१२७ नजिङ् प्रत्यय

इसमें हलन्त्यम्’ सूत्र से ङ्की तथा उपदेशेऽजनुनासिक इत्’ से इ की इत्संज्ञा करके ‘तस्य लोपः’ से इनका लोप करके नज् शेष बचता है। यह ङित् है। स्वप् + नजिङ् / स्वप् + नज् = स्वप्नज् / प्रथमा एकवचन में ‘चोः कुः’ से कुत्व होकर - स्वप्नक्। तृष् + नजिङ् / तृष् + नज् - णत्व करके = तृष्णज् / प्रथमा एकवचन शेष कित् डित् प्रत्यय ४१७ में चोः कुः से कुत्व होकर - तृष्णक् । धृष् + नजिङ् / धृष् + नज् - णत्व करके = धृष्णज् / प्रथमा एकवचन में चोः कुः से कुत्व होकर - तृष्णक् ।