ॐ आकढ्ये आकढ्ये
बलदेवं महेश्वरं गरुडविष्णुं
कुमारं ब्रह्मम् इन्द्रं चन्द्रम्
आदित्य-यक्ष-राक्षस-ब्रह्मराक्षस-गन्धर्व-भूत-प्रेत-पिशाच-कुम्भाण्ड-योनिजं
कर्मजं स्थावरं जङ्गमम्
असुरं अग्निं
यम-वरुण-वायु-कुबेर-विरूढक-विरूपाक्ष-वैरवण-सङ्कुकर्ण-विकर्णम् ॥
मानसतरङ्गिणीकृत् - टिप्पनी
The tAthAgata-s have an incantation to “vajrified” gandhArI which is directed defeating all H incantations.
The vicious verb आकढ्ये is rather unclear to me – it probably meant “break up here” directed at the H deities who are named in a peculiar order.