वनिप् प्रत्यय में लशक्वतद्धिते’ सूत्र से क् की, उपदेशेऽजनुनासिक इत्’ सूत्र से इ की तथा हलन्त्यम्’ सूत्र से प् की इत्संज्ञा करके तस्य लोपः’ से इसका लोप करके वन् शेष बचता है। यह डित् है। सु+वनिप् - सु + वन् - तुगागम करके - सुत्वन् । सुत्वा, सुत्वानौ, सुत्वानः । यज् + वनिप् - यज् + वन् - यज्वन्। यज्वा, यज्वानौ, यज्वानः ।