20 एकान्नविंशतिमः

१९ १५८. तैलस्य वर्ति ज्वलिता प्रथमे निपाते न च दग्ध वर्ति असता न विना य दग्धा।
न हि अर्चि पश्चिमनिपात स वर्ति दग्धा असता पि पश्चिम न दह्यति दीपवर्ति॥१॥

१५९. प्रथमेव चित्त स्पृशती न च अग्रबोधि- मसता न तस्य स्पृशता पुन शक्य भोन्ति।
न च चित्त पश्चिम शिवामनुप्रापुणाति असता न तस्य पुन प्रापणनाय शक्यम्॥२॥

१६०. बीजातु स्तम्ब फल पुष्प समागमन्ति सो वानिरुद्ध असतो न हि तस्य वृक्षो।
एमेव चित्त प्रथमं तु निदान बोधेः सो वा निरुद्ध असतो न हि तस्य बोधिः॥३॥

१६१. बीजं प्रतीत्य च भवेद्यवशालिकादे- स्तत्तत्फलं न च तदस्ति न चापि नास्ति।
उत्पत्तितो भवति बोधिरियं जिनानां भावस्वभावविगता भवतीह माया॥४॥

१६२. उदकबिन्दु कुम्भ परिपूर्यति स्तोकस्तोकं प्रथमे निपाति अनुपूर्व स पश्चिमेन।
एमेव चित्त प्रथमं वरबोधिहेतु- रनुपूर्व शुक्लगुणपूर्ण भवन्ति बुद्धाः॥५॥

१६३. शून्यानिमित्तप्रणिधिं चरमाणु धर्मा न च निर्वृतिं स्पृशति नो च निमित्तचारी।
यथ नाविको कुशल गच्छति आरपार- मुभयान्ति अस्थितु न तिष्ठति अर्णवेस्मिन्॥६॥

१६४. एवं चरन्तु न च मन्यति बोधिसत्त्वो अहु व्याकृतो दशबलेहि स्पृशेय बोधिम्।
न च त्रासु बोधि भवते न इहास्ति किंचि- देवं चरन्तु चरती सुगतान प्रज्ञाम्॥७॥

१६५. कान्तारमार्गि दुरभिक्षि सव्याधि लोकां पश्यित्व नास्ति भय उत्तरि संनहन्ते।
अपरान्तकोटि सद युक्त प्रजानमानो अणुमात्र खेद मनसो न उपादियाति॥८॥

भगवत्यां रत्नगुणसंचयगाथायां गङ्गदेवाभगिनीपरिवर्तो नामैकान्नविंशतिमः॥