिकायाञ्च दाडिमः करकैलयोः॥४८॥

गोधूमो नागरङ्गे स्याद्भेषजव्रीहिभेदयोः॥

व्यायामो दुर्गसञ्चारे व्यायामः पौरुषेऽपि च॥४९॥

विलोमस्तु प्रतीपे स्याद् भुजङ्गे वरुणे शुनि॥

आमलक्यां विलोमी च विलोमं चारुघट्टके॥५०॥

गोलोमी श्वेतदूर्वायां षढ्ग्रन्थावारयोषितोः॥

प्रतिमा दन्तबन्धे स्याद्गजस्यानुकृतावपि॥५१॥

मचतुष्कम्॥

प्लवङ्गमः कपौ भेकेऽनुपमः सुन्दरेऽन्यवत्॥

सुप्रतीकस्य योषायां भवेदनुपमाऽपि च॥५२॥

अभ्यागमोऽन्तिके घाते विरोधाभ्युद्गमादिषु॥

यातयामस्तु जीर्णे स्यात् परिभुक्तोज्झितेषु च॥५३॥

दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे॥

सार्वभौमस्तु दिङ्नागे सार्वपृथ्वीपतावपि॥५४॥

पराक्रमो विक्रमे स्यात् सामर्थ्योद्योगयोरपि॥

उपक्रमोः स्यादुपधाचिकित्सारम्भविक्रमे॥५५॥

जलगुल्म जलावर्त्ते कच्छपे जलचत्वरे॥

महापद्मः स्मृतो नागनिधिसङ्खयान्तरेषु च॥५६॥

मपञ्चकम्॥

अभ्युपगमः स्वीकारे समीपागमनेऽपि च॥

नक्षत्रनेमिः शीतांशौ रेवत्याञ्च ध्रुवे क्कचित्॥५७॥

इति मान्तवर्गःयैककम्॥

यः सर्वनामानिलयोर्ज्या मौर्वीमातृभूमिषु॥

द्युरग्नौ दिवसेऽपि स्याद् धौः स्वर्गसुरवर्त्मनोः॥१॥

यद्विकम्॥

जयो जयन्तौ विजये जया दुर्गाग्निमन्थयोः॥

जयन्ती तिथिभेदोमासखीपथ्यासु च स्मृता॥२॥

चयः समूहे प्राकारे मूलबन्धे समाहृतौ॥

नयो नीतौ द्यूतभेदे शयः शय्याहिपाणिषु॥३॥

भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च॥

मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च॥४॥

लयो विनाशे संश्लेषे साम्ये तौर्य्यत्रिकस्य च॥

स्मयो गर्वेऽद्भुते गेयो गातव्ये गायनेऽपि च॥५॥

क्षयो रोगान्तरे वेश्मकल्पान्तापचयेष्वपि॥

प्रियो धवे सौहृद्ये च वृद्धिनामौषधेऽपि च॥६॥

कायः कदैवते मूर्त्तौ सङ्घे लक्ष्यस्वभावयोः॥

कायो मनुष्यतीर्थेऽपि सायः काण्डापराह्णयोः॥७॥

दायो दाने यौतकादिधने सोल्लुण्ठभाषणे॥

विभक्तपितृद्रव्यञ्च दायमाहुर्मनीषिणः॥८॥

प्रायश्चाऽनशने मृत्यौ तुल्यबाहुल्ययोरपि॥

पेयं पातव्यपयसोः पेया श्राणोत्थमण्डयोः॥९॥

स्थेयो विवादस्य पदनिर्णेतरि पुरोहिते॥

पीयुः काले रवौ धूके ययुः क्रतुहये हये॥१०॥

मयुस्तुरङ्गवदने मृगेऽपि मयुरुच्यते॥

मन्युः क्रोधे क्रतौ दैन्ये मृत्युर्मरणदेवयोः॥११॥

दस्युः स्तेने च शत्रौ च जन्युः प्राण्यग्निधातृषु॥

वन्यं वनभवे वन्या वनवारिसमूहयोः॥१२॥

जन्यं हट्टे परीवादे संयुजे जनके पुनः॥

जन्यः स्याच्छयनीये च जन्या मातृसखीमुदोः॥१३॥

जन्यो वरधूज्ञातिप्रियभृत्यहितेऽपि च॥

शून्याख्या निर्ज्जने नल्यामन्यो भिन्नासमानयोः॥१४॥

पश्यं पानीयकेऽलिन्दे पूज्यः श्वसुरवन्द्ययोः॥

हार्यो विभीतकतरौ हर्तव्ये हार्य्यमन्यवत्॥१५॥

वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि॥

आर्यः साधौ सौविदल्लेऽप्यार्योमावृत्तभेदयोः॥१६॥

अर्यः स्वामिनि वैश्ये च कार्यं हेतौ प्रयोजने॥

सूर्यः सूरे तत्प्रियायां सूर्या स्यादोषधावपि॥१७॥

शौर्य्यं चारभटीशक्त्योर्वर्यः स्मरवरेण्ययोः॥

गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः॥१८॥

सह्यः शैलान्तरारोग्यसोढव्येषु प्रचक्ष्यते॥

गुह्यं पुरीषमार्गेऽपि भवेदस्वैरपक्षयोः॥१९॥

गृह्या च शाखानगरे गृह्यश्छेकेऽप्युदीरितः॥

योग्यः प्रवीणे योग्यार्होपायशक्तेषु चान्यवत्॥२०॥

योग्यमुद्व्याख्यभैषज्ये योग्याभ्यासार्कयोषितोः॥

भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि॥२१॥

पाठयं पिण्डाख्यलवणे यवक्षारेऽपि दृश्यते॥

पथ्यं हिते हरीतक्यां पथ्यापथ्योरथोद्वहे॥२२॥

रथ्या रथौघे विशिखा वर्त्तनीचत्वरेषु च॥

अर्थ्यं शिलाजतुन्यर्थे बुधे न्याय्ये तु वाच्यवत्॥२३॥

ग्राम्यो जनेऽन्यवद्ग्राम्यमश्लीलरथवन्धयोः॥

सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोमदैवते॥२४॥

इल्वलासु च सौम्याः स्युर्नीचे बोध्ये च वाच्यवत्॥

रम्यं मनोरमे रम्या रात्रौ रम्यश्च चम्पके॥२५॥

सङ्खयं समिति सङ्खया स्यादेकत्वादिविचारयोः॥

मध्यं न्याय्येऽवकाशे चावलग्ने लग्नकेऽधमे॥२६॥

मेध्यं शुचौ मेदुरे च वाच्यवन्मेध्यमाश्रमे॥

साध्याऽभिख्या साधनीये योगे गणदैवतयोः॥२७॥

वन्ध्योऽफलद्रुमे वन्ध्या त्वप्रजातस्त्रियामपि॥

हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च॥२८॥

वशकृद्वेदमन्त्रे च हृद्यं वृद्धाख्यभेषजे॥

चोद्यं स्यादद्भुते प्रश्ने चोदहार्हे तु वाच्यवत्॥२९॥

पद्यं श्लोके सृतौ पद्या पद्युः शूद्रे निगद्यते॥

पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः॥३०॥

धिष्ण्यं पद्मनि नक्षत्रे स्थाने शक्तौ च पावके॥

धान्यं व्रीहिसुधान्याके धन्यो धनवति स्मृतः॥३१॥

धन्या धात्र्यामलक्योश्च कुडयं भित्तौ विलेपने॥

काव्यं ग्रन्थे गृहे काव्यः काव्या स्यात् पूतनाधियोः॥३२॥

चव्यन्तु चविके चव्या शतपर्वोग्रगन्धयोः॥

गव्यञ्च गोहिते गव्यं तथा क्षीरादिके गवाम्॥३३॥

रागद्रव्ये च गव्या तु गोकुले कथिता बुधैः॥

द्रव्यं स्याद् द्रविणे भव्ये पृथिव्यादै च पित्तले॥३४॥

भेषजे च निवेद्ये च जतुद्रुमविकारयोः॥

भव्यं सत्ये शुभे चाऽथ भेद्यवद्योग्यभाविनोः॥३५॥

कर्मरङ्गतरौ भव्यो भव्या करिकणोमयोः॥

दिव्यं लवङ्गके दिव्या वल्गौ दिविभवेऽन्यवत्॥३६॥

आमलक्यां स्मृता दिव्या सव्यं वामप्रतीकयोः॥

सेव्यं प्रोक्तमुशीरे च सेवार्हे पुनरन्यवत्॥३७॥

गोप्यो दासीसुते गोप्यो रक्षणीयेऽभिधेयवत्॥

रूप्यं स्यादाहते स्वर्णरजते रजतेऽपि च॥३८॥

रूप्यं प्रशस्तरूपे तु वाच्यवत् समुदीरितम्॥

इभ्य आढये करण्वान्तु भवेदिभ्या तु शल्लकौ॥३९॥

लभ्यं युक्ते च लब्धव्ये चार्ध्यमर्घार्थयोग्ययोः॥

चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि॥४०॥

चैत्यमायतने बुद्धबिम्बे चोद्देशपादपे॥

दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि॥४१॥

भृत्यो दासे भृतौ भृत्या दन्त्यो दन्तभवेऽधमे॥

सत्यञ्च शपथे तथ्ये कृते तद्वति वाच्यवत्॥४२॥

तपोलोकात् परे सत्यो नित्यन्तु सतते ध्रुवे॥

मूल्यन्तु वेतने वस्त्रे माल्यं मालाप्रसूनयोः॥४३॥

बल्यं प्रधाने धातौ स्याद् बल्यं बलकरेऽपि च॥

कल्पं सज्जे प्रभाते च कल्यो नीरोगदक्षयोः॥४४॥

कल्या कल्याणवाचि स्यात् कादम्बर्य्यामपि स्मृता॥

शल्यं शङ्कौ शरे वंशकम्बिकायाञ्च तोमरे॥४५॥

शल्यस्तु कथितः श्वाविन्मदनद्रुमयोरपि॥

कुल्यः कुलोद्भवेऽमात्ये कुलस्यातिहितेऽपि च॥४६॥

कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च॥

पयः प्रणालीसरितोः कुल्याजीवन्तिकौषधौ॥४७॥

वेश्यं वेश्यागृहे वेश्या गणिकायामुदीरिता॥

आस्यं वक्त्रे वक्त्रमध्ये स्थितावास्या च विश्रुता॥४८॥

लास्यं तौर्यत्रिके नाटये शस्ये शस्ते फले गुणे॥

कश्यं मध्ये तुरङ्गाणां कश्यं मध्यकशार्हयोः॥४९॥

कांस्यन्तु तैजसद्रव्ये वाद्यभित्पानपात्रयोः॥

मत्स्यो मीनान्तरे मीने विराटाभिख्ययादवे॥५०॥

तिष्यः पुष्ये कलौ धात्र्यां तिष्या पुष्यवदिष्यते॥

दूष्यन्तु दूषणीये स्याद् दूष्यं वस्त्रे च तद्ग्रहे॥५१॥

वीक्ष्यन्तु विस्मये दृश्ये वीक्ष्यो लासकबाजिनोः॥

तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरङ्गयोः॥५२॥

तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे॥

लक्ष्यं शरव्ये सङ्खयायां लक्ष्यं छद्मनि सम्मतम्॥५३॥

याम्याऽवाच्यां भरण्याञ्च याम्योऽगस्त्ये च चन्दने॥

इज्या दानेऽध्वरेऽर्च्चायां सङ्गे चेज्यो गुरौ मतः॥५४॥

व्रज्या पर्यटने प्रोक्ता वर्गप्रस्थानयोरपि॥

शय्या तल्पे शब्दतल्पे स्यान्माया शाम्बरीधियोः॥५५॥

कन्या कुमारिकानार्योरोषधीराशिभेदयोः॥

कक्ष्या बृहन्तिकायां स्यात् कक्ष्या मध्येभबन्धने॥५६॥

हर्म्यादीनां प्रकोष्ठे च कृत्यं विद्विष्टकार्ययोः॥

कृत्याऽपि देवताभेदे कृत्या स्तव्यादिषु स्मृता॥५७॥

विन्ध्या तु शैलवल्याञ्च विन्ध्यो रुक्शैलभेदयोः॥

सन्ध्या नदीकालभिदोश्चिन्तामर्यादयोरपि॥५८॥

प्रतिज्ञायाञ्च सन्धाने सन्ध्या तु कुसुमान्तरे॥

छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः॥५९॥

पालनोत्कोचयोः कान्तिसच्छोभापङ्क्तिषु स्मृता॥

क्रिया कर्मणि चेष्टायां करणे सम्प्रधारणे॥६०॥

आरम्भोपायशिक्षार्थचिकित्सानिष्कृतिष्वपि॥

माया दम्भे कृपायाञ्च मायः पीताम्बरेऽम्बरे॥

त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि॥६१॥

यत्रिकम्॥

विजयस्तु जये पार्थे गौर्यान्तु विजया तिथौ॥

प्ं। १२०विनयं प्रणतौ प्राहुः शिक्षाया विजया मता॥६२॥

विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च॥

गोचरे च प्रबन्धाद्ये यस्य ज्ञातस्तु तत्र च॥६३॥

अनयो व्यसने दैवे अशुभे चापदि स्मृतः॥

सन्नयः समवायेऽपि पृष्ठस्थायिबलेऽपि च॥६४॥

प्रणयः प्रेम्णि विश्रम्भे याच्ञाप्रसरयोरपि॥

वलयः कण्ठरोगे स्याद्वलयं कङ्कणेऽपि च॥६५॥

मलयो देश आरामे शैलांशे पर्वतान्तरे॥

मलया त्रिवृतायां स्याद्विस्मयोद्भुतगर्वयोः॥६६॥

प्रलयो मृत्युकल्पान्तमूर्च्छार्थेषु प्रयुज्यते॥

अभयं स्यादुशीरे च पथ्यायामभयं स्त्रियाम्॥६७॥

निर्भयो वाच्यवत् प्रोक्तं हृदयं मानसोरसोः॥

स्पृक्कायामुदयः पूर्वपर्वते चोन्नतावपि॥६८॥

प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु॥

प्रथितत्वे सनादौ चाऽप्यधीनज्ञानयोरपि॥६९॥

अतिक्रमे च दण्डे च विनाशे दिषकृच्छ्रयोः॥

आशयः स्यादभिप्राये मानसाधारयोरपि॥७०॥

निकायो निलये लक्ष्ये संहतानां समुच्चये॥

एकार्थभाजि निवहे परमात्मनि चेष्यते॥७१॥

क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च॥

अन्यदेहचिकित्स्ये चाऽसाध्यरोगे च जानते॥७२॥

कषायो रसभेदे स्यादङ्गरागे विलेपने॥

निर्यासेऽपि कषायोऽथ सुरभौ लोहितेऽन्यवत्॥७३॥

कुलायः पक्षिनिलयस्थानयोर्नीडवन्मतः॥

उपायः सामभेदादावुपायः स्यादुपागतौ॥७४॥

पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे॥

संस्त्यायः सन्निवेशे च संस्थाने विश्रुतावपि॥७५॥

व्यवायः सुरतेऽन्तर्द्धौ व्यवायं तेजसि स्मृतम्॥

शोलयं शत्तपुष्पायामाहुः शाल्युद्भवोचिते॥७६॥

शैलेयं सिन्धुलवणे तालपर्ण्याञ्च सिन्धुजे॥

चञ्चरीके तु शैलेयो माङ्गेयो जाह्नवीसुते॥७७॥

कशेरुस्वर्णमुस्तेषु गाङ्गेयमिति कथ्यते॥

चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे॥७८॥

कालेयो दैत्यभेदे स्यात् कालेयं कालखण्डके॥

बालेयोऽङ्गारवल्लर्य्यां खरे बालहिते मृदौ॥७९॥

आत्रेयो मुनिभेदे स्यादात्रेयी सरिदन्तरे॥

आत्रेयी पुष्पवत्याञ्च पानीयं पेयवारिणोः॥८०॥

एणेयमेणचर्मादौ रतबन्धान्तरे स्त्रियाः॥

अश्वीयमश्वसङ्घातेऽश्वीयमश्वहितेऽन्यवत्॥८१॥

इन्द्रियञ्च हृषीके स्यादिन्द्रियं रेतसि स्मृतम्॥

जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्॥८२॥

वदान्यो दानशौण्डे स्याद्वदान्यश्चारुभाषिणि॥

पर्जन्यो मेघशब्दे स्याद्धनदम्बुदशक्रयोः॥८३॥

ब्रह्मण्यो ब्रह्मसाधौ स्याद्ब्रह्मण्यश्च शनैश्चरे॥

ब्राह्मण्यं ब्राह्मणेत्वे स्यात् समूहेऽपि द्विजन्मनाम्॥८४॥

शीर्षण्यमाहुर्विशदकेशशीर्षकयोरपि॥

हिरण्यमक्षयद्रव्ये वराटे स्वर्णरेतसोः॥८५॥

सौकर्य्यं स्यादनायासे क्रियायां सूकरस्य च॥

श्वशुर्य्यो देवरे श्यालेऽप्यहार्य्यः स्थिरशैलयोः॥८६॥

प्रकीर्य्यः पूतिकरजे विनिकीर्णे तु वाच्यवत्॥

सौरभ्यमाहुः सौगन्धे चारुत्वे गुणगौरवे॥८७॥

नेपथ्यं रङ्गभूमौ स्यान्नेपथ्यञ्च प्रसाधने॥

आतिथ्यमातिथेये स्यादातिथ्यश्चातिथावपि॥८८॥

सामर्थ्यं योग्यताशक्त्योरपत्यं पुत्रयोर्मतम्॥

कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च॥८९॥

लौहित्यः सागरे व्रीहावादित्यस्त्रिदशे रवौ॥

पौलस्त्यो रावणे श्रीदेऽप्यौचित्यं सत्ययोग्ययोः॥९०॥

प्रसव्यमनुकूले स्यात् प्रतिकूले च वाच्यवत्॥

अवध्यमवधार्य्ये स्यादनर्थकवचस्यपि॥९१॥

प्रणाय्योऽसम्मते प्रोक्तोऽप्यभिलाषविवर्ज्जिते॥

शाण्डिल्यो मुनिभेदे स्यान्मालूरे पावकान्तरे॥९२॥

मङ्गल्यस्त्रायमाणे स्याद्बिल्वेऽश्वत्थे मसूरके॥

मङ्गल्यं दध्नि मङ्गल्यो मनोज्ञे त्वभिधेयवत्॥९३॥

मङ्गल्या रोचनायाञ्च प्रियङ्गुशतपुष्पयोः॥

अधः पुष्पीशङ्खपुष्पीशमीशुक्लवचासु च॥९४॥

अधृष्यस्तु प्रगल्भे स्यादधृष्या निम्नगाभिदि॥

पारुष्यं परुषत्वे स्याद्वने शक्रस्य गीष्पतौ॥९५॥

पारुष्योऽथ भुजिष्यः स्यात् सहाये हस्तसूत्रके॥

स्वतन्त्रे च भुजिष्या तु दासीगणिकयोर्मता॥९६॥

चक्षुष्यः केतके पुण्डरीकवृक्षे रसाञ्जने॥

कुलत्थिकासुभगयोश्चक्षुष्योऽक्षिहितेऽन्यवत॥९७॥

जटायुर्गुग्गुलुतरौ जटायुर्विहग्न्तरे॥

ऊर्णायुः क्षणभङ्गे स्यान्मेषकम्बलमेषयोः॥९८॥

देवयुर्धार्मिके ख्यातो देबयुर्लोकयात्रिके॥

मृगयुर्ब्रह्मणि प्रोक्तो गोमायुव्याधयोरपि॥९९॥

भुवन्यर्ज्वलने भानौ भुवन्युः शशलाञ्छने॥

शरण्युर्वारिदे वाते क्षिपन्युः सुरभौ तनौ॥१००॥

तपस्या व्रतचर्यायां तपस्यो मासि फाल्गुने॥

रहस्या निम्नगाभेदे गोपनीये तु वाच्यवत्॥१०१॥

पयस्या क्षीर्काकोल्यां पयोहितभवेऽन्यवत्॥

पयस्या दुग्धिकायाञ्च स्वर्णक्षीर्याञ्च कथ्यते॥१०२॥

स्यादहल्याऽप्सरोभेदे गौतमस्य च योषिति॥

विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च॥१०३॥

अभिख्या कीर्त्तियशसोरभिख्यानामशोभयोः॥

द्वितीया तिथिभित्पत्न्योः पूरण्यामपि च द्वयोः॥१०४॥

नादेयी नागरङ्गे स्याज्जयायां जलवेतसे॥

भूमिजम्ब्वां जवायां च काङ्गुष्ठे च समीक्ष्यते॥१०५॥

यचतुष्कम्॥

भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः॥

स्मृतः समुदयो वृन्दे संयुगे समुपक्रमे॥१०६॥

प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः॥

समुच्छ्रयः समुत्सेधे विरोधेऽपि समुच्छ्रयः॥१०७॥

हिरण्मयो लोकधातौ स्यात् सुवर्णमयेऽन्यवत्॥

अवश्यायो हिमे गर्वे समुदायो गणे युधिः॥१०८॥

परिधायो जलस्थाने परिच्छदनितम्बयोः॥

सम्परायः समीके स्यादापदुत्तरकालयोः॥१०९॥

निरामयोऽन्यवत् कल्ये स्यादिडिक्के निरामयः॥

समाह्वयः स्यात् सङ्ग्रामे द्यूते च पशुपक्षिभिः॥११०॥

महालयो विहारे स्यात्तीर्थे च परमात्मनि॥

रौहिणेयो भवेद्वत्से रेवतीरमणे बुधे॥१११॥

पौरुषेयो विकारे स्यात् पुरुषस्य पदान्तरे॥

पुंसः समूहवधयोः पुरुषेण कृतेऽपि च॥११२॥

भागधेयं स्मृतं भाग्ये भागप्रत्यययोरपि॥

बिलेशयो मूषिके स्याद् भुजङ्गेऽपि बिलेशयः॥११३॥

जलाशयमुशीरे च जलाधारे जलाशयः॥

चन्द्रोदयो विताने स्यात्तथा चन्द्रोदयोषधौ॥११४॥

फलोदयः स्यात् त्रिदिवे लाभेऽपि च फलोदयः॥

महोदयः कान्यकुब्जेऽप्याधिपत्यापवर्गयोः॥११५॥

स्थूलोच्चयस्त्वऽसाकल्ये गण्डोपलकरण्डयोः॥

गजानां मध्यमगतौ स्थूलोच्चय उदाहृतः॥११६॥

धनञ्जयोऽर्ज्जुने वह्नौ ककुभे देहमारुते॥

नागान्तरे चाऽपसव्यं दक्षिणप्रतिकूलयोः॥११७॥

मार्ज्जारीयः स्मृतः शूद्रे बिडाले कायशोधने॥

तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः॥११८॥

तृणशून्यं मल्लिकायां केतक्याश्च फले मतम्॥

महामूल्यं महार्घे स्यात् पद्मरागमणावपि॥११९॥

अधःशय्या मृतौ भूमिशय्यायाम्पितृकानने॥

उपकार्य्या वस्त्रसद्मन्युपकारोचितेऽन्यवत्॥१२०॥

यपञ्चकम्॥

दुग्धतालीयमित्येतद् दुग्धाम्रे दुग्धफेणके॥

भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि॥१२१॥

कालानुसार्य्यं कालीये शैलेये शिंशपादुमे॥

वृषाकापायी श्रीगौर्य्योर्जीवन्त्याञ्च शतावरौ॥१२२॥

यषट्कम्॥

प्रत्युद्गमनीयमुपस्थेये स्याच्च धौतांशुकद्वये॥

विश्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि॥१२३॥

इति यान्तवर्गः॥

रैककम्॥

रः पावके च तीक्ष्णे च राः स्मृतः स्वर्णवित्तयोः॥

स्त्रुः स्रवे जिर्ज्झरे चाऽपि द्रूः स्वर्णे कामरूपिणि॥१॥

श्रीर्वेशरचनाशोभाभारतीसरलद्रवे॥

लक्ष्म्यां त्रिवर्गसम्पत्तौ वेशोपकरणे मता॥२॥

रद्विकम्॥

अरं शीघ्रे च च चक्राङ्गे शीघ्रगे पुनरन्यवत्॥

करो वर्षोपले पाणौ शुण्डाप्रत्ययरश्मिषु॥३॥

खरः स्याद्गर्दभे देवताडे तीक्ष्णाग्रकेऽपि च॥

गरो व्याधावुपविषे विषे च करणे गरम्॥४॥

वरो द्यूतप्रभेदे स्याच्चारजङ्गमयोश्चले॥

नरं तु रामकर्पूरे नरोऽजे मानवेऽर्ज्जुने॥५॥

परः स्यादुत्तमानात्मवैरिदूरेषु केवले॥

परमव्ययमिच्छन्ति भरोऽतिशयभारयोः॥६॥

विरोऽभीष्टे देवतादेर्वरो जामातृषिङ्गयोः॥

श्रेष्ठेऽन्यवत् परिवृतौ वरं काश्मीरजे मतम्॥७॥

त्रिफलायां वरा प्रोक्ता शतावर्य्यां वरी वरम्॥

अव्ययन्तु मनागिष्टे सरो दध्यग्रबाणयोः॥८॥

स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ॥

उदात्तादिष्वपि प्रोक्तः स्वरो आसासमीरणे॥९॥

शरं नीरे शरः काण्डे शरस्तेजनकेऽपि च॥

धरस्तु शैले कार्पासतूलके कमठाधिपे॥

धरा मेधसि भूम्याञ्च स्त्रीणां गर्भाशयेऽपि च॥१०॥

क्षरं नीरे क्षरो मेघे दरः साध्वसगर्त्तयोः॥

कन्दरे तु दरीमाहुरीषर्थे दराव्ययम्॥११॥

क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे॥

पुरं पाटलिपुत्रे स्याद्गृहोपरिगृहे पुरम्॥१२॥

पुरं पुरि शरीरे च गुग्गुलौ कथितः पुरः॥

पुराऽव्ययं पूर्वकाले खुरः कोलदले शफे॥१३॥

सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्कचित्॥

कारो वधे निश्चये च बलौ यत्ने यतावपि॥१४॥

कारस्तुषारशैले च कारा दूत्यां प्रसेवके॥

बन्धने बन्धनागारे हेमकारिकयोरपि॥१५॥

चारः प्रियालवृक्षे स्याद्गतौ बन्धापसर्पयोः॥

पारम्परतटे प्रान्ते पारी पात्रीतडागयोः॥१६॥

गर्गरीपूरयोः पारी पादरज्ज्वाञ्च दन्तिनः॥

वारः सूर्यादिदिवसे वारोऽवसरवृन्दयोः॥१७॥

कुब्जवृक्षे हरेर्वारं द्वारे मद्यस्य भाजने॥

तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके॥१८॥

तारञ्च रजतेऽप्युच्चस्वरेऽप्यन्यवदीरितम्॥

ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः॥१९॥

बुद्धदेव्यां मता तारा शारः शबलवातयोः॥

भारस्तु वीवधे स्वर्णपलानामयुतद्वये॥२०॥

मारो मृत्यौ वृषेऽनङ्गे मारी चण्डयां जनक्षये॥

स्फारः स्याद्विकटे स्फारः कनकादेश्च बुद्बुदे॥२१॥

क्षारो रसान्तरे धूर्त्ते लवणे काचभस्मनोः॥

हारो मुक्तावलौ युद्धेऽप्यारः क्षितिसुतेऽर्कजे॥

आरा चर्म्मप्रभेदिन्यां नारस्तर्णकनीरयोः॥२२॥

सारो बले मज्जनि च स्थिरांशेन्याय्ये च नीरे च धने च सारम्॥

वरेऽन्यवत् सारमुदाहरन्तिद्वारं पुनर्निर्गमनेऽप्युपाये॥२३॥

पूरो जलप्रवाहे स्याद् व्रणसंशुद्धिखाद्ययोः॥

चिरन्तु गोस्तने हस्ते चूडायां सीसकेऽपि च॥२४॥

क्रूरस्तु कठिने घोरे नृशंसे त्वऽभिधेयवत्॥

सूरश्चारभटे सूर्य्ये चोरश्चौरसुगन्धयोः॥२५॥

तीरं तटे त्रपौ तीरः सीरस्तिग्मकरे हले॥

चिरि कच्छूरिकाझिल्योः स्वैरः स्वच्छन्दमन्दयोः॥२६॥

जीरः खड्गे वणिग्द्रव्ये मीरस्तोयदशैलयोः॥

क्षीरं नीरे च दुग्धे च कीरो जनपदे शुके॥२७॥

गौरः पीतेऽरुणे श्वेते विशुद्धे चाऽभिधेयवत्॥

गौरन्तु विशदे पद्मकेशरे सितसर्षपे॥२८॥

गौरः शशिनि गौरी तु नग्नकन्योमयोः स्मृता॥

रोचनी रजनीपिङ्गाप्रियङ्गुवसुधासु च॥२९॥

नदीभेदेऽपि गौरी स्याद्वरुणस्य च योषिति॥

पौरन्तु कत्तृणे पौरः स्मृतः पुरभवेऽन्यवत्॥३०॥

वेरं शरीरे काश्मीरे वेरं वातिङ्गणेऽपि च॥

घोरं भीमे हरे घोरष्टारो लङ्गतुरङ्गयोः॥३१॥

होरा लग्नेऽपि राश्यर्द्धे शास्त्ररेखाभिदोरपि॥

हीरा पिपीलिकालक्ष्म्योर्हीरः शङ्करवज्रयोः॥३२॥

गोत्रं नाम्नि कुले क्षेत्रे कानने चित्तवर्त्मनोः॥

सम्भावनीयबोधेऽपि गोत्रः क्षोणीधरे मतः॥३३॥

गोसमूहभुवोर्गोत्रा गात्रमङ्गे कलेवरे॥

स्तम्बेरमाग्रजङ्घाया विभागेऽपि समीरितम्॥३४॥

पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणाम्॥

पात्रञ्च भाजने योग्ये पात्रं तीरद्वयान्तरे॥३५॥

पात्त्रं स्रुवादौ पर्णेऽपि राजमन्त्रिणि चेष्यते॥

पोत्रं वस्त्रे मुखाग्रे च शूकरस्य हलस्य च॥३६॥

चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसि॥

चित्राऽऽखुपर्णीगोदुग्धीसुभद्रादन्तिकासु च॥३७॥

ऋक्षाप्सरोऽहिभेदेषु कर्बुरे चाभिधेयवत्॥

चैत्रं मृतकचित्ये स्याच्चैत्रो मासाद्रिभेदयोः॥३८॥

वृत्रो रिपौ धने ध्वान्ते शैले शक्रे च दानवे॥

सत्रमाच्छादने यज्ञे सदादाने च कैतवे॥३९॥

सूत्रन्तु सूचनायां स्यात् सूत्रं तन्तुव्यवस्थयोः॥

मित्रं सुहृदि मित्रोऽर्के शास्त्रं ग्रन्थनिदेशयोः॥४०॥

मात्रं चाऽवधृतौ कार्त्स्न्थे मात्रा कर्णविभूषणे॥

अक्षरावयवे वृत्ते मानेऽल्पे च परिच्छदे॥४१॥

शस्त्रं लोहास्त्रयोः शस्त्री छुरिकायाञ्च विश्रुता॥

अस्त्रं प्रहरणे चापे वक्त्रं छन्दोऽन्तरे मुखे॥४२॥

नेत्रं मन्थिगुणे वस्त्रे तरुमूले विलोचने॥

नेत्रं रथे च नाडयाञ्च नेत्रो नेतरि वाच्यवत्॥४३॥

क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः॥

रेत्रं रेतसि पीयूषे पटवासेऽपि सूतके॥४४॥

मन्त्रो वेदप्रभेदे स्याद्देवादीनाञ्च साधने॥

गुप्तवादे च तोत्रन्तु प्राजने वल्लवेऽपि च॥४५॥

तन्त्रं कुटुम्बकृत्ये स्यात् कारणे च परिच्छदे॥

शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे॥४६॥

तत्त्वादिसाधनोपाये श्रुतिशाखान्तरेऽपि च॥

इतिकर्त्तव्यतायाञ्च तन्त्री वीणागुणे तनोः॥४७॥

शिरायाममृतायाञ्च छत्रमातपवारणे॥

छत्रा मधुरिकायां स्यात् कुस्तुम्बुरुशिलीन्द्रयोः॥४८॥

चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः॥

ग्रामजाले जुलालस्य भाण्डे राष्टास्रयोरपि॥४९॥

अम्भसामपि चाऽवर्त्ते चुक्रस्त्वम्लेऽलवेतसे॥

चिक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते॥५०॥

शुक्रः काव्येऽनले ज्येष्ठे शुक्रो रेतोऽक्षिरोगयोः॥

शुक्रं शक्रो महेन्द्रे स्यात् कुटज्जार्जुनभूरुहोः॥५१॥

नक्रः कुम्भीरके नक्रं नासायामग्रदारुणि॥

वक्रः स्यात् कुटिले क्रूरे पुटभेदे शनैश्चरे॥५२॥

अग्रमालम्बने व्राते परिमाणे पलस्य च॥

प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्द्र्ध्वयोः॥५३॥

उग्रः शूद्रासुते क्षत्त्राच्छ्रीकण्ठे चोऽत्कटेऽन्यवत्॥

उग्रा वचाछिक्किकयोर्व्यग्रो व्यासक्त आकुले॥५४॥

भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे॥

भद्रो रुद्रे वृषे रामचन्द्रे मेरुकदम्बयोः॥५५॥

हस्तिजात्यन्तरे भद्रो वाच्यवच्छ्रेष्ठसाधुनोः॥

भद्रा मन्दाकिनीरास्नाकृत्स्नानन्तासु कट्फले॥५६॥

क्षुद्रः स्यादधमे क्रूरे कृपणेऽल्पे च वाच्यवत्॥

क्षुद्राः वेश्यानटीकण्टकारिकासरघासु च॥५७॥

चाङ्गेरी बृहतीहिंस्रा मक्षिकामात्रकेषु च॥

क्षौद्रं मधुनि पानीये वध्रं त्रपुवरत्रयोः॥

५८। ग्र्राध्रः खगान्तरे प्रोक्तो वाच्यवच्चार्थलुब्धके॥

रोध्रः सावरके रोध्रमपराधेऽपि किल्विषे॥५९॥

नीध्रं नेमौ वलीकेन्द्वो रेवतीभे च कानने॥

राष्ट्रमुद्दिष्टमुत्पाते तथा स्यादुपबर्त्तने॥६०॥

कृच्छ्रमाख्यातमाभीले तपःसान्तपनादिनोः॥

चन्द्रः सुधांशुकर्पूरकाम्पिल्लस्वर्णवारिषु॥६१॥

इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः॥

इन्द्रा फणिज्झके सान्द्रो धनकाननयोर्मृदौ॥६२॥

गुन्द्रस्तेजनके गुन्द्रा प्रियङ्गौ भद्रमुस्तके॥

कैवर्त्तीमुस्तके चाऽपि रौद्रो नाटयरसान्तरे॥६३॥

रौद्रोऽतिभीषणे तीव्रे रौद्रा स्कन्दस्य मातरि॥

उड्रो जने जपावृक्षे उड्रा जनपदान्तरे॥६४॥

पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः॥

पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके॥६५॥

चित्रे कृमौ पुण्डरीके पुण्ड्राः स्युर्नीवृदन्तरे॥

वज्रं हीरकदम्भोलिबालकामलकेषु च॥६६॥

वज्रा गुडूचिकायां स्यात् ताम्रं शुल्वेऽरुणेऽन्यवत्॥

तीव्रमत्युष्णकटुकनितान्तेष्वन्यवन्मतम्॥६७॥

तीव्रा च कटुरोहिण्यामासुरीगण्डदूर्वयोः॥

अस्रः कोणे शिरसिजे चाऽस्रमश्रुणि शोणिते॥६८॥

दस्रः खरे चाऽश्विनयोर्घस्रो दिवसहिंस्रयोः॥

वाश्रोऽपि दिवसे वाश्रं मन्दिरे च चतुष्पथे॥६९॥

शीघ्रं दुर्तगतौ शीघ्रं चक्राङ्गोशीरयोरपि॥

व्याघ्रो दीपिनि विख्यातः शिक्लैरण्डकरञ्जयोः॥

व्याघ्री निदिग्धिकायाञ्च श्रेष्ठे स्यादुत्तरस्थितः॥७०॥

अभ्रं नभः स्वर्गवलाहकेषुशुभ्रं प्रदीप्ते धवलेऽभ्र च॥

वभ्रुर्विशाले नकुले कृशानौवज्रे मुनौ शूलिनि पिङ्गले च॥७१॥

शिग्रुः शोभाञ्जने शाके शरुः कुलिशकोपयोः॥

स्वरुर्वज्रेऽध्वरे वाणे यूपखण्डेऽपिच स्वरुः॥७२॥

खरुर्दन्ते हरे दर्पे हये श्वेते तु वाच्यवत्॥

चरुर्भाण्डे च हव्यान्ने भरुर्भर्त्तरि काञ्चने॥७३॥

गुरुर्निषेकादिकरे पित्रादौ सुरमन्त्रिणि॥

दुर्ज्जरालघुनोः प्रोक्तो गुरुर्महति वाच्यवत् ७४॥

रुरुर्मृगे दैत्यभेदे कारुः कारकशिल्पिनोः॥

विश्वकर्मणि शिल्पे च कुरुः श्रीकण्ठजाङ्गले॥७५॥

उन्दने नृपभेदे च पुरुः प्राज्यपरागयोः॥

पुरुः स्वर्लोकनृपयोर्मरुर्भूधरधन्वनोः॥७६॥

आरुस्तरुविशेषे स्यादारुः कर्कटदंष्ट्रिणोः॥

कद्रूर्मातरि नागानां कद्रुः कनकपिङ्गले॥७७॥

हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु॥

सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च॥७८॥

हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः॥

भूरिर्ब्रह्माच्युतेशेषु भूरिप्राज्यसुवर्णयोः॥७९॥

गिरिर्गीर्णौ गिरियके क्रीडाकन्दुकशैलयोः॥

वारिः स्मृत्यां सरस्वत्यां वारि ह्रीवेरनीरयोः॥

वारी घटीभबन्धन्यो रङ्घ्रिः स्यात् पादबुध्नयोः॥८१॥

शारिस्त्वक्षोपकरणे तथा शकुनिकान्तरे॥

युद्धार्थगजपर्याणे व्यवहारेऽपि च क्कचित्॥८२॥

कारिः क्रियायामाख्याता नापितादिकशिल्पिनि॥

अद्रिः शैलद्रुमार्केषु एन्द्रिः काकजयन्तयोः॥८३॥

एन्द्रिरम्भोधरे जिष्णौ तन्द्री निद्राप्रमीलयोः॥

धात्री जनन्यामलकीवसुमत्युपमातृषु॥८४॥

उष्ट्री गोलकिकायां स्यात् करभस्य च योषिति॥

क्रोष्ट्री शृगालिकाक्षीरविदारीलाङ्गलीषु च॥८५॥

तरिर्नावि दशायाञ्च वस्त्रादीनाञ्च पेटके॥

जारी स्यादोषधीभेदे जारस्तूपपतावपि॥८६॥

इरा वारिसुराभूमिभारतीषु प्रयुज्यते॥

स्थिरा भूमौ शालपर्ण्यां स्थिरो निश्चलमोक्षयोः॥८७॥

धारा सैन्याग्रिमस्कन्धसन्तत्योः पत्तनान्तरे॥

द्रवद्रव्यप्रपातेऽपि तुरङ्गगतिपञ्चके॥८८॥

खड्गादीनाञ्च निशितमुखे धाराऽपि कीर्त्यते॥

धारः क्कचिद्धनासारवर्षणे स्यादृणेऽपि च॥८९॥

वीरा स्यात् क्षीरकाकोलितामलक्येलवालुपु॥

पतिपुत्रवतीरम्भागम्भीरामदिरासु च॥९०॥

गोष्ठोदुम्बरिकाक्षीरविदारीदुग्धिकासु च॥

वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्गयां नतेऽपि च॥९१॥

आर्द्रा नक्षत्रभेदे स्यादार्द्रं क्लिन्नेऽभिधेयवत्॥

यात्रा तु यापनोपाये गतौ देवार्च्चनोत्सवे॥९२॥

उस्रा गव्युपचित्रायामुस्रस्तु किरणे स्मृतः॥

हिंस्रा काकादने मत्स्यो हिंस्रः स्याद्धातकेऽन्यवत्॥९३॥

रत्रिकम्॥

अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे॥

दूर्वाऽमरावतीस्थूणा गुडूचीष्वऽमरा मता॥९४॥

अपरन्त्वधुनार्थे स्यात् पश्चाद्गात्रे च दन्तिनाम्॥

अर्वाचीने परं प्राहुर्जरायौ चापरामपि॥९५॥

अधरो दन्तवसनेऽनूर्द्धे हीनेऽधरोऽन्यवत्॥

अध्वरो वसुभेदे स्यात् सावधाने कृतावपि॥९६॥

अन्तरन्तु परीधाने भेदे रन्ध्रावकाशयोः॥

आत्मान्तर्द्धिविनात्मीयबहिर्मध्यावधिष्वपि॥९७॥

तादर्थ्येऽवसरे चोक्तमवरं चरमेऽन्यवत्॥

गजान्त्यजङ्घादेशे च भबान्यामवरा मता॥९८॥

उत्तरं प्रतिवाक्ये स्यादूर्द्धोदीच्योत्तमेऽन्यव्त्॥

उत्तरस्तु विराटस्य तनये दिशि चोऽत्तरा॥९९॥

इतरः पामरेऽन्यस्मिन्नक्षरं ब्रह्मवर्णयोः॥

ऋक्षरं वारिधारायामृक्षरश्चर्त्विजि स्मृतः॥१००॥

प्रवरं सन्ततौ गोत्रे श्रेष्ठे तु प्रवरोऽन्यवत्॥

शवरो वारिचण्डालभेदयोः शङ्करेऽपि च॥१०१॥

अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके॥

शम्बरं सलिले चित्तबौद्धव्रतविशेषयोः॥१०२॥

शम्वरो दैत्यहरिणमत्स्यशैलजिनान्तरे॥

ओषधौ शम्बरीमाहुः प्रखरोऽश्वतरे शुनि॥१०३॥

तुरङ्गानाञ्च सन्नाहे प्रखरोऽतिभृशस्वरे॥

शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु॥१०४॥

पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च॥

खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके॥१०५॥

खिखीरा तद्वदुत्वे च विष्टरस्तु महीरुहे॥

आसने कुशमुष्टौ च द्विरदस्कन्धपीठयोः॥१०६॥

कवटे चाऽथ पिठरो मुस्तमन्थानदण्डयोः॥

पिठरः स्यादुखायाञ्च जठरः कठिनेऽन्यवत्॥१०७॥

कुक्षौ वृद्धे च जठरं वण्ठरस्तालपल्लवे॥

करीरकोशेऽप्यररं कपाटे छदनेऽपि च॥१०८॥

क्रकरः क्रकचे दीने करीरे च खगान्तरे॥

कदरः श्वेतखदिरे क्षुद्ररोगेऽपि भाषितः॥१०९॥

बदरं कोलकार्पास्योः फले स्याद्बदरी तयोः॥

एलापर्ण्यान्तु बदरा विष्णुक्रान्तौषधावपि॥११०॥

प्रदरो रोगभेदे स्यात् प्रदरः शर भङ्गयोः॥

मकरो यादसि ज्ञेयो निधिराशिप्रभेदयोः॥१११॥

निकरो निवहे सारे न्यायदेयधनान्तरे॥

शीकरं शबले वातसृताम्बुकणयोर्विदुः॥११२॥

प्रकरश्चोपकारश्च विकीर्णकुसुमादिषु॥

संहतु चोपकृत्यायां यथासङ्खयमवस्थितौ॥११३॥

जोङ्गके प्रकरं प्रोक्तं प्रकरी चत्वरावनौ॥

विस्तरस्तु प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च॥११४॥

संस्तरप्रस्तरावेतौ संस्तराध्वरयोरपि॥

मणिपाषाणयोश्चाऽपि यथाक्रममुदीरितौ॥११५॥

टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे॥

वाच्यवत् केकराक्षे तु मुद्गरं मल्लिकाभिदे॥११६॥

लोष्ट्रादिभेदनेऽपि स्यादुदरं जठरे युधि॥

प्रसरः प्रणये वेगे सङ्गरे चाऽथ मत्सरः॥११७॥

असह्यपरसम्पत्तौ मात्सर्य्यं कृपणे युधि॥

मत्सरा मक्षिकायाञ्च विसरः प्रसरे व्रजे॥११८॥

कुहरः कोठरे छिद्रे नागराजविशेषयोः॥

दहरो मूषिकायाञ्च स्वल्पभ्रातरि बालके॥११९॥

चमरं चामरे प्राहुर्मञ्जरीमृगभेदयोः॥

चमरी भ्रमरे भृङ्गे कामुकेऽपि मधूत्थवत्॥१२०॥

रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः॥

चन्दिरोऽनेकपे चन्द्रे मुदिरः कामुकेऽम्बुदे॥१२१॥

मिहिरो भास्करे वृद्धे मदिरः काममूर्खयोः॥

विवरं दूषणे गर्त्ते कथितं छिद्ररन्ध्रवत्॥१२२॥

खपुरः क्रमुके भद्रे मुस्तकेऽलसकेऽपि च॥

गोपुरन्तु पुरद्वारि द्वारमात्रे च मुस्तके॥१२३॥

चिकुरश्चञ्चले केशे गृहबभ्रुभुजङ्गयोः॥

पक्षिद्रुभेदयोः शैले चङ्कुरो रथवृक्षयोः॥१२४॥

अङ्कुरो रुधिरे रोम्णि पानीयेऽभिनवोद्भिदि॥

कुक्कुरो वक्रपुच्छे स्याद्ग्रन्थिपर्णेऽपि कुक्कुरे॥१२५॥

मुकुरो मल्लिकापुष्पे दंर्पणे च कलिद्रुमे॥

कुलालदण्डे वकुले मकुरोऽप्येषु विश्रुतः॥१२६॥

अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ॥

अशिरो राक्षसे वह्नावशिरस्तपनेऽपि च॥१२७॥

शिशिरः स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत्॥

वशिरं कणिहीसिन्धुलवणे कुम्भकेषु च॥१२८॥

सुषिरं विवरे वाद्ये सरन्ध्रे सुषिरोऽन्यवत्॥

सुषिरोऽग्नौ च तिमिरं ध्वान्ते नेत्रामयेऽपि च॥१२९॥

छिदिरः पावके रज्जौ करवाले परश्वधे॥

दन्तुरं वाच्यवद्विद्याद्विषमोन्नतदन्तयोः॥१३०॥

विदुरो नागरे वीरे कौरवाणाञ्च मन्त्रिणि॥

विधुरं स्यात् प्रविश्लेषे विधुरो विकलेऽन्यवत्॥१३१॥

विधुराऽपि रसालायां मधुरस्तु रसे विषे॥

मधुरं रसवत् स्वादुप्रियेषु मधुरोऽन्यवत्॥१३२॥

मधुरा शतपुष्पायां मिध्रेयानगरीभिदोः॥

मधुकर्काटिकाभेदामधूलीयाष्टिकासु च॥१३३॥

बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः॥

बन्धुके च विदुङ्गे च बन्धूरापण्ययोषिति॥१३४॥

वर्बरः पामरे केशविन्यासे नीवृदन्तरे॥

वर्बरा फिञ्जिकायान्तु वर्बराशाकपुष्पयोः॥१३५॥

कर्बुरं सलिले हेम्नि कर्बुरं पापरक्षसोः॥

कर्बुरा पुष्पवृन्तायां किमींरे कर्बुराऽन्यवत्॥१३६॥

कर्परः स्यात् कपाले च शास्त्रभेदकटाहयोः॥

कूर्परो जानुनि प्रोक्तः कफोणावपि कूर्परः॥१३७॥

खर्परः तस्करे धूर्त्ते भिक्षापात्रकपालयोः॥

गर्गरो मीनभेदे स्यान्मन्थन्यामपि गर्गरी॥१३८॥

घर्घरस्तु चलद्वारिध्वानोलूकनदान्तरे॥

निर्झरस्तु सहस्रंशु तुरङ्गे तुषपावके॥१३९॥

मुर्म्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि॥

जर्ज्जरो वाच्यवज्जीर्णे जर्ज्जरं वासवध्वजे॥१४०॥

निर्ज्जरस्तु जरात्यक्ते वाच्यवन्निर्ज्जरः सुरे॥

निर्ज्जरा तु गुडूच्यां स्यात्तालपत्र्यामपि क्कचित्॥१४१॥

जर्झरः स्यात् कलियुगे वाद्ये भाण्डे नदान्तरे॥

दर्दुरस्तु गिरावीषद्भग्नवस्तुनि वाच्यवत्॥१४२॥

दर्दुरस्तोयदे भेदे वाद्यभाण्डाद्रिभेदयोः॥

दर्दुरा चण्डिकायाञ्च ग्रामजाले तु दर्दुरम्॥१४३॥

वार्द्दरं दक्षिणावर्त्तशङ्खे कृमिजनीरयोः॥

काकचिन्त्याश्वबीजेऽपि वापि वार्द्दरमिष्यते॥१४४॥

दुर्धरं वाच्यवद् दुःखधार्य्ये स्याद्वृषभौषधे॥

दुर्धरो निर्भरे सारे निर्भये निरपत्रपे॥१४५॥

कुञ्जरोऽनेकपे केशे धातक्यामपि कुञ्जरा॥

पुञ्जरं कनके वाजिभेदे पीते च पिञ्जरः॥१४६॥

मन्दरो मन्थरे शैले स्वर्गमन्दारयोरपि॥

मन्दरो बहले मन्दे कन्दरो विवरे कुशे॥१४७॥

मन्दिरं नगरेऽगारे मण्दिरो मकरालये॥

वर्करस्तरुणे मेषे कर्क्करो दर्पणे दृढे॥१४८॥

कन्धरो वारिवाहे स्याद्ग्रीवायामपि कन्धरा॥

वल्लरं शाद्वले प्रोक्तं निर्जलस्थानकुञ्जयोः॥१४९॥

वल्लक्षेत्रे च मञ्जर्य्यां वल्लरी तु प्रकीर्त्तिता॥

मन्थरः सूचके कोठे मन्थाने चाऽथ मन्थरम्॥१५०॥

कुसुम्भ्यां मन्थरो मन्दे पृथौ वक्रे च वाच्यवत्॥

कच्चरं कुत्सिते तक्रे चत्वरं स्थण्डिलेऽङ्गने॥१५१॥

छित्वरं छेदनद्रव्ये छित्वरो धूर्त्तवैरिणोः॥

इत्वरो दुर्विधे नीचे पथिकक्रूरकर्म्मणोः॥१५२॥

पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः॥

औषधद्वीपविहगतीर्थराजोरगान्तरे॥१५३॥

पुष्करं तूर्यवक्त्रे च काण्डे खङ्गफलेऽपि च॥

डिङ्गरो डङ्गरे क्षेपे सङ्गरोऽङ्गीकृतौ युधि॥१५४॥

विषापदोः क्रियाकारे सङ्गरन्तु शमीफले॥

गह्णरस्तु गृहादम्भनिकुञ्जगहनेष्वपि॥१५५॥

कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी॥

चतुरश्चातुरकवच्चक्रगण्डौ नियन्तरि॥१५६॥

एतौ स्यातामुभौ नेत्रगोचरे चाटुकारिणि॥

ईश्वरो विभवैराढये शम्भौ स्वामिनि मन्मथे॥१५७॥

पार्वत्यामीश्वरामाहुर्द्वापरः संशये युगे॥

आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते॥१५८॥

भास्करस्तपने वह्नौ प्रभाकरसमः स्मृतः॥

पार्परो भक्तसिक्थे स्यात् कीनाशे राजयक्ष्मणि॥१५९॥

जराटेऽपि कदम्बस्य केशरेऽपि च भस्मनि॥

शार्वरन्त्वन्धतमसे शार्वरो धातुकेऽन्यवत्॥१६०॥

प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे॥

शार्करो दुग्धफेणेऽपि शर्करान्वितदेशवत्॥१६१॥

शार्करो वृषभे छन्दोविशेषे शार्करं मतम्॥

नागरं मुस्तके शुण्ठयां विदग्धे नागरोऽन्यवत्॥१६२॥

शंसन्ति नगरोद्रूते रतवन्धे च नागरम्॥

वागरो वारके शाणे निर्झरे वाडवे वृके॥१६३॥

विशारदे मुमुक्षौ च गवामङ्के च वागरम्॥

चामरं ग्रावमधुनोः पामरः स्वस्थनीचयोः॥

वासरो दिवसे रागप्रदेभेदेऽपि च वासरः॥१६४॥

कान्तारमुपसर्गादौ वने दुर्गमवर्त्मनि॥

इक्षुप्रभेदे कान्तारः पादारः पादधूलिषु॥१६५॥

पादलिङ्गे च मन्दारः पारिभद्रार्कपर्णयोः॥

सुरद्रुमेऽपि गान्धारः सिन्दूरे रागदेशयोः॥१६६॥

आधारश्चाऽधिकरणेऽप्यालवालेऽम्बुधारणे। आसारः स्यात् प्रसरणे वेगवर्षे सुहृद्बले॥१६७॥

केदारः पर्वते शम्भौ क्षेत्रभेदालवालयोः॥

उदारो दातृमहतोर्दक्षिणेऽप्याभिधेयवत्॥१६८॥

मदारो द्विरदे धूर्त्ते विदारो दारणे रणे॥

विदारी शालपर्ण्याञ्च रोगभेदे भगन्दरे॥१६९॥

विकारो विकृतौ रोगेऽप्याकारः संस्थिताङ्गयोः॥

निकारः स्यात् परिभवे धान्यस्योत्किरणेऽपि च॥१७०॥

प्रकारः सदृशे भेदे टङ्कारः पिञ्जिनीध्वनौ॥

विस्मये च प्रसिद्धौ च दण्डारः शरयन्त्रके॥१७१॥

कुलालचक्रे बहने दण्डारो मत्तवारणे॥

पिण्डारः क्षपणक्षेपे महिषीरक्षके द्रुमे॥१७२॥

तुषारो हिमभेदे च मकरेऽपि हिमेऽपि च॥

शुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः॥१७३॥

कुमारो बालके स्कन्दे युवराजेऽश्वचारके॥

शुके च वरुणद्रौ च कुमारं जात्यकाञ्चने॥१७४॥

कुमारी रामतरणीनवमाल्योर्नदीभिदि॥

कन्याऽपराजितागौरीजम्बूद्वीपेषु च स्मृता॥१७५॥

आहारो भोजने हारे भवेदाहरणेऽपि च॥

विहारो भ्रमणे स्कन्धे लीलायां सुगतालये॥१७६॥

कुटारं मैथुने विद्यात् कुटारं केवलेऽपि च॥

कोट्टारो नागरे कूपे पुष्करिण्याञ्च पाटके॥१७७॥

कडारः पिङ्गले दासे सम्भारः सम्भृतौ गणे॥

केनारः कुम्भिनरके शिरःकपालसन्धिषु॥१७८॥

शङ्करोऽग्निचटत्कारे स्म्मार्ज्जन्यवपुञ्जिते॥

नरदूषित्कन्यायां शङ्करा क्काऽपि दृश्यते॥१७९॥

पङ्कारः शैवले सेतौ सोपाने जलकुब्जके॥

संस्कारः प्रतियत्ने स्यात् सङ्कल्पेऽनुभवेऽपिच॥१८०॥

शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे॥

प्ं ६०शाल्मली तरुभेदे स्याद्दीपभेदे च शाल्मली॥१३३॥

केवलो ज्ञानभेदे स्यात् केवलश्चैककृत्स्नयोः॥

निर्णीते केवलञ्चोक्तं केवलः कुहने क्कचित्॥१३४॥

काहली तु तरुण्यां स्यात् काहलं भृशशुष्कयोः॥

वाद्यभाण्डविशेषे तु काहला काहले खले॥१३५॥

गन्धोली वरटाभद्राशटीषु कथिता बुधैः॥

अञ्जली कुडवे विद्यादञ्जलिः करसम्पुटे॥१३६॥

लचतुष्कम्॥

मदकलः स्यान्मत्तेभे मदेनाव्यक्तवापि च॥

भवेत् कलकलः सर्ज्जरसे कोलाहलेऽपि च॥१३७॥

स्मृतो विचिकिलो मल्लीप्रभेदे मदनेऽपि च॥

बृहन्नलो गुडाकेशे महापोटगले मंतः॥१३८॥

परिमलो विमर्द्दे च स्यान्मनोहरगन्धवत्॥

रतोपमर्द्दविकसद्देहरागादिसौरभे॥१३९॥

यवफलः स्मृतो वेणौ मांसीकुटजयोरपि॥

मुक्ताफलन्तु कर्पूरे मौक्तिके लवलीफले॥१४०॥

सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे॥

विदुः कर्मफलं कर्मरङ्गकर्मविपाकयोः॥१४१॥

मृत्युफलो महाकाले कदल्यां मृत्युफल्यऽपि॥

भवेद्वायुफलं शक्रकार्मुके करकेऽपि च॥१४२॥

हलाहहोविषे ज्येष्ठयां हयलालाह्लयोरगे॥

कुतूहलं कौतुके स्यात् प्रशस्तेऽपि कुतूहलम्॥१४३॥

दलामलं दमनके तथा मरुवकेऽपि च॥

महाबलं सीसके स्याद् बलाढयेऽपि महाबला॥१४४॥

मवेदतिबलायाञ्च खतमालो बलाहके॥

धूमेऽपि कन्दरालः स्यात् पर्कटीगर्द्दभाण्डयोः॥१४५॥

महाकालस्त्रिनयने किम्पाके प्रमथान्तरे॥

महानीलो भृङ्गराजे मणिनागविशेषयोः॥१४६॥

भवेद् बहुफलाभिख्याऽऽमलकीनीपवृक्षयोः॥

जलाञ्चलं स्वतोवारिनिर्गमे शैवलेऽपि च॥१४७॥

गण्डशैलो ललाटे स्याच्च्युते स्थूलोपले गिरेः॥

उलूखलं गुग्गुले स्यात् कण्डन्यर्थे उलूखलम्॥१४८॥

चक्रवालोऽद्रिभेदे स्याच्चक्रवालन्तु मण्डले॥

स्मृतः पोटगलः काशे नले पोटगलो झषे॥१४९॥

हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके॥

भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च॥१५०॥

वातकेलिः कलालापे षिङ्गानं दन्तलेखने॥

कमण्डलुः स्यात् करके पर्कटीपादपेऽपि च॥१५१॥

अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्मृता॥

मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे॥१५२॥

ध्वनिलीला स्मृता वेणौ काहलावीणयोरपि॥

रजस्वला पुष्पवत्यां सैरिभेऽपि रजस्वलः॥१५३॥

एकाष्टीलामपि प्राहुः शिवमल्लौषधीभिदोः॥

अतिबला बलाभेदे प्रवालेऽतिबलो मतः॥१५४॥

भद्रकाली तु गन्धोल्यामुमायामोषधीभिदि॥

हरिताली नभोरेखादूर्वाखड्गलतासु च॥१५५॥

अन्धपाली स्मृता कोटयां धात्रिकापरिरम्भयोः॥

गन्धफली प्रियङ्गौ स्यात् कोरके चम्पकस्य च॥१५६॥

लपञ्चकम्॥

आसुतीबल इत्याख्या कन्यापालकयज्वनोः॥

स्यात् पण्डुकम्बलः श्वेतकम्बले च शिलान्तरे॥१५७॥

एककुण्डल इत्येष सौनन्दिनि धनाधिपे॥

भवेदुद्दण्डपालस्तु सर्पमत्स्यप्रभेदयोः॥१५८॥

कृपीटपालमिच्छन्ति केनिपातसमुद्रयोः॥

भवेत् सुरतताली तु दूतिकायां शिरःस्रजि॥१५९॥

इति लान्तवर्गः॥

वैककम्॥

वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्॥

स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्ष्यते॥१॥

वद्विकम् ॥

भवः संसारसम्प्राप्तिश्रेयःशङ्करजन्मसु॥

देवो दाव इव ख्यातो वनाग्निवनयोरपि॥२॥

द्रवः प्रद्रावरसयोर्गतौ नर्मणि विद्रवे॥

धवः पत्यौ नरे धूर्त्ते वृक्षभेदेऽपि कीर्त्तितः॥३॥

जवो वेगिनि वेगे स्यादोण्ड्रपुष्पे जवा मता॥

लवो लेशे विनाशे च छेदने रामनन्दने॥४॥

प्लवः कारण्डवे भेके कुलके भेलके कपौ॥

शब्दे प्लुतगतौ प्लक्षे चण्डालजलकाकयोः॥५॥

प्लवं गन्धतृणे प्रोक्तं कैवर्त्तीमुस्तकेऽपि च॥

हवो यज्ञे तथाह्लाने निदेशेऽपि हवो मतः॥६॥

शवो मृते शवं नीरे सवः सन्धानयज्ञयोः॥

क्षवः क्षुते राजिकायां नवं नव्ये स्तवे विदुः॥७॥

ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ॥

ध्रुवा मूर्वाशालपर्ण्योर्गीतिस्रुग्भेदयोरपि॥८॥

ध्रुवन्तु निश्चिते तर्के निश्चले शाश्वतेऽन्यवत्॥

स्तुवाख्या सल्लकीमूर्वास्रुग्भेदेषु च विश्रुता॥९॥

शिवं मोक्षे सुखे भद्रे सलिलेऽथ शिवो हरे॥

वेदे योगान्तरे कीले वालुके गुग्गुलेऽपि च॥१०॥

पुण्डरीकद्रुमे चाऽपि शिवा झण्टामलौषधौ॥

अभयाऽऽमलकीगौरीक्रोष्ट्रीसक्तुफलासु च॥११॥

दिवं स्वर्गेऽन्तरीक्षे च क्लीवं शण्डेऽप्यपौरुषे॥

जीवो वृक्षप्रभेदे स्याज्जीवः प्राणिनि गीष्पगौ॥१२॥

जीवा जीवन्तिकाभूम्योर्मौर्बीशिञ्जितवृत्तिषु॥

वचायामपि जीवा स्याज्जीवं जीव्यञ्च जीविते॥१३॥

भावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु॥

क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु॥१४॥

देवः सुरे धने राज्ञि देवमाख्यातमिन्द्रिये॥

देवी भट्टारिकायाञ्च तेजनीस्पृक्कयोरपि॥१५॥

सत्त्वं द्रुमे पिशाचादौ बले द्रव्यस्वभावयोः॥

आत्मत्वे व्यवसाये च चित्ते प्राणेषु जन्तुषु॥१६॥

सान्त्वं सामनि दाक्षिण्ये कण्वं पापे मुनौ बिदुः॥

किण्वं पापे सुराबीजे बिल्वन्तु श्रीफले फले॥१७॥

तत्त्वं वाद्यंप्रभेदे स्यात् स्वरूपे परमात्मनि॥

ह्रस्वखर्वाविमौ शब्दावेकार्थौ वामनार्थयोः॥१८॥

विश्वं समस्ते जगति विश्वदेवेऽपि नागरे॥

विश्वा चाऽतिविषायां स्यादश्वः पुम्भेदवाजिनोः॥१९॥

पार्श्वं कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च॥

प्राध्वं सुप्रणते चातिदूरवर्त्मनि बन्धने॥२०॥

पक्कं परिणतार्थे स्याद्विनाशाभिमुखेऽपि च॥

द्वन्द्वो रहस्ये कलहे द्वन्द्वं मिथुनयुग्मयोः॥२१॥

ऊर्द्धं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम्॥

दिवं द्यौः स्वर्गलोके च गगने च प्रयुज्यते॥२२॥

अविः शैले रवौ मेषे भवेन्मूपिककम्बले॥

ऋतुमत्यामविः प्रोक्ता शिविर्भुर्ज्जे नृपान्तरे॥२३॥

कविः काव्यकरे सूरौ कविर्वाल्मीकिशुक्रयोः॥

कवी खलीने कथिता छविः शोभारुचोर्मता॥२४॥

ग्रीवाऽपि कन्धरायां स्यात्तच्छिरायामषीष्यते॥

रेवा तरङ्गिणीभेदे रेवा नील्यां स्मरस्त्रियाम्॥२५॥

लट्वा करञ्जभेदेऽस्य फले वाद्ये खगान्तरे॥

नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससः॥२६॥

पृथ्वी भूमौ पृथौ हिङ्गुपत्रिकाकृष्णजीरयोः॥

लध्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च॥२७॥

वत्रिकम्॥

प्रभवो जलमूले स्याज्जन्मभूमौ पराक्रमे॥

आद्योपलब्धयोः स्थाने विभवो निर्वृतौ धने॥२८॥

प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने॥

तोकोत्पादे च सचिवः सहाये मन्त्रिणि स्मृतः॥२९॥

कितवो धूर्त्तवन्मत्ते वञ्चके कनकाह्लये॥

त्रिदिवस्त्रिदशावासे त्रिदिवा सरिदन्तरे॥३०॥

बल्लवः सूपकारे स्याद्भीमसेनेऽपि गोदुहि॥

पल्लवः स्यात् किसलये विटपे विस्तरे बले॥३१॥

शृङ्गारे रक्तरागे च विद्रवस्तु पलायने॥

युद्धे च पुङ्गवः श्रेष्ठे वृषभे भेषजान्तरे॥३२॥

उद्धवो मातुले विष्णोरुत्सवे क्रतुपावके॥

उत्सवो मह उत्सेक इच्छाप्रसरकोपयोः। ३३॥

केशवो वासुदेवे स्यात् पुन्नागे केशवत्यपि॥

कौतवन्तु छले द्यूते फेरवो जम्बुकेऽस्रपे॥३४॥

रौरवो नरके घोरे कैरवः कितवे रिपौ॥

कैरवं कुमुदे चोक्तं चन्द्रिकायाञ्च कैरवी॥३५॥

भैरवं भीषणे गर्भे भैरवः समुदाहृतः॥

सैन्धवो मणिमन्थेऽपि सिन्धुदेशोद्भवाश्वयोः॥३६॥

वाडवं करणे स्त्रीणामौर्वे विप्रेऽपि वाडवः॥

वाडवं वडवासङ्घे वाडवो रागनागयोः॥३७॥

आश्रवः स्यात् प्रतिज्ञाने क्लेशे च वचनस्थिते॥

शाव्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि॥३८॥

माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे॥

माधवी मदिरायाञ्च कुट्टन्यामतिमुक्तके॥३९॥

मधुनः शर्करायाञ्च गालवो मुनिलोध्रयोः॥

आर्त्तवन्त्वृतुसम्भूते स्त्रीरजःपुष्पयोरपि॥४०॥

भार्गवः पर्शुरामे स्याद्गजे शुक्रे सुधन्विनि॥

भार्गवी हैमवत्याञ्च कमलासितदूर्वयोः॥४१॥

आहवः सङ्गरे यागे राघवो रघुवंशजे॥

महामीनप्रभेदेऽपि जलधे राघवः स्मृतः॥४२॥

ताण्डवं कथितं नृत्ये तृणभेदेऽपि ताण्डवम्॥

निह्नवं निकृतौ विद्यादविश्वासापलापयोः॥४३॥

सम्भवः कथितो होतावुत्पत्तौ मेलकेऽपि च॥

आधारानतिरिक्तत्व आधेयस्य च सम्भवः॥४४॥

बान्धवो बन्धुसुहृदोः पञ्चत्वं निधने स्मृतम्॥

पञ्चनामपि भावे च प्रभावः शक्तितेजसोः॥४५॥

अभावः स्यादसत्तायामभावो निधनेऽपि च॥

विभावः स्यात् परिचितौ कामस्योऽद्दीपनेऽपि च॥४६॥

निष्पावः सूर्यपवने राजमाषे कडिङ्गरे॥

पचने शिम्बिकायाञ्च निष्पावो निर्विकल्पके॥४७॥

सुग्रीवः शोभनग्रीवे सुग्रीवो वानराधिषे॥

राजीवाख्या मृगे मत्स्ये पद्मे राजोपजीविनि॥४८॥

गाण्डीवं गाण्डिवं जिष्णोः कोदण्डे कार्मुकेऽपि च॥

अक्षीवञ्च शिरे विद्यादमत्तेऽक्षीवमन्यवत्॥४९॥

पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत्॥

पार्थिवी स्यात् क्षमायाञ्च दीदिविर्धिषणान्नयोः॥५०॥

प्रसेवः कथितो धीरैर्वीणाङ्गस्यूतयोरपि॥

वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजास्त्रियाम्॥५१॥

कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके॥

सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः॥५२॥

वचतुष्कम्॥

भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः॥

उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि॥५३॥

परिप्लवश्चञ्चले स्यादाकुलेऽपि परिप्लवः॥

कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि॥५४॥

अपह्नवोऽपलापे च स्नेहे चाऽपह्नवो मतः॥

पराभवस्तिरस्कारे विनाशे च पराभवः॥५५॥

भवेत् पारशवः पारस्त्रैणे शूद्रासुते द्विजात्॥

शस्त्रेऽप्यादीनवो दोषे परिक्लिष्टदुरन्तयोः॥५६॥

विदुः शीतशिवं शम्यां शैलेयशतपुष्पयोः॥

सैन्धवेऽपि पुटग्रीवो गर्गरीताम्रकुम्भयोः॥५७॥

धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः॥

अनुभावः प्रभावे स्यान्निश्चये भावसूचने॥५८॥

बलदेवः स्मृतो वाते कालिन्दीभेदनेऽपि च॥

बलदेवामपि प्राहुस्त्रायमाणौषधे बुधाः॥५९॥

जलविल्वस्तु पञ्चाङ्गे कर्कटे जलचत्वरे॥

रोहिताश्वो बृहद्भा नौ हरिश्चन्द्रे नृपात्मजे॥६०॥

सहदेवी बलादण्डोत्पलशारिवभेषजे॥

सहदेवी तु सर्पाक्ष्यां सहदेवश्च पाण्डवे॥६१॥

जीवञ्जीवश्चकोरे स्याद् द्रुमपक्षिविशेषयोः॥

वपञ्चकम्॥

आशितम्भवमन्नाद्ये तृप्तावाप्याशितम्भवः॥६२॥

इति वान्तवर्गः॥

शैककम्॥

शं सुखे शर्मणि प्रोक्तं श्रेयसि शश्च शस्त्रके॥

शद्विकम्वशमायत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः॥

वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च॥१॥

कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले॥

कुशी फालेऽपि वल्गायां कुशा पापिष्ठमत्तयोः॥२॥

कुशो वाच्यवदाख्यातः स्पशः प्रणिधियुद्धयोः॥

शशो गन्धरसे लोध्रे स्यात् पशौ पुरुषान्तरे॥३॥

दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने॥

पक्षान्ते वैदिकविधौ दर्शश्च समुदाहृतः॥४॥

स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च॥

विट् स्मृतौ वैश्यमनुजप्रवेशे तु मनीषिभिः॥५॥

पाशः कचान्ते सङ्घार्थः कर्णान्ते शोभनार्थकः॥

छात्राद्यन्ते च निन्दार्थः पाशाः पक्ष्यादिबन्धने॥६॥

नाशः पलायने प्रोक्तो निधनानुपलम्भयोः॥

काशस्तृणे स्यात् क्षवथौ वाराणस्यां तु काश्यपि॥७॥

केशो दैत्यान्तरे बाले ह्रीवेरे च प्रचेतसि॥

कीशो दिगम्बरे प्रोक्तः कीशः शाखामृगेऽपि च॥८॥

ईशाः प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके॥

वेशो वेश्यावृहे प्रोक्तो नेपथ्ये गृहमात्रके॥९॥

क्लेशो दुःखेऽपि रागादौ व्यवसायेऽपि च क्कचित्॥

वंशो वेणौ कुले वर्गे पृष्ठस्यावयवेऽपि च॥१०॥

दंशः स्यात् खण्डने दोषे दंशो मर्मणि कीर्त्तितः॥

सर्पक्षतेऽपि सन्नाहवनमक्षिकयोरपि॥११॥

अंशुर्लेशे रवौ रश्मावाशुब्रीहौ च सत्वरे॥

पांशुर्धूलिषु शस्यार्थचिरसञ्चितगोमये॥१२॥

दृग्दर्शने लोचने च दृग्बुद्धौ बीक्षकेऽपि च॥

दशा वर्त्ताववस्थायां वस्त्रांशे स्युर्दशा अपि॥१३॥

निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः॥

आशा तृष्णादिशोः प्रोक्ता राशिर्मेषादिपुञ्जयोः॥१४॥

पेशी पललपिण्डयां स्यान्मांस्यां खड्गपिधानके॥

अण्डभेदेऽपि पेशी स्यात् सुपक्ककणिकेऽपि च॥१५॥

शत्रिकम्॥

कपिशः सिह्लके श्यावे माधव्यां कपिशी मता॥

कुलोशो मत्स्यचण्डे स्याद्दम्भोलौ कुलिशं स्मृतम्॥१६॥

विवशः स्यादवश्यात्मा क्लिष्टदुष्टधियोरपि॥

निस्त्रिंशो निर्द्दयेखड्गे सदृशन्तूचिते समे॥१७॥

बालिशः शावके मूर्खे लोमशो लोमसंयुते॥

मेण्डके चाथ कासीसशृगालीजटिलासु च॥१८॥

लोमशा शूकशिम्ब्याञ्च मर्कटीकाकजङ्घयो॥

महामेदातिबलयोः शाकिनीभिदि चेष्यते॥१९॥

विकाशो विजने व्यक्तौ सकाशः सदृशेऽन्तिके॥

प्रकाशोऽतिप्रसिद्धे स्यात् प्रहासातपयोः स्फुटे॥२०॥

नीकाशो निश्चये तुल्ये हताशो निर्द्दये खले॥

कीनाशः कर्कशे क्षुद्रे कृतान्तपशुघातिनोः॥२१॥

सुखाशो राजतिनिशे शोभनाऽऽशप्रचेतसोः॥

पिङ्गाशो मत्स्यभेद स्यात्तथा पल्लीपतावपि॥२२॥

पिङ्गाशी नीलिकायाञ्च पिङ्गाशं जात्यकाञ्चने॥

पलाशः किंशुके शटयां हरिते राक्षसेऽपि च॥२३॥

पत्रे पलाशं संवेशः शयने चासनेऽपि च॥

निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्त्तितः॥२४॥

निर्वेशो मूर्च्छने भोगे निर्वेशो वेतनेऽपि च॥

प्रदेशो देशमात्रे स्यात्तर्ज्जन्यङ्गुष्ठसम्मिते॥२५॥

भित्तावपि प्रदेशः स्यात् सदेशोऽभ्यर्णदेशयोः॥

निदेशः शासनोपान्तभाषणेऽपि प्रयुज्यते॥२६॥

आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि॥

कर्कशः परुषे क्रूरे कृपणे निर्द्दये दृढे॥२७॥

इक्षौ साहसिके काशमर्द्दकम्पिल्लयोरपि॥

गिरीशो वाक्पतौ रुद्रे गिरीशोऽद्रिपतावपि॥२८॥

उड्डीशो ग्रन्थभेदे स्यादुड्डीशश्चण्डिकापतौ॥

तुङ्गीशः शङ्करे चन्द्रे पक्षीशस्तार्क्ष्यकृष्णयोः॥२९॥

उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम्॥

दुःस्पर्शाख्या खरस्पर्शे कण्टकार्याञ्च वासके॥३०॥

विपाशाख्या सरिद्भेदपाशवर्ज्जितयोर्मता॥

विकेशी पटुवर्त्तौ स्याद्विकेशी निष्कचस्त्रियाम्॥

भूकेशी वल्वजेषु स्याद् भूकेशः शैवले वटे॥३१॥

शचतुष्कम्॥

अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि॥

जीवितेशो यमे कान्ते जीवातौ जीविताधिपे॥३२॥

आश्रयाशो हुतवहे भवेदाश्रयनाशके॥

नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे॥३३॥

पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च॥

रसे सोमलतायाश्च हुतशेषेऽपि कीर्त्तितः॥३४॥

परिवेशः परिवृत्तौ भानोः सविधमण्डले॥

प्रतिष्कशः सहाये स्याद्वार्त्ताहरपुरोगयोः॥३५॥

उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि॥

भूमिस्पृगवैश्यनरयोः पूरदृक् स्यात् खले शनौ॥३६॥

अपभ्रंशोऽपशब्दे स्याद्भाषाभेदावपातयोः॥

उपदंशोऽवदंशे स्यान्मेण्ढ्रे रोगेऽपि वर्त्तते॥३७॥

खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि॥

खण्डामलकभैषज्ये सिंहिकातनयेऽपि च॥३८॥

पादपाशी खण्डकायां शृङ्खलाकटकेऽपि च॥

स्मृता पञ्चदशी पौर्णमास्यमावास्ययोरपि॥३९॥

शपञ्चकम्॥

धूर्जटौ खण्डपरशुर्जामदग्न्ये विधुन्तुदे॥

खण्डामलकभैषज्ये चूडालेऽपि स्मृतो बुधैः॥४०॥

इति शान्तवर्गः॥

वृषः स्याद्वासके धर्मे सौरभेये च शुक्रले॥

पुंराशिभेदयोः शृङ्ग्यां मूषिकश्रेष्ठयोरपि॥१॥

कपिकच्छ्वां वृषा प्रोक्ता व्रतिनामासने वृषी। विषन्तु गरले तोयेऽतिविषायां विषा भवेत्॥२॥

तुषो धान्यत्वचि ख्यातो विभीतकतरावपि॥

निषश्च स्पर्शने व्याजे तर्षो लिप्सापिपासयोः॥३॥

वर्षं संवत्सरे वृष्टौ जम्बूद्वीपे धने विदुः॥

प्रावृट्काले तु वर्षाः स्युः कर्षः कर्षणमानयोः॥४॥

माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः॥

मिषो राशिविशेषे स्यादुरणे भेषजान्तरे॥५॥

शेषः संकर्षणेऽनन्त उपयुक्ततरे वधे॥

प्रसादान्निजनिर्माल्यदाने शेषेऽपि कीर्त्तिता॥६॥

शोषस्तु शोषणे राजयक्ष्मण्यपि निगद्यते॥

दोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च॥७॥

कोषस्तु कुड्मले पात्रे दिव्ये खड्गापिधानके॥

जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे॥८॥

घोषस्तु घोषके ध्वाने गोपालाभीरपल्लिषु॥

घोषा तु शतपुष्पायां घोषः कांस्येऽम्बुदध्वनौ॥९॥

प्रैषः स्यात् प्रेषणे क्लेशे मर्द्दनोन्मानयोरपि॥

पौषो मासविशेषे स्यात् पौषन्तु महयुद्धयोः॥१०॥

त्विट् कान्तौ व्यवसाये च जिगीषायां रुचौ गिरि॥

विट् व्यापने च विष्ठायां शुषिः शोषे विलेऽपि॥११॥

ऋषिर्वेदे वशिष्ठादौ दीघितावपि पठयते॥

उषा वाणसुतारात्र्योरुषः कामिनि गुग्गुलौ॥१२॥

झषा नागबलायां स्याद्वैसारिणि झषो मतः॥

कर्षूः करीषदहने कुल्यायामपि चेष्यते॥१३॥

षत्रिकम्॥

निकषः शाणफलके निकषा यातुमातरि॥

नहुषो राज्ञि भुजगे कलुषञ्चाविलौनसोः॥१४॥

किल्विषे वृजिने रोगेऽप्यपराधेऽषि किल्विषम्॥

निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने॥१५॥

परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि॥

पुरुषः पुरुषे साङ्खयेज्ञे च पुन्नागपादपे॥१६॥

पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि॥

ऊर्द्ध्वविस्तृतदोःपाणिनृमानेऽपि च पौरुषः॥१७॥

कल्माषो राक्षसे कृष्णे कल्माषं कृष्णपाण्डुरे॥

कुल्माषो यावके प्रोक्तः कुल्मांष काञ्जिकेऽपि च॥१८॥

उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे॥

तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः॥१९॥

रोहिषं कत्तृणे ज्ञेयं रोहिषो हरिणान्तरे॥

विश्लेषः स्याद्विघटने विश्लेषो विधुरेऽपि च॥२०॥

प्रदोपः कालभेदे स्यात् प्रदोषो दोष इष्यते॥

अभीषुः प्रग्रहे रश्मौ प्रत्यूषोऽहर्मुखे वसौ॥२१॥

गण्डूषो मुखपूर्त्तौ स्यात् करिहस्ताङ्गुलावपि॥

प्रसृतोन्मिते शैलूषः कथितो नटबिल्वयोः॥२२॥

मारिषः शाकभेदे स्यान्मारिषा दक्षमातरि॥

नाटयोक्त्यां मारिपश्चार्ये तारीषः कनकेऽम्बुधौ॥२३॥

आमिषं पलले लोभे सम्भोगोत्कोचयोरपि॥

आमिषं सुन्दराकारपूपादिविषयेऽपि च॥२४॥

आकर्षः शारिफलके पाशके दूत इन्द्रिये॥

आकर्षणेऽपि चाऽकर्षः कोदण्डाभ्यासवस्तुनि॥२५॥

संहर्षमाहुः स्पर्द्धायां प्रमोदेऽपि प्रभञ्जने॥

शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः॥२६॥

जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः॥

महिषी नृपपत्न्याञ्च सैरिभ्यामोषधीभिदि॥२७॥

षचतुष्कम्॥

अनिमिषः सुरे मत्स्येऽप्यनुकर्षोऽनुकर्षणे॥

अनुकर्षो रथस्याऽधःस्थिते दारुणि चेष्यते॥२८॥

अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः॥

वातरूषस्तु वातूलोत्कोचयोः शक्रकार्म्मुके॥२९॥

अम्बरीषं रणे भ्राष्ट्रेऽप्यम्बरीषो नृपान्तरे॥

मार्त्तण्डे खण्डपरशावाम्रातककिशोरयोः॥३०॥

परिघोषो निनादे स्यादवाच्ये जलदध्वनौ॥

नन्दिघोषोऽर्ज्जुनरथे घोषे वन्दिजनस्य च॥

३१महांघोषो मतङ्गे च महाघोषोऽतिघोषणे॥

स्मृता कर्क्कटशृङ्न्याञ्च महाघोषा मनीषिभिः॥३२॥

किम्पुरुषः किन्नरे स्याल्लोकभेदेऽप्यलम्बुषः॥

छर्द्दनेऽलम्बुषा प्रोक्ता मुण्डीरीस्वर्ग वेश्ययोः॥३३॥

पलङ्कषा गोक्षुरकरास्नागुग्गुलुकिंशुके॥

तुण्डीरीलाक्षयोश्चाऽपि राक्षसेऽपि पलङ्कषः॥३४॥

इति षान्तवर्गः॥

सद्विकम्॥

रसो गन्धरसे स्वादे चित्तादौ विषरागयोः॥

शृङ्गारादौ द्रवे वीर्ये देहधातौ च पारदे॥१॥

रसा तु सल्लकीपावाजिह्वाधरणिकङ्गुषु॥

भासो भासि समाख्यातो घोष्टकुक्कुटगृघ्रयोः॥२॥

दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि॥

दासी चेटयाञ्च झिण्टयाञ्च रासः कोलाहले ध्वनौ॥३॥

भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम्॥

वासः सुवर्णचेले स्यात् प्रभेदे किष्कुपर्वणः॥४॥

भाः प्रभावे मयूखे च माः स्मृतश्चन्द्रमासयोः॥

अदः परस्मिन्नत्राऽपि गोसो गन्धरसोषयोः॥५॥

वत्सस्तर्णकपुत्रादिवर्षे वत्सन्तु वक्षसि॥

बुत्सः स्तम्बे हारभेदे स्तबके ग्रन्थिपर्णके॥६॥

वासो गेहेऽप्यवस्थाने वासा स्यादटरूषके॥

व्यासो मुनौ स्याद्विस्तारे त्रासो भीमणिदोषयोः॥७॥

हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे॥

योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे॥८॥

निर्लोभनृपतौ हंसः शारीरमरुदन्तरे॥

अंसः स्कन्धे विभागे च कंसो दैत्यान्तरे स्मृतः॥

कांस्ये च कांस्यपात्रे च मानभेदेऽपि कीर्त्तितः॥

मांसः स्यादामिषे मांसी कक्कोलीजटयोरपि॥९॥

वसुर्मयूखाग्निजनाधिपेषुयोक्त्रे वके स्माद्वसुहट्टके च॥

वृद्धयौषधश्यामधनेषु रत्नेवसु स्मृतं स्यान्मधुरेऽन्यवच्च॥१०॥

नासा तु नासिकायां स्यान्नासा द्वारोर्ध्वदारुणि॥

मृत्सा तु कथिता वासिश्रेष्ठमृत्तिकयोर्बुधैः॥११॥

हिंसा चौर्यादिवधयोः शंसा वचनवाञ्छयोः॥

मिसिस्तु मधुरामांस्योर्गजपुष्पाजमोदयोः॥१२॥

कासूर्विकलवाचि स्यात् लासूः शक्त्यायुधेऽपि च॥

प्रसूरश्वाजनन्योश्च कन्दलीवीरिधोरपि॥१३॥

सत्रिकम्॥

अलसः पादरोगे स्यात् क्रियामन्दे द्रुमान्तरे॥

अलसा हंसपद्याञ्च रभसो वेगहर्षयोः॥१४॥

पनसः कण्टकिफले कण्टके कपिरुग्भिदोः॥

सुरसः स्यात् सुमधुरे पर्णासे सुरसाऽपि च॥१५॥

सारसः पक्षिभेदे स्यात् सारसं सरसीरुहे॥

श्रीवासो यक्षधूपे स्यात् पङ्कजे पीतवाससि॥१६॥

साहसन्तु बलात्कारकृतकार्ये दमेऽपि च॥

वाहसो जलनिर्यासेऽजगरे सुनिषण्णके॥१७॥

लालसो लालसाऽपि स्याद्याच्ञातृष्णातिरेकयोः॥

औत्सुक्ये च समासस्तु संक्षेपे च समर्थने॥१८॥

कीकसः कृमिजातौ स्यादस्थ्नि कीकसमिष्यते॥

पायसं परमान्ने स्याच्छ्रीवासेऽपि च पायसः॥१९॥

वायसो नाडिजङ्घे स्याच्छ्रीवासे चागुरुद्रुमे॥

काकोदुम्बरिकायाञ्च काकमाच्याञ्च वायसी॥२०॥

मानसं सरसि स्वान्तेऽप्याभ्वासो निर्वृतौ मतः॥

आख्यायिकापरिच्छेदेऽप्यभ्यासो व्यसनेऽन्तिके॥२१॥

उच्छ्वासः प्राणनाश्वासगद्यबन्धगुणान्तरे॥

इष्वासो धन्विधनुषोर्विलासो भावलीलयोः॥२२॥

वीतसो बन्धनोपाये मृगाणां पक्षिणामपि॥

तेषामपि च विश्वासहेतोः प्रावरणे स्मृतम्॥२३॥

उत्तंसः कर्णपूरे स्याच्छेकरे च वतंसवत्॥

बीभत्सो विकृते क्रूरेऽप्यर्जुने च घृणात्मनि॥२४॥

विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत्॥

भूयान् बहुतरार्थे स्यात् पुनरर्थे त्वदोऽव्ययम्॥२५॥

ज्यायान् वृद्धे च शस्ते च हविर्होतव्यसर्पिषोः॥

रेपाः स्यादधमे क्रूरे कृपणेऽपि च कथ्यते॥२६॥

वेधा विधौ बुधे विष्णावागः पापापराधयोः॥

वर्च्चो दीप्तौ पुरीषे च वर्च्चो रूपेऽपि च क्कचित्॥२७॥

छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः॥

एनोऽपराधे कलुषे मनश्चित्तमनीषयोः॥२८॥

रोदश्च रोदसी चाऽपि दिवि भूमौ पृथक् पृथक्॥

सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी॥२९॥

ओजस्तेजसि धातूनामवस्तम्भप्रकाशयोः॥

भुजो बले च दीप्तौ च तेजो धान्मि पराक्रमे॥३०॥

प्रभावरेतसोश्चाथ रजः स्यादार्त्तवे गुणे॥

रजः पर्गे रेणौ तु रजवत् परिकीर्त्तितम्॥३१॥

वपुर्भव्याकृतौ देहे पयः स्यात् क्षीरनीरयोः॥

वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके॥३२॥

श्रेयस्तु मङ्गले धर्मे श्रेयान् शस्ते तु वाच्यवत्॥

श्रेयसी करिपिप्पल्यामभयारास्नयोरपि॥३३॥

स्रोतोऽम्बुवेगेन्द्रिययोरोकः सद्मनि चाश्रये॥

शिरः प्रधाने सेनाग्रभागमस्तकयोरपि॥३४॥

तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च॥

तपा माघे च शिशिरे सरस्तोयतडागयोः॥३५॥

उषः प्रभाते सन्ध्यायामुरः श्रेष्थे च वक्षसि॥

तमोऽन्धकारे स्वर्भानौ तमःशोके गुणान्तरे॥३६॥

नभो व्याम्नि नभा मेधे श्रावणे च पतद्ग्रहे॥

घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः॥३७॥

तरो बले च वेगे च रेतः शुक्रे च पारदे॥

अर्च्चिर्मयुखशिखयोर्बर्हिः कुशहुताशयोः॥३८॥

सहो बले ज्योतिषि मार्गशीर्ष -हेमन्तयोश्चाऽपि सहः प्रदिष्टः॥

रहोऽपि गुह्ये सुरते च तत्त्वेमहो भवेदुत्सवतेजसोश्च॥३९॥

ज्योतिः प्रकाशे दृशि तारकासुज्योतिर्दिनेशानलयोरपि स्यात्॥

धनुः प्रियालदुमराशिभेदयोःशरासने चापि धनुर्धनुर्धरे॥४०॥

आशीरुक्ता हिताशंसापवनाशनदंष्ट्रयोः॥

राक्षसीति च दंष्ट्रायां राक्षसी रक्षसः स्त्रियाम्॥४१॥

तामसीति च दुर्गायां तामसो भुजगे खले॥

पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे॥४२॥

सचतुष्कम्॥

भवेद्धनरसः सान्द्रनिर्यासमोरटाप्सु च॥

कर्पूरे पीलुपर्ण्याञ्च सस्ये सिद्धरसेऽपि च॥४३॥

सर्वरसः स्मृतो वाद्यभाण्डभेदे च धूनके॥

स्मृतं तामरसं पद्मे ताम्रकाञ्चनयोरपि॥४४॥

सिद्धरसो रसे व्याधिप्रभृतीषु च दृश्यते॥

महारसः स्यात् खर्ज्जूरे कोशकारकसेरुणोः॥४५॥

रासेरसस्तु रासे स्याद्रससिद्धिबलावपि॥

षष्ठीजागरिके गोष्ठयां शृङ्गारपरिहासयोः॥४६॥

श्वःश्रेयसञ्च भद्रे स्यात् परानन्दे च शर्मणि॥

निःश्रेयसञ्च कल्याणे चन्द्रचूडापवर्गयोः॥४७॥

कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे॥

कुम्भीनसी जनन्याञ्च लवणाख्यस्य रक्षसः॥४८॥

मलीमसन्तु मलिने पुष्पकासीसलोहयोः॥

पौर्णमासपौर्णमास्यौ यज्ञपूर्णिमयोः क्रमात्॥४९॥

अधिवासो निवासे च संस्कारे धूपकादिभिः॥

चन्द्रहासो दशग्रीवकरवालेऽसिमात्रके॥५०॥

विश्वावसुः स्याद्गन्धर्वभेदे विश्वावसुर्निशि॥

विभावसुर्दिनमणौ हारभेदे च पावके॥५१॥

पुनर्वसुर्भवेदृक्षे कात्यायनमुनावपि॥

राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः॥५२॥

कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे॥

अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने॥५३॥

स्मृता मधुरसा द्राक्षा मूर्विका दुग्धिकासु च॥

नीलञ्जसाऽप्सरोभेदे सरिद्भेदेऽपि विद्युति॥५४॥

सुमेधास्तु सुबुद्धौ स्याज्ज्योतिष्मत्यामपीष्यते॥

सुमनाः पुष्पमालत्योस्त्रिदशे कोविदेऽपि च॥५५॥

प्रचेतास्तु मुनौ हृष्टे स्यात् प्रतीचीपतावपि॥

विहायास्तु शकुन्ते स्याद्विहायः सुरवर्त्मनि॥५६॥

त्रिस्रोता जह्नुकन्यायां त्रिस्रोताः सरिदन्तरे॥

अगौकाश्च नागौकाश्च शरभे सिंहपक्षिणोः॥५७॥

उदर्च्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे॥

दीर्घायुः शाल्मलौ काके मार्कण्डेपेऽतिजीविनि॥५८॥

सप्तार्च्चिः पावके प्रोक्तः सप्तार्च्चिः क्रूरलोचने॥

कनीयाननुजेऽत्यल्पे कनीयानतियूनि च॥५९॥

वरीयानतियूनि स्याद्वरिष्ठे श्रेष्ठयोगयोः॥

साधीयानतिबाढे स्यादतिसाधौ च वाच्यवत्॥६०॥

सपञ्चकम्॥

स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः॥

हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च॥६१॥

दिव्यचक्षुः सुगन्धस्य भेदेऽन्धे च सुलोचने॥

सपट्कम्॥

हिरण्यरेतसम्प्राहुर्दिवाकरहविर्भुजोः॥६२॥

इति सान्तवर्गः॥

हद्विकम्॥

सहो बले सहा मुद्गपर्ण्याञ्च नखभेपजे॥

सहा देवीकुमार्योश्च सहः कान्ते सहा भुवि॥१॥

ग्रहोऽनुग्रहनिर्वन्धग्रहणेषु रणोद्यमे॥

सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः॥२॥

वहः स्याद्वृषभस्कन्धदेशे गन्धवहेऽपि च॥

बर्हं दले केकिपिच्छे गृहाः पत्न्यां गृहे स्मृताः॥३॥

ग्राहो ग्रहेऽवहारे च नाहो बन्धनकूटयोः॥

स्नेहस्तैलादिकरसद्रव्ये स्यात् सौहृदेऽपि च॥४॥

प्रोहो निपुणतर्के स्यात् प्रोहो हस्त्यङ्घ्रिपर्वणोः॥

मोहमिच्छन्ति मूर्च्छायामविद्यायाञ्च सूरयः॥५॥

प्ं ८०लोहस्तु शस्त्रके लिहं जोङ्गके सर्वतैजसे॥

व्यूहः स्याद् बलविन्यासे निर्माणे वृन्दतर्कयोः॥६॥

सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः॥

सिंही क्षुद्रा बृहत्योः स्याद्वासके राहुमातरि॥७॥

बहुः स्याद्विपुले त्र्यादि सङ्खयासु त्वभिधेयवत्॥

अहिर्वृत्रासुरे सर्पेऽपीहा तूद्यमवाञ्छयोः॥८॥

गुहा तु गह्ररे सिंहपुच्छयां स्कन्दे गुहो मतः॥

वाहो भुजायां वाहस्तु मानभेदे वृषे हये॥९॥

मही भूमौ मही नद्यां मह उत्सवतेजसोः॥

कुहूः स्यात् कोकिलारावनष्टेन्दुकरदर्शयोः॥१०॥

हत्रिकम्॥

पटहस्तु समारम्भ आनकं पटहं मतम्॥

कलहः खड्गकोशे स्याद्भण्डने युद्धराढयोः॥११॥

प्रग्राहस्तु तुलासूत्रे बन्द्यां नियमने भुजे॥

हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे॥१२॥

निग्रहो भर्त्सने प्रोक्तो मर्यादायाञ्च बन्धके॥

विग्रहः समरे काये विस्तारप्रविभागयोः॥१३॥

सङ्ग्राहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि॥

आग्रहोऽनुग्रहाशक्त्योराक्रमे ग्रहणेऽपि च॥१४॥

नवाहः स्यान्नवदिने नवाहः प्रतिपत्तिथौ॥

प्रवाहो व्यवहारे स्यादपि स्रोतसि वारिणः॥१५॥

कटाहो घृततैलादिपाकपात्रे च खर्परे॥

कटाहः कूर्मपृष्ठे च स्तूपे च महिषीशिशौ॥१६॥

उत्साहस्तूद्यमे सूत्रेऽप्यारोहे दैर्ध्यमानयोः॥

आरोहणे नितम्बे च समुच्छ्रयनिषादिनोः॥१७॥

निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके॥

विदेहो देहशून्ये स्याद्विदेहो मिथिले स्मृतः॥१८॥

निरूहो वस्तिभेदे स्यात् तर्कनिश्चितयोरपि॥

दात्यूहः कालकण्ठे स्याद्दात्यूहश्चातकेऽपि च॥१९॥

अत्यूहा नीलिकायां स्यादत्यूहश्चित्रमेखले॥

सुवहा सल्लकीगोधापदीशेफालिकासु च॥२०॥

एलापर्ण्याञ्च सुवहा वल्लकीरास्नयोरपि॥

सम्यग्वाहे तु सुवहो वाच्यवत् समुदाहृतः॥२१॥

वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीष्वपि॥

वाराही मातृभेदे स्याद् गृष्टिनामौषधेऽपि च॥२२॥

हचतुष्कम्॥

अवग्रहा इति ख्यातो वृष्टिरोधे गजालिके॥

स्वतन्त्रतानिषेधेऽपि प्रतिबन्धेऽप्यवग्रहः॥२३॥

प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे॥

द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे॥२४॥

परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः॥

शापेऽप्युपग्रहो वन्द्यामुपयोगेऽनुकूलने॥२५॥

अभिग्रहोऽभियोगेऽभिग्रहणे गौरवेऽपि च॥

परिवर्हन्तु राजार्हवस्तुन्यऽपि परिच्छदे॥२६॥

पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च॥

तमोऽपहः सहस्रांशुमृगाङ्कजिनबह्निषु॥२७॥

उपनाहो व्रणालेपपिण्डे वीणानिबन्धने॥

परीवाहो जलच्छ्वासे महीभृद्भोग्यवस्तुनि॥२८॥

तनूरुहं गरुल्लोम्नोर्वरारोहाकटावपि॥

वरारोहस्तु कथितो हस्त्यारोहावरोहयोः॥२९॥

अवरोहोऽवतरणे तरोरङ्गे लतोद्गमे॥

अश्वारोहाऽश्वगन्धायामश्वारोहोऽश्ववारके॥३०॥

महासहा माषपर्ण्यामम्लानकुसुमेऽपि च॥

गन्धवहा तु नासायां वायौ गन्धवहो मतः॥३१॥

भवेदेकसहाभिख्या सूते दण्डोत्पलौषधौ॥

हपञ्चकम्॥

प्रपितामह इत्येष विधौ पितृपितामहे॥३२॥

इति हान्तवर्गः॥

षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः॥

पृथक्क्रमेण कथ्यन्ते तथाऽप्येते समन्वयात्॥१॥

क्षद्विकम्॥

अक्षः कर्षे तुषे चक्रे शकटे व्यवहारयोः॥

आत्मज्ञे पाशके चाक्षं तुत्थसौवर्च्चलेन्द्रिये॥२॥

ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने॥

ऋक्षमुक्तञ्च नक्षत्रे यक्षः श्रीदे च गुह्यके॥३॥

दक्षः पटौ हरवृषे ताम्रचूडे प्रजापतौ॥

मुनिभेदे द्रुमे वह्नौ दक्षो दक्षा भुवि स्मृता॥४॥

पक्षो मासार्द्धके पार्श्वे ग्रहे साध्यविरोधयोः॥

पक्षश्च परतो वृन्दे बले सखिसहाययोः॥५॥

पतत्रे चुल्लिरन्ध्रे च देहाङ्गे राजकुञ्जके॥

लक्षं शरव्ये सङ्खयायां लक्षं छद्मनि कथ्यते॥६॥

प्लक्षो द्वीपविशेषे स्यात् पर्क्कटीगर्द्दभाण्डयोः॥

पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्त्तितः॥७॥

न्यक्षः परशुरामे स्यान्न्यक्षः कार्त्स्न्ये निष्कृष्टयोः॥

चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः॥८॥

ध्वाङ्क्षस्तु काकबकयोस्तर्कुके भिक्षुके गृहे॥

ध्वाङ्क्षी कक्कोलिकायां स्यात् कक्षो दोर्मूलकच्छयोः॥९॥

सैरिभे च वृषे कक्षः शुष्ककाननवीरिधोः॥

कक्षा ग्राहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु॥१०॥

सार्द्धे पदे परीधानपश्चादञ्चलपल्लवे॥

रथभागेऽपि कक्षा स्याद्वीक्षा विस्मयदृश्ययोः॥११॥

मोक्षो मुष्ककवृक्षे स्यादपवर्गे च मोचने॥

रूक्षः पादपजातौ स्याद् रूक्षोऽप्रेमण्यचिक्कणे॥१२॥

भिक्षा भृतौ च याच्ञायां सेवाभिक्षितवस्तुनोः॥

प्रेक्षाऽनुत्प्रेक्षणे बुद्धौ रक्षा रक्षणरक्षयोः॥१३॥

क्षत्रिकम्अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षेऽध्यक्षमिष्यते॥

गोरक्षो नागरङ्गे स्यात् गवाञ्च परिरक्षके॥१४॥

आरक्षो रक्षणीये स्याच्छीर्षमर्मणि दन्तिनाम्॥

रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः॥१५॥

समीक्षा गन्थभेदे स्यात् तत्त्वबुद्धौ निभालने॥

उत्प्रेक्षाऽनवधाने स्यात् काव्यालङ्करणेऽपि च॥१६॥

मृगाक्षी चेन्द्रवारुण्यां मृगनेत्रात्रियामयोः॥

गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ॥१७॥

क्षचतुष्कम्॥

वीरवृक्षस्तु भल्लातककुभद्रुमयोर्मतः॥

राजवृक्षः प्रियाले स्यात् सुवर्णालुतरावपि॥१८॥

देववृक्षः सप्तपर्णे मन्दरादिषु गुग्गुलौ॥

भूतवृक्षस्तु शाकोटे तथा श्योनाकपादपे॥१९॥

विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम्॥

सकटाक्षो धवद्रौ स्यात् कटाक्षसहितेऽपि च॥२०॥

इति क्षान्तवर्गः॥

इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्यगद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौविश्वप्रकाशे अनेकार्थशब्द-परिच्छेदः प्रथमः॥

द्वितीयः परिच्छेदः॥२॥

अव्यानि॥

अथाव्ययानि वक्ष्यन्ते व्यक्तं पूर्वाक्षरक्रमात्॥

अकारादिकमप्यस्ति नाधिकं पूर्वतोऽपि च॥१॥

अ॥

अ स्यादभावे स्वल्पार्थे विष्णावीशे त्वनव्ययम्॥

आङ्॥

आङ् सीमायां परिव्याप्तौ क्रियायोगेषदर्थयोः॥२॥

आ॥

आ प्रगृह्यः स्मृतौ वाक्ये आः स्यात् सन्तापकोषयोः॥

इ॥

इ खेदे च रूषोक्तौ च कामदेवे त्वनव्ययम्॥३॥

ई॥

ई दुःखभावने कोपे लक्ष्म्यामीः स्यादनव्ययम्॥

उ॥

उ सम्बुद्धौ रुषोक्तौ च शम्भुवाची त्वनव्ययम्॥४॥

ऊ॥

ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम्॥

ऋऋ वाक्ये चाऽपि कुत्सायां देवाम्बायान्त्वनव्ययम्। ५॥

ए ए॥

ए-ए शब्दौ तु हे -है-वत् स्मृत्यामन्त्रणहूतिषु॥

ओ औ॥

ओ औशब्दौ च होहौवत् सम्बुद्धयाह्रानयोर्मतौ॥६॥

कान्ताः॥

कु पापे चेषदर्थ च कुत्सायाञ्च निवारणे॥

मनागल्पे च मन्दे च धिग् निर्भर्त्सननिन्दयोः॥७॥

गान्ताः॥

अङ्ग सम्बोधंने हर्षे पुनरर्थे च कीर्त्तितम्॥

चान्ताः॥

तिर्यक् तिरोऽर्थे वक्रे च विहङ्गादौ त्वनव्ययम्॥८॥

चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये॥

पक्षान्तरे तथा पादपूरणेऽप्यवधारणे॥९॥

प्राक् प्रभातेऽप्यतीते च दिग्देशकालतः स्मृतम्॥

प्रागऽग्रेऽपि च पूर्वस्मिन् भवे प्रागप्यनन्तरे॥१०॥

ननुच प्रश्नदृष्टयोक्त्योः सम्यग्गाढप्रशंसयोः॥

किञ्चारम्भे च साकल्ये हिरुग् मध्यविनार्थयोः॥११॥

ञान्ताः॥

नञऽभावे निषेधे च स्वरूपार्थे व्यतिक्रमे॥

ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः॥१२॥

ठान्ताः॥

सुष्ठु प्रशंसनेऽपि स्यादत्यर्थेऽपि च कथ्यते॥

अपष्ठु निरवद्ये स्याच्छोभमानेऽपि च स्मृतम्॥१३॥

णान्तः॥

अन्तरेण-पदं विद्याद्विनामध्यार्थयोरपि॥

तान्ताः॥

तु पादपूरणे भेदे समुच्चयेऽवधारणे॥१४॥

अस्तु स्यादभ्यनुज्ञानेऽप्यसूयानीहयोरपि॥

किंस्वित् प्रश्ने वितर्के च शश्वत् पुनःसदार्थयोः॥

पश्चात् प्रतीच्यां चरमे साक्षात् प्रत्यक्षतुल्ययोः॥

सकृत् सहैकवारे स्यादाराद् दूरसमीपयोः॥१५॥

यावत् तावत् परिच्छेदे कार्त्स्न्ये मानेऽवधारणे॥

पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः॥१६॥

उत प्रश्ने वितर्के स्यादुताऽप्यर्थविकल्पयोः॥

किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते॥१७॥

हन्त हर्षे विषादे च वाक्यारम्भविवादयोः॥

स्वस्त्याशीः क्षेमपुण्यादौ तद्वत् प्रश्नविकल्पयोः॥१८॥

बताऽमन्त्रणसन्तोषखेदानुक्रोषविस्मये॥

अहोबताऽनुकम्पायां खेदे सम्बोधनेऽपि च॥१९॥

तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे॥

आनन्तर्ये कुतः प्रश्ने पञ्चम्यर्थे च निह्नवे॥२०॥

अतो भवेत् कारणापदेशनिर्द्देशयोरपि॥

पञ्चम्यर्थे ततः प्रोक्तं पञ्चम्यर्थे च शासने॥२१॥

सम्भावनावयवयोरन्ततः -पदमिष्यते॥

इतो यतश्च नियमे पञ्चम्यर्थविभागयोः॥२२॥

इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु॥

निदर्शनप्रकारे स्यादनुकर्षे च सम्मतम्॥२३॥

अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति॥

प्रति प्रतिविधौ वीप्सा लक्षणेषु प्रयोगतः॥

मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति॥२५॥

थान्ताः॥

अथो अथ च सम्प्रश्ने मङ्गलारम्भयोरपि॥

अनन्तरे च कार्त्स्न्ये च संशये च प्रकीर्तितः॥२६॥

यथाशब्दस्तु निर्द्दिष्टस्तुल्ययोगानुमानयोः॥

तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये॥२७॥

उभौ चोद्देशनिर्द्देशसादृश्येषु प्रकाशितौ॥

कारकस्योऽपपत्तौ च सर्वथा हेतुबाढयोः॥२८॥

अन्यथा वितथार्थे स्यादन्यथा चाऽपरार्थके॥

वृथा निष्कारणे वन्ध्ये वृथा स्याद्विधिवर्ज्जिते॥२९॥

दान्ताः॥

उत् प्रकाशे विभागे च प्राबल्यास्वास्थ्यशक्तिषु॥

प्राधान्ये बन्धने भावे मोक्षे लाभोर्द्धकर्मणोः॥३०॥

नान्ताः॥

नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः॥

ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे॥३१॥

आमन्त्रणे चाऽपि ननु किन्नु प्रश्नवितर्कयोः॥

नाना विनार्थेऽपि भवेन्नानाऽनेकोभयार्थयोः॥३२॥

स्थाने तु कारणार्थे च युक्तसादृश्ययोरपि॥

अनु हीने सहार्थे च पश्चात् सादृश्ययोरनु॥३३॥

आयामे च नियामे च लक्षणादावनुक्रमे॥

नि निवेशभृशार्थाधोभावविन्यासराशिषु॥३४॥

आश्रये बन्धने मोक्षे दारकर्मणि दर्शने॥

अन्तर्भावे च सामीप्यकौशलोपरमेषु च॥

नित्यार्थे संयमे चाऽपि क्षेपार्थेऽपि च विश्रुतम्॥३५॥

पान्ताः॥

अप स्यादपकृष्टार्थे वर्ज्जनार्थवियोगयोः॥

विपर्यऽपि विकृतौ चौर्ये निर्द्देशहर्षयोः॥३६॥

उप सामर्थ्यदाक्षिण्यदोषाख्यानात्ययेषु च॥

आचार्यकरणे दाने व्याप्तावारम्भपूजयोः॥३७॥

तद्योगेऽपि च लिप्सायां भरणार्थोपमार्थयोः॥

उप हीनेऽधिके प्रोक्तोऽप्यासन्नेऽप्युप कीर्त्तितः॥३८॥

अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये॥

तथा युक्तपदार्थेषु कामचाराक्रियासु च॥३९॥

बाऽन्ताः। वशब्द उपमायां स्याद्वरुणे वानुनयेऽपि च॥

वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये॥४०॥

वि श्रेष्ठातीतनानार्थे विः स्यात् पक्षिष्वनव्ययम्॥

वै स्यात् सम्बोधने पादपूरणेऽनुनयेऽपि च॥४१॥

भान्ताः॥

अभीऽत्थम्भूतकथनेऽप्यभि वीप्साभिमुख्ययोः॥

मान्ताः॥

स्म पादपूरणेऽतीते सामि निन्दार्द्धयोर्मतम्॥४२॥

अमा सहार्थान्तिकयोर्नूनं निश्चिततर्कयोः॥

कामम् प्रकामेऽनुमतावसूयानुगमेऽपि च॥४३॥

नाम प्राकाश्यसम्भाव्यकुत्साभ्युपगमेषु च॥

साम्प्रतं चाधुनार्थे स्याद् युक्तार्थेऽपि च साम्प्रतम्॥

हुं वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिषु॥

तुम् प्रश्नेऽङ्गीकृतौ रोषे आस्मृतौ चावधारणे॥४५॥

कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्रानुकूलयोः॥

किं प्रश्नेऽपि कुत्सायां कं शिरःसुखवारिषु॥४६॥

नुमित्यनुमतौ प्रोक्तं प्रणवे चाऽप्युपक्रमे॥

एवं प्रकारोपमयोरङ्गीकारेऽवधारणे॥४७॥

अलं भूषणपर्याप्तिवारणेषु निरर्थके॥

अलं शक्तौ च निर्द्दिष्टं शं कल्याणे सुखेऽपि च॥४८॥

सं सङ्गार्थे प्रकृत्यर्थे शोभनार्थसमर्थयोः॥

जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि॥४९॥

तूष्णीकं तु स्मृतं मौने मौनशीले त्वनव्ययम्॥

तद्दिनं दिनमध्ये स्यात् तद्दिनं प्रतिवासरे॥५०॥

अभीक्ष्णं मुहुरश्रान्ते शीघ्रप्रकर्षयोरपि॥

अभीक्ष्णं तु तथापौनःपुन्ये स्यात् सन्ततेऽपि च॥५१॥

इदानीं वाक्यभूषायां सम्प्रत्यर्थे च वर्त्तते॥

कथं प्रश्ने सम्भ्रमे च प्रकारार्थे च सम्भवे॥५२॥

किमु सम्भावनायां स्याद्विमर्षे च किमु स्मृतम्॥

भृशं प्रकर्षे चात्यर्थेऽवश्यं नित्यप्रयत्नयोः॥५३॥

यान्ताः॥

अयि प्रश्नानुनययोः समयान्तिकमध्ययोः॥

अये क्रोधे विषादे च सम्भ्रमे स्मरणेऽपि च॥५४॥

रान्ताः॥

प्र प्रकर्षे गताद्यर्थे दुः स्यात् कष्टनिषेधयोः॥

पुनरप्रथमे भेदे स्वः स्वर्गपरलोकयोः॥५५॥

परा विमोक्षप्राधान्यप्रतिलोमेषु वर्त्तते॥

आभिमुख्ये भृषार्थे च विक्रमे च गतौ वधे॥५६॥

पुरा पुराणे निकटप्रबन्धातीतभाविषु॥

परि स्यात् सर्वतोभावे वर्ज्जने लक्षणादिषु॥५७॥

पूजालिङ्गनवीप्सासु भूषणे व्याधिशोकयोः॥

दोषाख्यानेऽप्युपरमे व्याप्तौ निवसनेऽपि च॥५८॥

प्रादुः प्राकाश्यवृत्तौ स्यात् सम्भाव्ये च प्रयुज्यते॥

निर्निश्चये क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः॥५९॥

अन्तर्मध्ये तथा प्रान्ते स्वीकारार्थेऽपि दृश्यते॥

उररी चोररी चोरी विस्तारेऽङ्गीकृतौ त्रयम्॥६०॥

अन्तराऽपि विनार्थे स्यान्मध्यार्थनिकटार्थयोः॥

लान्ताः। किलशब्दस्तु वार्त्तायां सम्भाव्यानुनयार्थयोः॥६१॥

खलु स्याद्वाक्यभूषायां जिज्ञासादौ च सान्त्वने॥

निषेधनेऽपि वीप्सायां खलु माने च कीर्त्तितम्॥६२॥

वाऽन्ताः॥

अवाऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु॥

ईषदर्थे परिभवेऽप्येवौपम्येऽवधारणे॥६३॥

षान्ताः॥

उषा रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा॥

दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ॥६४॥

निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम्॥

स पूजायां भृषार्थानुमतिकृच्छ्रसमृद्धिषु॥६५॥

पुरतः प्रथमे चाऽग्रेऽप्यग्रतः प्रथमाग्रयोः॥

पुरोऽग्रे प्रथमे च स्यादञ्जसा तत्त्वतूर्णयोः॥६६॥

अमितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके॥

भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम्॥६७॥

निर्निश्चये निषेधे च साकल्यातीतयोरपि॥

तिरोऽन्तर्द्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो रहः॥६८॥

पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे॥

शनैः शनैश्चरे स्वैरे नीचैः स्वैराल्पयोर्मतम्॥६९॥

हान्ताः॥

ह स्यात् सम्बोधने पादपूरणेऽनव्ययं शिवे॥

हा विषादे च शोके च दुःखार्थेऽपि च कथ्यते॥७०॥

हि पादपूरणे हेतौ विशेषेऽप्यवधारणे॥

ही दुःखहेतावुद्दिष्टो ही विस्मयविषादयोः॥७१॥

हाहा दुःखे हुहू हर्षे गन्धर्वेऽमू त्वनव्यये॥

हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयोः॥७२॥

हो हौ चैवंविधौ ज्ञेयौ सम्बुद्धाह्लानयोरपि॥

सह साकल्यसादृश्ययौगपद्यसमृद्धिषु॥७३॥

विद्यमाने च सम्बन्धे सहशब्दः प्रकीर्त्तितः॥

अहो धिगर्थे शोके च करुणार्थविषादयोः॥७४॥

आहो उताहो द्वावेतौ परिप्रश्नविचारयोः॥

अह-शब्दो नियोगार्थे क्षेपार्थेऽपि निगद्यते॥

क्षान्ताःमङ्क्षु शीघ्रे भृषार्थे च तत्त्वार्थेऽपि क्कचिन्मतम्॥७५॥

इत्यव्ययामेकार्थवर्गः॥

यद्यपूर्वतया किञ्चिन्नामात्र प्रतिभाति च॥

तत्तदन्विष्यतां सद्भिर्नामपारायणादिषु॥१॥

तत्तत्कवीन्द्रैरथ पण्डितेन्द्रैःप्रयोगसम्बोधफलद्वयाप्त्यै॥

यैर्नामकण्ठाभरणं कृतं तैःसर्वज्ञता स्वप्रणयीकृतैव॥२॥

स्वैरप्रचारैः परिकल्पिताभिःशब्दार्थसम्बोधकथाप्रथाभिः। व्याख्याभिरप्राप्तमुदां प्रमोद-माधातुमत्रैष परिश्रमो नः॥३॥

एतां कृतिं कृतधियः कृतकृत्यभाव -मापादयन्तु सदयं, सदयं तु चेतः॥

नित्यं महेश्वरकवेः परिभावयन्तःसन्तः परोन्नतिरता हि भवन्ति लोके॥४॥

रामानलव्योमरूपैः शककालेऽभिलक्षिते। कोषं विश्वप्रकाशाख्यं निरमाच्छ्रीमहेश्वरः॥५॥

इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य गद्यपद्यविद्यानिधेःश्रीमहेश्वरस्य कृतौ विश्वप्रकाशे अनेकार्थाव्ययपरिच्छेदोद्वितीयः॥

समाप्तोऽयं विश्वप्रकाशः॥

शुभमस्तु।