१२९ क्त्रि प्रत्यय

वप् + चित्र / ‘लशक्वतद्धिते’ से क् की इत्संज्ञा करके तस्य लोपः’ से इसका लोप करके - वप् + त्रि / ‘वचिस्वपियजादीनाम् किति’ से सम्प्रसारण होकर - उप + त्रि = उप्त्रि - क्त्रेर्मम् नित्यम् सूत्र से स्त्रिप्रत्ययान्त शब्द को मप् प्रत्यय करके - उप्ति + मप् - प् की इत्संज्ञा करके - उत्रिम - उप्तिमम् । पच् + वित्र / पच् + त्रि / चोः कुः से कुत्व होकर - पच् + त्रि - पवित्र = पवित्रमम्। इसी प्रकार - कृ + वित्र / कृ + त्रि / कृत्रि = कृत्रिमम् ।