13 त्रयोदशमः

१३ ११७. यो एव पश्यति स पश्यति सर्वधर्मान् सर्वानमात्यकिरिया ति उपेक्ष्य राजा।
यावन्ति बुद्धक्रिय धर्मत श्रावकाणां प्रज्ञाय पारमित सर्व करोति तानि॥१॥

११८. न च राज ग्राम व्रजते न च राज्यराष्ट्रान् सर्वं च आददति सो विषयातु आयम्।
न च बोधिसत्त्व चलते क्वचि धर्मतायां सर्वांश्च आददति ये गुण बुद्धधर्मे॥२॥

भगवत्यां रत्नगुणसंचयगाथायामचिन्त्यपरिवर्तो नाम त्रयोदशमः॥