पदत्रिशतनिर्देशपरिवर्तः।
तत्र कुमार कतमा कर्मविशुद्धिः ? यदिदं स्वप्नोपमं त्रिभवं दृष्ट्वा तत्र विरागतामुत्पादयति। इयमुच्यते कर्मविशुद्धिः॥
तत्र कतम आलम्बनसमतिक्रमः ? यदिदं मायोपमतां स्कन्धधात्वायतनानां बुद्धा तेषां व्यवसर्गः। अयमुच्यते आलम्बनसमतिक्रमः॥
तत्र कतमा स्कन्धपरिज्ञा ? यदिदं मरीच्युपमतां स्कन्धानामवतरति॥
तत्र कतमा धातुसमता ? यदिदं निर्मितोपमानां धातूनां प्रतिनिसर्गः॥
तत्र कतम आयतनाप्रकर्षः ? यदिदं प्रतिभासोपमानामायतनानां प्रतिनिसर्गः॥
—- तृष्णाप्रहाणम् ? यदिदं सर्वधर्माणामनालम्बनता॥
—- अनुत्पादसाक्षात्क्रिया ? यदिदं सर्वधर्माणामनुपलब्धिः॥
—- क्रियावतारः ? यदिदं वीर्यसमुत्थितस्य दुःखस्य विप्रणाशः॥
—- हेतुदीपना ? यदिदं प्रतिश्रुत्कोपमानां स्कन्धानामभिनिर्वृत्तिः॥
—- फलाविप्रणाशः ? यदिदं स्वप्नोपमस्य कर्मफलस्याविप्रणाशः॥
—- धर्मदर्शनम् ? यदिदं सर्वधर्माणामपश्यनता॥
—- मार्गभावना ? यदिदं सर्वधर्माणामनुपलब्धिभावना॥
—- तथागतसमवधानम् ? यदिदं सर्वबुद्धानां शिक्षाप्रतिपत्तिः॥
—- तीक्ष्णप्रज्ञता ? यदिदं सर्वधर्माणामनुत्पत्तिकक्षान्तिः॥
—- सत्त्वानुप्रवेशज्ञानम् ? यदिदं इन्द्रियपरापरज्ञताज्ञानम्॥
तत्र कतमद् धर्मज्ञानम्? यदिदं सर्वधर्माणामनुपलब्धिः॥
—- प्रतिसंविदावतारज्ञानम् ? यदिदं यथाभूतधर्मनयप्रवेशः॥
—- अक्षरप्रभेदज्ञानम् ? यदिदं त्रिमन्त्रप्रयोगज्ञानम्, आकारानाकारज्ञानम्॥
—- वस्तुसमतिक्रमः ? यदिदं अवस्तुबुध्यना॥
—- घोषपरिज्ञा ? यदिदं प्रतिश्रुत्कोपमावतारज्ञानम्॥
—- प्रामोद्यप्रतिलाभः ? यदिदं सर्वधर्माणामनुपलब्धिः, संसारात् दुःखस्य उत्सर्गो भारावहरणम्॥
—- धर्मप्रीत्यनुभवनता ? यदिदं अववादसंतोषणानुत्सर्गस्वयानानुशंसापश्यना॥
—- आर्जवता ? यदिदं आर्यसत्यप्रतिवेधः॥
—- रिजुकता ? यदिदं ईर्यापथस्याकल्पनता॥
—- अपगतभृकुटिता ? यदिदं दोषप्रहाणम्॥
—- सौशील्यता ? यदिदं सुखसंवासता॥
—- माधुर्यता ? यदिदं परेषु हितवस्तुतां॥
—- पूर्वालापिता ? यदिदं एहिस्वागतवचनता लघूत्थानता॥
—- गुरुगौरवता ? यदिदं गुरूणामन्तिके भयं च कल्याणमित्रता च॥
—- गुरुशुश्रूषा ? यदिदं गुरुणामुपस्थानावस्थानपरिचर्या॥
—- उपपत्तिसंतुष्टिः ? यदिदं सर्वोपपत्तिष्वनास्वादनता। —- शुक्लधर्मातृप्तता ? यदिदं शुक्लधर्माणां पर्येष्टिः किंकुशलमार्गणता च॥
तत्र कतमा आजीवपरिशुद्धिः ? यदिदं इतरेतरसंतुष्टिता अकूहणता अनैषिकता, लाभेन लाभाचिकीर्षणता च॥
—- अरण्यवासानुत्सर्गः ? यदिदं अनिक्षिप्तधुरता कुशलेषु धर्मेषु प्रान्तशय्यासनाभिरतिर्वनगहनगिरिदुर्गगुहाकन्दरेष्वभिरतिः धर्मप्रीत्यनुभवनता च। असंसर्गः गृहिप्रव्रजितैरभिसत्कारश्लोकेनानध्यवसानता तृष्णाप्रहाणध्यानप्रीत्यनुभवनता च। अयमुच्यतेऽरण्यवासानुत्सर्गः॥
तत्र —- भूम्यवस्थानज्ञानम् ? यदिदं श्रावकभूमिफलव्यवस्थानज्ञानं प्रत्येकबुद्धभूमिव्यवस्थानज्ञानं बोधिसत्त्वभूमिव्यवस्थानज्ञानं च। तत्र —- स्मृत्युविप्रणाशः ? यदिदं अनित्यदुःखशून्यानात्ममनसिकारः॥
तत्र —- स्कन्धकौशल्यज्ञानम् ? यदिदं स्कन्धधात्वायतनप्रभेदज्ञानं च तत्र चानुपलब्धिः॥
तत्र —- अभिज्ञासाक्षात्क्रिया ? यदिदं चतुर्णामृद्धिपादानां प्रतिलम्भः ऋद्धिविकुर्वणता च॥
तत्र —- क्लेशापकर्षः ? यदिदं रागद्वेषमोहप्रहाणम्॥
तत्र —- वासनानुसंघिसमुद्धातज्ञानम् ? यदिद पूर्वबालचरिविजुगुप्सनता श्रावकप्रत्येकबुद्धभूम्यस्पृहणता च॥
तत्र—- विशेषगामिता ? यदिदं बुद्धवैशारद्यप्रतिसंविदां निष्पादनता॥
तत्र —- भावनाभिनिष्यन्दः ? यदिदं अनुनयप्रतिघप्रहाणम्॥
तत्र —- आपत्तिकौशल्यम् ? यदिदं प्रातिमोक्षविनयसंवरः॥
—- पर्युत्थानविष्कम्भणम् ? यदिदं अत्ययदेशना आयतिसंवरश्चाकुशलानां धर्माणाम्॥
—- अनुनयप्रहाणम् ? यदिदं त्रैधातुकभवतृष्णालतासमुद्धातोऽसमुत्पन्नानां चाकुशलानां धर्माणामनुत्पादनता, उत्पन्नानां च कुशलमूलानां धर्माणामविप्रणाशः। —- भवसमतिक्रमः ? यदिदं त्रैधातुकानुपलब्धिः, अमनसिकारता च॥
—- जातिस्मरता ? यदिदं पूर्वेनिवासज्ञानम्॥
—- कर्मविपाकनिष्काङ्क्षणता ? यदिदं उच्छेदशाश्वतविवर्जनता॥
तत्र —- धर्मचिन्ता ? यदिदं यथाभूतचिन्ता॥
तत्र —- श्रुतपर्येष्टिः ? यदिदं श्रावकप्रत्येकबुद्धपिटकस्य बोधिसत्त्वपिटकस्य च आधारणता भावनता च॥
—- ज्ञानतीक्ष्णता ? यदिदं स्वप्नोपममनुत्पादज्ञानम्॥
—- ज्ञानतृष्णा ? यदिदं ज्ञानपर्येष्टिः॥
—- ज्ञानावबोधः ? यदिदं अनुत्तरसम्यक्संबोध्यभिनिष्पादनता च॥
—- आजानेयभूमिः ? यदिदं बोधिसत्त्वशिक्षास्थानम्॥
—- शैलोपमता ? यदिदं बोधिचित्तस्यानुत्सर्गः ? —- अकम्पनता ? यदिदं क्लेशैरसंहार्यता॥
—- अचलनता ? यदिदं सर्वनिमित्तानाममनसिकारः॥
—- अवैवर्त्यलक्षणम् / यदिदं षट्पारमितानामखण्डनता, अन्यलोकधातुस्थितानां बुद्धानामभीक्ष्णदर्शनता च॥
—- कुशलधर्माभिसंपत् ? यदिदं आसन्नीभावोऽनुत्तरायाः समक्संबोधेः॥
—- पापकर्मजुगुप्सनता ? यदिदं आयतिसंवरता चानुत्पादश्च पापस्य॥
—- क्लेशानामसमुदाचारः ? यदिदं अविद्याया भवतृष्णायाश्च क्रोधस्य चानुत्पादनता॥
—- शिक्षाया अपरित्यागः ? यदिदं कर्मविपाकपत्तीयनता बुद्धगौरवता च॥
—- समाधिव्यवस्थानम् ? यदिदं चित्तचैतसिकानां धर्माणामनुत्पादाव्ययकौशल्यं चित्तैकाग्रता च॥
—- सत्त्वाशयज्ञानम् ? यदिदं इन्द्रियपरापरज्ञताज्ञानम्॥
—- उपपत्तिविशेषज्ञानम् ? यदिदं पञ्चानां गतीनां व्यवस्थानज्ञानम्॥
—- ज्ञानानन्तता ? यदिदं लौकिकलोकोत्तरेषु शिल्पेष्वनाभोगज्ञानम्॥
—- वचनप्रतिसंघिज्ञानम् ? यदिदं तथागतसंघाभाष्यानुबुध्यनता॥
—- गृहावासपरित्यागः ? यदिदं कायचित्तविवेकाभिनिष्क्रमः॥
—- त्रैधातुकेऽनभिरतिः ? यदिदं त्रैधातुकयथाभूतदर्शनता॥
—- चित्तस्यानवलीनता ? यदिदं चित्तस्यापरित्यागः समापद्यमानापरित्यागश्च॥
—- धर्मेष्वभिनिवेशः ? यदिदं सर्वस्नेहप्रहाणम्॥
—- धर्मपरिग्रहः ? यदिदं बुद्धबोध्यारक्षा, एषां चैव सूत्रान्तानां प्रतीच्छनता॥
—- धर्मगुप्तिः ? यदिदं सद्धर्मप्रतिक्षेपकाणां सहधर्मेण निग्रहः॥
—- कर्मविपाकपत्तियनता ? यदिदं लज्जया पापकात् कर्मणो विरतिः, कुशलधर्मपर्येष्टौ चाभियोगः॥
—- विनयकौशल्यम् ? यदिदं प्रकृत्यायपत्त्यनापत्तिबुध्यनता॥
—- अधिकरणव्युपशमः ? यदिदं गणविवर्जनता॥
—- अविग्रहोऽविवादः ? यदिदं लौकिककथानिरर्थिकता॥
—- क्षान्तिभूमिः ? यदिदं कायचित्तपीडाधिवासनता॥
—- क्षान्तिसमादानम् ? यदिदं परतो दुरुक्तानां वचनपथानामध्युपेक्षा क्षान्त्यखण्डनता च॥
—- धर्मप्रविचयः ? यदिदं स्कन्धधात्वायतनानां प्रभेदः संक्लेशव्यवदानपक्षस्य च प्रभेदस्तेषां चानुपलब्धिः॥
—- धर्मविनिश्चयकौशल्यम् ? यदिदं सर्वधर्माणामनभिलापः॥
—- धर्मपदप्रभेद्ज्ञानम् ? यदिदं सर्वधर्माणां व्यवस्थाननिस्तीरणता॥
—- धर्मपदनिर्हारकौशल्यम् ? यदिदं यथाभूतानां धर्माणां निर्देशः॥
—- अर्थानर्थसंभेदनिर्हारकौशल्यज्ञानम् ? यदिदं धर्मप्रकृत्यनुत्क्षेपाप्रक्षेपः॥
—- पूर्वान्तज्ञानम् ? यदिदं हेतुज्ञानम्॥
—- अपरान्तज्ञानम् ? यदिदं प्रत्ययज्ञानम्॥
—- त्रिमण्डलपरिशुद्धिज्ञानम् ? यदिदं अतीतानागतप्रत्युत्पन्नानां धर्माणामनुपलब्धिः, अमनसिकारिता च॥
—- चित्तावस्थानम् ? यदिदं चित्तानुपलब्धिः॥
—- कायव्यवस्थानम् ? यदिदं कायगतानुस्मृतिः॥
…. ईर्यापथलक्षणम् ? येयमार्यधर्मासंभ्रान्तता। —- ईर्यापथस्याविकोपनता ? यदिदं प्रच्छन्नकल्याणता॥
…. ईर्यापथस्याविकल्पनता ? यदिदं विगतपापेच्छता॥
—- इन्द्रियप्रासादिकता ? यदिदं धर्मगतमनसिकारता युक्तभाणिता कालज्ञता यथाभूतानां धर्माणां भूतप्रकाशनता॥
…. लोकज्ञता ? यदिदं अतिक्रममसंप्रजानता॥
….मुक्तत्यागिता ? यदिदं सतां वस्तूनामग्रहणता, अमात्सर्यता च॥
…. प्रततपाणिता ? यदिदं संविभावशीलता॥
…. अगृहीतचित्तता ? यदिदं श्रद्धानाविलता॥
….व्यपत्रापिता ? यदिदं अमुखरता॥
…. ह्रियापणत॥
यदिदं अनभिमुखता॥
…. अकुशलचित्तजुगुप्सनता ? यदिदं बालधर्मबुध्यनता तैश्चासमवधानम्॥
…. धूतानवसृजनता ? यदिदं दृढसमादानता॥
…. चारित्रसमवधानता ? यदिदं चर्यापथक्रमसंजाननता॥
…. प्रीतिसमुदाचारः ? यदिदं कुशलानां धर्माणामनुशंसाचित्तता॥
…. गुरूणामासनप्रत्युत्थानम् ? यदिदं निहतमानता, अनालस्यता चा॥
…. मानस्य निग्रहः ? यदिदं आत्मनोऽनुपलब्धिरनालम्बनता च॥
…. चित्तस्य संग्रहः ? यदिदं शुक्लधर्माणामविप्रणाशज्ञानम्। ….चित्तोत्साहनता ? यदिदं वीर्यफलाविप्रणाशज्ञानम्॥
…. अर्थप्रतिसंविज्ज्ञानम् ? यदिदं यथाभूतसत्यप्रतिवेधज्ञानम्॥
…. ज्ञानानुबोधः ? यदिदं लौकिकलोकोत्तराणां धर्माणामनुबुध्यनता॥
…. अज्ञानविगमः ? यदिदं यथाभूतानां धर्माणामध्यारोपविगमः॥
…. चित्तप्रवेशज्ञानम् ? यदिदं उत्पादव्ययज्ञानम्॥
…. आहारनिर्हारकौशल्यज्ञानम् ? यदिदं तीक्ष्णप्रज्ञता॥
…. रुतरवितज्ञानम् ? यदिदं यथाभूतधर्मप्रकाशनता॥
….व्यवस्थानज्ञानम् ? यदिदं यथाभूतस्यावतारज्ञानम्॥
….अर्थविनिश्चयः ? यदिदं संस्कारस्कन्धोच्छेदः॥
….अर्थानर्थविवर्जनता ? यदिदं भवसमतिक्रमः, परेषां च भवसमतिक्रमणावतारणता च॥
…. सत्पुरुषाश्रयः ? यदिदं बुद्धाविरहितता॥
….सत्पुरुषसमवधानम् ? यदिदं बुद्धबोधिसत्त्वप्रत्येकबुद्धश्रावकसेवनता॥
…. असत्पुरुषवर्जनता ? यदिदं उपलम्भिकानां कुसीदानां च विवर्जनता॥
…. ध्यानाभिरतिः ? यदिदं कामकण्टकविवर्जनता, ध्यानानामनुत्सर्जनता, प्रीत्यविजहता च॥
…. ध्यानेष्वनध्यवसानम् ? यदिदं त्रैधातुकसमतिक्रमणच्छन्दः सत्वपरिपाचनाच्छन्दः उत्तरिप्रज्ञावभासच्छन्दश्च॥
….अभिज्ञाविकुर्वणता ? यदिदं पञ्चस्वभिज्ञासु स्थित्वा दुर्विज्ञेयानां बुद्धधर्माणां परेभ्यः संप्रकाशनता॥
…. नामसंकेतः ? यदिदं अपरिनिष्पन्नानां नाम्नामनुबुध्यनता॥
…. प्रज्ञप्तिव्यवहारः ? यदिदं लोकव्यवहारः॥
….प्रज्ञप्तिसमुद्धातः ? यदिदं प्रव्याहारज्ञानम्॥
….संसारनिवृत्तिः ? यदिदं संसारदोषप्रत्यवेक्षा॥
…. लाभानर्थिकता ? यदिदं भूताल्पेच्छता॥
…. लाभसत्कारानादेयता ? यदिदं अनुत्कण्ठता च विगतपापेच्छता च॥
…. अवर्णैरमङ्कुभावता ? यदिदं स्कन्धधातुपरीक्षाज्ञानम्॥
…. भूतानां वर्णानामनधिवासनता ? यदिदं प्रतिच्छन्नकल्याणता च लाभसत्कारस्य चान्तरायबुध्यनता॥
…. सत्कारेषूपेक्षा ? यदिदं कर्मविपाकबुध्यनता॥
…. असत्कारेष्वमङ्कुभावता ? यदिदं योगस्यानुत्सर्जनता॥
…. निन्दायामकुप्यनता ? यदिदं लौकिकधर्मप्रत्यवेक्षा॥
…. प्रशंसायामुपेक्षा ? यदिदं कल्याणधर्मपर्येष्टिनिष्क्रमणम्॥
…. अलाभेऽलीनता ? यदिदं स्वयंकृतानां धर्माणां प्रत्यवेक्षणता। …. गृहीभिः सार्धमसंस्तवः ? यदिदं आमिषकिंचिद्विवर्जनता॥
…. प्रव्रजितैः सार्धमसंस्तवः ? यदिदं अयुक्तविवर्जनता च युक्तपर्येषणता च॥
….अगोचरविवर्जनता ? यदिदं पञ्चानां निवरणानां प्रहाणम्॥
…. गोचरप्रचारः ? यदिदं स्मृत्युपस्थानानां भावना॥
….आचारसंपद् ? यदिदं परानुरक्षा॥
….आचारविवर्जनता ? यदिदं आत्मनः कल्याणधर्मानुरक्षणता॥
…. कुलानामदूषणता ? यदिदं ज्ञात्रविवर्जनता॥
…. शासनरक्षाः ? यदिदं धर्मपर्येष्टिसमादानता धर्मानुधर्मप्रतिपत्तिश्च॥
…. अल्पभाष्यता ? यदिदं शमथप्रतिलम्भः॥
…. मार्दवता ? यदिदं विपश्यनाप्रतिलम्भः॥
….प्रतिवचनकौशल्यम् ? यदिदं उत्तरप्रत्युत्तरज्ञानम्॥
…. प्रत्यर्थिकनिग्रहः ? यदिदं यथाभूतानां धर्माणां प्रकाशनता व्यवस्थापनता च, उपालम्भानिग्रहश्च॥
….कालप्रतिक्रमः ? यदिदं कालज्ञता॥
…. पृथग्जनेष्वविश्वासः ? यदिदं बालधर्मदोषदर्शिता॥
….दुःखितानामपरिभवः ? यदिदं सर्वसत्त्वेषु समचित्तता॥
…. दुःखितानां धनानुप्रयच्छनता ? यदिदं लोकामिषदानम्॥
…. दरिद्राणामनवसादनम् ? यदिदं परेषामन्तिके कृपाबुद्धिता॥
…. दुःशीलानामनुकम्पना ? यदिदं परेषामापत्तेरुद्धरणता च शीलप्रतिष्ठापनता च॥
….हितवस्तुता ? यदिद परेषामुपकारकरणता॥
….कृपाबुद्धिता ? यदिदं सत्त्वानामनागतदुःखपश्यनता॥
…. धर्मानुग्रहः ? यदिदं परेषां यथाभूतधर्मावतरणता॥
…. आमिषपरित्यागः ? यदिदं स्कन्धपरित्यागः, परेषां चामिषानुग्रहः॥
…. असंनिचयस्थानम् ? यदिदं आमिषजुगुप्सनता आरक्षादोषदर्शनता च॥
…. शीलप्रशंसा ? यदिदं शीलफलानुबोधः॥
…. दौःशील्यजुगुप्सनता ? यदिदं दौःशील्यदोषबुद्ध्यनता॥
…. शीलवतामकम्प्यसेवनता ? यदिदं शीलवत्सु दुर्लभसंज्ञाज्ञानम्॥
….सर्वास्तिपरित्यागिता ? यदिदं कल्याणाशयता॥
….अध्याशयनिमन्त्रणता ? यदिदं परेषां सुखार्थिकता॥
….यथोक्तकारिता ? यदिदं कल्याणाशयसंपत्॥
…. अभीक्ष्णपर्युपासनता ? यदिदं कुशलगवेषणपरिपृच्छनता॥
….प्रीत्यनुभवनता ? यदिदं अधिगमज्ञानं चागमज्ञानं च। …. दृष्टान्तज्ञानम् ? यदिदं उपमाज्ञानमववादज्ञानं च॥
…. पूर्वयोगकौशल्यम् ? यदिदं जात्यनुस्मरणता श्रुतबहुलता च॥
….कुशलमूलपूर्वंगमता ? यदिदं बोधौ तीव्रच्छन्दता च परेषां समुत्साहनता च॥
…. उपायकौशल्यम् ? यदिदं प्रतिदेशनानुमोदनाध्येषणा कुशलानां च परिणामनाकौशल्यम्॥
….निमित्तप्रहाणम् ? यदिदं स्वप्नोपमानां धर्माणां बुध्यनता च वस्तुविभावनता च। …. संज्ञाविवर्तः ? यदिदं विपर्यासोत्सर्गः॥
…. वस्तुलक्षणता ? यदिदं अलक्षणज्ञानम्॥
…. सूत्रान्ताभिनिर्हारकौशल्यम् ? यदिदं यथाभूतानां धर्माणां कुशलाकुशलानां उपमावदानैः संप्रकाशनता॥
…. सत्यविनिश्चयः ? यदिदं विज्ञाननिरोधो नामरूपानुत्पत्तिश्च॥
…. विमुक्तिसाक्षात्क्रिया ? यदिदं वज्रोपमसमाधेरचलनता अप्रकुप्यनता च॥
…. एकप्रव्याहारः ? यदिदं तीर्थ्यायतनविजुगुप्सनता चानुत्पत्तिकज्ञानता च॥
…. वैशारद्यप्रतिलम्भः? यदिदं बुद्धधर्मावबुध्यनता॥
…. शीलाधिष्ठानता ? यदिदं कायसंवरः प्रातिमोक्षसंवरश्च॥
…. समापत्त्यवतारः ? यदिदं त्रैधातुकवैराग्यता॥
…. प्रज्ञाप्रतिलाभः ? यदिदं सामर्थ्यज्ञानं चानुपलब्धिश्च॥
…. एकारामता ? यदिदं संगणिकादोषविवर्जनता च शुक्लधर्मानुत्सृजनता॥
…. अल्पज्ञात्रसंतुष्टिः ? यदिदं इतरेतरसंतुष्टिः॥
…. चित्तस्यानाविलता ? यदिदं निवरणानां विष्कम्भणता॥
…. दृष्टिकृतानां विवर्जनता ? यदिदं उपलम्भदृष्टिविवर्जनता॥
…. धारणीप्रतिलम्भः ? यदिदं यथादृष्टानां धर्माणां यथाभूतासङ्गसंप्रकाशनता॥
…. ज्ञानावतारः ? यदिदं प्रकृतिप्रवेशः॥
…. स्थानम् ? यदिदं शीलस्थानम्॥
….अवस्थानम् ? यदिदं चित्तावस्थानम्॥
…. प्रतिष्ठानम् ? यदिदं श्रद्धाप्रतिष्ठानम्॥
…. प्रतिपत्तिः ? यदिदं मार्गप्रतिपत्तिः॥
…. हेतुः ? यदिदं अविद्या हेतुः संसारस्य॥
…. युक्तिः ? यदिदं विद्या युक्तिर्मोक्षस्य॥
….नयः ? यदिदं तृष्णाप्रहाणम्॥
…. द्वारम् ? यदिदं दोषप्रहाणम् ? …. मार्गः ? यदिदं अनित्यदुःखशून्यानात्मज्ञानम्॥
…. भूमिः ? यदिदं दशाप्रणिहितभूमिः॥
….जातिविगमः ? यदिदं जात्युपच्छेदः॥
…. ज्ञानभूमिः ? यदिदं असंमोहः॥
…. अज्ञानप्रहाणम् ? यदिदं मोहप्रहाणम्॥
….ज्ञानप्रतिष्ठानम् ? यदिदं अप्रतिष्ठानम्॥
…. योगाचारभूमिः ? यदिदं सप्तत्रिशतां बोधिपक्षिकाणां धर्माणां भावना॥
…. बोधिसत्त्वगोचरः ? यदिदं षट्पारमिता॥
….सत्पुरुषसंसेवना ? यदिदं बुद्धाभिनिषेविता॥
….असत्पुरुषविवर्जनता ? यदिदं तीर्थिकानां उपलम्भदृष्टिकानां विवर्जनता॥
…. तथागतैराख्यातः ? यदिदं बुद्धबलेषु स्थित्वा प्रकृतिज्ञानेन मोक्षः॥
…. बुद्धभूमिः ? यदिदं सर्वेषां कुशलानां धर्माणां प्रतिलाभिता॥
…. पण्डितैरनुमोदिता ? यदिदं अतीतानागतप्रत्युत्पन्नैर्बुद्धैभगवद्भिः श्रावकैश्चानुमोदिताः॥
…. बालै प्रतिक्षिप्तम् ? यदिदं सर्वबालैर्दुर्विज्ञेयम्॥
…. श्रावकप्रत्येकबुद्धैर्दुविज्ञेयम् ? यदिदं बुद्धधर्माचिन्त्यता॥
….अभूमिस्तीर्थिकानाम् ? यदिदं मिथ्यामानो योगिनाम्॥
…. बोधिसत्त्वैः परिगृहीताः ? यदिदं दुर्लभता च महाभैषज्यता च॥
…. दशबलैरनुबद्धम् ? यदिदं कृच्छ्रयोगेन॥
…. देवैः पुजनीयम् ? यदिदं सर्वसुखाहारकमुपादाय॥
…. ब्रह्मणा वन्दनीयम् ? यदिदं सर्वमोक्षाहारकयोगेन। …. नागैर्नमस्यनीयम् ? यदिदं सर्ववासनासमुत्यागतामुपादाय॥
….यक्षैरनुमोदनीयम् ? यदिदं सर्वदुर्गतीनां मार्गच्छेदनतामुपादाय॥
….किन्नरैः स्तवनीयम् ? यदिदं सर्वमोक्षप्रामोद्याहरणतामुपादाय ? महोरगैः प्रशंसनीयम् ? यदिदं संसारोच्छेदनतामुपादाय॥
…. बोधिसत्त्वैर्भावयितव्यम् ? यदिदं सर्वज्ञानाहारिकमुपादाय॥
…. पण्डितैः पर्यवाप्तव्यम् ? यदिदं अवैवर्त्यभूम्याहारित्रकमुपादाय॥
….धनमनुत्तरम् ? यदिदं देवमानुषिकायाः प्रजायाः संपत्तेराहातित्रकं चोपादाय मोक्षाहारित्रकमुपादाय॥
…. दानं निरामिषम् ? यदिदं सर्वक्लेशच्छेदित्रकतामुपादाय॥
…. भैषज्यं ग्लानानाम् ? यदिदं रागद्वेषमोहप्रशमनतामुपादाय॥
…. कोशो ज्ञानस्य ? यदिदं भावनामुपादाय॥
…. अक्षयता प्रतिभानस्य ? यदिदं यथाभूतज्ञानदर्शनतामुपादाय॥
…. विगमः शोकस्य ? यदिदं निरर्थकः व्याधिदुःखबुध्यनावतरणतामुपादाय नैरात्म्यदुःखप्रजाननतामुपादाय॥
…. परिज्ञा त्रैधातुकस्य ? यदिदं स्वप्नमायाबुध्यनतामुपादाय॥
…. नावः पारमितानाम् ? यदिदं अध्याशयेन परिनिर्वातुकामानामनित्यदुःखशून्यताभावनतामुपादाय॥
…. नौरोघमध्यगतानाम्? यदिदं निर्वाणस्याहारकतामुपादाय॥
…. कीर्तिर्यशस्कामानाम् ? यदिदं विपुलधर्माहारकतामुपादाय॥
…. वर्णो बुद्धानाम्? यदिदं अनन्तगुणभैषज्यदानपतिमुपादाय॥
…. यशस्तथागतानाम् ? यदिदं सर्वगुणसुखमोक्षदानपतिमुपादाय॥
…. स्तवो दशबलानाम् ? यदिदं दुर्लभधर्मरत्नदानपतिमुपादाय॥
…. गुणा बोधिसत्त्वानाम् ? यदिदं धर्मशिक्षिततामुपादाय॥
…. उपेक्षा कारुणिकानाम् ? यदिदं कृतबुद्धकृत्यकरणीयतामुपादाय॥
…. मैत्र्या दोषप्रशमनम् ? यदिदं प्रतिघप्रतिपक्षतामुपादाय॥
….श्वासो महायानिकानाम् ? यदिदं सर्वबुद्धधर्माभिप्रायपारिपूरित्रकमुपादाय॥
…. प्रतिपत्तिः सिंहनादनादिनाम् ? यदिदं अग्रधर्मश्रेष्ठधर्माहारित्रकमुपादाय॥
…. मार्गो बुद्धज्ञानस्य ? यदिदं सर्वकुशलधर्माहारित्रकमुपादाय॥
…. मुद्रा सर्वधर्माणाम् ? यदिदं पारादपारमवबुध्यनतामुपादाय॥
…. असंहार्यता सर्वज्ञानस्य ? यदिदं सर्वाकुशलधर्मप्रहाणाय च संवर्तते सर्वकुशलधर्माहारणतायै च सर्वसत्त्वमोक्षाहरणतायै संवर्तते॥
…. उद्यानं बोधिसत्त्वानाम् ? यदिदं सर्वप्रीतिप्रामोद्यात्मसुखेन सर्वसत्त्वसुखाहरणतामुपादाय॥
…. विद्रापणं मारसैन्यानाम् ? यदिदं सर्वबलाहारित्रकमुपादाय सर्वक्लेशशमनं चोपादाय॥
…. विद्या क्षेमगामिनाम् ? यदिदं सर्वोपद्रवक्षयाय संवर्तते॥
…. अर्थः सिद्धानाम् ? यदिदं सर्वधर्मसंपत्त्याहारित्रकमुपादाय॥
…. परित्राणममित्रमध्यगतानाम् ? यदिदं सर्वोपलम्भिकानां मिथ्यादृष्टिकानां पराजयतायै संवर्तते॥
…. सहधर्मेण तीर्थिकानां निग्रहः ? यदिदं सहधर्मेण तीर्थिकानां निग्रहमुपादाय॥
….सत्याकारो वैशारद्यानाम् ? यदिदं सर्वधर्माकोटितप्रत्याकोटितक्षेमतामुपादाय॥
…. भूतपर्येष्टिर्बलानाम् ? यदिदं अविपरीतयोगेन॥
…. पूर्वनिमित्तमष्टादशानामावेणिकानां बुद्धधर्माणाम् ? यदिदं सर्वशुक्लधर्माहरणतामुपादाय॥
…. अलंकारः ? यदिदं द्वात्रिंशतां महापुरुषलक्षणानामाहारकमुपादाय॥
…. रतिर्मोक्षकामानाम् ? यदिदं आदिमध्यपर्यवसानकल्याणतामुपादाय॥
…. प्रीतिर्ज्येष्ठपुत्राणाम् ? यदिदं पैतृकं धनं बुद्धधनानुभावाहारकमुपादाय॥
…. पारिपूरिर्बुद्धज्ञानस्य ? यदिदं सर्वशुक्लधर्मानुरक्षणतामुपादाय सर्वशुक्लधर्मानन्यपोषणाहरणतामुपादाय॥
….अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् ? यदिदं उदाराप्रमेयबुद्धधर्माहारकमुपादाय॥
…. संविशुद्धिश्चित्तस्य ? यदिदं सर्वमलप्रहाणाय संवर्तते॥
…. परिशुद्धिः कायस्य ? यदिदं सर्वग्लानिप्रशमनतामुपादाय॥
…. परिनिष्पत्तिः विमोक्षमुखानाम् ? यदिदं अनित्यदुःखशून्यानात्मशान्तप्रत्यवेक्षणतामुपादाय॥
…. असंक्लिष्टता रागेण ? यदिदं अमृतपदाहारिकमुपादाय॥
…. विगमो दोषस्य ? यदिदं महामैत्र्याहारिकमुपादाय॥
…. अभूमिर्मोहस्य ? यदिदं भूतधर्मालोकाहारकमुपादाय॥
…. आगमः संज्ञानस्य ? यदिदं सर्वलौकिकलोकोत्तरकायज्ञानस्योत्पादमुपादाय॥
…. उत्पादो विद्यायाः ? यदिदं सर्वयोनिशोमनसिकारहरणतामुपादाय॥
…. प्रहाणमविद्यायाः ? यदिदं सर्वयोनिशोमनसिकारविगमाय संवर्तते॥
…. तृप्तिर्विमुक्तिसाराणाम् ? यदिदं आर्यमाहात्म्याहरणतामुपादाय॥
…. तुष्टिः समाधिसाराणाम् ? यदिदं सर्वसुखचित्तैकाग्राहरणतामुपादाय॥
…. चक्षुर्द्रष्टुकामानाम् ? यदिदं अहंपश्यितामुपादाय॥
…. अभिज्ञा विकुर्वितुकामानाम् ? यदिदं अनावरणतामुपादाय कामनीयधर्मतां चोपादाय॥
…. ऋद्धिरभिभवितुकामानाम् ? यदिदं सर्वधर्मविकल्पितज्ञानानावरणतामुपादाय॥
…. धारणी श्रुतार्थिकानाम् ? यदिदं सर्वधर्मनिर्वाणसमतामुपादाय॥
…. स्मृतेरसंप्रमोषः ? यदिदं निर्वाणालम्बनप्रकृतिव्युपशमतामुपादाय॥
…. अधिष्ठानं बुद्धानाम् ? यदिदं अनन्ताहरणतामुपादाय॥
…. उपायकौशल्यं नाथानाम् ? यदिदं सर्वसुखक्षेमगमनतामुपादाय॥
…. सूक्ष्मम ? यदिदं निर्वाणालम्बनव्युपशमतामुपादाय॥
…. दुर्विज्ञेयम् ? यदिदं दुःखप्रतिज्ञानतामुपादाय॥
…. दुराजानतानभियुक्तैः ? यदिदं अप्रतिलब्धपूर्वतामुपादाय॥
…. विवर्तोऽक्षराणाम् ? यदिदं सर्ववाक्यकथानुपलब्धितामुपादाय॥
…. दुर्विज्ञेयो घोषेण ? यदिदं सर्वधर्माचिन्त्यतामुपादाय॥
…. अज्ञातं विज्ञैः ? यदिदं रत्नमहार्थिकतामुपादाय॥
…. ज्ञानं सुरतैः ? यदिदं सत्काराजानतामुपादाय॥
…. विबुद्धमल्पेच्छैः ? यदिदं सत्काराजानतामुपादाय॥
…. उद्गृहीतमारव्धवीयैः ? यदिदं अनिक्षिप्तधुरतामुपादाय॥
…. धारितं स्मृतिमद्भिः ? यदिदं कृताविप्रणाशतामुपादाय॥
…. क्षयो दुःखस्य ? यदिदं रागद्वेषमोहसंवर्तनतामुपादाय॥
…. अनुत्पादः सर्वधर्माणाम् ? यदिदं सर्वविज्ञाननिरोधतामुपादाय॥
…. एकनयनिर्देशः॥
यदिदं सर्वभवगतिच्युत्युपपत्त्यायतनानां सर्वधर्माः स्वप्नोपमा इति सर्वधर्मानुत्पाद्यतामुपादाय ? अयमेषां त्रयाणां पदशतानां निर्देशो द्रष्टव्यः। अयं स उच्यते कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः॥
इति श्रीसमाधिराजे एकोनचत्वारिंशतितमः परिवर्तः॥
३९॥