स्वयम्भूस्तोत्रम्

स्वयम्भूस्तोत्रम् जगत्कृते स्वयंभुवमनादिलीनमव्ययम्।
तनोर्विपज्जरात्मकृत्स्वयंभुवं नमाम्यहम्॥

१॥

सहस्रपत्रपङ्कजं लसत्सुकर्णिकोद्भवम्।
समस्तकामनाप्रदं स्वयंभुवं नमाम्यहम्॥

२॥

सहस्रभानुरञ्जनं नियुतचन्द्रनन्दनम्।
सुरादिलोकवन्दनं स्वयंभुवं नमाम्यहम्॥

३॥

त्वमेव राजसे गुणैर्भुवि स्थितो विराजसे।
त्रिधातुक विभावसे स्वयंभुवं नमाम्यहम्॥

४॥

अयं क इत्ययं हृदा मीमांसितुं न शक्तवान्।
प्रघासमात्रमीक्षितः स्वयंभुवं नमाम्यहम्॥

५॥

पठन्ति ये नरा मुदा स्वयंभुवः स्तुतिं सदा।
त्रिवर्गसिद्धिमाप्य ते लभन्ति मुक्तिमेव ताम्॥

६॥

श्रीबृहत्स्वयंभूपुराणोद्धृतं शिखिनिर्मितं स्वयम्भूस्तोत्रं समाप्तम्।