११३ क्वनिप् प्रत्यय

क्वनिप् प्रत्यय में लशक्वतद्धिते’ सूत्र से क् की, उपदेशेऽजनुनासिक इत्’ सूत्र से इ की तथा हलन्त्यम् सूत्र से प् की इत्संज्ञा करके ‘तस्य लोपः’ से इनका लोप करके वन् शेष बचता है। यह कित् है। ४१२ अष्टाध्यायी सहजबोध भाग - ३ य सु + धा + क्वनिप् - सु + धा + वन् / ‘घुमास्थागापाजहातिसां हलि’ से आ को ‘ई’ होकर - सुधीवन् - सुधीवा, सुधीवानौ, सुधीवानः । इसी प्रकार - सु + पा + क्वनिप् से सुपीवन् - सुपीवा, सुपीवानौ, सुपीवानः । पार + दृश् + क्वनिप् / पारदृश्वन् - पारदृश्वा, पारदृश्वानौ, पारदृश्वानः । राजन् + युध् + क्वनिप् - राजन् + युध् + वन् / ‘नलोपः प्रातिपदिकान्तस्य’ सूत्र से नकार का लोप करके - राजयुध्वन् - राजयुध्वा, राजयुध्वानौ, राजयुध्वानः । सह + कृ + क्वनिप् - सह + कृ + वन् - ह्रस्वस्य पिति कृति तुक से तुक् का आगम करके - सहकृत्वन् - सहकृत्वा, सहकृत्वानौ, सहकृत्वानः।