११६ क्मरच् प्रत्यय

क्मरच् प्रत्यय में लशक्वतद्धिते’ सूत्र से क् की, तथा हलन्त्यम्’ सूत्र से च की इत्संज्ञा करके तस्य लोपः’ से इनका लोप करके मर शेष बचता है। यह प्रत्यय कित् है, अतः क्ङिति च से गुण निषेध कीजिये - सृ + क्मरच् - सृ + मर = सृमरः। घस् + क्मरच् - घस् + मर = । घस्मरः। अद् + क्मरच् - अद् + मर = अद्मरः। शेष कित् डित् प्रत्यय ४१३