अचो रहाभ्यां द्वे [[८.४.४६]] । अच इति श्रुतत्वाद् व्याख्यानाच्च रहाभ्यां सम्बद्ध्यते । तस्मादित्युत्तरस्य [[१.१.६७]] इत्येतल्लभ्यमाह - अचः पराभ्यामिति ॥