९२ अङ् प्रत्यय

षिद्भिदादिभ्योऽङ् (३-३-१०४) - षकार इत्संज्ञक है जिनका, ऐसे धातुओं से तथा भिदादिगण पठित धातुओं से स्त्रीलिङ्ग में अङ् प्रत्यय होता है कर्तृ भिन्न कारक संज्ञा में तथा भाव में। षित् धातु - डुलभष् + अ + टाप् = लभा (‘प्रतिवर्णमनुपलब्धेः’, इस भाष्यप्रमाण से इससे क्तिन् भी हो सकता है - लब्धिः ।) जृष् + अङ् + टाप् = जरा (ऋदृशोऽडि गुणः से गुण हुआ है।) पृष् + अ + टाप् = झरा (ऋदृशोऽडि गुणः से गुण हुआ है।) त्रपूष् + अ + टाप् = त्रपा क्षमूष् + अ + टाप् = क्षमा भिदादिगण के धातु - भिदा - भिद् + अङ् / ‘क्ङिति च’ सूत्र से गुणनिषेध करके - भिदा। ध्यान दें कि विदारण अर्थ में अङ् प्रत्यय होकर भिदा बनता है, अन्यत्र क्तिन् होकर भित्तिः । छिदा - छिद् + अङ् / क्ङिति च’ सूत्र से गुणनिषेध करके - छिदा । ध्यान दें कि द्वैधीकरण अर्थ में अङ् प्रत्यय होकर छिदा बनता है, अन्यत्र क्तिन् होकर छित्तिः । विदा - विद ज्ञाने धातु से - विद् + अङ् / ‘क्डिति च’ सूत्र से गुणनिषेध करके - विदा। गुहा - गुह् + अङ् + टाप् = गुहा (गिरि, ओषधि अर्थ में गुहा, अन्यत्र गूढिः) क्षिया - क्षि क्षये तथा क्षि निवासगत्योः धातुओं से अङ् होता है । क्षि हिंसायाम् से नहीं होता। क्षि + अङ् + टाप् - ‘अचि श्चु.’ से इयङ् आदेश करके = क्षिया। आरा - ऋ + अङ् + टाप् / ऋदृशोऽङि गुणः से गुण करके निपातन स्त्रीलिङ्ग में होने वाले अन्य प्रत्यय ३५३ से दीर्घ करके = आरा। (शस्त्री अर्थ में आरा, अन्यत्र आर्तिः । इसी प्रकार - हारा, तारा, धारा - ह + अ + टाप् = हारा। धृ + अङ् + टाप् = धारा। तृ + अ + टाप् = तारा। कृ विक्षेपे + अङ् + टाप् = कारा। श्रद्धा - श्रद् + धा = श्रद्धा (आतो लोप इटिच’ सूत्र से आ का लोप) लेखा - लिख् + अङ् = लेखा (निपातन से गुण।) रेखा - लिख् + अङ् = रेखा (निपातन से गुण तथा रेफादेश।) मेधा - मिध् + अङ् = मेधा (निपातन से गुण।) चूडा - चुद् + अङ् = चूडा (सारे कार्य निपातन से) पीडा - पीड् + अ = पीडा वपा - वप् + अ = वपा वसा - वस् + अङ् = वसा वस निवासे धातु से अङ् होता है। वस आच्छादने से नहीं होता। मृजा - सृज् + अ = मजा कृपा - क्रप् + अङ् = कृपा (क्रपेः सम्प्रसारणं च, इस वार्तिक से सम्प्रसारण।) चिन्तिपूजिकथिकुम्बिचर्चश्च- (३.३.१०५) यद्यपि चिन्ति, पूजि, कथि, कुम्बि, चर्च्, इन चुरादि धातुओं से ण्यन्त होने के कारण युच् प्रत्यय प्राप्त है किन्तु इस सूत्र से इन धातुओं से अङ् प्रत्यय होता है। चिन्त् + अङ् = चिन्ता पूज् + अङ् = पूजा कथ् + अङ् = कथा कुम्ब् + अङ् = कुम्बा चर्च् + अङ् = चर्चा (सर्वत्र ‘णेरनिटे’ सूत्र से णिच् का लोप हुआ है।) आतश्चोपसर्गे (३-३-१०६) - उपसर्ग उपपद में रहते आकारान्त धातुओं से स्त्रीलिङ्ग में अङ् प्रत्यय होता है कर्तृभिन्न कारक संज्ञा में तथा भाव में। किन्त ध्यान रहे कि ‘स्थागापापचो भावे’ सत्र से स्था गा पा धातओं से स्त्रीलिङग भाव अर्थ में क्तिन् ही होता है। प्रस्थितिः, संगीतिः, उद्गीतिः, प्रपीतिः । प्र + दा + अङ् - प्रद् + अ + टाप् = प्रदा उप + दा + अङ् - उपद् + अ + टाप् = उपदा प्र + धा + अङ् - प्रध् + अ + टाप् = प्रधा उप + धा + अङ् - उपध् + अ + टाप् = उपधा ३५४ अष्टाध्यायी सहजबोध भाग - ३ श्रद् + धा + अङ् - श्रद्ध् + अ + टाप् = श्रद्धा अन्तर् + धा + अङ् - अन्त + अ + टाप् = अन्तर्धा सम् + ज्ञा + अङ् - संज्ञ + अ + टाप् = संज्ञा (सर्वत्र ‘आतो लोप इटि च’ सूत्र से आ का लोप हुआ है।) श्रदन्तरोरुपसर्गववृत्तिः (वा.) - अविधि में श्रुत् तथा अन्तर् शब्दों को उपसर्गवत् माना जाता है। अतः श्रत् तथा अन्तर् शब्द उपपद में होने पर भी आकारान्त धातुओं से स्त्रीलिङ्ग में अङ् प्रत्यय होता है कर्तृभिन्न कारक संज्ञा में तथा भाव में । श्रद्धा। अन्तर्वा । अचोरहाभ्यां द्वे से द्वित्व करके -अन्तर्छ ।