आदिबुद्धद्वादशकस्तोत्रम्
ॐ नम आदिबुद्धाय
नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः।
नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः॥
१॥
पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः।
नमस्ते वायुरूपायाकाशरूपाय ते नमः॥
२॥
ब्रह्मणे सत्त्वरूपाय रजोरूपाय विष्णवे।
तमोरूपमहेशाय ज्ञानरूपाय ते नमः॥
३॥
प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः।
दिग्रूपलोकपालाय विश्वरूपाय ते नमः॥
४॥
चक्षूरूपाय कर्णाय घ्राणरूपाय जिह्वके।
कायरूपाय श्रीधर्मरूपाय मनसे नमः॥
५॥
नमस्ते रूपरूपाय रसरूपाय ते नमः।
गन्धरूप-शब्दरूप-स्पर्शरूपाय ते नमः॥
६॥
धर्मरूपधारकाय षडिन्द्रियात्मने नमः।
मांसास्थिमेदमज्जानां संघातरूपिणे नमः॥
७॥
रूपाय जङ्गमानां ते स्थावराणां च मुर्तये।
तिरश्चां मोहरूपाय रूपायाश्चर्यमूर्तये॥
८॥
सृष्टिकर्त्रे जन्मरूप कालरूपाय मृत्यवे।
भव्याय वृद्धरूपाय बालाय ते नमो नमः॥
९॥
प्राणापानसमानोदानव्यानमूर्तये नमः।
वर्णापवर्णरूपाय भोक्त्रे तन्मूर्तये नमः॥
१०॥
दिनरूपाय सूर्याय चन्द्राय रात्रिरूपिणे।
तिथिरूपाय नक्षत्रयोगवारादिमुर्तये॥
११॥
बाह्याभ्यन्तररूपाय लौकिकाय नमोनमः।
नैर्वाणाय नमस्तुभ्यं बहुरूपाय ते नमः॥
१२॥
आदिबुद्धद्वादशकं पुण्यं प्रातः पठिष्यति।
यदिच्छति लभेन्नूनं मनुजो नित्यनिश्चयः॥
१३॥
श्रीमञ्जुश्रीकृतमादिबुद्धद्वादशकस्तोत्रं समाप्तम्।