यज् + नङ् / ‘हलन्त्यम्’ से ङ् की इत्संज्ञा करके ‘तस्य लोपः’ से इसका लोप करके - यज् + न / स्तोः श्चुना श्चुः से न् को श्चुत्व होकर - यज् + ञ = यज्ञः । याच् + नङ् / याच् + न / ‘स्तोः श्चुना श्चुः’ से न् को श्चुत्व होकर - याच् + ञ = याच्च - स्त्रीत्व विवक्षा में टाप् होकर - यात्रा। विच्छ् + नङ् / विच्छ् + न / ‘च्छ्वो शूडनुनासिके च’ से च्छ् को श् होकर - विश् + न = विश्नः । इसी प्रकार - प्रच्छ से प्रश्नः । यत् + नङ् / यत् + न = यत्नः । इसी प्रकार - रक्ष् से रक्ष्णः ।