सुप्रभातस्तव

सुप्रभातस्तव ओं नमो बुद्धाय॥

स्तुतम् अपि सुरसंघैः सिद्धगन्धर्वमुख्यैर् दिवि भुवि च विशिष्टैः स्तोत्रवाग्भिर् यतीशैः।
अहम् अपि कृशशक्तिः स्तौमि संबुद्धम् आर्यं नभसि गरुडयाते किं न यान्ति द्विरेफाः॥

१ [1]॥

सकलघनवितानक्लेशरात्र्यन्धकारे जिन जगति विबुद्धं तत्क्षणज्ञानलाभात्।
कमलम् इव निशान्ते त्वां तथा सुप्रबुद्धं स्तुतिकुसुमकलापैर् अर्थयिष्यामि भक्त्या॥२॥

क्षपितदुरितपक्षः क्षीणनिःशेषदोषो द्रवितकनकवर्णः फुल्लपद्मायताक्षः।
सुरुचिरपरिवेषः सुप्रभामण्डलश्रीर् दशबल तव नित्यं सुप्रभातं प्रभातम्॥

३[2]॥

मदनबलविजेतुः कापोथोच्छेदकर्तुस् त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः।
शमसुखरमवेत्तुर् भेत्तुर् अज्ञानशैलं दशबल तव नित्यं सुप्रभातं प्रभातम्॥

४ [3]॥

असुरसुरनराणां यो ऽग्रजन्माग्रदेवः सकलभुवनधाता लोकसृष्ट्यैकशब्दः।
स्वपिति जगति बुद्धः पद्मपत्त्रायताक्षो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

५ [4]॥

उदयगिरितटस्थो विद्रुमच्छेदताम्रस् तिमिरनिकरहन्ता चक्षुर् एकं जनानाम्।
रविर् अपि मदलोलः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

६ [5]॥

(1) द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस् तिलक इव रजन्याः शर्वचूडामणिर् यः।
अविगतमदरागश् चन्द्रमाः सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

७ [6]॥

प्रवरभुजचतुष्कः षोडशार्धार्धवक्त्रो जपनियमविधिज्ञः सामवेदप्रवक्ता।
अमलकमलयोनिः सो ऽपि सुप्तो विधाता दशबल तव नित्यं सुप्रभातं प्रभातम्॥

८ [7]॥

कुवलयदलनीलः पुण्डरीकायताक्षः सुररिपुबलहन्ता विश्वकृद् विश्वरूपी।
हरिर् अपि चिरसुप्तो गर्भवासैर् अमुक्तो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

९ [10]॥

हिमगिरिशिखराभः सर्पयज्ञोपवीती त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः।
सह गिरिवरपुत्र्या नित्यसुप्तस् त्रिशूली दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१० [8]॥

कपिलजटकलापो रक्तताम्रारुणाक्षः पशुपतिरतिकाले सङ्गभङ्गैकदक्षः।
स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

११ [11]॥

ज्वलितकुलिशपाणिर् दुर्जयो दानवानां सुरपतिर् अपि शच्या विभ्रमैर् मूढचेताः।
अनिशि निशि च सुप्तः कामपङ्के निमग्नो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१२ [9]॥

हिमशशिकुमुदाभो मद्यपानारुणाक्षो दृढकठिनभुजाङ्गो लाङ्गलासक्तहस्तः।
बल इह चिरसुप्तो रेवतीकण्ठलग्नो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१३ [12]॥

(2) गजमुखदशनैकः सर्वतो विघ्नकर्त्ता विगलितमदवारिः षट्पदोद्गीतगण्डः।
गणपतिर् अपि सुप्तो वारुणीपानमत्तो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१४ [13]॥

अतसिकुसुमनीला यस्य शक्तिः कराग्रे नवकनकवपुष्मान् षण्मुखः क्रौञ्चभेत्ता।
त्रिनयनतनयो ऽसौ सो ऽपि सुप्तः कुमारो दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१५ [14]॥

यमवरुणकुबेरा यक्षदैत्योरगेन्द्रा दिवि भुवि गगनस्था लोकपालास् तथान्ये।
युवतिमदकटाक्षैर् ईक्षितास् ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१६ [17]॥

ऋषय इह महान्तो वत्सभृग्वङ्गिरो ऽद्रिक्रतुपुलहवसिष्ठव्यासवाल्मीकिगार्ग्याः।
युवतिजघनसक्तास् ते ऽपि नित्यं प्रसुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१७ [16]॥

अशानवसनहीना मृत्युयोगानुरक्ता बहुविविधविघाताः प्रेतवद् दग्धदेहाः।
उभयगतिविहीनास् ते ऽपि नग्नाः प्रसुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम्॥

१८ [15]॥

यद् अपि गुणलवं ते नाथ संकीर्त्य भक्त्या मम शुभम् उपजातं भावशोभावदातम्।
तद् इह जगति शीघ्रं ध्वस्तसर्वानुकारं दशबल तव नित्यं सुप्रभातं प्रभातम्॥१९॥

सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः।
अज्ञानतिमिरान्धानां नित्यम् अस्तमितो रविः॥

२० [21]॥

(3) पुनः प्रभातं पुनर् उद्गतो रविः पुनः शशाङ्कः पुनर् एव शर्वरी।
मृत्युर् जरा जन्म तथैव भूयशो गतागतं मूढधिया न बुध्यते॥

२१ [22]॥

अज्ञाननिद्ररजनीतमसि प्रसुप्ते तृष्णाविशलशयने विषयोपधाने।
लोके शुभाशुभफलैः परिवर्तमाने जागर्ति यः सततम् एव नमो ऽस्तु तस्मै॥

२२ [19]॥

सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम्।
बुद्धं धर्मं च संघं च प्रणमानि दिने दिने॥

२३ [23]॥

तीर्थेषु गोकुलशतानि पिबन्ति तोयं तृप्तिं व्रजन्ति न च तत् क्षयम् अभ्युपैति।
तद्वन् मुनेः कविवरैर् अपि संस्तुतस्य न क्षीयते गुणनिधिर् गुणसागरस्य॥

२४ [20]॥

स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योदधिं निर्द्वन्द्वं हतरागदोषतिमिरं शान्तेन्द्रियं निस्पृहम्।
यत् पुण्यं समुपार्जितं पृथु मया तेनाशु लोको ऽखिलः प्रत्यूषस्तुतिहर्षिते दशबले श्रद्धां परां विन्दताम्॥

२५ [24]॥

सुप्रभातस्तवः समाप्तः॥

कृतिर् इयं राज्ञः श्रीहर्षस्य॥॥


(4)