११२ क्नु प्रत्यय

त्रस् + क्नु - ‘लशक्वतद्धिते’ सूत्र से क् की इत्संज्ञा करके ‘तस्य लोपः’ से इसका लोप करके - त्रस् + नु - त्रस् इसी प्रकार गृध्नुः, धृष्णुः, क्षिप्नुः आदि।