09 नवमः

९ ८६. एवं चरन्तु विदु पण्डितु बोधिसत्त्वो सङ्गा उछिन्नु व्रजते जगती असक्तो।
सूर्यो व राहुग्रहमुक्त विरोचमानो अग्नीव युक्त तृणकाष्ठवनं दहाति॥१॥

८७. प्रकृतीय शुद्ध परिशुद्धिमि सर्वधर्मां प्रज्ञाय पारमित पश्यति बोधिसत्त्वो।
न च पश्यकं लभति नापि च सर्वधर्मान् एषा स प्रज्ञवरपारमिताय चर्या॥२॥

भगवत्यां रत्नगुणसंचयगाथायां स्तुतिपरिवर्तो नाम नवमः॥