ज्याम्लाग्लाहाभ्यो निः (वार्तिक ३.३.९४) - ज्या, म्लै, ग्लै, ओहाक, ओहाङ्, इन धातुओं से स्त्रीलिङ्ग में कर्तृभिन्न कारक संज्ञा में तथा भाव में नि प्रत्यय होता है। ज्या + नि = ज्यानिः हा + नि = हानिः ग्लै-ग्ला + नि = ग्लानिः । म्लै-म्ला + नि = म्लानिः