बृहिँ + णिच् + मनिन्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
उ 4.144 → बृन्ह्,इ,मनिँन् (सर्वधातुभ्यो मनिन्)
अ 7.2.8 → बृन्ह्,इ,मनिँन् (नेड् वशि कृति)
अ 6.4.51 → बृन्ह्,,अ (णेरनिटि A)
उ 4.145 → बृ+अ+ह्,मनिँन् (बृंहेर् नोऽच् च)
अ 1.3.3 → ब्रह्,मनिँन् (हलन्त्यम् A)
अ 1.3.2 → ब्रह्,मनिँन् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → ब्रह्,मन् (तस्य लोपः A)
बृहिँ + मनिन्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
उ 4.144 → बृन्ह्,मनिँन् (सर्वधातुभ्यो मनिन्)
अ 7.2.8 → बृन्ह्,इ,मनिँन् (नेड् वशि कृति)
उ 4.145 → बृ+अ+ह्,मनिँन् (बृंहेर् नोऽच् च)
अ 1.3.3 → ब्रह्,मनिँन् (हलन्त्यम् A)
अ 1.3.2 → ब्रह्,मनिँन् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → ब्रह्,मन् (तस्य लोपः A)
बृहिँ + अच्
बृंह
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.56 → बृन्ह्,इ,अच् (एरच् A)
अ 1.3.3 → बृन्ह्,इ,अच् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,अ (तस्य लोपः A)
लिङ्गानुशासनम् 37 → बृन्ह्,इ,अ (घाजन्तश्च )
अ 1.2.46 → बृन्ह्,इ,अ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,अ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,अ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अ (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अ (णेरनिटि A)
अ 8.3.24 → बृंह्,,अ (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अ (अ अ A)
बृहिँ + अनीयर्
बृंहणीय
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.96 → बृन्ह्,इ,अनीयर् (तव्यत्तव्यानीयरः A)
अ 1.3.3 → बृन्ह्,इ,अनीयर् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,अनीय (तस्य लोपः A)
लिङ्गानुशासनम् 86 → बृन्ह्,इ,अनीय (योपधः )
अ 1.2.46 → बृन्ह्,इ,अनीय (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,अनीय (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,अनीय (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अनीय (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अनीय (णेरनिटि A)
अ 8.3.24 → बृंह्,,अनीय (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,,अणीय (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.68 → बृंह्,,अणीय (अ अ A)
बृहिँ + कमुल्ँ
बृंहम्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.4.12 → बृन्ह्,इ,कमुल्ँ (शकि णमुल्कमुलौ A)
अ 1.3.2 → बृन्ह्,इ,कमुल्ँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,कमुल्ँ (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,कमुल्ँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अम् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,अम् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,अम् (आर्धधातुकं शेषः A)
अ 1.1.39 → बृन्ह्,इ,अम् (कृन्मेजन्तः A)
अ 1.1.39 → बृन्ह्,इ,अम् (कृन्मेजन्तः A)
अ 1.4.13 → बृन्ह्,इ,अम् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,अम् (क्ङिति च A)
अ 6.4.51 → बृन्ह्,,अम् (णेरनिटि A)
अ 8.3.24 → बृंह्,,अम् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अम् (अ अ A)
बृहिँ + कानच्
बृंहयाम्बभूवाण
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:1 → बृन्ह्,इ,आम्,भू,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,भू,कानच् (क्वसुश्च A)
अ 1.3.3 → बृन्ह्,इ,आम्,भू,कानच् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,आम्,भू,कानच् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,भू,आन (तस्य लोपः A)
लिङ्गानुशासनम् 74 → बृन्ह्,इ,आम्,भू,आन (नोपधः )
अ 1.2.46 → बृन्ह्,इ,आम्,भू,आन (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,भू,आन (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,भू,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,भू,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 3.4.115 → बृन्ह्,इ,आम्,भू,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,भू,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.2.5 → बृन्ह्,इ,आम्,भू,आन (असंयोगाल्लिट् कित् A)
अ 6.1.8 → बृन्ह्,इ,आम्,भू,भू,आन (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,इ,आम्,भू,भू,आन (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,इ,आम्,भू,भू,आन (उभे अभ्यस्तम् A)
अ 1.4.13 → बृन्ह्,इ,आम्,भू,भू,आन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 6.4.88 → बृन्ह्,इ,आम्,भू,भू,वुँक्,आन (भुवो वुग्लुङ्लिटोः A)
अ 1.3.2 → बृन्ह्,इ,आम्,भू,भू,वुँक्,आन (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,आम्,भू,भू,वुँक्,आन (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,आम्,भू,भू,व्,आन (तस्य लोपः A)
अ 7.3.84 → बृन्ह्,ए,आम्,भू,भू,व्,आन (सार्वधातुकार्धधातुकयोः A)
अ 6.4.55 → बृन्ह्,अय्,आम्,भू,भू,व्,आन (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 7.4.59 → बृन्ह्,अय्,आम्,भु,भू,व्,आन (ह्रस्वः A)
अ 7.4.73 → बृन्ह्,अय्,आम्,भ,भू,व्,आन (भवतेरः A)
अ 8.3.24 → बृंह्,अय्,आम्,भ,भू,व्,आन (नश्चापदान्तस्य झलि A)
अ 8.3.24 → बृंह्,अय्,आं,भ,भू,व्,आन (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,अय्,आं,भ,भू,व्,आण (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.54 → बृंह्,अय्,आं,ब,भू,व्,आण (अभ्यासे चर्च A)
अ 8.4.58 → बृंह्,अय्,आम्,ब,भू,व्,आण (अनुस्वारस्य ययि परसवर्णः A)
अ 8.4.68 → बृंह्,अय्,आम्,ब,भू,व्,आण (अ अ A)
बृंहयामासान
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:2 → बृन्ह्,इ,आम्,अस्,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,अस्,कानच् (क्वसुश्च A)
अ 1.3.3 → बृन्ह्,इ,आम्,अस्,कानच् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,आम्,अस्,कानच् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,अस्,आन (तस्य लोपः A)
लिङ्गानुशासनम् 74 → बृन्ह्,इ,आम्,अस्,आन (नोपधः )
अ 1.2.46 → बृन्ह्,इ,आम्,अस्,आन (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,अस्,आन (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,अस्,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,अस्,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 3.4.115 → बृन्ह्,इ,आम्,अस्,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,अस्,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.2.5 → बृन्ह्,इ,आम्,अस्,आन (असंयोगाल्लिट् कित् A)
अ 6.1.8 → बृन्ह्,इ,आम्,अस्,अस्,आन (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,इ,आम्,अस्,अस्,आन (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,इ,आम्,अस्,अस्,आन (उभे अभ्यस्तम् A)
अ 1.4.13 → बृन्ह्,इ,आम्,अस्,अस्,आन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,आम्,अस्,अस्,आन (सार्वधातुकार्धधातुकयोः A)
अ 6.4.55 → बृन्ह्,अय्,आम्,अस्,अस्,आन (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 7.4.60 → बृन्ह्,अय्,आम्,अ,अस्,आन (हलादिः शेषः A)
अ 7.4.70 → बृन्ह्,अय्,आम्,आ,अस्,आन (अत आदेः A)
अ 6.1.101 → बृन्ह्,अय्,आम्,आ,स्,आन (अकः सवर्णे दीर्घः A)
अ 8.3.24 → बृंह्,अय्,आम्,आ,स्,आन (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,आम्,आ,स्,आन (अ अ A)
बृंहयाञ्चक्राण
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:kf → बृन्ह्,इ,आम्,कृ,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,कृ,कानच् (क्वसुश्च A)
अ 1.3.3 → बृन्ह्,इ,आम्,कृ,कानच् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,आम्,कृ,कानच् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,कृ,आन (तस्य लोपः A)
लिङ्गानुशासनम् 74 → बृन्ह्,इ,आम्,कृ,आन (नोपधः )
अ 1.2.46 → बृन्ह्,इ,आम्,कृ,आन (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,कृ,आन (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,कृ,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,कृ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 3.4.115 → बृन्ह्,इ,आम्,कृ,आन (लिट् च A)
अ 1.1.73 → बृन्ह्,इ,आम्,कृ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.2.5 → बृन्ह्,इ,आम्,कृ,आन (असंयोगाल्लिट् कित् A)
अ 6.1.8 → बृन्ह्,इ,आम्,कृ,कृ,आन (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,इ,आम्,कृ,कृ,आन (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,इ,आम्,कृ,कृ,आन (उभे अभ्यस्तम् A)
अ 1.4.13 → बृन्ह्,इ,आम्,कृ,कृ,आन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,आम्,कृ,कृ,आन (सार्वधातुकार्धधातुकयोः A)
अ 1.1.5 → बृन्ह्,ए,आम्,कृ,कृ,आन (क्ङिति च A)
अ 6.4.55 → बृन्ह्,अय्,आम्,कृ,कृ,आन (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 7.4.62 → बृन्ह्,अय्,आम्,चृ,कृ,आन (कुहोश्चुः A)
अ 7.4.66 → बृन्ह्,अय्,आम्,च,कृ,आन (उरत् A)
अ 6.1.77 → बृन्ह्,अय्,आम्,च,क्र्,आन (इको यणचि A)
अ 8.3.24 → बृंह्,अय्,आम्,च,क्र्,आन (नश्चापदान्तस्य झलि A)
अ 8.3.24 → बृंह्,अय्,आं,च,क्र्,आन (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,अय्,आं,च,क्र्,आण (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.58 → बृंह्,अय्,आञ्,च,क्र्,आण (अनुस्वारस्य ययि परसवर्णः A)
अ 8.4.68 → बृंह्,अय्,आञ्,च,क्र्,आण (अ अ A)
बृहिँ + केलिमर्
बृंहेलिम
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
वार्त्तिकाः 3.1.96.2 → बृन्ह्,इ,केलिमर् (केलिमर उपसङ्ख्यानम् )
अ 1.3.3 → बृन्ह्,इ,केलिमर् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,केलिमर् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,एलिम (तस्य लोपः A)
लिङ्गानुशासनम् 83 → बृन्ह्,इ,एलिम (मोपधः )
अ 1.2.46 → बृन्ह्,इ,एलिम (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,एलिम (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,एलिम (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,एलिम (क्ङिति च A)
अ 6.4.51 → बृन्ह्,,एलिम (णेरनिटि A)
अ 8.3.24 → बृंह्,,एलिम (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,एलिम (अ अ A)
बृहिँ + क्त
बृंहित
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.102 → बृन्ह्,इ,क्त (निष्ठा A)
अ 1.3.8 → बृन्ह्,इ,क्त (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,त (तस्य लोपः A)
अ 1.1.26 → बृन्ह्,इ,त (क्तक्तवतू निष्ठा A)
अ 1.2.46 → बृन्ह्,इ,त (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,त (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,त (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,त (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,त (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,त (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,इ,त (क्ङिति च A)
अ 6.4.52 → बृन्ह्,,इ,त (निष्ठायां सेटि A)
अ 8.3.24 → बृंह्,,इ,त (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,इ,त (अ अ A)
बृहिँ + क्तवतुँ
बृंहितवत्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.102 → बृन्ह्,इ,क्तवतुँ (निष्ठा A)
अ 1.3.2 → बृन्ह्,इ,क्तवतुँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.8 → बृन्ह्,इ,क्तवतुँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,तवत् (तस्य लोपः A)
अ 1.1.26 → बृन्ह्,इ,तवत् (क्तक्तवतू निष्ठा A)
अ 1.2.46 → बृन्ह्,इ,तवत् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तवत् (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तवत् (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तवत् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तवत् (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तवत् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,इ,तवत् (क्ङिति च A)
अ 6.4.52 → बृन्ह्,,इ,तवत् (निष्ठायां सेटि A)
अ 8.3.24 → बृंह्,,इ,तवत् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,इ,तवत् (अ अ A)
बृहिँ + क्तिच्
बृण्ढि
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.174 → बृन्ह्,इ,क्तिच् (क्तिच्क्तौ च संज्ञायाम् A)
अ 1.3.3 → बृन्ह्,इ,क्तिच् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,क्तिच् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,ति (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,ति (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,ति (आर्धधातुकं शेषः A)
अ 7.2.9 → बृन्ह्,इ,ति (तितुत्रतथसिसुसरकसेषु च A)
अ 1.4.13 → बृन्ह्,इ,ति (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,ति (क्ङिति च A)
अ 6.4.51 → बृन्ह्,,ति (णेरनिटि A)
अ 8.2.31 → बृन्ढ्,,ति (हो ढः A)
अ 8.2.40 → बृन्ढ्,,धि (झषस्तथोर्धोऽधः A)
अ 8.3.24 → बृंढ्,,धि (नश्चापदान्तस्य झलि A)
अ 8.4.41 → बृंढ्,,ढि (ष्टुना ष्टुः A)
अ 8.3.13 → बृं,,ढि (ढो ढे लोपः A)
अ 8.4.58 → बृण्,,ढि (अनुस्वारस्य ययि परसवर्णः A)
बृहिँ + क्तिन्
बृण्ढि
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.94 → बृन्ह्,इ,क्तिन् (स्त्रियां क्तिन् A)
अ 1.3.3 → बृन्ह्,इ,क्तिन् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,क्तिन् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,ति (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,ति (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,ति (आर्धधातुकं शेषः A)
अ 7.2.9 → बृन्ह्,इ,ति (तितुत्रतथसिसुसरकसेषु च A)
अ 1.4.13 → बृन्ह्,इ,ति (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,ति (क्ङिति च A)
अ 6.4.51 → बृन्ह्,,ति (णेरनिटि A)
अ 8.2.31 → बृन्ढ्,,ति (हो ढः A)
अ 8.2.40 → बृन्ढ्,,धि (झषस्तथोर्धोऽधः A)
अ 8.3.24 → बृंढ्,,धि (नश्चापदान्तस्य झलि A)
अ 8.4.41 → बृंढ्,,ढि (ष्टुना ष्टुः A)
अ 8.3.13 → बृं,,ढि (ढो ढे लोपः A)
अ 8.4.58 → बृण्,,ढि (अनुस्वारस्य ययि परसवर्णः A)
बृहिँ + क्त्वा
बृंहयित्वा
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.4.21 → बृन्ह्,इ,क्त्वा (समानकर्तृकयोः पूर्वकाले A)
अ 1.3.8 → बृन्ह्,इ,क्त्वा (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,त्वा (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,त्वा (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,त्वा (आर्धधातुकं शेषः A)
अ 1.1.73 → बृन्ह्,इ,त्वा (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.1.40 → बृन्ह्,इ,त्वा (क्त्वातोसुन्कसुनः A)
अ 1.1.73 → बृन्ह्,इ,त्वा (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.1.40 → बृन्ह्,इ,त्वा (क्त्वातोसुन्कसुनः A)
अ 7.2.35 → बृन्ह्,इ,इट्,त्वा (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,त्वा (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,त्वा (तस्य लोपः A)
अ 1.2.18 → बृन्ह्,इ,इ,त्वा (न क्त्वा सेट् A)
अ 1.4.13 → बृन्ह्,इ,इ,त्वा (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,त्वा (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,त्वा (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,त्वा (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,त्वा (अ अ A)
बृहिँ + क्वसुँ
बृंहयाम्बभूवस्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:1 → बृन्ह्,इ,आम्,भू,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,भू,क्वसुँ (क्वसुश्च A)
अ 1.3.2 → बृन्ह्,इ,आम्,भू,क्वसुँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.8 → बृन्ह्,इ,आम्,भू,क्वसुँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,भू,वस् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,आम्,भू,वस् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,भू,वस् (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,भू,वस् (लिट् च A)
अ 3.4.115 → बृन्ह्,इ,आम्,भू,वस् (लिट् च A)
अ 1.2.5 → बृन्ह्,इ,आम्,भू,वस् (असंयोगाल्लिट् कित् A)
अ 1.4.13 → बृन्ह्,इ,आम्,भू,वस् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 6.4.88 → बृन्ह्,इ,आम्,भू,वुँक्,वस् (भुवो वुग्लुङ्लिटोः A)
अ 1.3.2 → बृन्ह्,इ,आम्,भू,वुँक्,वस् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,आम्,भू,वुँक्,वस् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,आम्,भू,व्,वस् (तस्य लोपः A)
अ 7.3.84 → बृन्ह्,ए,आम्,भू,व्,वस् (सार्वधातुकार्धधातुकयोः A)
अ 6.4.55 → बृन्ह्,अय्,आम्,भू,व्,वस् (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 6.1.66 → बृन्ह्,अय्,आम्,भू,,वस् (लोपो व्योर्वलि A)
अ 6.1.8 → बृन्ह्,अय्,आम्,भू,भू,,वस् (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,अय्,आम्,भू,भू,,वस् (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,अय्,आम्,भू,भू,,वस् (उभे अभ्यस्तम् A)
अ 7.4.59 → बृन्ह्,अय्,आम्,भु,भू,,वस् (ह्रस्वः A)
अ 7.4.73 → बृन्ह्,अय्,आम्,भ,भू,,वस् (भवतेरः A)
अ 8.3.24 → बृंह्,अय्,आम्,भ,भू,,वस् (नश्चापदान्तस्य झलि A)
अ 8.3.24 → बृंह्,अय्,आं,भ,भू,,वस् (नश्चापदान्तस्य झलि A)
अ 8.4.54 → बृंह्,अय्,आं,ब,भू,,वस् (अभ्यासे चर्च A)
अ 8.4.58 → बृंह्,अय्,आम्,ब,भू,,वस् (अनुस्वारस्य ययि परसवर्णः A)
अ 8.4.68 → बृंह्,अय्,आम्,ब,भू,,वस् (अ अ A)
बृंहयामासिवस्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:2 → बृन्ह्,इ,आम्,अस्,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,अस्,क्वसुँ (क्वसुश्च A)
अ 1.3.2 → बृन्ह्,इ,आम्,अस्,क्वसुँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.8 → बृन्ह्,इ,आम्,अस्,क्वसुँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,अस्,वस् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,आम्,अस्,वस् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,अस्,वस् (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,अस्,वस् (लिट् च A)
अ 3.4.115 → बृन्ह्,इ,आम्,अस्,वस् (लिट् च A)
अ 1.2.5 → बृन्ह्,इ,आम्,अस्,वस् (असंयोगाल्लिट् कित् A)
अ 1.4.13 → बृन्ह्,इ,आम्,अस्,वस् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,आम्,अस्,वस् (सार्वधातुकार्धधातुकयोः A)
अ 6.4.55 → बृन्ह्,अय्,आम्,अस्,वस् (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 6.1.8 → बृन्ह्,अय्,आम्,अस्,अस्,वस् (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,अय्,आम्,अस्,अस्,वस् (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,अय्,आम्,अस्,अस्,वस् (उभे अभ्यस्तम् A)
अ 7.4.60 → बृन्ह्,अय्,आम्,अ,अस्,वस् (हलादिः शेषः A)
अ 7.4.70 → बृन्ह्,अय्,आम्,आ,अस्,वस् (अत आदेः A)
अ 7.2.67 → बृन्ह्,अय्,आम्,आ,अस्,इट्,वस् (वस्वेकाजाद्घसाम् A)
अ 1.3.3 → बृन्ह्,अय्,आम्,आ,अस्,इट्,वस् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,अय्,आम्,आ,अस्,इ,वस् (तस्य लोपः A)
अ 6.1.101 → बृन्ह्,अय्,आम्,आ,स्,इ,वस् (अकः सवर्णे दीर्घः A)
अ 8.3.24 → बृंह्,अय्,आम्,आ,स्,इ,वस् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,आम्,आ,स्,इ,वस् (अ अ A)
बृंहयाञ्चकृवस्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.115 → बृन्ह्,इ,लिँट् (परोक्षे लिट् A)
अ 1.3.2 → बृन्ह्,इ,लिँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लिँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.1.35 → बृन्ह्,इ,आम्,ल् (कास्प्रत्ययादाममन्त्रे लिटि A)
अ 3.1.40:kf → बृन्ह्,इ,आम्,कृ,ल् ((??) A)
अ 3.2.107 → बृन्ह्,इ,आम्,कृ,क्वसुँ (क्वसुश्च A)
अ 1.3.2 → बृन्ह्,इ,आम्,कृ,क्वसुँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.8 → बृन्ह्,इ,आम्,कृ,क्वसुँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आम्,कृ,वस् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,आम्,कृ,वस् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,आम्,कृ,वस् (आर्धधातुकं शेषः A)
अ 3.4.115 → बृन्ह्,इ,आम्,कृ,वस् (लिट् च A)
अ 3.4.115 → बृन्ह्,इ,आम्,कृ,वस् (लिट् च A)
अ 1.2.5 → बृन्ह्,इ,आम्,कृ,वस् (असंयोगाल्लिट् कित् A)
अ 1.4.13 → बृन्ह्,इ,आम्,कृ,वस् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,आम्,कृ,वस् (सार्वधातुकार्धधातुकयोः A)
अ 1.1.5 → बृन्ह्,ए,आम्,कृ,वस् (क्ङिति च A)
अ 6.4.55 → बृन्ह्,अय्,आम्,कृ,वस् (अयामन्ताल्वाय्येत्न्विष्णुषु A)
अ 6.1.8 → बृन्ह्,अय्,आम्,कृ,कृ,वस् (लिटि धातोरनभ्यासस्य A)
अ 6.1.4 → बृन्ह्,अय्,आम्,कृ,कृ,वस् (पूर्वोऽभ्यासः A)
अ 6.1.5 → बृन्ह्,अय्,आम्,कृ,कृ,वस् (उभे अभ्यस्तम् A)
अ 7.4.62 → बृन्ह्,अय्,आम्,चृ,कृ,वस् (कुहोश्चुः A)
अ 7.4.66 → बृन्ह्,अय्,आम्,च,कृ,वस् (उरत् A)
अ 8.3.24 → बृंह्,अय्,आम्,च,कृ,वस् (नश्चापदान्तस्य झलि A)
अ 8.3.24 → बृंह्,अय्,आं,च,कृ,वस् (नश्चापदान्तस्य झलि A)
अ 8.4.58 → बृंह्,अय्,आञ्,च,कृ,वस् (अनुस्वारस्य ययि परसवर्णः A)
अ 8.4.68 → बृंह्,अय्,आञ्,च,कृ,वस् (अ अ A)
बृहिँ + क्विँप्
बृंह्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.76 → बृन्ह्,इ,क्विँप् (क्विप् च A)
अ 1.3.2 → बृन्ह्,इ,क्विँप् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,क्विँप् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,क्विँप् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,व् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,व् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,व् (आर्धधातुकं शेषः A)
अ 7.2.8 → बृन्ह्,इ,व् (नेड् वशि कृति A)
अ 1.4.13 → बृन्ह्,इ,व् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 1.1.5 → बृन्ह्,इ,व् (क्ङिति च A)
अ 6.4.51 → बृन्ह्,,व् (णेरनिटि A)
अ 6.1.67 → बृन्ह्,, (वेरपृक्तस्य A)
अ 8.3.24 → बृंह्,, (नश्चापदान्तस्य झलि A)
बृहिँ + घ
बृंह
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.118 → बृन्ह्,इ,घ (पुंसि संज्ञायां घः प्रायेण A)
अ 1.3.8 → बृन्ह्,इ,घ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अ (तस्य लोपः A)
लिङ्गानुशासनम् 37 → बृन्ह्,इ,अ (घाजन्तश्च )
अ 1.2.46 → बृन्ह्,इ,अ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,अ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,अ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अ (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अ (णेरनिटि A)
अ 8.3.24 → बृंह्,,अ (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अ (अ अ A)
बृहिँ + चानश्
बृंहयमाण
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.129 → बृन्ह्,इ,चानश् (ताच्छील्यवयोवचनशक्तिषु चानश् A)
अ 1.3.3 → बृन्ह्,इ,चानश् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,इ,चानश् (चुटू A)
अ 1.3.9 → बृन्ह्,इ,आन (तस्य लोपः A)
लिङ्गानुशासनम् 74 → बृन्ह्,इ,आन (नोपधः )
अ 1.2.46 → बृन्ह्,इ,आन (कृत्तद्धितसमासाश्च A)
अ 3.4.113 → बृन्ह्,इ,आन (तिङ्शित्सार्वधातुकम् A)
अ 1.1.73 → बृन्ह्,इ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 3.1.68 → बृन्ह्,इ,शप्,आन (कर्तरि शप् A)
अ 1.3.3 → बृन्ह्,इ,शप्,आन (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,शप्,आन (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अ,आन (तस्य लोपः A)
अ 3.4.113 → बृन्ह्,इ,अ,आन (तिङ्शित्सार्वधातुकम् A)
अ 1.1.73 → बृन्ह्,इ,अ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.2.4 → बृन्ह्,इ,अ,आन (सार्वधातुकमपित् A)
अ 1.4.13 → बृन्ह्,इ,अ,आन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.2.80 → बृन्ह्,इ,अ,मुँक्,आन (अतो येयः A)
अ 1.3.2 → बृन्ह्,इ,अ,मुँक्,आन (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,अ,मुँक्,आन (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,अ,म्,आन (तस्य लोपः A)
अ 7.3.84 → बृन्ह्,ए,अ,म्,आन (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,अ,म्,आन (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,अ,म्,आन (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,अय्,अ,म्,आण (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.68 → बृंह्,अय्,अ,म्,आण (अ अ A)
बृहिँ + णमुल्ँ
बृंहम्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.4.22 → बृन्ह्,इ,णमुल्ँ (आभीक्ष्ण्ये णमुल् च A)
अ 1.3.2 → बृन्ह्,इ,णमुल्ँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,णमुल्ँ (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,इ,णमुल्ँ (चुटू A)
अ 1.3.9 → बृन्ह्,इ,अम् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,अम् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,अम् (आर्धधातुकं शेषः A)
अ 1.1.39 → बृन्ह्,इ,अम् (कृन्मेजन्तः A)
अ 1.1.39 → बृन्ह्,इ,अम् (कृन्मेजन्तः A)
अ 1.4.13 → बृन्ह्,इ,अम् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.2.115 → बृन्ह्,ऐ,अम् (अचो ञ्णिति A)
अ 6.4.51 → बृन्ह्,,अम् (णेरनिटि A)
अ 8.3.24 → बृंह्,,अम् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अम् (अ अ A)
बृहिँ + णिनिँ
बृंहिन्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.78 → बृन्ह्,इ,णिनिँ (सुप्यजातौ णिनिस्ताच्छील्ये A)
अ 1.3.2 → बृन्ह्,इ,णिनिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.7 → बृन्ह्,इ,णिनिँ (चुटू A)
अ 1.3.9 → बृन्ह्,इ,इन् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,इन् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,इन् (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,इन् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.2.115 → बृन्ह्,ऐ,इन् (अचो ञ्णिति A)
अ 6.4.51 → बृन्ह्,,इन् (णेरनिटि A)
अ 8.3.24 → बृंह्,,इन् (नश्चापदान्तस्य झलि A)
अ 8.4.37 → बृंह्,,इन् (पदान्तस्य A)
बृहिँ + ण्वुल्ँ
बृंहक
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.133 → बृन्ह्,इ,ण्वुल्ँ (ण्वुल्तृचौ A)
अ 1.3.3 → बृन्ह्,इ,ण्वुल्ँ (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,इ,ण्वुल्ँ (चुटू A)
अ 1.3.9 → बृन्ह्,इ,वुँ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,वुँ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,वुँ (आर्धधातुकं शेषः A)
अ 7.1.1 → बृन्ह्,इ,अक (युवोरनाकौ A)
अ 1.4.13 → बृन्ह्,इ,अक (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.2.115 → बृन्ह्,ऐ,अक (अचो ञ्णिति A)
अ 6.4.51 → बृन्ह्,,अक (णेरनिटि A)
अ 8.3.24 → बृंह्,,अक (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अक (अ अ A)
बृहिँ + तव्य
बृंहयितव्य
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.96 → बृन्ह्,इ,तव्य (तव्यत्तव्यानीयरः A)
लिङ्गानुशासनम् 86 → बृन्ह्,इ,तव्य (योपधः )
अ 1.2.46 → बृन्ह्,इ,तव्य (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तव्य (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तव्य (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तव्य (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तव्य (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तव्य (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,तव्य (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,तव्य (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,तव्य (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,तव्य (अ अ A)
बृहिँ + तव्यत्
बृंहयितव्य
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.96 → बृन्ह्,इ,तव्यत् (तव्यत्तव्यानीयरः A)
अ 1.3.3 → बृन्ह्,इ,तव्यत् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,तव्य (तस्य लोपः A)
लिङ्गानुशासनम् 86 → बृन्ह्,इ,तव्य (योपधः )
अ 1.2.46 → बृन्ह्,इ,तव्य (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तव्य (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तव्य (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तव्य (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तव्य (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तव्य (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,तव्य (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,तव्य (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,तव्य (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,तव्य (अ अ A)
बृहिँ + तुमुँन्
बृंहयितुम्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.10 → बृन्ह्,इ,तुमुँन् (तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् A)
अ 1.3.2 → बृन्ह्,इ,तुमुँन् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,तुमुँन् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,तुम् (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,तुम् (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तुम् (आर्धधातुकं शेषः A)
अ 1.1.39 → बृन्ह्,इ,तुम् (कृन्मेजन्तः A)
अ 1.1.39 → बृन्ह्,इ,तुम् (कृन्मेजन्तः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तुम् (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तुम् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तुम् (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तुम् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,तुम् (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,तुम् (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,तुम् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,तुम् (अ अ A)
बृहिँ + तृच्
बृंहयितृ
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.133 → बृन्ह्,इ,तृच् (ण्वुल्तृचौ A)
अ 1.3.3 → बृन्ह्,इ,तृच् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,तृ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,तृ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तृ (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तृ (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तृ (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तृ (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तृ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,तृ (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,तृ (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,तृ (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,तृ (अ अ A)
बृहिँ + तृन्
बृंहयितृ
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.135 → बृन्ह्,इ,तृन् (तृन् A)
अ 1.3.3 → बृन्ह्,इ,तृन् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,तृ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,तृ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,तृ (आर्धधातुकं शेषः A)
अ 7.2.35 → बृन्ह्,इ,इट्,तृ (आर्धधातुकस्येड् वलादेः A)
अ 1.3.3 → बृन्ह्,इ,इट्,तृ (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,इ,तृ (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,इ,तृ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,इ,तृ (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,इ,तृ (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,इ,तृ (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,इ,तृ (अ अ A)
बृहिँ + यत्
बृंह्य
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.97 → बृन्ह्,इ,यत् (अचो यत् A)
अ 1.3.3 → बृन्ह्,इ,यत् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,य (तस्य लोपः A)
लिङ्गानुशासनम् 86 → बृन्ह्,इ,य (योपधः )
अ 1.2.46 → बृन्ह्,इ,य (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,य (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ,य (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,य (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,य (णेरनिटि A)
अ 8.3.24 → बृंह्,,य (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,य (अ अ A)
बृहिँ + युँच्
बृंहणा
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.107 → बृन्ह्,इ,युँच् (ण्यासश्रन्थो युच् A)
अ 1.3.3 → बृन्ह्,इ,युँच् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,युँ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,युँ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,युँ (आर्धधातुकं शेषः A)
अ 7.1.1 → बृन्ह्,इ,अन (युवोरनाकौ A)
अ 4.1.4 → बृन्ह्,इ,अन,टाप् (अजाद्यतष्टाप् A)
अ 1.3.3 → बृन्ह्,इ,अन,टाप् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,इ,अन,टाप् (चुटू A)
अ 1.3.9 → बृन्ह्,इ,अन,आ (तस्य लोपः A)
अ 1.4.13 → बृन्ह्,इ,अन,आ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अन,आ (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अन,आ (णेरनिटि A)
अ 1.4.18 → बृन्ह्,,अन,आ (यचि भम् A)
अ 6.1.101 → बृन्ह्,,अना, (अकः सवर्णे दीर्घः A)
अ 8.3.24 → बृंह्,,अना, (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,,अणा, (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.68 → बृंह्,,अणा, (अ अ A)
बृहिँ + ल्युँट्
बृंहण
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.3.115 → बृन्ह्,इ,ल्युँट् (ल्युट् च A)
अ 1.3.3 → बृन्ह्,इ,ल्युँट् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,ल्युँट् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,युँ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,युँ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,युँ (आर्धधातुकं शेषः A)
अ 7.1.1 → बृन्ह्,इ,अन (युवोरनाकौ A)
अ 1.4.13 → बृन्ह्,इ,अन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अन (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अन (णेरनिटि A)
अ 8.3.24 → बृंह्,,अन (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,,अण (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.68 → बृंह्,,अण (अ अ A)
बृहिँ + वुँन्
बृंहक
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.1.150 → बृन्ह्,इ,वुँन् (आशिषि च A)
अ 1.3.3 → बृन्ह्,इ,वुँन् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,वुँ (तस्य लोपः A)
अ 1.2.46 → बृन्ह्,इ,वुँ (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → बृन्ह्,इ,वुँ (आर्धधातुकं शेषः A)
अ 7.1.1 → बृन्ह्,इ,अक (युवोरनाकौ A)
अ 1.4.13 → बृन्ह्,इ,अक (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अक (सार्वधातुकार्धधातुकयोः A)
अ 6.4.51 → बृन्ह्,,अक (णेरनिटि A)
अ 8.3.24 → बृंह्,,अक (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,,अक (अ अ A)
बृहिँ + शतृँ
बृंहयत्
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.123 → बृन्ह्,इ,लँट् (वर्तमाने लट् A)
अ 1.3.2 → बृन्ह्,इ,लँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.78 → बृन्ह्,इ,ल् (शेषात् कर्तरि परस्मैपदम् A)
अ 3.2.124 → बृन्ह्,इ,शतृँ (लटः शतृशानचावप्रथमासमानाधिकरणे A)
अ 1.3.2 → बृन्ह्,इ,शतृँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.8 → बृन्ह्,इ,शतृँ (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अत् (तस्य लोपः A)
अ 3.2.127 → बृन्ह्,इ,अत् (तौ सत् A)
अ 1.2.46 → बृन्ह्,इ,अत् (कृत्तद्धितसमासाश्च A)
अ 3.4.113 → बृन्ह्,इ,अत् (तिङ्शित्सार्वधातुकम् A)
अ 3.1.68 → बृन्ह्,इ,शप्,अत् (कर्तरि शप् A)
अ 1.3.3 → बृन्ह्,इ,शप्,अत् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,शप्,अत् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अ,अत् (तस्य लोपः A)
अ 3.4.113 → बृन्ह्,इ,अ,अत् (तिङ्शित्सार्वधातुकम् A)
अ 1.2.4 → बृन्ह्,इ,अ,अत् (सार्वधातुकमपित् A)
अ 1.4.13 → बृन्ह्,इ,अ,अत् (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.84 → बृन्ह्,ए,अ,अत् (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,अ,अत् (एचोऽयवायावः A)
अ 6.1.97 → बृन्ह्,अय्,,अत् (अतो गुणे A)
अ 8.3.24 → बृंह्,अय्,,अत् (नश्चापदान्तस्य झलि A)
अ 8.4.68 → बृंह्,अय्,,अत् (अ अ A)
बृहिँ + शानच्
बृंहयमाण
अ 1.3.1 → बृहिँ (भूवादयो धातवः A)
अ 1.3.2 → बृहिँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → बृह् (तस्य लोपः A)
अ 7.1.58 → बृन्ह् (इदितो नुम् धातोः A)
अ 3.1.26 → बृन्ह्,णिच् (हेतुमति च A)
अ 3.1.32 → बृन्ह्,णिच् (सनाद्यन्ता धातवः A)
अ 1.3.3 → बृन्ह्,णिच् (हलन्त्यम् A)
अ 1.3.7 → बृन्ह्,णिच् (चुटू A)
अ 1.3.9 → बृन्ह्,इ (तस्य लोपः A)
अ 3.4.114 → बृन्ह्,इ (आर्धधातुकं शेषः A)
अ 1.4.13 → बृन्ह्,इ (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 3.2.123 → बृन्ह्,इ,लँट् (वर्तमाने लट् A)
अ 1.3.2 → बृन्ह्,इ,लँट् (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,लँट् (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,ल् (तस्य लोपः A)
अ 1.3.74 → बृन्ह्,इ,ल् (णिचश्च A)
अ 3.2.124 → बृन्ह्,इ,शानच् (लटः शतृशानचावप्रथमासमानाधिकरणे A)
अ 1.3.3 → बृन्ह्,इ,शानच् (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,शानच् (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,आन (तस्य लोपः A)
अ 3.2.127 → बृन्ह्,इ,आन (तौ सत् A)
लिङ्गानुशासनम् 74 → बृन्ह्,इ,आन (नोपधः )
अ 1.2.46 → बृन्ह्,इ,आन (कृत्तद्धितसमासाश्च A)
अ 3.4.113 → बृन्ह्,इ,आन (तिङ्शित्सार्वधातुकम् A)
अ 1.1.73 → बृन्ह्,इ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 3.1.68 → बृन्ह्,इ,शप्,आन (कर्तरि शप् A)
अ 1.3.3 → बृन्ह्,इ,शप्,आन (हलन्त्यम् A)
अ 1.3.8 → बृन्ह्,इ,शप्,आन (लशक्वतद्धिते A)
अ 1.3.9 → बृन्ह्,इ,अ,आन (तस्य लोपः A)
अ 3.4.113 → बृन्ह्,इ,अ,आन (तिङ्शित्सार्वधातुकम् A)
अ 1.1.73 → बृन्ह्,इ,अ,आन (वृद्धिर्यस्याचामादिस्तद् वृद्धम् A)
अ 1.2.4 → बृन्ह्,इ,अ,आन (सार्वधातुकमपित् A)
अ 1.4.13 → बृन्ह्,इ,अ,आन (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.2.80 → बृन्ह्,इ,अ,मुँक्,आन (अतो येयः A)
अ 1.3.2 → बृन्ह्,इ,अ,मुँक्,आन (उपदेशेऽजनुनासिक इत् A)
अ 1.3.3 → बृन्ह्,इ,अ,मुँक्,आन (हलन्त्यम् A)
अ 1.3.9 → बृन्ह्,इ,अ,म्,आन (तस्य लोपः A)
अ 7.3.84 → बृन्ह्,ए,अ,म्,आन (सार्वधातुकार्धधातुकयोः A)
अ 6.1.78 → बृन्ह्,अय्,अ,म्,आन (एचोऽयवायावः A)
अ 8.3.24 → बृंह्,अय्,अ,म्,आन (नश्चापदान्तस्य झलि A)
अ 8.4.2 → बृंह्,अय्,अ,म्,आण (अट्कुप्वाङ्नुम्व्यवायेऽपि A)
अ 8.4.68 → बृंह्,अय्,अ,म्,आण (अ अ A)