१७। निर्बेधपञ्चक।
बुद्धं बुद्धं जगत् शुद्धं द्वन्द्वबोधे न बन्धनाः।
आदिशुद्धो महाबुद्धः किं बुद्धं बुद्धशासने॥१॥
इदं निवृत्तप्रतिपक्षतत्त्वफलविकल्पस्य।
सहजं निवृत्तप्रतिपक्षतत्त्वफलविकल्पस्य।
सहजं निर्बेधभाजः स्वाभाविकं वचः(?)॥२॥
ज्ञानमनाविलं शून्यमनाभोगकृपात्मकम्।
प्रतीत्य जायते तच्च स्वभावाभाववर्ज्जितम्॥३॥
अनेन निर्बेधप्रतिरूपमाख्याति -
धर्म्माणां शून्यता वायुः कृपा वायुर्गरीयसी।
वायुः सम्बरसामर्थ्यं वायुशुद्धा च सम्बृतिः॥४॥
अनेन निर्भरसहजोद्भारमुद्गीरति -
हा किं ब्रूमः कथं ब्रूमो ब्रूमो वा क्क नु ते जनाः।
वद्धा वृत्तिर्भवेद् येषामनाभोगार्थः शालिनी॥५॥
एतेन करुणयाऽप्रतिष्ठितनिर्व्वचनाय धर्म्मगम्भीरनयाधिमुक्तिकपुरुषदुर्ल्लभतामावेदयति।
सकर्म्मसूत्रबीजाद्धि मर्म्मच्छेदि फलं मम।
………….यो मया हिंस्रो………..प्येवं सहिते॥६॥
अनेन स्वकर्म्मसूत्रग्रथितोपहतमतिसकलसत्त्वपरिग्रहं कुर्व्वाणो बोधिसत्त्वानां हृदयमाचष्टे।
॥
निर्बेधपञ्चकं समाप्तम्॥