६२ ड प्रत्यय

ड प्रत्यय में चुटू’ सूत्र से ड् की इत्संज्ञा होकर अ शेष बचता है। यह प्रत्यय डित् है। अतः ड प्रत्यय लगने पर ‘टेः’ सूत्र से अङ्ग की टि का लोप होगा। अन्तगः - अन्त + गम् + ड / ‘टेः’ सूत्र से टि का लोप होकर - अन्त + ग् + अ = अन्तगः । इसी प्रकार अत्यन्तगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, आदि बनाइये। अध्वगः - अध्वन् + गम् + ड / यहाँ ‘नलोपः प्रातिपदिकान्तस्य से न् का लोप होगा। शेष कार्य पूर्ववत् होकर - अध्वगः । शत्रुहः - शत्रु + डस् + हन् + ड / पूर्ववत् टि का लोप करके - शत्रुहः । इसी प्रकार दुःखहः आदि बनाइये। क्लेशापहः - क्लेश + अप + हन् से पूर्ववत् - क्लेशापहः । तमोऽपहः - तमस् + ङस् + अप + हन् से पूर्ववत् टिलोप करके - तमस् + अपह् + अ / ससजुषो रुः से स्को रुत्व करके - तम रु+ अपह / ‘अतो रोरप्लुतादप्लुते’ से रु को उत्व करके - तम उ + अपह / आद्गुणः से उ को गुण करके - तमो + अपह / एङः पदान्तादति’ से अ को पूर्वरूप करके - तमोऽपहः । मन्दुरायां जातः मन्दुरजः - मन्दुरा + डि + जन् + ड / उपपदमतिङ्’ सूत्र से समास करके, कृत्तद्धितसमासाश्च’ से प्रातिपदिक संज्ञा करके सुपो धातुप्रातिपदिकयोः’ सूत्र से विभक्ति का लुक् करके - मन्दुरा + जन् + अ / पूर्ववत् टिलोप करके - मन्दुरा + ज् + अ / ड्यापोः संज्ञाछन्दसोर्बहुलम् (६.१.३१) - सूत्र से ह्रस्व करके - मन्दुरजः । कित्, डित्, जित्, णित्, से भिन्न आर्धधातुक कृत् प्रत्यय उपसरे जातः उपसरजः - उप + सर + ङि + जन् + ड / पूर्ववत् - उपसरजः । इसी प्रकार - कटजः, वारिजः आदि बनाइये। सरसि जातं सरसिजम् - सरस् + डि + जन् + ड / टेः सूत्र से टि का लोप होकर तथा तत्पुरुषे कृति बहुलम्’ (६.३.१४) सूत्र से सप्तमी का अलुक् होकर - सरसिजम्। गिरौ शेते गिरिशः - गिरि + डि + शी + ड / पूर्ववत् टिलोप करके - गिरि + श् + अ = गिरिशः । शोकात् जातः शोकजः - शोक + ङसि + जन् + ड / पूर्ववत् टि का लोप करके - शोकज् + अ - शोकजः । इसी प्रकार - संस्कारात् जातः संस्कारजः / बुद्धेः जातः बुद्धिजः / ब्राह्मणात् जातः ब्राह्मणजः / क्षत्रियात् जातः क्षत्रियजः / आदि बनाइये। प्रकर्षेण जाता प्रजा - प्र + जन् + ड / पूर्ववत् टि का लोप करके - प्रज् + अ - प्रज - स्त्रीत्व की विवक्षा में टाप् करके - प्रजा। पुमांसम् अनुजातः पुमनुजः - पुम् + अम् + अनु + जन् + ड / पूर्ववत् टि का लोप करके – पुमनुजः । इसी प्रकार - स्त्र्यनुजः । अन्य उपपद होने पर भी इसी प्रकार - अजः, परिजः, द्विजः, स्त्र्यगारगः, गुरुतल्पगः आदि बनाइये।

  • ब्रह्म जिनाति इति ब्रह्मज्यः - ब्रह्म + ङस् + ज्या + ड / पूर्ववत् टि का लोप करके - ब्रह्मज्यः। परिखा - अन्य धातुओं से भी ड प्रत्यय होता है। यथा - परि + खन् + ड / पूर्ववत् टिलोप होकर - परिख / स्त्रीत्व की विवक्षा में टाप् करके - परिखा। आखः - आ + खन् + ड / पूर्ववत् टिलोप करके - आखः।। विहगः - विहायस् + डि + गम् + ड - समास, सुब्लुक आदि कार्य करके डि च विहायसो विहादेशो वक्तव्यः’ इस वार्तिक से विहायस् को विह आदेश करके - विह + गम् + अ / पूर्ववत् टिलोप करके - विहगः ।