27 षड्विंशतिमः

२६ २२७. अविवर्तियस्य वरबोधयि प्रस्थितस्य यो चित्तुपादु अनुमोदितु आशयेन।
त्रिसहस्र मेरु तुलयित्व सियाप्रमाणो न त्वेव तस्य कुशलस्यनुमोदनाये॥१॥

२२८. यावन्त सत्त्व कुशलार्थिक मोक्षकामा सर्वेष भोन्ति अनुमोदितु पुण्यराशि।
सत्त्वर्थि ते जिनगुण अनन्त प्रापुणित्वा दास्यन्ति धर्म जगती दुखसंक्षयाये॥२॥

२२९. यो बोधिसत्त्व अविकल्पकु सर्वधर्मान् शून्यानिमित्त परिजानति निष्प्रपञ्चान्।
न च प्रज्ञ बोधि परि‍एषति आशयेन सो युक्त प्रज्ञवरपारमिताय योगी॥३॥

२३०. आकाशधातु गगनस्य सिया विरोधो न हि तेन तस्य कुतु केनचिदेष प्राप्ता।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो अभ्योवकाशसदृशो उपशान्तचारी॥४॥

२३१. यथ मायकारपुरुषस्य न एव भोति ते शिष्य मां जनत सो च करोति कार्यम्।
पश्यन्ति तं विविध कार्यु निदर्शयन्तं न च तस्य कायु न पि चित्त न नामधेयम्॥५॥

२३२. एमेव प्रज्ञचरिते न कदाचि भोति बुद्धित्व बोधि जगती परिमोचयित्वा।
आत्मोपपत्ति विविधां क्रियसंप्रयोगां दर्शेति मायसदृशो न विकल्पचारी॥६॥

२३३. यथ बुद्ध निर्मित करोति च बुद्धकार्यं न च तस्युपद्यति मदो करमाणु किंचित्।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो दर्शेति सर्व क्रिय निर्मितमायतुल्यम्॥७॥

२३४. पलगण्ड दक्ष विदुना कृतु दारुयन्त्रो पुरुषे स्त्रितुल्य स करोति ह सर्वकार्यम्।
एमेव प्रज्ञचरितो विदु बोधिसत्त्वो ज्ञानेन सर्व क्रिय कुर्वति निर्विकल्पो॥८॥

भगवत्यां रत्नगुणसंचयगाथायां मायोपमपरिवर्तो नाम षड्विंशतिमः॥