१० स्वप्ननिरुक्तिः

१०। स्वप्ननिरुक्तिः।
नमः सर्व्वज्ञाय।
विनयेष्वभि(सुवा)धर्म्मेषु सूत्रेषु जिनपुङ्गवैः।
धर्म्माः स्वप्नोपमाः ख्याता विष्पष्टार्थं तत् कथ्यते॥

स्वप्नं सत्यमसत्यं वा [………..]विदेव वा।
माया यथा प्रतिष्ठानं सतां किमिह सम्मतम्॥

स्वतः सत्यमबोधेन तद्बोधे या(व)त्यलीकताम्।
प्रथमे [तु]स्वतः ज्ञानं द्वितीये नास्तिता भवेत्॥

प्रबोधात् कल्पिता योहे नानुभूतिरपोह्यते।
सच्चित्रप्रकाशात्मा यद्य[द]स्त्यनुभवो महान्॥

क्षणध्वंस्यालयात् मौलात् प्रवृत्तिभ्यो विचित्रता।
ताश्च तत्र तदाकारा चिद्देशितं तदिष्यते॥

स्वप्नात् स्वप्नं यदेव स्यात् चिच्चित्रालीकता तदा।
नैव सत्यं असद्वित्तेर्न चोच्छेदः प्रकाशतः॥

किमन्यन्निकृतं नाम[ना]म्नौ मायेति वा कृतम्।
नाम्नि न युज्यते नाम अप्रतिष्ठा त्वनामनि।
षट् निबहद्वितयं [च]चत्वारो बोधये मताः।
स्वप्नतुल्यमिदं विश्वमित्थमुक्तं जिनोत्तमैः॥

किं चास्थानमतो विद्धि बुद्धसर्व्वस्वमुत्तमम्।
सम्वित्त्या सद्गुरोर्यत्नात् चर्य्यया च विशेषतः॥

स्वप्ननिरुक्तिः समाप्तेति॥